Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-4, chapter-63

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
वैशंपायन उवाच ।
अवजित्य धनं चापि विराटो वाहिनीपतिः ।
प्राविशन्नगरं हृष्टश्चतुर्भिः सह पाण्डवैः ॥१॥
1. vaiśaṁpāyana uvāca ,
avajitya dhanaṁ cāpi virāṭo vāhinīpatiḥ ,
prāviśannagaraṁ hṛṣṭaścaturbhiḥ saha pāṇḍavaiḥ.
1. vaiśaṃpāyana uvāca avajitya dhanaṃ ca api virāṭaḥ
vāhinīpatiḥ prāviśat nagaraṃ hṛṣṭaḥ caturbhiḥ saha pāṇḍavaiḥ
1. Vaiśampāyana said: King Virāṭa, the commander of the army, having recovered the cattle (dhana) and feeling delighted, entered the city along with the four Pāṇḍavas.
जित्वा त्रिगर्तान्संग्रामे गाश्चैवादाय केवलाः ।
अशोभत महाराजः सह पार्थैः श्रिया वृतः ॥२॥
2. jitvā trigartānsaṁgrāme gāścaivādāya kevalāḥ ,
aśobhata mahārājaḥ saha pārthaiḥ śriyā vṛtaḥ.
2. jitvā trigartān saṃgrāme gāḥ ca eva ādāya kevalāḥ
aśobhata mahārājaḥ saha pārthaiḥ śriyā vṛtaḥ
2. Having conquered the Trigartas in battle and recovered all the cattle, the great king (Virāṭa) shone splendidly, surrounded by glory, together with the Pāṇḍavas.
तमासनगतं वीरं सुहृदां प्रीतिवर्धनम् ।
उपतस्थुः प्रकृतयः समस्ता ब्राह्मणैः सह ॥३॥
3. tamāsanagataṁ vīraṁ suhṛdāṁ prītivardhanam ,
upatasthuḥ prakṛtayaḥ samastā brāhmaṇaiḥ saha.
3. taṃ āsanagataṃ vīraṃ suhṛdāṃ prītivardhanam
upatasthuḥ prakṛtayaḥ samastāḥ brāhmaṇaiḥ saha
3. All the ministers and subjects (prakṛtayaḥ), along with the brāhmaṇas, approached that seated hero (Virāṭa), who enhanced the happiness of his friends.
सभाजितः ससैन्यस्तु प्रतिनन्द्याथ मत्स्यराट् ।
विसर्जयामास तदा द्विजांश्च प्रकृतीस्तथा ॥४॥
4. sabhājitaḥ sasainyastu pratinandyātha matsyarāṭ ,
visarjayāmāsa tadā dvijāṁśca prakṛtīstathā.
4. sabhājitaḥ sasainyaḥ tu pratinandya atha matsyarāṭ
visarjayāmāsa tadā dvijān ca prakṛtīḥ tathā
4. The King of Matsya (Matsyarāṭ), who had been honored, then, along with his army, returned their greetings and dismissed the Brahmins and his subjects (prakṛtīḥ).
ततः स राजा मत्स्यानां विराटो वाहिनीपतिः ।
उत्तरं परिपप्रच्छ क्व यात इति चाब्रवीत् ॥५॥
5. tataḥ sa rājā matsyānāṁ virāṭo vāhinīpatiḥ ,
uttaraṁ paripapraccha kva yāta iti cābravīt.
5. tataḥ saḥ rājā matsyānām virāṭaḥ vāhinīpatiḥ
uttaram paripapraccha kva yātaḥ iti ca abravīt
5. Then, that King of the Matsyas, Virāṭa, the commander of the army, inquired about Uttara, asking, 'Where has he gone?'
आचख्युस्तस्य संहृष्टाः स्त्रियः कन्याश्च वेश्मनि ।
अन्तःपुरचराश्चैव कुरुभिर्गोधनं हृतम् ॥६॥
6. ācakhyustasya saṁhṛṣṭāḥ striyaḥ kanyāśca veśmani ,
antaḥpuracarāścaiva kurubhirgodhanaṁ hṛtam.
6. ācakhyuḥ tasya saṃhṛṣṭāḥ striyaḥ kanyāḥ ca veśmani
antaḥpuracarāḥ ca eva kurubhiḥ godhanam hṛtam
6. To him, the overjoyed women, maidens, and indeed the residents of the inner palace (antaḥpuracarāḥ) related that the cattle had been seized by the Kurus.
विजेतुमभिसंरब्ध एक एवातिसाहसात् ।
बृहन्नडासहायश्च निर्यातः पृथिवींजयः ॥७॥
7. vijetumabhisaṁrabdha eka evātisāhasāt ,
bṛhannaḍāsahāyaśca niryātaḥ pṛthivīṁjayaḥ.
