Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-3, chapter-86

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
धौम्य उवाच ।
दक्षिणस्यां तु पुण्यानि शृणु तीर्थानि भारत ।
विस्तरेण यथाबुद्धि कीर्त्यमानानि भारत ॥१॥
1. dhaumya uvāca ,
dakṣiṇasyāṁ tu puṇyāni śṛṇu tīrthāni bhārata ,
vistareṇa yathābuddhi kīrtyamānāni bhārata.
1. dhaumya uvāca dakṣiṇasyām tu puṇyāni śṛṇu tīrthāni
bhārata vistareṇa yathābuddhi kīrtyamānāni bhārata
1. Dhaumya said: O Bhārata, listen now to the sacred places in the southern direction, which I am enumerating in detail to the best of my understanding, O Bhārata.
यस्यामाख्यायते पुण्या दिशि गोदावरी नदी ।
बह्वारामा बहुजला तापसाचरिता शुभा ॥२॥
2. yasyāmākhyāyate puṇyā diśi godāvarī nadī ,
bahvārāmā bahujalā tāpasācaritā śubhā.
2. yasyām ākhyāyate puṇyā diśi godāvarī nadī
bahvārāmā bahujalā tāpasācaritā śubhā
2. In that direction, the sacred Godavari river is renowned; it is adorned with many gardens and abundant water, and is frequented by ascetics (tapas practitioner), making it auspicious.
वेण्णा भीमरथी चोभे नद्यौ पापभयापहे ।
मृगद्विजसमाकीर्णे तापसालयभूषिते ॥३॥
3. veṇṇā bhīmarathī cobhe nadyau pāpabhayāpahe ,
mṛgadvijasamākīrṇe tāpasālayabhūṣite.
3. veṇṇā bhīmarathī ca ubhe nadyau pāpabhayāpahe
mṛgadvijasamākīrṇe tāpasālayabhūṣite
3. And both the Venna and Bhimarathi are rivers that dispel the fear of sin; they are densely populated by deer and birds, and adorned with hermitages (āśrama).
राजर्षेस्तत्र च सरिन्नृगस्य भरतर्षभ ।
रम्यतीर्था बहुजला पयोष्णी द्विजसेविता ॥४॥
4. rājarṣestatra ca sarinnṛgasya bharatarṣabha ,
ramyatīrthā bahujalā payoṣṇī dvijasevitā.
4. rājarṣeḥ tatra ca sarit nṛgasya bharatarṣabha
ramyatīrthā bahujalā payoṣṇī dvijasevitā
4. O best of Bharatas, there also flows the river Payoṣṇī, which belongs to the royal sage (rājarṣi) Nṛga; it has charming bathing places, abundant water, and is frequented by the twice-born (dvija).
अपि चात्र महायोगी मार्कण्डेयो महातपाः ।
अनुवंश्यां जगौ गाथां नृगस्य धरणीपतेः ॥५॥
5. api cātra mahāyogī mārkaṇḍeyo mahātapāḥ ,
anuvaṁśyāṁ jagau gāthāṁ nṛgasya dharaṇīpateḥ.
5. api ca atra mahāyogī mārkaṇḍeyaḥ mahātapaḥ
anuvamśyām jagau gāthām nṛgasya dharaṇīpateḥ
5. And here, the great ascetic (tapas practitioner) and yogi (yoga practitioner) Mārkaṇḍeya narrated a traditional song (gāthā) regarding King Nṛga.
नृगस्य यजमानस्य प्रत्यक्षमिति नः श्रुतम् ।
अमाद्यदिन्द्रः सोमेन दक्षिणाभिर्द्विजातयः ॥६॥
6. nṛgasya yajamānasya pratyakṣamiti naḥ śrutam ,
amādyadindraḥ somena dakṣiṇābhirdvijātayaḥ.
6. nṛgasya yajamānasya pratyakṣam iti naḥ śrutam
amādyat indraḥ somena dakṣiṇābhiḥ dvijātayaḥ
6. naḥ śrutam iti nṛgasya yajamānasya pratyakṣam
indraḥ somena amādyat dvijātayaḥ dakṣiṇābhiḥ
6. It has been heard by us that, in the presence of Nṛga, the patron (yajamāna) of the Vedic ritual (yajña), Indra became exhilarated by the Soma, and the twice-born (dvijātayaḥ) priests rejoiced with the ritual fees (dakṣiṇā).
