Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-6, chapter-101

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
संजय उवाच ।
दृष्ट्वा भीष्मं रणे क्रुद्धं पाण्डवैरभिसंवृतम् ।
यथा मेघैर्महाराज तपान्ते दिवि भास्करम् ॥१॥
1. saṁjaya uvāca ,
dṛṣṭvā bhīṣmaṁ raṇe kruddhaṁ pāṇḍavairabhisaṁvṛtam ,
yathā meghairmahārāja tapānte divi bhāskaram.
1. sañjayaḥ uvāca dṛṣṭvā bhīṣmam raṇe kruddham pāṇḍavaiḥ
abhisaṃvṛtam yathā meghaiḥ mahārāja tapānte divi bhāskaram
1. sañjayaḥ uvāca mahārāja dṛṣṭvā bhīṣmam raṇe kruddham
pāṇḍavaiḥ abhisaṃvṛtam yathā tapānte divi meghaiḥ bhāskaram
1. Sañjaya said: O Great King, upon seeing Bhīṣma, enraged in battle and surrounded by the Pāṇḍavas, just as the sun (bhāskara) in the sky is encompassed by clouds at the end of summer.
दुर्योधनो महाराज दुःशासनमभाषत ।
एष शूरो महेष्वासो भीष्मः शत्रुनिषूदनः ॥२॥
2. duryodhano mahārāja duḥśāsanamabhāṣata ,
eṣa śūro maheṣvāso bhīṣmaḥ śatruniṣūdanaḥ.
2. duryodhanaḥ mahārāja duḥśāsanam abhāṣata
eṣaḥ śūraḥ maheṣvāsaḥ bhīṣmaḥ śatruniṣūdanaḥ
2. mahārāja duryodhanaḥ duḥśāsanam abhāṣata
eṣaḥ śūraḥ maheṣvāsaḥ śatruniṣūdanaḥ bhīṣmaḥ
2. O great king, Duryodhana spoke to Duḥśāsana: "This hero, the great archer Bhishma, is the destroyer of enemies."
छादितः पाण्डवैः शूरैः समन्ताद्भरतर्षभ ।
तस्य कार्यं त्वया वीर रक्षणं सुमहात्मनः ॥३॥
3. chāditaḥ pāṇḍavaiḥ śūraiḥ samantādbharatarṣabha ,
tasya kāryaṁ tvayā vīra rakṣaṇaṁ sumahātmanaḥ.
3. chāditaḥ pāṇḍavaiḥ śūraiḥ samantāt bharatarṣabha
tasya kāryam tvayā vīra rakṣaṇam sumahātmanaḥ
3. bharatarṣabha samantāt śūraiḥ pāṇḍavaiḥ chāditaḥ (ayam).
vīra,
tasya sumahātmanaḥ rakṣaṇam tvayā kāryam.
3. O best of Bharatas (bharatarṣabha), [Bhishma] is surrounded on all sides by the brave Pandavas. O hero (vīra), the protection of that very great-souled (sumahātman) one is your duty.
रक्ष्यमाणो हि समरे भीष्मोऽस्माकं पितामहः ।
निहन्यात्समरे यत्तान्पाञ्चालान्पाण्डवैः सह ॥४॥
4. rakṣyamāṇo hi samare bhīṣmo'smākaṁ pitāmahaḥ ,
nihanyātsamare yattānpāñcālānpāṇḍavaiḥ saha.
4. rakṣyamāṇaḥ hi samare bhīṣmaḥ asmākam pitāmahaḥ
nihanyāt samare yattān pāñcālān pāṇḍavaiḥ saha
4. hi,
samare rakṣyamāṇaḥ asmākam pitāmahaḥ bhīṣmaḥ samare yattān pāñcālān pāṇḍavaiḥ saha nihanyāt.
4. Indeed, our grandfather Bhishma, if he is protected in battle, would certainly destroy the valiant Panchalas along with the Pandavas in that very conflict.
तत्र कार्यमहं मन्ये भीष्मस्यैवाभिरक्षणम् ।
गोप्ता ह्येष महेष्वासो भीष्मोऽस्माकं पितामहः ॥५॥
5. tatra kāryamahaṁ manye bhīṣmasyaivābhirakṣaṇam ,
goptā hyeṣa maheṣvāso bhīṣmo'smākaṁ pitāmahaḥ.
