Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-1, chapter-192

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
वैशंपायन उवाच ।
ततो राज्ञां चरैराप्तैश्चारः समुपनीयत ।
पाण्डवैरुपसंपन्ना द्रौपदी पतिभिः शुभा ॥१॥
1. vaiśaṁpāyana uvāca ,
tato rājñāṁ carairāptaiścāraḥ samupanīyata ,
pāṇḍavairupasaṁpannā draupadī patibhiḥ śubhā.
1. vaiśampāyana uvāca tataḥ rājñām caraiḥ āptaiḥ cāraḥ
samupanīyata pāṇḍavaiḥ upasampannā draupadī patibhiḥ śubhā
1. Vaiśampāyana said: Then, a report was brought by the kings' trusted spies, (detailing that) the beautiful Draupadī was (now) accompanied by her Pāṇḍava husbands.
येन तद्धनुरायम्य लक्ष्यं विद्धं महात्मना ।
सोऽर्जुनो जयतां श्रेष्ठो महाबाणधनुर्धरः ॥२॥
2. yena taddhanurāyamya lakṣyaṁ viddhaṁ mahātmanā ,
so'rjuno jayatāṁ śreṣṭho mahābāṇadhanurdharaḥ.
2. yena tat dhanuḥ āyamya lakṣyam viddham mahātmanā
saḥ arjunaḥ jayatām śreṣṭhaḥ mahābāṇadhanurdharaḥ
2. The great-souled (mahātman) Arjuna, by whom that bow was drawn and the target pierced, is the foremost among conquerors and a wielder of mighty arrows and a bow.
यः शल्यं मद्रराजानमुत्क्षिप्याभ्रामयद्बली ।
त्रासयंश्चापि संक्रुद्धो वृक्षेण पुरुषान्रणे ॥३॥
3. yaḥ śalyaṁ madrarājānamutkṣipyābhrāmayadbalī ,
trāsayaṁścāpi saṁkruddho vṛkṣeṇa puruṣānraṇe.
3. yaḥ śalyam madrarājānam utkṣipya abhrāmayat balī
trāsayat ca api saṃkruddhaḥ vṛkṣeṇa puruṣān raṇe
3. Who, being strong, lifted Śalya, the King of Madra, and swung him around; and who, greatly enraged, also terrified men (puruṣa) in battle with a tree.
न चापि संभ्रमः कश्चिदासीत्तत्र महात्मनः ।
स भीमो भीमसंस्पर्शः शत्रुसेनाङ्गपातनः ॥४॥
4. na cāpi saṁbhramaḥ kaścidāsīttatra mahātmanaḥ ,
sa bhīmo bhīmasaṁsparśaḥ śatrusenāṅgapātanaḥ.
4. na ca api saṃbhramaḥ kaścit āsīt tatra mahātmanaḥ
sa bhīmaḥ bhīmasaṃsparśaḥ śatrusenāṅgapātanaḥ
4. Yet, the great-souled Bhīma, whose touch was terrible and who felled the limbs of enemy armies, felt no agitation at all there.
ब्रह्मरूपधराञ्श्रुत्वा पाण्डुराजसुतांस्तदा ।
कौन्तेयान्मनुजेन्द्राणां विस्मयः समजायत ॥५॥
5. brahmarūpadharāñśrutvā pāṇḍurājasutāṁstadā ,
kaunteyānmanujendrāṇāṁ vismayaḥ samajāyata.
5. brahmarūpadharān śrutvā pāṇḍurājasutān tadā
kaunteyān manujendrāṇām vismayaḥ samajāyata
5. When the kings heard that the sons of King Pāṇḍu, the Kaunteyas, had assumed the forms of Brahmins, great astonishment arose among them.
सपुत्रा हि पुरा कुन्ती दग्धा जतुगृहे श्रुता ।
पुनर्जातानिति स्मैतान्मन्यन्ते सर्वपार्थिवाः ॥६॥
6. saputrā hi purā kuntī dagdhā jatugṛhe śrutā ,
punarjātāniti smaitānmanyante sarvapārthivāḥ.
6. saputrā hi purā kuntī dagdhā jatugṛhe śrutā
punarjātān iti sma etān manyante sarvapārthivāḥ
6. For formerly, Kuntī and her sons were heard to have been burned in the lac house. Therefore, all the kings now regarded them as reborn.
धिक्कुर्वन्तस्तदा भीष्मं धृतराष्ट्रं च कौरवम् ।
कर्मणा सुनृशंसेन पुरोचनकृतेन वै ॥७॥
7. dhikkurvantastadā bhīṣmaṁ dhṛtarāṣṭraṁ ca kauravam ,
karmaṇā sunṛśaṁsena purocanakṛtena vai.