माठरस्य वनं पुण्यं बहुमूलफलं शिवम् ।
यूपश्च भरतश्रेष्ठ वरुणस्रोतसे गिरौ ॥७॥
7. māṭharasya vanaṁ puṇyaṁ bahumūlaphalaṁ śivam ,
yūpaśca bharataśreṣṭha varuṇasrotase girau.
7. māṭharasya vanam puṇyam bahumūlaphalam śivam
| yūpaḥ ca bharataśreṣṭha varuṇasrotase girau
7. O best of the Bharatas (bharataśreṣṭha), (there is) the sacred (puṇyam), auspicious (śivam) forest of Māṭhara, which is abundant with roots and fruits, and also a sacrificial post (yūpaḥ) on the mountain at Varuṇasrotas.
प्रवेण्युत्तरपार्श्वे तु पुण्ये कण्वाश्रमे तथा ।
तापसानामरण्यानि कीर्तितानि यथाश्रुति ॥८॥
8. praveṇyuttarapārśve tu puṇye kaṇvāśrame tathā ,
tāpasānāmaraṇyāni kīrtitāni yathāśruti.
8. praveṇyuttarapārśve tu puṇye kaṇvāśrame tathā
| tāpasānām araṇyāni kīrtitāni yathāśruti
8. And moreover (tathā), on the northern side of Praveṇī, in the sacred (puṇye) hermitage (āśrame) of Kaṇva, the forests (araṇyāni) belonging to the ascetics (tāpasānām) are extolled (kīrtitāni) as heard (yathāśruti).
वेदी शूर्पारके तात जमदग्नेर्महात्मनः ।
रम्या पाषाणतीर्था च पुरश्चन्द्रा च भारत ॥९॥
9. vedī śūrpārake tāta jamadagnermahātmanaḥ ,
ramyā pāṣāṇatīrthā ca puraścandrā ca bhārata.
9. vedī śūrpārake tāta jamadagneḥ mahātmanaḥ |
ramyā pāṣāṇatīrthā ca puraḥ candrā ca bhārata
9. O dear one (tāta), in Śūrpāraka, there is the beautiful (ramyā) altar (vedī) of the great-souled (mahātmanaḥ) Jamadagni. O Bhārata, it also features a stone-ford (pāṣāṇatīrthā) and a Candrā (moon-like, name of a place/river) in front of it.
अशोकतीर्थं मर्त्येषु कौन्तेय बहुलाश्रमम् ।
अगस्त्यतीर्थं पाण्ड्येषु वारुणं च युधिष्ठिर ॥१०॥
10. aśokatīrthaṁ martyeṣu kaunteya bahulāśramam ,
agastyatīrthaṁ pāṇḍyeṣu vāruṇaṁ ca yudhiṣṭhira.
10. aśokatīrtham martyeṣu kaunteya bahulāśramam
agastyatīrtham pāṇḍyeṣu vāruṇam ca yudhiṣṭhira
10. O son of Kunti (Arjuna), among mortals there is Aśokatīrtha, a sacred bathing place with many hermitages. And among the Pāṇḍyas, O Yudhiṣṭhira, there are Agastyatīrtha and Vāruṇatīrtha.
कुमार्यः कथिताः पुण्याः पाण्ड्येष्वेव नरर्षभ ।
ताम्रपर्णीं तु कौन्तेय कीर्तयिष्यामि तां शृणु ॥११॥
11. kumāryaḥ kathitāḥ puṇyāḥ pāṇḍyeṣveva nararṣabha ,
tāmraparṇīṁ tu kaunteya kīrtayiṣyāmi tāṁ śṛṇu.
11. kumāryaḥ kathitāḥ puṇyāḥ pāṇḍyeṣu eva nararṣabha
tāmraparṇīm tu kaunteya kīrtayiṣyāmi tām śṛṇu
11. O best of men, the Kumārīs are declared sacred, specifically among the Pāṇḍyas. But, O son of Kunti, I will speak of the Tāmraparṇī; listen to that.
यत्र देवैस्तपस्तप्तं महदिच्छद्भिराश्रमे ।
गोकर्णमिति विख्यातं त्रिषु लोकेषु भारत ॥१२॥
12. yatra devaistapastaptaṁ mahadicchadbhirāśrame ,
gokarṇamiti vikhyātaṁ triṣu lokeṣu bhārata.