5. tatra kāryam aham manye bhīṣmasya eva abhirakṣaṇam
goptā hi eṣaḥ maheṣvāsaḥ bhīṣmaḥ asmākam pitāmahaḥ
5. tatra,
aham bhīṣmasya eva abhirakṣaṇam kāryam manye.
hi,
eṣaḥ maheṣvāsaḥ asmākam pitāmahaḥ bhīṣmaḥ goptā.
5. Therefore, I believe that the protection of Bhishma alone is essential. For this great archer Bhishma is indeed our grandfather and protector.
स भवान्सर्वसैन्येन परिवार्य पितामहम् ।
समरे दुष्करं कर्म कुर्वाणं परिरक्षतु ॥६॥
6. sa bhavānsarvasainyena parivārya pitāmaham ,
samare duṣkaraṁ karma kurvāṇaṁ parirakṣatu.
6. sa bhavān sarvasainyena parivārya pitāmaham
samare duṣkaram karma kurvāṇam parirakṣatu
6. sa bhavān sarvasainyena pitāmaham parivārya
samare duṣkaram karma kurvāṇam parirakṣatu
6. You, along with your entire army, should surround and protect the grandsire (Bhishma) as he performs a difficult task in battle.
एवमुक्तस्तु समरे पुत्रो दुःशासनस्तव ।
परिवार्य स्थितो भीष्मं सैन्येन महता वृतः ॥७॥
7. evamuktastu samare putro duḥśāsanastava ,
parivārya sthito bhīṣmaṁ sainyena mahatā vṛtaḥ.
7. evam uktaḥ tu samare putraḥ duḥśāsanaḥ tava
parivārya sthitaḥ bhīṣmam sainyena mahatā vṛtaḥ
7. tava putraḥ duḥśāsanaḥ evam uktaḥ tu samare
bhīṣmam parivārya mahatā sainyena vṛtaḥ sthitaḥ
7. Thus addressed in battle, your son Duḥśāsana, surrounding Bhishma, stood encompassed by a great army.
ततः शतसहस्रेण हयानां सुबलात्मजः ।
विमलप्रासहस्तानामृष्टितोमरधारिणाम् ॥८॥
8. tataḥ śatasahasreṇa hayānāṁ subalātmajaḥ ,
vimalaprāsahastānāmṛṣṭitomaradhāriṇām.
8. tataḥ śatasahasreṇa hayānām subalātmajaḥ
vimalaprāsahastānām ṛṣṭitomaradhāriṇām
8. tataḥ subalātmajaḥ śatasahasreṇa hayānām
vimalaprāsahastānām ṛṣṭitomaradhāriṇām
8. Then the son of Subala (Shakuni), with a hundred thousand horses whose riders held immaculate spears in their hands and wielded javelins and lances.
दर्पितानां सुवेगानां बलस्थानां पताकिनाम् ।
शिक्षितैर्युद्धकुशलैरुपेतानां नरोत्तमैः ॥९॥
9. darpitānāṁ suvegānāṁ balasthānāṁ patākinām ,
śikṣitairyuddhakuśalairupetānāṁ narottamaiḥ.
9. darpiṇām suvegānām balasthānām patākinām
śikṣitaiḥ yuddhakusalaiḥ upetānām narottamaiḥ
9. darpiṇām suvegānām balasthānām patākinām
śikṣitaiḥ yuddhakusalaiḥ narottamaiḥ upetānām
9. Of the proud, the very swift, the strong, and the banner-bearing; and of those accompanied by the best of men who are trained and skilled in battle.
नकुलं सहदेवं च धर्मराजं च पाण्डवम् ।
न्यवारयन्नरश्रेष्ठं परिवार्य समन्ततः ॥१०॥
10. nakulaṁ sahadevaṁ ca dharmarājaṁ ca pāṇḍavam ,
nyavārayannaraśreṣṭhaṁ parivārya samantataḥ.