7. dhikkurvantaḥ tadā bhīṣmaṃ dhṛtarāṣṭraṃ ca
kauravam karmaṇā sunṛśaṃsena purocanakṛtena vai
7. Then, they denounced Bhīṣma and Dhṛtarāṣṭra, the Kaurava, for the exceedingly cruel act that Purocana had indeed committed.
वृत्ते स्वयंवरे चैव राजानः सर्व एव ते ।
यथागतं विप्रजग्मुर्विदित्वा पाण्डवान्वृतान् ॥८॥
8. vṛtte svayaṁvare caiva rājānaḥ sarva eva te ,
yathāgataṁ viprajagmurviditvā pāṇḍavānvṛtān.
8. vṛtte svayaṃvare ca eva rājānaḥ sarve eva te
yathāgatam viprajagmuḥ viditvā pāṇḍavān vṛtān
8. When the svayaṃvara was concluded, all those kings, realizing that the Pāṇḍavas had been chosen, departed as they had arrived.
अथ दुर्योधनो राजा विमना भ्रातृभिः सह ।
अश्वत्थाम्ना मातुलेन कर्णेन च कृपेण च ॥९॥
9. atha duryodhano rājā vimanā bhrātṛbhiḥ saha ,
aśvatthāmnā mātulena karṇena ca kṛpeṇa ca.
9. atha duryodhanaḥ rājā vimanāḥ bhrātṛbhiḥ saha
| aśvatthāmnā mātulena karṇena ca kṛpeṇa ca
9. Then King Duryodhana, dejected along with his brothers, Aśvatthāmā, his maternal uncle (Śakuni), Karṇa, and Kṛpa...
विनिवृत्तो वृतं दृष्ट्वा द्रौपद्या श्वेतवाहनम् ।
तं तु दुःशासनो व्रीडन्मन्दं मन्दमिवाब्रवीत् ॥१०॥
10. vinivṛtto vṛtaṁ dṛṣṭvā draupadyā śvetavāhanam ,
taṁ tu duḥśāsano vrīḍanmandaṁ mandamivābravīt.
10. vinivṛttaḥ vṛtam dṛṣṭvā draupadyāḥ śvetavāhanam |
tam tu duḥśāsanaḥ vrīḍan mandam mandam iva abravīt
10. Having seen Arjuna ("the one with white horses") chosen by Draupadī, King Duryodhana, along with his brothers, Aśvatthāmā, his maternal uncle (Śakuni), Karṇa, and Kṛpa, turned back. Then Duḥśāsana, feeling ashamed, spoke to him (Duryodhana) very slowly.
यद्यसौ ब्राह्मणो न स्याद्विन्देत द्रौपदीं न सः ।
न हि तं तत्त्वतो राजन्वेद कश्चिद्धनंजयम् ॥११॥
11. yadyasau brāhmaṇo na syādvindeta draupadīṁ na saḥ ,
na hi taṁ tattvato rājanveda kaściddhanaṁjayam.
11. yadi asau brāhmaṇaḥ na syāt vindeta draupadīm na saḥ
| na hi tam tattvataḥ rājan veda kaścid dhanañjayam
11. (Duḥśāsana continued): "If he were not a brāhmaṇa, he would not have won Draupadī. Indeed, O King, no one truly knows him as Dhanañjaya (Arjuna)."
दैवं तु परमं मन्ये पौरुषं तु निरर्थकम् ।
धिगस्मत्पौरुषं तात यद्धरन्तीह पाण्डवाः ॥१२॥
12. daivaṁ tu paramaṁ manye pauruṣaṁ tu nirarthakam ,
dhigasmatpauruṣaṁ tāta yaddharantīha pāṇḍavāḥ.
12. daivam tu paramam manye pauruṣam tu nirarthakam |
dhik asmat pauruṣam tāta yat haranti iha pāṇḍavāḥ
12. (Duḥśāsana continued): "Indeed, I consider divine will (daivam) to be supreme, and human effort (pauruṣam) to be useless. Shame on our human effort, dear brother, because the Pāṇḍavas are taking away everything here."
एवं संभाषमाणास्ते निन्दन्तश्च पुरोचनम् ।
विविशुर्हास्तिनपुरं दीना विगतचेतसः ॥१३॥
13. evaṁ saṁbhāṣamāṇāste nindantaśca purocanam ,
viviśurhāstinapuraṁ dīnā vigatacetasaḥ.
