Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-13, chapter-151

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
युधिष्ठिर उवाच ।
किं श्रेयः पुरुषस्येह किं कुर्वन्सुखमेधते ।
विपाप्मा च भवेत्केन किं वा कल्मषनाशनम् ॥१॥
1. yudhiṣṭhira uvāca ,
kiṁ śreyaḥ puruṣasyeha kiṁ kurvansukhamedhate ,
vipāpmā ca bhavetkena kiṁ vā kalmaṣanāśanam.
भीष्म उवाच ।
अयं दैवतवंशो वै ऋषिवंशसमन्वितः ।
द्विसंध्यं पठितः पुत्र कल्मषापहरः परः ॥२॥
2. bhīṣma uvāca ,
ayaṁ daivatavaṁśo vai ṛṣivaṁśasamanvitaḥ ,
dvisaṁdhyaṁ paṭhitaḥ putra kalmaṣāpaharaḥ paraḥ.
देवासुरगुरुर्देवः सर्वभूतनमस्कृतः ।
अचिन्त्योऽथाप्यनिर्देश्यः सर्वप्राणो ह्ययोनिजः ॥३॥
3. devāsuragururdevaḥ sarvabhūtanamaskṛtaḥ ,
acintyo'thāpyanirdeśyaḥ sarvaprāṇo hyayonijaḥ.
पितामहो जगन्नाथः सावित्री ब्रह्मणः सती ।
वेदभूरथ कर्ता च विष्णुर्नारायणः प्रभुः ॥४॥
4. pitāmaho jagannāthaḥ sāvitrī brahmaṇaḥ satī ,
vedabhūratha kartā ca viṣṇurnārāyaṇaḥ prabhuḥ.
उमापतिर्विरूपाक्षः स्कन्दः सेनापतिस्तथा ।
विशाखो हुतभुग्वायुश्चन्द्रादित्यौ प्रभाकरौ ॥५॥
5. umāpatirvirūpākṣaḥ skandaḥ senāpatistathā ,
viśākho hutabhugvāyuścandrādityau prabhākarau.
शक्रः शचीपतिर्देवो यमो धूमोर्णया सह ।
वरुणः सह गौर्या च सह ऋद्ध्या धनेश्वरः ॥६॥
6. śakraḥ śacīpatirdevo yamo dhūmorṇayā saha ,
varuṇaḥ saha gauryā ca saha ṛddhyā dhaneśvaraḥ.
सौम्या गौः सुरभिर्देवी विश्रवाश्च महानृषिः ।
षट्कालः सागरो गङ्गा स्रवन्त्योऽथ मरुद्गणाः ॥७॥
7. saumyā gauḥ surabhirdevī viśravāśca mahānṛṣiḥ ,
ṣaṭkālaḥ sāgaro gaṅgā sravantyo'tha marudgaṇāḥ.
वालखिल्यास्तपःसिद्धाः कृष्णद्वैपायनस्तथा ।
नारदः पर्वतश्चैव विश्वावसुर्हहाहुहूः ॥८॥
8. vālakhilyāstapaḥsiddhāḥ kṛṣṇadvaipāyanastathā ,
nāradaḥ parvataścaiva viśvāvasurhahāhuhūḥ.
तुम्बरुश्चित्रसेनश्च देवदूतश्च विश्रुतः ।
देवकन्या महाभागा दिव्याश्चाप्सरसां गणाः ॥९॥
9. tumbaruścitrasenaśca devadūtaśca viśrutaḥ ,
devakanyā mahābhāgā divyāścāpsarasāṁ gaṇāḥ.
उर्वशी मेनका रम्भा मिश्रकेशी अलम्बुषा ।
विश्वाची च घृताची च पञ्चचूडा तिलोत्तमा ॥१०॥
10. urvaśī menakā rambhā miśrakeśī alambuṣā ,
viśvācī ca ghṛtācī ca pañcacūḍā tilottamā.