10. nakulaṃ sahadevaṃ ca dharmarājaṃ ca pāṇḍavam
| nyavārayan naraśreṣṭhaṃ parivārya samantataḥ
10. samantataḥ parivārya nakulaṃ ca sahadevaṃ ca
pāṇḍavam dharmarājaṃ ca naraśreṣṭhaṃ nyavārayan
10. They surrounded Nakula, Sahadeva, and the Pandava king Yudhiṣṭhira (dharma-rāja), the best of men, from all sides and restrained them.
ततो दुर्योधनो राजा शूराणां हयसादिनाम् ।
अयुतं प्रेषयामास पाण्डवानां निवारणे ॥११॥
11. tato duryodhano rājā śūrāṇāṁ hayasādinām ,
ayutaṁ preṣayāmāsa pāṇḍavānāṁ nivāraṇe.
11. tataḥ duryodhanaḥ rājā śūrāṇāṃ hayasādinām
| ayutaṃ preṣayāmāsa pāṇḍavānāṃ nivāraṇe
11. tataḥ rājā duryodhanaḥ pāṇḍavānāṃ nivāraṇe
śūrāṇāṃ hayasādinām ayutaṃ preṣayāmāsa
11. Then King Duryodhana dispatched ten thousand brave horsemen to prevent the Pandavas.
तैः प्रविष्टैर्महावेगैर्गरुत्मद्भिरिवाहवे ।
खुराहता धरा राजंश्चकम्पे च ननाद च ॥१२॥
12. taiḥ praviṣṭairmahāvegairgarutmadbhirivāhave ,
khurāhatā dharā rājaṁścakampe ca nanāda ca.
12. taiḥ praviṣṭaiḥ mahāvegaiḥ garutmadbhiḥ iva āhave
| khurāhatā dharā rājan cakampa ca nanāda ca
12. rājan,
taiḥ mahāvegaiḥ garutmadbhiḥ iva āhave praviṣṭaiḥ khurāhatā dharā ca cakampa ca nanāda ca
12. O king, as those (horsemen) entered with great speed, like Garuḍas (garutmat) in battle, the earth, struck by their hooves, both trembled and roared.
खुरशब्दश्च सुमहान्वाजिनां शुश्रुवे तदा ।
महावंशवनस्येव दह्यमानस्य पर्वते ॥१३॥
13. khuraśabdaśca sumahānvājināṁ śuśruve tadā ,
mahāvaṁśavanasyeva dahyamānasya parvate.
13. khuraśabdaḥ ca sumahān vājinām śuśruve tadā
| mahāvaṃśavanasya iva dahyamānasya parvate
13. tadā vājinām sumahān khuraśabdaḥ ca śuśruve,
parvate dahyamānasya mahāvaṃśavanasya iva
13. And then, a very great sound of the horses' hooves was heard, like that of a vast bamboo forest being consumed by fire on a mountain.
उत्पतद्भिश्च तैस्तत्र समुद्धूतं महद्रजः ।
दिवाकरपथं प्राप्य छादयामास भास्करम् ॥१४॥
14. utpatadbhiśca taistatra samuddhūtaṁ mahadrajaḥ ,
divākarapathaṁ prāpya chādayāmāsa bhāskaram.
14. utpatadbhiḥ ca taiḥ tatra samuddhūtam mahat rajaḥ
divākarapatham prāpya chādayām āsa bhāskaram
14. tatra utpatadbhiḥ taiḥ ca mahat rajaḥ samuddhūtam
divākarapatham prāpya bhāskaram chādayām āsa
14. And by those (horses) leaping up, a great dust was raised there. Reaching the path of the sun, it completely obscured the sun.
वेगवद्भिर्हयैस्तैस्तु क्षोभितं पाण्डवं बलम् ।
निपतद्भिर्महावेगैर्हंसैरिव महत्सरः ।
हेषतां चैव शब्देन न प्राज्ञायत किंचन ॥१५॥
15. vegavadbhirhayaistaistu kṣobhitaṁ pāṇḍavaṁ balam ,
nipatadbhirmahāvegairhaṁsairiva mahatsaraḥ ,
heṣatāṁ caiva śabdena na prājñāyata kiṁcana.