7. vijetum abhisaṃrabdhaḥ ekaḥ eva atisāhasāt
bṛhannāḍāsahāyaḥ ca niryātaḥ pṛthivīṃjayaḥ
7. Pṛthivīṃjaya (Uttara), zealous to conquer, has departed alone due to his great audacity, accompanied by Bṛhannāḍā.
उपयातानतिरथान्द्रोणं शांतनवं कृपम् ।
कर्णं दुर्योधनं चैव द्रोणपुत्रं च षड्रथान् ॥८॥
8. upayātānatirathāndroṇaṁ śāṁtanavaṁ kṛpam ,
karṇaṁ duryodhanaṁ caiva droṇaputraṁ ca ṣaḍrathān.
8. upayātān atirathān droṇam śāntanavam kṛpam karṇam
duryodhanam ca eva droṇaputram ca ṣaḍrathān
8. The arrived great charioteers: Drona, Bhishma (the son of Shantanu), Kripa, Karna, Duryodhana, and also Drona's son (Ashvatthama), who are warriors equal to six charioteers.
राजा विराटोऽथ भृशं प्रतप्तः श्रुत्वा सुतं ह्येकरथेन यातम् ।
बृहन्नडासारथिमाजिवर्धनं प्रोवाच सर्वानथ मन्त्रिमुख्यान् ॥९॥
9. rājā virāṭo'tha bhṛśaṁ prataptaḥ; śrutvā sutaṁ hyekarathena yātam ,
bṛhannaḍāsārathimājivardhanaṁ; provāca sarvānatha mantrimukhyān.
9. rājā virāṭaḥ atha bhṛśam prataptaḥ
śrutvā sutam hi ekarathena yātam
bṛhannadāsārathim ājivardhanam
provāca sarvān atha mantrimukhyān
9. King Virata, greatly distressed then, having heard that his son, who had Brihannala as his charioteer and who was escalating the battle, had indeed gone with a single chariot, then addressed all his chief ministers.
सर्वथा कुरवस्ते हि ये चान्ये वसुधाधिपाः ।
त्रिगर्तान्निर्जिताञ्श्रुत्वा न स्थास्यन्ति कदाचन ॥१०॥
10. sarvathā kuravaste hi ye cānye vasudhādhipāḥ ,
trigartānnirjitāñśrutvā na sthāsyanti kadācana.
10. sarvathā kuravaḥ te hi ye ca anye vasudhādhipāḥ
trigartān nirjitān śrutvā na sthāsyanti kadācana
10. Certainly, the Kurus and indeed the other rulers of the earth, having heard that the Trigartas were defeated, will never stand (still).
तस्माद्गच्छन्तु मे योधा बलेन महता वृताः ।
उत्तरस्य परीप्सार्थं ये त्रिगर्तैरविक्षताः ॥११॥
11. tasmādgacchantu me yodhā balena mahatā vṛtāḥ ,
uttarasya parīpsārthaṁ ye trigartairavikṣatāḥ.
11. tasmāt gacchantu me yodhāḥ balena mahatā vṛtāḥ
uttarasya parīpsārtham ye trigartaiḥ avikṣatāḥ
11. Therefore, let my warriors go, accompanied by a mighty force, for the purpose of recovering Uttara – those warriors who are uninjured by the Trigartas.
हयांश्च नागांश्च रथांश्च शीघ्रं पदातिसंघांश्च ततः प्रवीरान् ।
प्रस्थापयामास सुतस्य हेतोर्विचित्रशस्त्राभरणोपपन्नान् ॥१२॥
12. hayāṁśca nāgāṁśca rathāṁśca śīghraṁ; padātisaṁghāṁśca tataḥ pravīrān ,
prasthāpayāmāsa sutasya heto;rvicitraśastrābharaṇopapannān.
12. hayān ca nāgān ca rathān ca
śīghram padātisaṃghān ca tataḥ
pravīrān prasthāpayāmāsa sutasya
hetoḥ vicitraśastrābharaṇopapannān
12. Then, for his son's sake, he quickly dispatched mighty warriors, along with horses, elephants, chariots, and throngs of foot soldiers, all equipped with diverse weapons and ornaments.
एवं स राजा मत्स्यानां विराटोऽक्षौहिणीपतिः ।
व्यादिदेशाथ तां क्षिप्रं वाहिनीं चतुरङ्गिणीम् ॥१३॥
13. evaṁ sa rājā matsyānāṁ virāṭo'kṣauhiṇīpatiḥ ,
vyādideśātha tāṁ kṣipraṁ vāhinīṁ caturaṅgiṇīm.
13. evam saḥ rājā matsyānām virāṭaḥ akṣauhiṇīpatiḥ
vyādideśa atha tām kṣipram vāhinīm caturaṅgiṇīm
13. Thus, King Virata of the Matsyas, the commander of an akṣauhiṇī (a large army division), then quickly commanded that four-fold army.
कुमारमाशु जानीत यदि जीवति वा न वा ।
यस्य यन्ता गतः षण्ढो मन्येऽहं न स जीवति ॥१४॥
14. kumāramāśu jānīta yadi jīvati vā na vā ,
yasya yantā gataḥ ṣaṇḍho manye'haṁ na sa jīvati.