आदित्या वसवो रुद्राः साश्विनः पितरोऽपि च ।
धर्मः सत्यं तपो दीक्षा व्यवसायः पितामहः ॥११॥
11. ādityā vasavo rudrāḥ sāśvinaḥ pitaro'pi ca ,
dharmaḥ satyaṁ tapo dīkṣā vyavasāyaḥ pitāmahaḥ.
शर्वर्यो दिवसाश्चैव मारीचः कश्यपस्तथा ।
शुक्रो बृहस्पतिर्भौमो बुधो राहुः शनैश्चरः ॥१२॥
12. śarvaryo divasāścaiva mārīcaḥ kaśyapastathā ,
śukro bṛhaspatirbhaumo budho rāhuḥ śanaiścaraḥ.
नक्षत्राण्यृतवश्चैव मासाः संध्याः सवत्सराः ।
वैनतेयाः समुद्राश्च कद्रुजाः पन्नगास्तथा ॥१३॥
13. nakṣatrāṇyṛtavaścaiva māsāḥ saṁdhyāḥ savatsarāḥ ,
vainateyāḥ samudrāśca kadrujāḥ pannagāstathā.
शतद्रूश्च विपाशा च चन्द्रभागा सरस्वती ।
सिन्धुश्च देविका चैव पुष्करं तीर्थमेव च ॥१४॥
14. śatadrūśca vipāśā ca candrabhāgā sarasvatī ,
sindhuśca devikā caiva puṣkaraṁ tīrthameva ca.
गङ्गा महानदी चैव कपिला नर्मदा तथा ।
कम्पुना च विशल्या च करतोयाम्बुवाहिनी ॥१५॥
15. gaṅgā mahānadī caiva kapilā narmadā tathā ,
kampunā ca viśalyā ca karatoyāmbuvāhinī.
सरयूर्गण्डकी चैव लोहित्यश्च महानदः ।
ताम्रारुणा वेत्रवती पर्णाशा गौतमी तथा ॥१६॥
16. sarayūrgaṇḍakī caiva lohityaśca mahānadaḥ ,
tāmrāruṇā vetravatī parṇāśā gautamī tathā.
गोदावरी च वेण्णा च कृष्णवेणा तथाद्रिजा ।
दृषद्वती च कावेरी वंक्षुर्मन्दाकिनी तथा ॥१७॥
17. godāvarī ca veṇṇā ca kṛṣṇaveṇā tathādrijā ,
dṛṣadvatī ca kāverī vaṁkṣurmandākinī tathā.
प्रयागं च प्रभासं च पुण्यं नैमिषमेव च ।
तच्च विश्वेश्वरस्थानं यत्र तद्विमलं सरः ॥१८॥
18. prayāgaṁ ca prabhāsaṁ ca puṇyaṁ naimiṣameva ca ,
tacca viśveśvarasthānaṁ yatra tadvimalaṁ saraḥ.
पुण्यतीर्थैश्च कलिलं कुरुक्षेत्रं प्रकीर्तितम् ।
सिन्धूत्तमं तपोदानं जम्बूमार्गमथापि च ॥१९॥
19. puṇyatīrthaiśca kalilaṁ kurukṣetraṁ prakīrtitam ,
sindhūttamaṁ tapodānaṁ jambūmārgamathāpi ca.
हिरण्वती वितस्ता च तथैवेक्षुमती नदी ।
वेदस्मृतिर्वैदसिनी मलवासाश्च नद्यपि ॥२०॥
20. hiraṇvatī vitastā ca tathaivekṣumatī nadī ,
vedasmṛtirvaidasinī malavāsāśca nadyapi.
भूमिभागास्तथा पुण्या गङ्गाद्वारमथापि च ।
ऋषिकुल्यास्तथा मेध्या नदी चित्रपथा तथा ॥२१॥
21. bhūmibhāgāstathā puṇyā gaṅgādvāramathāpi ca ,
ṛṣikulyāstathā medhyā nadī citrapathā tathā.