15. vegavadbhiḥ hayaiḥ taiḥ tu kṣobhitam
pāṇḍavam balam nipatadbhiḥ mahāvegaiḥ
haṃsaiḥ iva mahat saraḥ heṣatām
ca eva śabdena na prājñāyata kiñcana
15. tu taiḥ vegavadbhiḥ hayaiḥ pāṇḍavam balam kṣobhitam (abhūt); iva mahāvegaiḥ nipatadbhiḥ haṃsaiḥ mahat saraḥ [kṣobhitam].
eva ca heṣatām śabdena kiñcana na prājñāyata.
15. By those swift horses, the Pandava army was agitated, just as a great lake might be disturbed by swiftly descending swans. And with the sound of their neighing, nothing at all could be discerned.
ततो युधिष्ठिरो राजा माद्रीपुत्रौ च पाण्डवौ ।
प्रत्यघ्नंस्तरसा वेगं समरे हयसादिनाम् ॥१६॥
16. tato yudhiṣṭhiro rājā mādrīputrau ca pāṇḍavau ,
pratyaghnaṁstarasā vegaṁ samare hayasādinām.
16. tataḥ yudhiṣṭhiraḥ rājā mādrīputrau ca pāṇḍavau
pratyaghnam tarasā vegam samare hayasādinām
16. tataḥ rājā yudhiṣṭhiraḥ ca mādrīputrau pāṇḍavau samare hayasādinām vegam tarasā pratyaghnam.
16. Then King Yudhiṣṭhira and the two Pāṇḍava sons of Mādrī (Nakula and Sahadeva) forcefully repelled the charge of the horse-riders in battle.
उद्वृत्तस्य महाराज प्रावृट्कालेन पूर्यतः ।
पौर्णमास्यामम्बुवेगं यथा वेला महोदधेः ॥१७॥
17. udvṛttasya mahārāja prāvṛṭkālena pūryataḥ ,
paurṇamāsyāmambuvegaṁ yathā velā mahodadheḥ.
17. udvṛttasya mahārāja prāvṛṭkālena pūryataḥ
paurṇamāsyām ambuvegam yathā velā mahodadheḥ
17. mahārāja,
yathā prāvṛṭkālena pūryataḥ udvṛttasya ambuvegam paurṇamāsyām mahodadheḥ velā [dhārayati].
17. O great king, just as on a full moon, the shore (velā) of the great ocean (mahodadhi) restrains the swollen rush of waters, which are filled by the rainy season.
ततस्ते रथिनो राजञ्शरैः संनतपर्वभिः ।
न्यकृन्तन्नुत्तमाङ्गानि कायेभ्यो हयसादिनाम् ॥१८॥
18. tataste rathino rājañśaraiḥ saṁnataparvabhiḥ ,
nyakṛntannuttamāṅgāni kāyebhyo hayasādinām.
18. tataḥ te rathinaḥ rājan śaraiḥ sannataparvabhiḥ
nyakṛntan uttamāṅgāni kāyebhyaḥ hayasādinām
18. rājan tataḥ te rathinaḥ sannataparvabhiḥ śaraiḥ
hayasādinām kāyebhyaḥ uttamāṅgāni nyakṛntan
18. O King, then those charioteers, with their well-jointed arrows, severed the heads from the bodies of the cavalrymen.
ते निपेतुर्महाराज निहता दृढधन्विभिः ।
नागैरिव महानागा यथा स्युर्गिरिगह्वरे ॥१९॥
19. te nipeturmahārāja nihatā dṛḍhadhanvibhiḥ ,
nāgairiva mahānāgā yathā syurgirigahvare.
19. te nipetuḥ mahārāja nihatāḥ dṛḍhadhanvabhiḥ
nāgaiḥ iva mahānāgāḥ yathā syuḥ girigahvare
19. mahārāja te dṛḍhadhanvabhiḥ nihatāḥ yathā
girigahvare nāgaiḥ iva mahānāgāḥ syuḥ nipetuḥ
19. O great king, struck down by the strong-bowmen, they fell like great elephants (mahānāgāḥ) that have been felled by (other) elephants (nāgaiḥ) might lie in a mountain cave.
तेऽपि प्रासैः सुनिशितैः शरैः संनतपर्वभिः ।
न्यकृन्तन्नुत्तमाङ्गानि विचरन्तो दिशो दश ॥२०॥
20. te'pi prāsaiḥ suniśitaiḥ śaraiḥ saṁnataparvabhiḥ ,
nyakṛntannuttamāṅgāni vicaranto diśo daśa.