14. kumāram āśu jānīta yadi jīvati vā na vā yasya
yantā gataḥ ṣaṇḍhaḥ manye aham na saḥ jīvati
14. Quickly ascertain whether the prince lives or not. I think that he whose charioteer was a eunuch cannot be alive.
तमब्रवीद्धर्मराजः प्रहस्य विराटमार्तं कुरुभिः प्रतप्तम् ।
बृहन्नडा सारथिश्चेन्नरेन्द्र परे न नेष्यन्ति तवाद्य गास्ताः ॥१५॥
15. tamabravīddharmarājaḥ prahasya; virāṭamārtaṁ kurubhiḥ prataptam ,
bṛhannaḍā sārathiścennarendra; pare na neṣyanti tavādya gāstāḥ.
15. tam abravīt dharmarājaḥ prahasya
virāṭam ārtam kurubhiḥ prataptam
bṛhannalā sārathiḥ cet narendra
pare na neṣyanti tava adya gāḥ tāḥ
15. Dharmaraja (Yudhiṣṭhira), having laughed, spoke to Virata, who was distressed and tormented by the Kurus: "O King (narendra), if Bṛhannalā is the charioteer, then today your enemies will not take away those cows."
सर्वान्महीपान्सहितान्कुरूंश्च तथैव देवासुरयक्षनागान् ।
अलं विजेतुं समरे सुतस्ते स्वनुष्ठितः सारथिना हि तेन ॥१६॥
16. sarvānmahīpānsahitānkurūṁśca; tathaiva devāsurayakṣanāgān ,
alaṁ vijetuṁ samare sutaste; svanuṣṭhitaḥ sārathinā hi tena.
16. sarvān mahīpān sahitān kurūn ca
tathā eva devāsura-yakṣa-nāgān
alam vijetum samare sutaḥ te
su-anuṣṭhitaḥ sārathinā hi tena
16. Your son, indeed, being excellently guided by that charioteer, is fully capable of conquering in battle all kings, the united Kauravas, and likewise gods, asuras, yakshas, and nagas.
अथोत्तरेण प्रहिता दूतास्ते शीघ्रगामिनः ।
विराटनगरं प्राप्य जयमावेदयंस्तदा ॥१७॥
17. athottareṇa prahitā dūtāste śīghragāminaḥ ,
virāṭanagaraṁ prāpya jayamāvedayaṁstadā.
17. atha uttareṇa prahitāḥ dūtāḥ te śīghra-gāminaḥ
virāṭa-nagaram prāpya jayam āvedayan tadā
17. Then, the swift-moving messengers, dispatched by Uttara, arrived at the city of Virata and announced the victory.
राज्ञस्ततः समाचख्यौ मन्त्री विजयमुत्तमम् ।
पराजयं कुरूणां चाप्युपायान्तं तथोत्तरम् ॥१८॥
18. rājñastataḥ samācakhyau mantrī vijayamuttamam ,
parājayaṁ kurūṇāṁ cāpyupāyāntaṁ tathottaram.
18. rājñaḥ tataḥ samācakhyau mantrī vijayam uttamam
parājayam kurūṇām ca api upāyāntam tathā uttaram
18. Then the minister reported to the king the excellent victory, the defeat of the Kauravas, and likewise the approaching Uttara.
सर्वा विनिर्जिता गावः कुरवश्च पराजिताः ।
उत्तरः सह सूतेन कुशली च परंतप ॥१९॥
19. sarvā vinirjitā gāvaḥ kuravaśca parājitāḥ ,
uttaraḥ saha sūtena kuśalī ca paraṁtapa.
19. sarvāḥ vinirjitāḥ gāvaḥ kuravaḥ ca parājitāḥ
uttaraḥ saha sūtena kuśalī ca parantapa
19. All the cows have been completely recovered, and the Kauravas have been defeated. Uttara, along with his charioteer, is safe, O scorcher of foes (parantapa).
कङ्क उवाच ।
दिष्ट्या ते निर्जिता गावः कुरवश्च पराजिताः ।
दिष्ट्या ते जीवितः पुत्रः श्रूयते पार्थिवर्षभ ॥२०॥
20. kaṅka uvāca ,
diṣṭyā te nirjitā gāvaḥ kuravaśca parājitāḥ ,
diṣṭyā te jīvitaḥ putraḥ śrūyate pārthivarṣabha.
20. kaṅka uvāca diṣṭyā te nirjitāḥ gāvaḥ kuravaḥ ca
parājitāḥ diṣṭyā te jīvitaḥ putraḥ śrūyate pārthivarṣabha
20. Kaṅka said: "Fortunately, the cows have been recovered by you, and the Kurus have been defeated. Also, O best among kings, it is heard that your son is alive."
नाद्भुतं त्वेव मन्येऽहं यत्ते पुत्रोऽजयत्कुरून् ।
ध्रुव एव जयस्तस्य यस्य यन्ता बृहन्नडा ॥२१॥
21. nādbhutaṁ tveva manye'haṁ yatte putro'jayatkurūn ,
dhruva eva jayastasya yasya yantā bṛhannaḍā.
21. na adbhutam tu eva manye aham yat te putraḥ ajayat
kurūn dhruvaḥ eva jayaḥ tasya yasya yantā bṛhannadā
21. Indeed, I do not consider it a wonder that your son defeated the Kurus, for victory is certain for him whose charioteer is Bṛhannadā.
