Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-1, chapter-179

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
वैशंपायन उवाच ।
यदा निवृत्ता राजानो धनुषः सज्यकर्मणि ।
अथोदतिष्ठद्विप्राणां मध्याज्जिष्णुरुदारधीः ॥१॥
1. vaiśaṁpāyana uvāca ,
yadā nivṛttā rājāno dhanuṣaḥ sajyakarmaṇi ,
athodatiṣṭhadviprāṇāṁ madhyājjiṣṇurudāradhīḥ.
1. vaiśaṃpāyanaḥ uvāca yadā nivṛttāḥ rājānaḥ dhanuṣaḥ
sajyakarmani atha udatiṣṭhat viprāṇām madhyāt jiṣṇuḥ udāradhīḥ
1. Vaiśampāyana said: When the kings had given up on the task of stringing the bow, then Arjuna (Jiṣṇu), the noble-minded, rose from among the Brahmins.
उदक्रोशन्विप्रमुख्या विधुन्वन्तोऽजिनानि च ।
दृष्ट्वा संप्रस्थितं पार्थमिन्द्रकेतुसमप्रभम् ॥२॥
2. udakrośanvipramukhyā vidhunvanto'jināni ca ,
dṛṣṭvā saṁprasthitaṁ pārthamindraketusamaprabham.
2. udakrośan vipramukhyāḥ vidhunvantaḥ ajināni ca
dṛṣṭvā samprasthitam pārtham indraketusamaprabham
2. The principal Brahmins cried out, waving their deer-skins, upon seeing Pārtha (Arjuna) set forth, shining with the radiance of Indra's banner.
केचिदासन्विमनसः केचिदासन्मुदा युताः ।
आहुः परस्परं केचिन्निपुणा बुद्धिजीविनः ॥३॥
3. kecidāsanvimanasaḥ kecidāsanmudā yutāḥ ,
āhuḥ parasparaṁ kecinnipuṇā buddhijīvinaḥ.
3. kecit āsan vimanasaḥ kecit āsan mudā yutāḥ
āhuḥ parasparam kecit nipuṇāḥ buddhijīvinaḥ
3. Some were disheartened, while others were filled with joy. Among them, some shrewd and intelligent individuals spoke to each other.
यत्कर्णशल्यप्रमुखैः पार्थिवैर्लोकविश्रुतैः ।
नानतं बलवद्भिर्हि धनुर्वेदपरायणैः ॥४॥
4. yatkarṇaśalyapramukhaiḥ pārthivairlokaviśrutaiḥ ,
nānataṁ balavadbhirhi dhanurvedaparāyaṇaiḥ.
4. yat karṇaśalyapramukhaiḥ pārthivaiḥ lokaviśrutaiḥ
na ānatam balavadbhiḥ hi dhanurvedaparāyaṇaiḥ
4. That bow, which was not bent even by powerful kings renowned throughout the world, such as Karna and Shalya, who were indeed devoted to the science of archery.
तत्कथं त्वकृतास्त्रेण प्राणतो दुर्बलीयसा ।
बटुमात्रेण शक्यं हि सज्यं कर्तुं धनुर्द्विजाः ॥५॥
5. tatkathaṁ tvakṛtāstreṇa prāṇato durbalīyasā ,
baṭumātreṇa śakyaṁ hi sajyaṁ kartuṁ dhanurdvijāḥ.
5. tat katham tu akṛtāstreṇa prāṇataḥ durbalīyasā
baṭumātreṇa śakyam hi sajyam kartum dhanuḥ dvijāḥ
5. O twice-born (dvijāḥ) ones, how then can that bow possibly be strung by a mere boy who is untrained in weaponry, barely alive, and much weaker?
अवहास्या भविष्यन्ति ब्राह्मणाः सर्वराजसु ।
कर्मण्यस्मिन्नसंसिद्धे चापलादपरीक्षिते ॥६॥
6. avahāsyā bhaviṣyanti brāhmaṇāḥ sarvarājasu ,
karmaṇyasminnasaṁsiddhe cāpalādaparīkṣite.
6. avahāsyāḥ bhaviṣyanti brāhmaṇāḥ sarvarājasu
karmaṇi asmin asaṃsiddhe cāpalāt aparīkṣite
6. The Brahmins will become a laughingstock among all kings if this action (karma), undertaken rashly and without proper examination, remains unaccomplished.