20. te api prāsaiḥ suniśitaiḥ śaraiḥ sannataparvabhiḥ
nyakṛntan uttamāṅgāni vicarantāḥ diśaḥ daśa
20. te api daśa diśaḥ vicarantāḥ suniśitaiḥ prāsaiḥ
sannataparvabhiḥ śaraiḥ uttamāṅgāni nyakṛntan
20. And they too, moving about in all ten directions, severed heads with very sharp spears and well-jointed arrows.
अत्यासन्ना हयारोहा ऋष्टिभिर्भरतर्षभ ।
अच्छिनन्नुत्तमाङ्गानि फलानीव महाद्रुमात् ॥२१॥
21. atyāsannā hayārohā ṛṣṭibhirbharatarṣabha ,
acchinannuttamāṅgāni phalānīva mahādrumāt.
21. atyāsannāḥ hayārohāḥ ṛṣṭibhiḥ bharatarṣabha
acchindan uttamāṅgāni phalāni iva mahādrumāt
21. bharatarṣabha atyāsannāḥ hayārohāḥ ṛṣṭibhiḥ
uttamāṅgāni mahādrumāt phalāni iva acchindan
21. O best of Bharatas, the cavalrymen who were very close, severed heads with lances, just as one plucks fruits from a great tree.
ससादिनो हया राजंस्तत्र तत्र निषूदिताः ।
पतिताः पात्यमानाश्च शतशोऽथ सहस्रशः ॥२२॥
22. sasādino hayā rājaṁstatra tatra niṣūditāḥ ,
patitāḥ pātyamānāśca śataśo'tha sahasraśaḥ.
22. sasaadinaḥ hayāḥ rājan tatra tatra niṣūditāḥ
patitāḥ pātyamānāḥ ca śataśaḥ atha sahasraśaḥ
22. rājan sasaadinaḥ hayāḥ tatra tatra niṣūditāḥ
patitāḥ ca pātyamānāḥ śataśaḥ atha sahasraśaḥ
22. O King, the horses, along with their riders, were being slaughtered here and there; some already fallen, others being felled, by hundreds and by thousands.
वध्यमाना हयास्ते तु प्राद्रवन्त भयार्दिताः ।
यथा सिंहान्समासाद्य मृगाः प्राणपरायणाः ॥२३॥
23. vadhyamānā hayāste tu prādravanta bhayārditāḥ ,
yathā siṁhānsamāsādya mṛgāḥ prāṇaparāyaṇāḥ.
23. vadhyamānāḥ hayāḥ te tu prādravanta bhayārditāḥ
yathā siṃhān samāsādya mṛgāḥ prāṇaparāyaṇāḥ
23. te vadhyamānāḥ hayāḥ tu bhayārditāḥ prādravanta
yathā mṛgāḥ siṃhān samāsādya prāṇaparāyaṇāḥ
23. Those horses, being slain, fled in terror, just as deer, upon encountering lions, flee, concerned only with saving their lives.
पाण्डवास्तु महाराज जित्वा शत्रून्महाहवे ।
दध्मुः शङ्खांश्च भेरीश्च ताडयामासुराहवे ॥२४॥
24. pāṇḍavāstu mahārāja jitvā śatrūnmahāhave ,
dadhmuḥ śaṅkhāṁśca bherīśca tāḍayāmāsurāhave.
24. pāṇḍavāḥ tu mahārāja jitvā śatrūn mahāhave
dadhmuḥ śaṅkhān ca bherīḥ ca tāḍayām āsuḥ āhave
24. mahārāja tu pāṇḍavāḥ mahāhave śatrūn jitvā
śaṅkhān ca bherīḥ ca dadhmuḥ āhave tāḍayām āsuḥ
24. But, O great king, the Pāṇḍavas, having conquered their enemies in the mighty battle, blew their conches and beat their drums.
ततो दुर्योधनो दृष्ट्वा दीनं सैन्यमवस्थितम् ।
अब्रवीद्भरतश्रेष्ठ मद्रराजमिदं वचः ॥२५॥
25. tato duryodhano dṛṣṭvā dīnaṁ sainyamavasthitam ,
abravīdbharataśreṣṭha madrarājamidaṁ vacaḥ.