वैशंपायन उवाच ।
ततो विराटो नृपतिः संप्रहृष्टतनूरुहः ।
श्रुत्वा तु विजयं तस्य कुमारस्यामितौजसः ।
आच्छादयित्वा दूतांस्तान्मन्त्रिणः सोऽभ्यचोदयत् ॥२२॥
22. vaiśaṁpāyana uvāca ,
tato virāṭo nṛpatiḥ saṁprahṛṣṭatanūruhaḥ ,
śrutvā tu vijayaṁ tasya kumārasyāmitaujasaḥ ,
ācchādayitvā dūtāṁstānmantriṇaḥ so'bhyacodayat.
22. vaiśaṃpāyana uvāca tataḥ virāṭaḥ nṛpatiḥ
samprahṛṣṭatanūruhaḥ śrutvā tu vijayam
tasya kumārasya amitaujasaḥ ācchādayitvā
dūtān tān mantriṇaḥ saḥ abhyacodayat
22. Vaiśaṃpāyana said: Then King Virāṭa, his body hair bristling with great joy upon hearing of the victory of that exceedingly mighty prince, first honored those messengers, and then instructed his ministers.
राजमार्गाः क्रियन्तां मे पताकाभिरलंकृताः ।
पुष्पोपहारैरर्च्यन्तां देवताश्चापि सर्वशः ॥२३॥
23. rājamārgāḥ kriyantāṁ me patākābhiralaṁkṛtāḥ ,
puṣpopahārairarcyantāṁ devatāścāpi sarvaśaḥ.
23. rājamārgāḥ kriyantām me patākābhiḥ alaṃkṛtāḥ
puṣpopahāraiḥ arcyantām devatāḥ ca api sarvaśaḥ
23. Let my royal roads be adorned with banners. And let the deities also be worshipped everywhere with offerings of flowers.
कुमारा योधमुख्याश्च गणिकाश्च स्वलंकृताः ।
वादित्राणि च सर्वाणि प्रत्युद्यान्तु सुतं मम ॥२४॥
24. kumārā yodhamukhyāśca gaṇikāśca svalaṁkṛtāḥ ,
vāditrāṇi ca sarvāṇi pratyudyāntu sutaṁ mama.
24. kumārāḥ yodhamukhyāḥ ca gaṇikāḥ ca svalaṅkṛtāḥ
vāditrāṇi ca sarvāṇi pratyudyāntu sutam mama
24. Princes, chief warriors, and well-adorned courtesans, along with all types of musical instruments, should go forth to meet my son.
घण्टापणवकः शीघ्रं मत्तमारुह्य वारणम् ।
शृङ्गाटकेषु सर्वेषु आख्यातु विजयं मम ॥२५॥
25. ghaṇṭāpaṇavakaḥ śīghraṁ mattamāruhya vāraṇam ,
śṛṅgāṭakeṣu sarveṣu ākhyātu vijayaṁ mama.
25. ghaṇṭāpaṇavakaḥ śīghram mattam āruhya vāraṇam
śṛṅgāṭakeṣu sarveṣu ākhyātu vijayam mama
25. A crier, with a bell and drum, should swiftly mount an elephant in musth and announce my victory at all crossroads.
उत्तरा च कुमारीभिर्बह्वीभिरभिसंवृता ।
शृङ्गारवेषाभरणा प्रत्युद्यातु बृहन्नडाम् ॥२६॥
26. uttarā ca kumārībhirbahvībhirabhisaṁvṛtā ,
śṛṅgāraveṣābharaṇā pratyudyātu bṛhannaḍām.
26. uttarā ca kumārībhiḥ bahvībhiḥ abhisaṃvṛtā
śṛṅgāraveṣābharaṇā pratyudyātu bṛhannadām
26. And Uttara, surrounded by many maidens and adorned in festive garments and ornaments, should go forth to meet Brihannala.
श्रुत्वा तु तद्वचनं पार्थिवस्य सर्वे पुनः स्वस्तिकपाणयश्च ।
भेर्यश्च तूर्याणि च वारिजाश्च वेषैः परार्ध्यैः प्रमदाः शुभाश्च ॥२७॥
27. śrutvā tu tadvacanaṁ pārthivasya; sarve punaḥ svastikapāṇayaśca ,
bheryaśca tūryāṇi ca vārijāśca; veṣaiḥ parārdhyaiḥ pramadāḥ śubhāśca.
27. śrutvā tu tat vacanam pārthivasya
sarve punaḥ svastikapāṇayaḥ ca
bheryaḥ ca tūryāṇi ca vārijāḥ ca
veṣaiḥ parārthyaiḥ pramadāḥ śubhāḥ ca
27. Having heard that command of the king, all (the people responded), again with auspicious folded hands. And drums, and trumpets, and conch shells, and beautiful women in splendid attire (were present).
तथैव सूताः सह मागधैश्च नन्दीवाद्याः पणवास्तूर्यवाद्याः ।
पुराद्विराटस्य महाबलस्य प्रत्युद्ययुः पुत्रमनन्तवीर्यम् ॥२८॥
28. tathaiva sūtāḥ saha māgadhaiśca; nandīvādyāḥ paṇavāstūryavādyāḥ ,
purādvirāṭasya mahābalasya; pratyudyayuḥ putramanantavīryam.