12. yatra devaiḥ tapaḥ taptam mahat icchadbhiḥ āśrame
gokarṇam iti vikhyātam triṣu lokeṣu bhārata
12. O Bhārata, where the gods, desirous of great spiritual benefit, performed severe penance (tapas) in a hermitage, that place is renowned as Gokarna in the three worlds.
शीततोयो बहुजलः पुण्यस्तात शिवश्च सः ।
ह्रदः परमदुष्प्रापो मानुषैरकृतात्मभिः ॥१३॥
13. śītatoyo bahujalaḥ puṇyastāta śivaśca saḥ ,
hradaḥ paramaduṣprāpo mānuṣairakṛtātmabhiḥ.
13. śītatoyaḥ bahujalaḥ puṇyaḥ tāta śivaḥ ca saḥ
hradaḥ paramaduṣprāpaḥ mānuṣaiḥ akṛtātmabhiḥ
13. O father, that lake has cool waters and abundant water; it is sacred and auspicious. It is extremely difficult to reach by those humans whose souls (ātman) are not pure.
तत्रैव तृणसोमाग्नेः संपन्नफलमूलवान् ।
आश्रमोऽगस्त्यशिष्यस्य पुण्यो देवसभे गिरौ ॥१४॥
14. tatraiva tṛṇasomāgneḥ saṁpannaphalamūlavān ,
āśramo'gastyaśiṣyasya puṇyo devasabhe girau.
14. tatra eva tṛṇasomāgneḥ sampannaphalamūlavān
āśramaḥ agastyaśiṣyasya puṇyaḥ devasabhe girau
14. Right there, on Mount Devasabhā, is the sacred hermitage (āśrama) of Agastya's disciple Tṛṇasomāgni, abundant with fruits and roots.
वैडूर्यपर्वतस्तत्र श्रीमान्मणिमयः शिवः ।
अगस्त्यस्याश्रमश्चैव बहुमूलफलोदकः ॥१५॥
15. vaiḍūryaparvatastatra śrīmānmaṇimayaḥ śivaḥ ,
agastyasyāśramaścaiva bahumūlaphalodakaḥ.
15. vaiḍūryaparvataḥ tatra śrīmān maṇimayaḥ śivaḥ
agastyasya āśramaḥ ca eva bahumūlaphalodakaḥ
15. There, the glorious, jewel-studded, and auspicious Vaiḍūrya mountain (parvata) is located. And there, indeed, is Agastya's hermitage (āśrama), which has abundant roots, fruits, and water.
सुराष्ट्रेष्वपि वक्ष्यामि पुण्यान्यायतनानि च ।
आश्रमान्सरितः शैलान्सरांसि च नराधिप ॥१६॥
16. surāṣṭreṣvapi vakṣyāmi puṇyānyāyatanāni ca ,
āśramānsaritaḥ śailānsarāṁsi ca narādhipa.
16. surāṣṭreṣu api vakṣyāmi puṇyāni āyatanāni ca
āśramān saritaḥ śailān sarāṃsi ca narādhipa
16. O King (narādhipa), I shall also describe the sacred shrines, hermitages (āśramas), rivers, mountains, and lakes in the Surāṣṭra region.
चमसोन्मज्जनं विप्रास्तत्रापि कथयन्त्युत ।
प्रभासं चोदधौ तीर्थं त्रिदशानां युधिष्ठिर ॥१७॥
17. camasonmajjanaṁ viprāstatrāpi kathayantyuta ,
prabhāsaṁ codadhau tīrthaṁ tridaśānāṁ yudhiṣṭhira.
17. camasonmajjanam viprāḥ tatra api kathayanti uta
prabhāsam ca udadhau tīrtham tridaśānām yudhiṣṭhira
17. Moreover, O Yudhiṣṭhira, the Brahmins (viprāḥ) there also speak of Camasonmajjana, and Prabhāsa, which is a holy bathing place (tīrtha) of the gods (tridaśānām) located by the ocean.
तत्र पिण्डारकं नाम तापसाचरितं शुभम् ।
उज्जयन्तश्च शिखरी क्षिप्रं सिद्धिकरो महान् ॥१८॥
18. tatra piṇḍārakaṁ nāma tāpasācaritaṁ śubham ,
ujjayantaśca śikharī kṣipraṁ siddhikaro mahān.
18. tatra piṇḍārakaṃ nāma tāpasācaritaṃ śubham
ujjayantaḥ ca śikharī kṣipraṃ siddhikaraḥ mahān
18. There is an auspicious place named Piṇḍāraka, frequented by ascetics, and also the great Ujjayanta peak, which quickly grants spiritual accomplishments (siddhi).