कौशिकी यमुना सीता तथा चर्मण्वती नदी ।
नदी भीमरथी चैव बाहुदा च महानदी ।
महेन्द्रवाणी त्रिदिवा नीलिका च सरस्वती ॥२२॥
22. kauśikī yamunā sītā tathā carmaṇvatī nadī ,
nadī bhīmarathī caiva bāhudā ca mahānadī ,
mahendravāṇī tridivā nīlikā ca sarasvatī.
नन्दा चापरनन्दा च तथा तीर्थं महाह्रदम् ।
गयाथ फल्गुतीर्थं च धर्मारण्यं सुरैर्वृतम् ॥२३॥
23. nandā cāparanandā ca tathā tīrthaṁ mahāhradam ,
gayātha phalgutīrthaṁ ca dharmāraṇyaṁ surairvṛtam.
तथा देवनदी पुण्या सरश्च ब्रह्मनिर्मितम् ।
पुण्यं त्रिलोकविख्यातं सर्वपापहरं शिवम् ॥२४॥
24. tathā devanadī puṇyā saraśca brahmanirmitam ,
puṇyaṁ trilokavikhyātaṁ sarvapāpaharaṁ śivam.
हिमवान्पर्वतश्चैव दिव्यौषधिसमन्वितः ।
विन्ध्यो धातुविचित्राङ्गस्तीर्थवानौषधान्वितः ॥२५॥
25. himavānparvataścaiva divyauṣadhisamanvitaḥ ,
vindhyo dhātuvicitrāṅgastīrthavānauṣadhānvitaḥ.
मेरुर्महेन्द्रो मलयः श्वेतश्च रजताचितः ।
शृङ्गवान्मन्दरो नीलो निषधो दर्दुरस्तथा ॥२६॥
26. merurmahendro malayaḥ śvetaśca rajatācitaḥ ,
śṛṅgavānmandaro nīlo niṣadho dardurastathā.
चित्रकूटोऽञ्जनाभश्च पर्वतो गन्धमादनः ।
पुण्यः सोमगिरिश्चैव तथैवान्ये महीधराः ।
दिशश्च विदिशश्चैव क्षितिः सर्वे महीरुहाः ॥२७॥
27. citrakūṭo'ñjanābhaśca parvato gandhamādanaḥ ,
puṇyaḥ somagiriścaiva tathaivānye mahīdharāḥ ,
diśaśca vidiśaścaiva kṣitiḥ sarve mahīruhāḥ.
विश्वेदेवा नभश्चैव नक्षत्राणि ग्रहास्तथा ।
पान्तु वः सततं देवाः कीर्तिताकीर्तिता मया ॥२८॥
28. viśvedevā nabhaścaiva nakṣatrāṇi grahāstathā ,
pāntu vaḥ satataṁ devāḥ kīrtitākīrtitā mayā.
कीर्तयानो नरो ह्येतान्मुच्यते सर्वकिल्बिषैः ।
स्तुवंश्च प्रतिनन्दंश्च मुच्यते सर्वतो भयात् ।
सर्वसंकरपापेभ्यो देवतास्तवनन्दकः ॥२९॥
29. kīrtayāno naro hyetānmucyate sarvakilbiṣaiḥ ,
stuvaṁśca pratinandaṁśca mucyate sarvato bhayāt ,
sarvasaṁkarapāpebhyo devatāstavanandakaḥ.
देवतानन्तरं विप्रांस्तपःसिद्धांस्तपोधिकान् ।
कीर्तितान्कीर्तयिष्यामि सर्वपापप्रमोचनान् ॥३०॥
30. devatānantaraṁ viprāṁstapaḥsiddhāṁstapodhikān ,
kīrtitānkīrtayiṣyāmi sarvapāpapramocanān.