28. tathā eva sūtāḥ saha māgadhaiḥ
ca nandīvādyāḥ paṇavāḥ tūryavādyāḥ
purāt virāṭasya mahābalasya
pratyudyayuḥ putram anantavīryam
28. In the same manner, bards and panegyrists, accompanied by drummers and trumpeters, went forth from the city of the mighty Virāṭa to greet his son of boundless valor.
प्रस्थाप्य सेनां कन्याश्च गणिकाश्च स्वलंकृताः ।
मत्स्यराजो महाप्राज्ञः प्रहृष्ट इदमब्रवीत् ।
अक्षानाहर सैरन्ध्रि कङ्क द्यूतं प्रवर्तताम् ॥२९॥
29. prasthāpya senāṁ kanyāśca gaṇikāśca svalaṁkṛtāḥ ,
matsyarājo mahāprājñaḥ prahṛṣṭa idamabravīt ,
akṣānāhara sairandhri kaṅka dyūtaṁ pravartatām.
29. prasthāpya senām kanyāḥ ca gaṇikāḥ ca
svalankṛtāḥ matsyarājaḥ mahāprājñaḥ
prahṛṣṭaḥ idam abravīt akṣān āhara
sairandhri kaṅka dyūtam pravartatām
29. Having sent forth the army, and well-adorned maidens and courtesans, the greatly wise King of Matsya, delighted, spoke this: 'Sairandhrī, bring the dice, and Kaṅka, let the game of dice proceed!'
तं तथा वादिनं दृष्ट्वा पाण्डवः प्रत्यभाषत ।
न देवितव्यं हृष्टेन कितवेनेति नः श्रुतम् ॥३०॥
30. taṁ tathā vādinaṁ dṛṣṭvā pāṇḍavaḥ pratyabhāṣata ,
na devitavyaṁ hṛṣṭena kitaveneti naḥ śrutam.
30. tam tathā vādinam dṛṣṭvā pāṇḍavaḥ pratyabhāṣata
na devitavyam hṛṣṭena kitavena iti naḥ śrutam
30. Seeing him speak in that manner, the Pāṇḍava (Yudhiṣṭhira) replied, 'We have heard that a joyful gambler should not gamble.'
न त्वामद्य मुदा युक्तमहं देवितुमुत्सहे ।
प्रियं तु ते चिकीर्षामि वर्ततां यदि मन्यसे ॥३१॥
31. na tvāmadya mudā yuktamahaṁ devitumutsahe ,
priyaṁ tu te cikīrṣāmi vartatāṁ yadi manyase.
31. na tvām adya mudā yuktam aham devitum utsahe
priyam tu te cikīrṣāmi vartatām yadi manyase
31. I am not inclined to gamble with you today while you are filled with joy. But I wish to do what is pleasing to you; let it proceed if you deem it proper.
विराट उवाच ।
स्त्रियो गावो हिरण्यं च यच्चान्यद्वसु किंचन ।
न मे किंचित्त्वया रक्ष्यमन्तरेणापि देवितुम् ॥३२॥
32. virāṭa uvāca ,
striyo gāvo hiraṇyaṁ ca yaccānyadvasu kiṁcana ,
na me kiṁcittvayā rakṣyamantareṇāpi devitum.
32. virāṭa uvāca | striyaḥ gāvaḥ hiraṇyam ca yat ca anyat vasu
kim cana | na me kimcit tvayā rakṣyam antareṇa api devitum
32. Virāṭa said: Women, cows, gold, and whatever other wealth (vasu) there may be of mine, nothing needs to be protected by you, even without gambling (devitum).
कङ्क उवाच ।
किं ते द्यूतेन राजेन्द्र बहुदोषेण मानद ।
देवने बहवो दोषास्तस्मात्तत्परिवर्जयेत् ॥३३॥
33. kaṅka uvāca ,
kiṁ te dyūtena rājendra bahudoṣeṇa mānada ,
devane bahavo doṣāstasmāttatparivarjayet.
33. kaṅka uvāca | kim te dyūtena rājendra bahudoṣeṇa
mānada | devane bahavaḥ doṣāḥ tasmāt tat parivarjayet
33. Kaṅka said: O King (rājendra), O giver of honor (mānada), what is the purpose of gambling (dyūtena) for you, as it has many faults? There are many defects in gambling, therefore one should completely avoid it.
श्रुतस्ते यदि वा दृष्टः पाण्डवो वै युधिष्ठिरः ।
स राज्यं सुमहत्स्फीतं भ्रातॄंश्च त्रिदशोपमान् ॥३४॥
34. śrutaste yadi vā dṛṣṭaḥ pāṇḍavo vai yudhiṣṭhiraḥ ,
sa rājyaṁ sumahatsphītaṁ bhrātṝṁśca tridaśopamān.
34. śrutaḥ te yadi vā dṛṣṭaḥ pāṇḍavaḥ vai yudhiṣṭhiraḥ
| saḥ rājyam sumahat sphītam bhrātṝn ca tridaśopamān
34. Perhaps you have heard of or even seen the Pāṇḍava, Yudhiṣṭhira. He possessed a very great and prosperous kingdom, and brothers who were comparable to gods.