25. tataḥ duryodhanaḥ dṛṣṭvā dīnam sainyam avasthitam
abravīt bharataśreṣṭha madrarājam idam vacaḥ
25. bharataśreṣṭha tataḥ duryodhanaḥ dīnam avasthitam
sainyam dṛṣṭvā idam vacaḥ madrarājam abravīt
25. Then Duryodhana, O best of Bharatas, seeing his distressed army standing there, spoke these words to the King of Madra.
एष पाण्डुसुतो ज्येष्ठो जित्वा मातुल मामकान् ।
पश्यतां नो महाबाहो सेनां द्रावयते बली ॥२६॥
26. eṣa pāṇḍusuto jyeṣṭho jitvā mātula māmakān ,
paśyatāṁ no mahābāho senāṁ drāvayate balī.
26. eṣa pāṇḍu-sutaḥ jyeṣṭhaḥ jitvā mātula māmakān
paśyatām naḥ mahābāho senām drāvayate balī
26. mātula mahābāho eṣaḥ jyeṣṭhaḥ pāṇḍu-sutaḥ balī
māmakān jitvā naḥ paśyatām senām drāvayate
26. O mighty-armed maternal uncle, this prominent son of Pāṇḍu, the mighty one, having overcome my kinsmen, is routing our army before our very eyes.
तं वारय महाबाहो वेलेव मकरालयम् ।
त्वं हि संश्रूयसेऽत्यर्थमसह्यबलविक्रमः ॥२७॥
27. taṁ vāraya mahābāho veleva makarālayam ,
tvaṁ hi saṁśrūyase'tyarthamasahyabalavikramaḥ.
27. tam vāraya mahābāho velā iva makarālayam tvam
hi saṃśrūyase ati-artham asahya-bala-vikramaḥ
27. mahābāho tam velā iva makarālayam vāraya hi
tvam ati-artham asahya-bala-vikramaḥ saṃśrūyase
27. Restrain him, O mighty-armed one, just as a shore restrains the ocean. For you are indeed exceedingly renowned for your irresistible might and valor.
पुत्रस्य तव तद्वाक्यं श्रुत्वा शल्यः प्रतापवान् ।
प्रययौ रथवंशेन यत्र राजा युधिष्ठिरः ॥२८॥
28. putrasya tava tadvākyaṁ śrutvā śalyaḥ pratāpavān ,
prayayau rathavaṁśena yatra rājā yudhiṣṭhiraḥ.
28. putrasya tava tad vākyam śrutvā śalyaḥ pratāpavān
prayayau rathavaṃśena yatra rājā yudhiṣṭhiraḥ
28. tava putrasya tad vākyam śrutvā pratāpavān śalyaḥ
rathavaṃśena yatra rājā yudhiṣṭhiraḥ (āsīt) prayayau
28. Having heard that speech of your son, the mighty Śalya went with his contingent of chariots to where King Yudhiṣṭhira was.
तदापतद्वै सहसा शल्यस्य सुमहद्बलम् ।
महौघवेगं समरे वारयामास पाण्डवः ॥२९॥
29. tadāpatadvai sahasā śalyasya sumahadbalam ,
mahaughavegaṁ samare vārayāmāsa pāṇḍavaḥ.
29. tadā apatat vai sahasā śalyasya su-mahat balam
mahā-ogha-vegam samare vārayāmāsa pāṇḍavaḥ
29. tadā vai śalyasya su-mahat balam sahasā apatat
pāṇḍavaḥ samare mahā-ogha-vegam (tat balam) vārayāmāsa
29. Then, Śalya's very mighty army suddenly attacked. The Pāṇḍava (Bhīma) restrained it in battle with the swiftness of a great flood.
मद्रराजं च समरे धर्मराजो महारथः ।
दशभिः सायकैस्तूर्णमाजघान स्तनान्तरे ।
नकुलः सहदेवश्च त्रिभिस्त्रिभिरजिह्मगैः ॥३०॥
30. madrarājaṁ ca samare dharmarājo mahārathaḥ ,
daśabhiḥ sāyakaistūrṇamājaghāna stanāntare ,
nakulaḥ sahadevaśca tribhistribhirajihmagaiḥ.