यवक्रीतोऽथ रैभ्यश्च कक्षीवानौशिजस्तथा ।
भृग्वङ्गिरास्तथा कण्वो मेधातिथिरथ प्रभुः ।
बर्ही च गुणसंपन्नः प्राचीं दिशमुपाश्रिताः ॥३१॥
31. yavakrīto'tha raibhyaśca kakṣīvānauśijastathā ,
bhṛgvaṅgirāstathā kaṇvo medhātithiratha prabhuḥ ,
barhī ca guṇasaṁpannaḥ prācīṁ diśamupāśritāḥ.
भद्रां दिशं महाभागा उल्मुचुः प्रमुचुस्तथा ।
मुमुचुश्च महाभागः स्वस्त्यात्रेयश्च वीर्यवान् ॥३२॥
32. bhadrāṁ diśaṁ mahābhāgā ulmucuḥ pramucustathā ,
mumucuśca mahābhāgaḥ svastyātreyaśca vīryavān.
मित्रावरुणयोः पुत्रस्तथागस्त्यः प्रतापवान् ।
दृढायुश्चोर्ध्वबाहुश्च विश्रुतावृषिसत्तमौ ॥३३॥
33. mitrāvaruṇayoḥ putrastathāgastyaḥ pratāpavān ,
dṛḍhāyuścordhvabāhuśca viśrutāvṛṣisattamau.
पश्चिमां दिशमाश्रित्य य एधन्ते निबोध तान् ।
उषद्गुः सह सोदर्यैः परिव्याधश्च वीर्यवान् ॥३४॥
34. paścimāṁ diśamāśritya ya edhante nibodha tān ,
uṣadguḥ saha sodaryaiḥ parivyādhaśca vīryavān.
ऋषिर्दीर्घतमाश्चैव गौतमः कश्यपस्तथा ।
एकतश्च द्वितश्चैव त्रितश्चैव महर्षयः ।
अत्रेः पुत्रश्च धर्मात्मा तथा सारस्वतः प्रभुः ॥३५॥
35. ṛṣirdīrghatamāścaiva gautamaḥ kaśyapastathā ,
ekataśca dvitaścaiva tritaścaiva maharṣayaḥ ,
atreḥ putraśca dharmātmā tathā sārasvataḥ prabhuḥ.
उत्तरां दिशमाश्रित्य य एधन्ते निबोध तान् ।
अत्रिर्वसिष्ठः शक्तिश्च पाराशर्यश्च वीर्यवान् ॥३६॥
36. uttarāṁ diśamāśritya ya edhante nibodha tān ,
atrirvasiṣṭhaḥ śaktiśca pārāśaryaśca vīryavān.
विश्वामित्रो भरद्वाजो जमदग्निस्तथैव च ।
ऋचीकपौत्रो रामश्च ऋषिरौद्दालकिस्तथा ॥३७॥
37. viśvāmitro bharadvājo jamadagnistathaiva ca ,
ṛcīkapautro rāmaśca ṛṣirauddālakistathā.
श्वेतकेतुः कोहलश्च विपुलो देवलस्तथा ।
देवशर्मा च धौम्यश्च हस्तिकाश्यप एव च ॥३८॥
38. śvetaketuḥ kohalaśca vipulo devalastathā ,
devaśarmā ca dhaumyaśca hastikāśyapa eva ca.
लोमशो नाचिकेतश्च लोमहर्षण एव च ।
ऋषिरुग्रश्रवाश्चैव भार्गवश्च्यवनस्तथा ॥३९॥
39. lomaśo nāciketaśca lomaharṣaṇa eva ca ,
ṛṣirugraśravāścaiva bhārgavaścyavanastathā.
एष वै समवायस्ते ऋषिदेवसमन्वितः ।
आद्यः प्रकीर्तितो राजन्सर्वपापप्रमोचनः ॥४०॥
40. eṣa vai samavāyaste ṛṣidevasamanvitaḥ ,
ādyaḥ prakīrtito rājansarvapāpapramocanaḥ.