द्यूते हारितवान्सर्वं तस्माद्द्यूतं न रोचये ।
अथ वा मन्यसे राजन्दीव्याव यदि रोचते ॥३५॥
35. dyūte hāritavānsarvaṁ tasmāddyūtaṁ na rocaye ,
atha vā manyase rājandīvyāva yadi rocate.
35. dyūte hāritavān sarvam tasmāt dyūtam na rocaye
| atha vā manyase rājan dīvyāva yadi rocate
35. He lost everything in gambling (dyūta). Therefore, I do not approve of gambling. However, if you, O king (rājan), think it appropriate, let us two play dice if it pleases you.
वैशंपायन उवाच ।
प्रवर्तमाने द्यूते तु मत्स्यः पाण्डवमब्रवीत् ।
पश्य पुत्रेण मे युद्धे तादृशाः कुरवो जिताः ॥३६॥
36. vaiśaṁpāyana uvāca ,
pravartamāne dyūte tu matsyaḥ pāṇḍavamabravīt ,
paśya putreṇa me yuddhe tādṛśāḥ kuravo jitāḥ.
36. vaiśaṃpāyanaḥ uvāca | pravartamāne dyūte tu matsyaḥ pāṇḍavam
abravīt | paśya putreṇa me yuddhe tādṛśāḥ kuravaḥ jitāḥ
36. Vaiśampāyana said: While the game of dice was underway, King Virāṭa (Matsya) said to the Pāṇḍava (Yudhiṣṭhira), "Look! In battle, such formidable Kauravas have been defeated by my son!"
ततोऽब्रवीन्मत्स्यराजं धर्मपुत्रो युधिष्ठिरः ।
बृहन्नडा यस्य यन्ता कथं स न विजेष्यति ॥३७॥
37. tato'bravīnmatsyarājaṁ dharmaputro yudhiṣṭhiraḥ ,
bṛhannaḍā yasya yantā kathaṁ sa na vijeṣyati.
37. tataḥ abravīt matsyarājam dharmaputraḥ yudhiṣṭhiraḥ
| bṛhannadā yasya yantā katham saḥ na vijeṣyati
37. Then Yudhiṣṭhira, the son of Dharma (dharma), said to King Virāṭa (Matsya): "How could he not be victorious, when Bṛhannalā is his charioteer?"
इत्युक्तः कुपितो राजा मत्स्यः पाण्डवमब्रवीत् ।
समं पुत्रेण मे षण्ढं ब्रह्मबन्धो प्रशंससि ॥३८॥
38. ityuktaḥ kupito rājā matsyaḥ pāṇḍavamabravīt ,
samaṁ putreṇa me ṣaṇḍhaṁ brahmabandho praśaṁsasi.
38. iti uktaḥ kupitaḥ rājā matsyaḥ pāṇḍavam abravīt |
samam putreṇa me ṣaṇḍham brahmabandho praśaṃsasi
38. Having been thus spoken to, the enraged King Virāṭa (Matsya) said to the Pāṇḍava (Yudhiṣṭhira), "O unworthy Brahmin (brahmabandhu)! You praise a eunuch equally with my son!"
वाच्यावाच्यं न जानीषे नूनं मामवमन्यसे ।
भीष्मद्रोणमुखान्सर्वान्कस्मान्न स विजेष्यति ॥३९॥
39. vācyāvācyaṁ na jānīṣe nūnaṁ māmavamanyase ,
bhīṣmadroṇamukhānsarvānkasmānna sa vijeṣyati.
39. vācyāvācyam na jānīṣe nūnam mām avamanyase |
bhīṣmadroṇamukhān sarvān kasmāt na saḥ vijeṣyati
39. You do not distinguish between what should be spoken and what should not be spoken (vācyāvācya); surely you disrespect me. Why would he not conquer all of them, including those led by Bhīṣma and Droṇa?
वयस्यत्वात्तु ते ब्रह्मन्नपराधमिमं क्षमे ।
नेदृशं ते पुनर्वाच्यं यदि जीवितुमिच्छसि ॥४०॥
40. vayasyatvāttu te brahmannaparādhamimaṁ kṣame ,
nedṛśaṁ te punarvācyaṁ yadi jīvitumicchasi.
40. vayasyatvāt tu te brahman aparādham imam kṣame
na īdṛśam te punaḥ vācyam yadi jīvitum icchasi
40. O Brahmin, because of our friendship, I forgive this offense of yours. However, if you wish to live, such a thing must not be said by you again.
युधिष्ठिर उवाच ।
यत्र द्रोणस्तथा भीष्मो द्रौणिर्वैकर्तनः कृपः ।
दुर्योधनश्च राजेन्द्र तथान्ये च महारथाः ॥४१॥
41. yudhiṣṭhira uvāca ,
yatra droṇastathā bhīṣmo drauṇirvaikartanaḥ kṛpaḥ ,
duryodhanaśca rājendra tathānye ca mahārathāḥ.