यद्येष दर्पाद्धर्षाद्वा यदि वा ब्रह्मचापलात् ।
प्रस्थितो धनुरायन्तुं वार्यतां साधु मा गमत् ॥७॥
7. yadyeṣa darpāddharṣādvā yadi vā brahmacāpalāt ,
prasthito dhanurāyantuṁ vāryatāṁ sādhu mā gamat.
7. yadi eṣaḥ darpāt harṣāt vā yadi vā brahmacāpalāt
prasthitaḥ dhanuḥ ā yantum vāryatām sādhu mā gamat
7. If this person has set out to bend the bow, whether from arrogance, excitement, or merely from the fickleness of a Brahmin (brāhmaṇacāpala), he should be properly restrained; let him not proceed.
नावहास्या भविष्यामो न च लाघवमास्थिताः ।
न च विद्विष्टतां लोके गमिष्यामो महीक्षिताम् ॥८॥
8. nāvahāsyā bhaviṣyāmo na ca lāghavamāsthitāḥ ,
na ca vidviṣṭatāṁ loke gamiṣyāmo mahīkṣitām.
8. na avahāsyāḥ bhaviṣyāmaḥ na ca lāghavam āsthitāḥ
na ca vidviṣṭatām loke gamiṣyāmaḥ mahīkṣitām
8. Then we will not become a laughingstock, nor will we incur disrespect, nor will we earn the enmity of kings (mahīkṣit) in the world.
केचिदाहुर्युवा श्रीमान्नागराजकरोपमः ।
पीनस्कन्धोरुबाहुश्च धैर्येण हिमवानिव ॥९॥
9. kecidāhuryuvā śrīmānnāgarājakaropamaḥ ,
pīnaskandhorubāhuśca dhairyeṇa himavāniva.
9. kecit āhuḥ yuvā śrīmān nāgarājakaropamaḥ
pīnaskandhorubāhuḥ ca dhairyeṇa himavān iva
9. Some say he is young and splendid, with arms resembling an elephant's trunk and stout shoulders, and possesses the steadfastness of the Himālaya.
संभाव्यमस्मिन्कर्मेदमुत्साहाच्चानुमीयते ।
शक्तिरस्य महोत्साहा न ह्यशक्तः स्वयं व्रजेत् ॥१०॥
10. saṁbhāvyamasminkarmedamutsāhāccānumīyate ,
śaktirasya mahotsāhā na hyaśaktaḥ svayaṁ vrajet.
10. saṃbhāvyam asmin karma idam utsāhāt ca anumīyate
śaktiḥ asya mahotsāhā na hi aśaktaḥ svayam vrajet
10. This undertaking (karma) is considered possible for him, and it is inferred from his enthusiasm. His power (śakti) is characterized by great zeal, for an incapable person would certainly not go by himself.
न च तद्विद्यते किंचित्कर्म लोकेषु यद्भवेत् ।
ब्राह्मणानामसाध्यं च त्रिषु संस्थानचारिषु ॥११॥
11. na ca tadvidyate kiṁcitkarma lokeṣu yadbhavet ,
brāhmaṇānāmasādhyaṁ ca triṣu saṁsthānacāriṣu.
11. na ca tat vidyate kiñcit karma lokeṣu yat bhavet
brāhmaṇānām asādhyam ca triṣu saṃsthānacāriṣu
11. And there is no deed (karma) in the worlds that would be impossible for Brahmins, who reside throughout the three realms of existence.
अब्भक्षा वायुभक्षाश्च फलाहारा दृढव्रताः ।
दुर्बला हि बलीयांसो विप्रा हि ब्रह्मतेजसा ॥१२॥
12. abbhakṣā vāyubhakṣāśca phalāhārā dṛḍhavratāḥ ,
durbalā hi balīyāṁso viprā hi brahmatejasā.
12. ap bhakṣāḥ vāyubhakṣāḥ ca phalāhārāḥ dṛḍhavratāḥ
durbalāḥ hi balīyāṃsaḥ viprāḥ hi brahmatejasā
12. Brahmins subsist on water, air, and fruits, and maintain firm vows. Although they may appear weak, they are indeed very powerful due to their spiritual radiance (brahman-tejas).