तत्र देवर्षिवर्येण नारदेनानुकीर्तितः ।
पुराणः श्रूयते श्लोकस्तं निबोध युधिष्ठिर ॥१९॥
19. tatra devarṣivaryeṇa nāradenānukīrtitaḥ ,
purāṇaḥ śrūyate ślokastaṁ nibodha yudhiṣṭhira.
19. tatra devarṣivaryeṇa nāradena anukīrtitaḥ
purāṇaḥ śrūyate ślokaḥ taṃ nibodha yudhiṣṭhira
19. Regarding that, an ancient verse, which was recounted by Narada, the foremost among divine sages, is heard. O Yudhiṣṭhira, understand that.
पुण्ये गिरौ सुराष्ट्रेषु मृगपक्षिनिषेविते ।
उज्जयन्ते स्म तप्ताङ्गो नाकपृष्ठे महीयते ॥२०॥
20. puṇye girau surāṣṭreṣu mṛgapakṣiniṣevite ,
ujjayante sma taptāṅgo nākapṛṣṭhe mahīyate.
20. puṇye girau surāṣṭreṣu mṛgapakṣiniṣevite
ujjayante sma taptāṅgaḥ nākapṛṣṭhe mahīyate
20. One who has performed severe austerities (tapas) on the sacred Ujjayanta mountain, which is in the Surāṣṭra region and frequented by deer and birds, is honored in heaven.
पुण्या द्वारवती तत्र यत्रास्ते मधुसूदनः ।
साक्षाद्देवः पुराणोऽसौ स हि धर्मः सनातनः ॥२१॥
21. puṇyā dvāravatī tatra yatrāste madhusūdanaḥ ,
sākṣāddevaḥ purāṇo'sau sa hi dharmaḥ sanātanaḥ.
21. puṇyā dvāravatī tatra yatra āste madhusūdanaḥ
sākṣāt devaḥ purāṇaḥ asau saḥ hi dharmaḥ sanātanaḥ
21. There is the sacred Dvārakā, where Madhusūdana (Viṣṇu) resides. He is directly the ancient, primordial god, and he is indeed the eternal natural law (dharma).
ये च वेदविदो विप्रा ये चाध्यात्मविदो जनाः ।
ते वदन्ति महात्मानं कृष्णं धर्मं सनातनम् ॥२२॥
22. ye ca vedavido viprā ye cādhyātmavido janāḥ ,
te vadanti mahātmānaṁ kṛṣṇaṁ dharmaṁ sanātanam.
22. ye ca vedavidaḥ viprāḥ ye ca adhyātmavidaḥ janāḥ
te vadanti mahātmānam kṛṣṇam dharmam sanātanam
22. And those wise Brahmins (vipra) who know the Vedas, as well as those people who understand the nature of the supreme self (adhyātman), they all declare Kṛṣṇa, the great soul (mahātman), to be the eternal natural law (dharma).
पवित्राणां हि गोविन्दः पवित्रं परमुच्यते ।
पुण्यानामपि पुण्योऽसौ मङ्गलानां च मङ्गलम् ॥२३॥
23. pavitrāṇāṁ hi govindaḥ pavitraṁ paramucyate ,
puṇyānāmapi puṇyo'sau maṅgalānāṁ ca maṅgalam.
23. pavitrāṇām hi govindaḥ pavitram paramam ucyate
puṇyānām api puṇyaḥ asau maṅgalānām ca maṅgalam
23. Indeed, Govinda is declared to be the supreme purifier among all purifiers. He is also the holiest among all holy things, and the most auspicious among all auspicious things.
त्रैलोक्यं पुण्डरीकाक्षो देवदेवः सनातनः ।
आस्ते हरिरचिन्त्यात्मा तत्रैव मधुसूदनः ॥२४॥
24. trailokyaṁ puṇḍarīkākṣo devadevaḥ sanātanaḥ ,
āste hariracintyātmā tatraiva madhusūdanaḥ.
24. trailokyam puṇḍarīkākṣaḥ devadevaḥ sanātanaḥ
āste hariḥ acintyātmā tatra eva madhusūdanaḥ
24. The lotus-eyed (puṇḍarīkākṣa), the God of gods (devadeva), the eternal (sanātana) Hari, whose self (ātman) is inconceivable, even that Madhusūdana, exists throughout the three worlds, indeed everywhere.