41. yudhiṣṭhiraḥ uvāca yatra droṇaḥ tathā bhīṣmaḥ drauṇiḥ vaikartanaḥ
kṛpaḥ duryodhanaḥ ca rājendra tathā anye ca mahārathāḥ
41. Yudhishthira said: "O king of kings, where Drona, Bhishma, Drauni (Aśvatthāmā, son of Drona), Vaikartana (Karṇa, son of Sūrya), Kripa, and Duryodhana, as well as other great charioteers (mahārathas) are present..."
मरुद्गणैः परिवृतः साक्षादपि शतक्रतुः ।
कोऽन्यो बृहन्नडायास्तान्प्रतियुध्येत संगतान् ॥४२॥
42. marudgaṇaiḥ parivṛtaḥ sākṣādapi śatakratuḥ ,
ko'nyo bṛhannaḍāyāstānpratiyudhyeta saṁgatān.
42. marudgaṇaiḥ parivṛtaḥ sākṣāt api śatakratuḥ kaḥ
anyaḥ bṛhannadāyāḥ tān pratiyudhyeta saṅgatān
42. sākṣāt api marudgaṇaiḥ parivṛtaḥ śatakratuḥ (api cet)
kaḥ anyaḥ bṛhannadāyāḥ saṅgatān tān pratiyudhyeta
42. Even if it were Indra (Śatakratu) himself, directly surrounded by the Marut hosts, who else could possibly fight against them (the opponents), allied with Bṛhannadā?
विराट उवाच ।
बहुशः प्रतिषिद्धोऽसि न च वाचं नियच्छसि ।
नियन्ता चेन्न विद्येत न कश्चिद्धर्ममाचरेत् ॥४३॥
43. virāṭa uvāca ,
bahuśaḥ pratiṣiddho'si na ca vācaṁ niyacchasi ,
niyantā cenna vidyeta na kaściddharmamācaret.
43. virāṭaḥ uvāca bahuśaḥ pratiṣiddhaḥ asi na ca vācam
niyacchasi niyantā cet na vidyeta na kaścit dharmam ācaret
43. Virata said: "You have been forbidden many times, yet you do not control your speech. If there were no controller, no one would practice righteousness (dharma)."
वैशंपायन उवाच ।
ततः प्रकुपितो राजा तमक्षेणाहनद्भृशम् ।
मुखे युधिष्ठिरं कोपान्नैवमित्येव भर्त्सयन् ॥४४॥
44. vaiśaṁpāyana uvāca ,
tataḥ prakupito rājā tamakṣeṇāhanadbhṛśam ,
mukhe yudhiṣṭhiraṁ kopānnaivamityeva bhartsayan.
44. vaiśaṃpāyanaḥ uvāca tataḥ prakupitaḥ rājā tam akṣeṇa ahanat
bhṛśam mukhe yudhiṣṭhiram kopāt na evam iti eva bhartsayan
44. Vaiśampāyana said: Then the greatly enraged king, filled with anger, struck Yudhiṣṭhira severely on the face with the die, rebuking him with words like, "Not like this!"
बलवत्प्रतिविद्धस्य नस्तः शोणितमागमत् ।
तदप्राप्तं महीं पार्थः पाणिभ्यां प्रत्यगृह्णत ॥४५॥
45. balavatpratividdhasya nastaḥ śoṇitamāgamat ,
tadaprāptaṁ mahīṁ pārthaḥ pāṇibhyāṁ pratyagṛhṇata.
45. balavat pratividdhasya nastaḥ śoṇitam āgamat tat
aprāptam mahīm pārthaḥ pāṇibhyām prati agṛhṇata
45. From the nose of him who was violently struck, blood flowed. Pārtha (Yudhiṣṭhira) caught that blood with both hands before it could reach the ground.
अवैक्षत च धर्मात्मा द्रौपदीं पार्श्वतः स्थिताम् ।
सा वेद तमभिप्रायं भर्तुश्चित्तवशानुगा ॥४६॥
46. avaikṣata ca dharmātmā draupadīṁ pārśvataḥ sthitām ,
sā veda tamabhiprāyaṁ bhartuścittavaśānugā.
46. avaīkṣata ca dharma-ātmā draupadīm pārśvataḥ sthitām
sā veda tam abhiprāyam bhartuḥ citta-vaśa-anugā
46. And Yudhiṣṭhira, the virtuous one whose soul (ātman) embodied righteousness (dharma), looked at Draupadī, who was standing beside him. She, being devoted to her husband's will, understood his intention.
पूरयित्वा च सौवर्णं पात्रं कांस्यमनिन्दिता ।
तच्छोणितं प्रत्यगृह्णाद्यत्प्रसुस्राव पाण्डवात् ॥४७॥
47. pūrayitvā ca sauvarṇaṁ pātraṁ kāṁsyamaninditā ,
tacchoṇitaṁ pratyagṛhṇādyatprasusrāva pāṇḍavāt.
47. pūrayitvā ca sauvarṇam pātram kāṃsyam aninditā
tat śoṇitam prati agṛhṇāt yat prasusrāva pāṇḍavāt
47. And the blameless Draupadī, having filled a golden-bronze vessel, collected that blood which flowed forth from the Pāṇḍava (Yudhiṣṭhira).