ब्राह्मणो नावमन्तव्यः सद्वासद्वा समाचरन् ।
सुखं दुःखं महद्ध्रस्वं कर्म यत्समुपागतम् ॥१३॥
13. brāhmaṇo nāvamantavyaḥ sadvāsadvā samācaran ,
sukhaṁ duḥkhaṁ mahaddhrasvaṁ karma yatsamupāgatam.
13. brāhmaṇaḥ na avamantavyaḥ sat vā asat vā samācaran
sukham duḥkham mahat hrasvam karma yat samupāgatam
13. A Brahmin should not be disrespected, whether he performs actions that are good or bad, or whatever action (karma) has befallen him, be it pleasant or painful, great or small.
एवं तेषां विलपतां विप्राणां विविधा गिरः ।
अर्जुनो धनुषोऽभ्याशे तस्थौ गिरिरिवाचलः ॥१४॥
14. evaṁ teṣāṁ vilapatāṁ viprāṇāṁ vividhā giraḥ ,
arjuno dhanuṣo'bhyāśe tasthau giririvācalaḥ.
14. evam teṣām vilapatām viprāṇām vividhāḥ giraḥ
arjunaḥ dhanuṣaḥ abhyāśe tasthau giriḥ iva acalaḥ
14. While those brahmins were lamenting with various cries, Arjuna stood near the bow, unmoving like a mountain.
स तद्धनुः परिक्रम्य प्रदक्षिणमथाकरोत् ।
प्रणम्य शिरसा हृष्टो जगृहे च परंतपः ॥१५॥
15. sa taddhanuḥ parikramya pradakṣiṇamathākarot ,
praṇamya śirasā hṛṣṭo jagṛhe ca paraṁtapaḥ.
15. saḥ tat dhanuḥ parikramya pradakṣiṇam atha akarot
praṇamya śirasā hṛṣṭaḥ jagṛhe ca paraṃtapaḥ
15. Then, the tormentor of foes (Arjuna) joyfully circumambulated that bow in a clockwise direction, bowed his head, and took it.
सज्यं च चक्रे निमिषान्तरेण शरांश्च जग्राह दशार्धसंख्यान् ।
विव्याध लक्ष्यं निपपात तच्च छिद्रेण भूमौ सहसातिविद्धम् ॥१६॥
16. sajyaṁ ca cakre nimiṣāntareṇa; śarāṁśca jagrāha daśārdhasaṁkhyān ,
vivyādha lakṣyaṁ nipapāta tacca; chidreṇa bhūmau sahasātividdham.
16. sajyam ca cakre nimiṣāntareṇa
śarān ca jagrāha daśārdhasaṃkhyān
vivyādha lakṣyam nipapāta tat ca
chidreṇa bhūmau sahasā atividdham
16. In an instant, he strung the bow and took five arrows. He then pierced the target, and that target, thoroughly penetrated and holed, suddenly fell to the ground.
ततोऽन्तरिक्षे च बभूव नादः समाजमध्ये च महान्निनादः ।
पुष्पाणि दिव्यानि ववर्ष देवः पार्थस्य मूर्ध्नि द्विषतां निहन्तुः ॥१७॥
17. tato'ntarikṣe ca babhūva nādaḥ; samājamadhye ca mahānninādaḥ ,
puṣpāṇi divyāni vavarṣa devaḥ; pārthasya mūrdhni dviṣatāṁ nihantuḥ.
17. tataḥ antarikṣe ca babhūva nādaḥ
samājamadhye ca mahān ninādaḥ
puṣpāṇi divyāni vavarṣa devaḥ
pārthasya mūrdhni dviṣatām nihantuḥ
17. Then a sound arose in the sky, and a great roar echoed within the assembly. A god rained divine flowers upon the head of Partha (Arjuna), the destroyer of enemies.
चेलावेधांस्ततश्चक्रुर्हाहाकारांश्च सर्वशः ।
न्यपतंश्चात्र नभसः समन्तात्पुष्पवृष्टयः ॥१८॥
18. celāvedhāṁstataścakrurhāhākārāṁśca sarvaśaḥ ,
nyapataṁścātra nabhasaḥ samantātpuṣpavṛṣṭayaḥ.
18. celāvedhān tataḥ cakruḥ hāhākārān ca sarvaśaḥ
nyapatan ca atra nabhasaḥ samantāt puṣpavṛṣṭayaḥ
18. Then, everywhere, there were sounds of garments splitting and cries of lamentation. And, from all directions, showers of flowers fell from the sky onto that spot.