30. madrarājam ca samare dharmarājaḥ
mahārathaḥ daśabhiḥ sāyakaiḥ tūrṇam
ājaghāna stanāntare nakulaḥ sahadevaḥ
ca tribhiḥ tribhiḥ ajihmagaiḥ
30. ca samare mahārathaḥ dharmarājaḥ
madrarājam daśabhiḥ sāyakaiḥ tūrṇam
stanāntare ājaghāna ca nakulaḥ sahadevaḥ
tribhiḥ tribhiḥ ajihmagaiḥ ājaghāna
30. And in the battle, the righteous king (dharmarāja) Yudhishthira, a great chariot warrior, swiftly struck the King of Madra in the chest with ten arrows. Nakula and Sahadeva also struck him with three straight arrows each.
मद्रराजोऽपि तान्सर्वानाजघान त्रिभिस्त्रिभिः ।
युधिष्ठिरं पुनः षष्ट्या विव्याध निशितैः शरैः ।
माद्रीपुत्रौ च संरब्धौ द्वाभ्यां द्वाभ्यामताडयत् ॥३१॥
31. madrarājo'pi tānsarvānājaghāna tribhistribhiḥ ,
yudhiṣṭhiraṁ punaḥ ṣaṣṭyā vivyādha niśitaiḥ śaraiḥ ,
mādrīputrau ca saṁrabdhau dvābhyāṁ dvābhyāmatāḍayat.
31. madrarājaḥ api tān sarvān ājaghāna
tribhiḥ tribhiḥ yudhiṣṭhiram punaḥ ṣaṣṭyā
vivyādha niśitaiḥ śaraiḥ mādrīputrau
ca saṃrabdhau dvābhyām dvābhyām atāḍayat
31. api madrarājaḥ tān sarvān tribhiḥ tribhiḥ
ājaghāna punaḥ yudhiṣṭhiram ṣaṣṭyā
niśitaiḥ śaraiḥ vivyādha ca saṃrabdhau
mādrīputrau dvābhyām dvābhyām atāḍayat
31. However, the King of Madra also struck all of them with three arrows each. Then, he again pierced Yudhishthira with sixty sharp arrows. Furthermore, he struck the two enraged sons of Madri (Nakula and Sahadeva) with two arrows each.
ततो भीमो महाबाहुर्दृष्ट्वा राजानमाहवे ।
मद्रराजवशं प्राप्तं मृत्योरास्यगतं यथा ।
अभ्यद्रवत संग्रामे युधिष्ठिरममित्रजित् ॥३२॥
32. tato bhīmo mahābāhurdṛṣṭvā rājānamāhave ,
madrarājavaśaṁ prāptaṁ mṛtyorāsyagataṁ yathā ,
abhyadravata saṁgrāme yudhiṣṭhiramamitrajit.
32. tataḥ bhīmaḥ mahābāhuḥ dṛṣṭvā
rājānam āhave madrarājavaśam prāptam
mṛtyoḥ āsyagatam yathā abhyadravat
saṃgrāme yudhiṣṭhiram amitrajit
32. tataḥ mahābāhuḥ bhīmaḥ āhave
madrarājavaśam prāptam mṛtyoḥ āsyagatam
yathā rājānam yudhiṣṭhiram dṛṣṭvā
amitrajit saṃgrāme abhyadravat
32. Then, the mighty-armed Bhima, seeing King Yudhishthira in battle who had fallen under the sway of the King of Madra, as if he were in the jaws of death, swiftly moved towards Yudhishthira, the conqueror of foes, in that engagement.
ततो युद्धं महाघोरं प्रावर्तत सुदारुणम् ।
अपरां दिशमास्थाय द्योतमाने दिवाकरे ॥३३॥
33. tato yuddhaṁ mahāghoraṁ prāvartata sudāruṇam ,
aparāṁ diśamāsthāya dyotamāne divākare.
33. tataḥ yuddham mahāghoram prāvartata sudāruṇam
aparām diśam āsthāya dyotamāne divākare
33. tataḥ aparām diśam āsthāya dyotamāne divākare
mahāghoram sudāruṇam yuddham prāvartata
33. Then, an exceedingly dreadful and fierce battle commenced. This occurred as the sun shone, having taken its position in the western direction (indicating afternoon).