अथोत्तरः शुभैर्गन्धैर्माल्यैश्च विविधैस्तथा ।
अवकीर्यमाणः संहृष्टो नगरं स्वैरमागमत् ॥४८॥
48. athottaraḥ śubhairgandhairmālyaiśca vividhaistathā ,
avakīryamāṇaḥ saṁhṛṣṭo nagaraṁ svairamāgamat.
48. atha uttaraḥ śubhaiḥ gandhaiḥ mālyaiḥ ca vividhaiḥ
tathā avakīryamāṇaḥ saṃhṛṣṭaḥ nagaram svairam āgamat
48. Then, Uttara, being showered with auspicious scents and various garlands, joyfully and leisurely entered the city.
सभाज्यमानः पौरैश्च स्त्रीभिर्जानपदैस्तथा ।
आसाद्य भवनद्वारं पित्रे स प्रत्यहारयत् ॥४९॥
49. sabhājyamānaḥ pauraiśca strībhirjānapadaistathā ,
āsādya bhavanadvāraṁ pitre sa pratyahārayat.
49. sabhājyamānaḥ pauraiḥ ca strībhiḥ jānapadaiḥ
tathā āsādya bhavanadvāram pitre saḥ pratyahārayat
49. Being honored by the citizens, women, and country folk, he, upon reaching the palace gate, had his arrival announced to his father.
ततो द्वाःस्थः प्रविश्यैव विराटमिदमब्रवीत् ।
बृहन्नडासहायस्ते पुत्रो द्वार्युत्तरः स्थितः ॥५०॥
50. tato dvāḥsthaḥ praviśyaiva virāṭamidamabravīt ,
bṛhannaḍāsahāyaste putro dvāryuttaraḥ sthitaḥ.
50. tataḥ dvāḥsthaḥ praviśya eva virāṭam idam abravīt
bṛhannadāsahāyaḥ te putraḥ dvāri uttaraḥ sthitaḥ
50. Then, the doorkeeper, having entered, spoke to Virāṭa thus: "Your son Uttara, accompanied by Bṛhannadā, is at the gate."
ततो हृष्टो मत्स्यराजः क्षत्तारमिदमब्रवीत् ।
प्रवेश्यतामुभौ तूर्णं दर्शनेप्सुरहं तयोः ॥५१॥
51. tato hṛṣṭo matsyarājaḥ kṣattāramidamabravīt ,
praveśyatāmubhau tūrṇaṁ darśanepsurahaṁ tayoḥ.
51. tataḥ hṛṣṭaḥ matsyarājaḥ kṣattāram idam abravīt
praveśyatām ubhau tūrṇam darśanepsuḥ aham tayoḥ
51. Then, the joyful King of Matsya spoke this to his chamberlain: "Let both of them be brought in quickly, for I am eager to see them."
क्षत्तारं कुरुराजस्तु शनैः कर्ण उपाजपत् ।
उत्तरः प्रविशत्वेको न प्रवेश्या बृहन्नडा ॥५२॥
52. kṣattāraṁ kururājastu śanaiḥ karṇa upājapat ,
uttaraḥ praviśatveko na praveśyā bṛhannaḍā.
52. kṣattāram kururājaḥ tu śanaiḥ karṇaḥ upājapat
uttaraḥ praviśatu ekaḥ na praveśyā bṛhannalā
52. But the Kaurava king (Duryodhana) slowly whispered to the charioteer and Karna: "Uttara should enter alone; Brihannala must not be allowed to enter."
एतस्य हि महाबाहो व्रतमेतत्समाहितम् ।
यो ममाङ्गे व्रणं कुर्याच्छोणितं वापि दर्शयेत् ।
अन्यत्र संग्रामगतान्न स जीवेदसंशयम् ॥५३॥
53. etasya hi mahābāho vratametatsamāhitam ,
yo mamāṅge vraṇaṁ kuryācchoṇitaṁ vāpi darśayet ,
anyatra saṁgrāmagatānna sa jīvedasaṁśayam.
53. etasya hi mahābāho vratam etat
samāhitam yaḥ mama aṅge vraṇam kuryāt
śoṇitam vā api darśayet anyatra
saṃgrāmagatān na saḥ jīvet asaṃśayam
53. O mighty-armed one, this vow of his (Uttara's) is firmly established: 'Whoever makes a wound on my body or causes blood to be shed, unless it is in battle, that person will undoubtedly not live.'
न मृष्याद्भृशसंक्रुद्धो मां दृष्ट्वैव सशोणितम् ।
विराटमिह सामात्यं हन्यात्सबलवाहनम् ॥५४॥
54. na mṛṣyādbhṛśasaṁkruddho māṁ dṛṣṭvaiva saśoṇitam ,
virāṭamiha sāmātyaṁ hanyātsabalavāhanam.
54. na mṛṣyāt bhṛśasaṃkruddhaḥ mām dṛṣṭvā eva
saśoṇitam virāṭam iha sāmātyam hanyāt sabalavāhanam
54. Extremely enraged, just by seeing me covered in blood, he would not tolerate it. He would kill King Virata here, along with his ministers, army, and vehicles.