नृगो ययातिर्नहुषो यदुः पूरुश्च वीर्यवान् ।
धुन्धुमारो दिलीपश्च सगरश्च प्रतापवान् ॥४१॥
41. nṛgo yayātirnahuṣo yaduḥ pūruśca vīryavān ,
dhundhumāro dilīpaśca sagaraśca pratāpavān.
कृशाश्वो यौवनाश्वश्च चित्राश्वः सत्यवांस्तथा ।
दुःषन्तो भरतश्चैव चक्रवर्ती महायशाः ॥४२॥
42. kṛśāśvo yauvanāśvaśca citrāśvaḥ satyavāṁstathā ,
duḥṣanto bharataścaiva cakravartī mahāyaśāḥ.
यवनो जनकश्चैव तथा दृढरथो नृपः ।
रघुर्नरवरश्चैव तथा दशरथो नृपः ॥४३॥
43. yavano janakaścaiva tathā dṛḍharatho nṛpaḥ ,
raghurnaravaraścaiva tathā daśaratho nṛpaḥ.
रामो राक्षसहा वीरः शशबिन्दुर्भगीरथः ।
हरिश्चन्द्रो मरुत्तश्च जह्नुर्जाह्नविसेविता ॥४४॥
44. rāmo rākṣasahā vīraḥ śaśabindurbhagīrathaḥ ,
hariścandro maruttaśca jahnurjāhnavisevitā.
महोदयो ह्यलर्कश्च ऐलश्चैव नराधिपः ।
करंधमो नरश्रेष्ठः कध्मोरश्च नराधिपः ॥४५॥
45. mahodayo hyalarkaśca ailaścaiva narādhipaḥ ,
karaṁdhamo naraśreṣṭhaḥ kadhmoraśca narādhipaḥ.
दक्षोऽम्बरीषः कुकुरो रवतश्च महायशाः ।
मुचुकुन्दश्च राजर्षिर्मित्रभानुः प्रियंकरः ॥४६॥
46. dakṣo'mbarīṣaḥ kukuro ravataśca mahāyaśāḥ ,
mucukundaśca rājarṣirmitrabhānuḥ priyaṁkaraḥ.
त्रसदस्युस्तथा राजा श्वेतो राजर्षिसत्तमः ।
महाभिषश्च विख्यातो निमिराजस्तथाष्टकः ॥४७॥
47. trasadasyustathā rājā śveto rājarṣisattamaḥ ,
mahābhiṣaśca vikhyāto nimirājastathāṣṭakaḥ.
आयुः क्षुपश्च राजर्षिः कक्षेयुश्च नराधिपः ।
शिबिरौशीनरश्चैव गयश्चैव नराधिपः ॥४८॥
48. āyuḥ kṣupaśca rājarṣiḥ kakṣeyuśca narādhipaḥ ,
śibirauśīnaraścaiva gayaścaiva narādhipaḥ.
प्रतर्दनो दिवोदासः सौदासः कोसलेश्वरः ।
ऐलो नलश्च राजर्षिर्मनुश्चैव प्रजापतिः ॥४९॥
49. pratardano divodāsaḥ saudāsaḥ kosaleśvaraḥ ,
ailo nalaśca rājarṣirmanuścaiva prajāpatiḥ.
हविध्रश्च पृषध्रश्च प्रतीपः शंतनुस्तथा ।
कक्षसेनश्च राजर्षिर्ये चान्ये नानुकीर्तिताः ॥५०॥
50. havidhraśca pṛṣadhraśca pratīpaḥ śaṁtanustathā ,
kakṣasenaśca rājarṣirye cānye nānukīrtitāḥ.
मा विघ्नं मा च मे पापं मा च मे परिपन्थिनः ।
ध्रुवो जयो मे नित्यं स्यात्परत्र च परा गतिः ॥५१॥
51. mā vighnaṁ mā ca me pāpaṁ mā ca me paripanthinaḥ ,
dhruvo jayo me nityaṁ syātparatra ca parā gatiḥ.