शताङ्गानि च तूर्याणि वादकाश्चाप्यवादयन् ।
सूतमागधसंघाश्च अस्तुवंस्तत्र सुस्वनाः ॥१९॥
19. śatāṅgāni ca tūryāṇi vādakāścāpyavādayan ,
sūtamāgadhasaṁghāśca astuvaṁstatra susvanāḥ.
19. śatāṅgāni ca tūryāṇi vādakāḥ ca api avādayan
sūtamāgadhasaṅghāḥ ca astuvant tatra susvanāḥ
19. Drums and other musical instruments were played by musicians. There, groups of bards and panegyrists offered praises with melodious sounds.
तं दृष्ट्वा द्रुपदः प्रीतो बभूवारिनिषूदनः ।
सहसैन्यश्च पार्थस्य साहाय्यार्थमियेष सः ॥२०॥
20. taṁ dṛṣṭvā drupadaḥ prīto babhūvāriniṣūdanaḥ ,
sahasainyaśca pārthasya sāhāyyārthamiyeṣa saḥ.
20. tam dṛṣṭvā drupadaḥ prītaḥ babhūva ariniṣūdanaḥ
sahasainyaḥ ca pārthasya sāhāyyārtham iyeṣa saḥ
20. Seeing him, Drupada, the vanquisher of foes, became delighted. He, along with his army, then wished to assist Partha (Arjuna).
तस्मिंस्तु शब्दे महति प्रवृत्ते युधिष्ठिरो धर्मभृतां वरिष्ठः ।
आवासमेवोपजगाम शीघ्रं सार्धं यमाभ्यां पुरुषोत्तमाभ्याम् ॥२१॥
21. tasmiṁstu śabde mahati pravṛtte; yudhiṣṭhiro dharmabhṛtāṁ variṣṭhaḥ ,
āvāsamevopajagāma śīghraṁ; sārdhaṁ yamābhyāṁ puruṣottamābhyām.
21. tasmin tu śabde mahati pravṛtte
yudhiṣṭhiraḥ dharmabhṛtām variṣṭhaḥ
āvāsam eva upajagāma śīghram
sārdham yamābhyām puruṣottamābhyām
21. Then, as that great sound arose, Yudhishthira, the foremost among those upholding natural law (dharma), quickly returned to his dwelling along with the two best among men (puruṣottama), the twin brothers (Nakula and Sahadeva).
विद्धं तु लक्ष्यं प्रसमीक्ष्य कृष्णा पार्थं च शक्रप्रतिमं निरीक्ष्य ।
आदाय शुक्लं वरमाल्यदाम जगाम कुन्तीसुतमुत्स्मयन्ती ॥२२॥
22. viddhaṁ tu lakṣyaṁ prasamīkṣya kṛṣṇā; pārthaṁ ca śakrapratimaṁ nirīkṣya ,
ādāya śuklaṁ varamālyadāma; jagāma kuntīsutamutsmayantī.
22. viddham tu lakṣyam prasamīkṣya
kṛṣṇā pārtham ca śakrapratimam
nirīkṣya ādāya śuklam varamālyadāma
jagāma kuntīsutam utsmayantī
22. Then Draupadi (Krishnaa), having thoroughly observed the pierced target and seen Partha (Arjuna), who was equal to Indra (Śakra), took the excellent white garland and went, smiling broadly, towards the son of Kunti (Arjuna).
स तामुपादाय विजित्य रङ्गे द्विजातिभिस्तैरभिपूज्यमानः ।
रङ्गान्निरक्रामदचिन्त्यकर्मा पत्न्या तया चाप्यनुगम्यमानः ॥२३॥
23. sa tāmupādāya vijitya raṅge; dvijātibhistairabhipūjyamānaḥ ,
raṅgānnirakrāmadacintyakarmā; patnyā tayā cāpyanugamyamānaḥ.
23. sa tām upādāya vijitya raṅge
dvijātibhiḥ taiḥ abhipūjyamānaḥ
raṅgāt nirakrāmat acintyakarmā
patnyā tayā ca api anugamyamānaḥ
23. Having taken her (Draupadi) after his victory in the arena, and being honored by the twice-born (dvijāti) Brahmins present there, he, whose actions (karma) were inconceivable, exited the arena, accompanied by his wife.