13. evam saṃbhāṣamāṇāḥ te nindantaḥ ca purocanam
| viviśuḥ hāstinapuram dīnāḥ vigatacetasaḥ
13. Thus conversing and blaming Purocana, they, dejected and disheartened, entered Hastinapura.
त्रस्ता विगतसंकल्पा दृष्ट्वा पार्थान्महौजसः ।
मुक्तान्हव्यवहाच्चैनान्संयुक्तान्द्रुपदेन च ॥१४॥
14. trastā vigatasaṁkalpā dṛṣṭvā pārthānmahaujasaḥ ,
muktānhavyavahāccainānsaṁyuktāndrupadena ca.
14. trastāḥ vigatasaṃkalpāḥ dṛṣṭvā pārthān mahaujasaḥ
muktān havyavahāt ca enān saṃyuktān drupadena ca
14. They (the kings) were frightened and had lost their resolve (saṃkalpa) upon seeing the greatly powerful sons of Pṛthā (Pārthas), who were (now known to be) released from the (consuming) fire and allied with Drupada.
धृष्टद्युम्नं च संचिन्त्य तथैव च शिखण्डिनम् ।
द्रुपदस्यात्मजांश्चान्यान्सर्वयुद्धविशारदान् ॥१५॥
15. dhṛṣṭadyumnaṁ ca saṁcintya tathaiva ca śikhaṇḍinam ,
drupadasyātmajāṁścānyānsarvayuddhaviśāradān.
15. dhṛṣṭadyumnaṃ ca saṃcintya tathā eva ca śikhaṇḍinam
drupadasya ātmajān ca anyān sarvayuddhaviśāradān
15. And similarly considering Dhṛṣṭadyumna, and Śikhaṇḍin, and other sons of Drupada, all highly skilled in warfare.
विदुरस्त्वथ ताञ्श्रुत्वा द्रौपद्या पाण्डवान्वृतान् ।
व्रीडितान्धार्तराष्ट्रांश्च भग्नदर्पानुपागतान् ॥१६॥
16. vidurastvatha tāñśrutvā draupadyā pāṇḍavānvṛtān ,
vrīḍitāndhārtarāṣṭrāṁśca bhagnadarpānupāgatān.
16. viduraḥ tu atha tān śrutvā draupadyā pāṇḍavān vṛtān
vrīḍitān dhārtarāṣṭrān ca bhagnadarpān upāgatān
16. Then, Vidura, having heard that the Pāṇḍavas had been chosen by Draupadi, and that the Dhārtarāṣṭras (sons of Dhṛtarāṣṭra) had returned, ashamed and with their pride (darpa) completely shattered...
ततः प्रीतमनाः क्षत्ता धृतराष्ट्रं विशां पते ।
उवाच दिष्ट्या कुरवो वर्धन्त इति विस्मितः ॥१७॥
17. tataḥ prītamanāḥ kṣattā dhṛtarāṣṭraṁ viśāṁ pate ,
uvāca diṣṭyā kuravo vardhanta iti vismitaḥ.
17. tataḥ prītamanāḥ kṣattā dhṛtarāṣṭraṃ viśāṃ pate
uvāca diṣṭyā kuravaḥ vardhante iti vismitaḥ
17. Then, the Kṣattā (Vidura), with a delighted mind and amazed (by the good news), said to Dhṛtarāṣṭra, 'O lord of the people, fortunately the Kurus are prospering!'
वैचित्रवीर्यस्तु नृपो निशम्य विदुरस्य तत् ।
अब्रवीत्परमप्रीतो दिष्ट्या दिष्ट्येति भारत ॥१८॥
18. vaicitravīryastu nṛpo niśamya vidurasya tat ,
abravītparamaprīto diṣṭyā diṣṭyeti bhārata.
18. vaicitravīryaḥ tu nṛpaḥ niśamya vidurasya tat
abravīt paramaprītaḥ diṣṭyā diṣṭyā iti bhārata
18. But the king, son of Vicitravīrya (Dhṛtarāṣṭra), having heard Vidura's words attentively, replied, greatly delighted, 'Fortunately, fortunately!' O Bhārata (descendant of Bharata).
मन्यते हि वृतं पुत्रं ज्येष्ठं द्रुपदकन्यया ।
दुर्योधनमविज्ञानात्प्रज्ञाचक्षुर्नरेश्वरः ॥१९॥
19. manyate hi vṛtaṁ putraṁ jyeṣṭhaṁ drupadakanyayā ,
duryodhanamavijñānātprajñācakṣurnareśvaraḥ.
19. manyate hi vṛtam putram jyeṣṭham drupadakanyayā
duryodhanam avijñānāt prajñācakṣuḥ nareśvaraḥ
19. The king (nareśvaraḥ), Dhṛtarāṣṭra, though possessing an inner vision (prājñācakṣuḥ), indeed believed, out of ignorance, that his eldest son Duryodhana had been chosen by the daughter of Drupada.
अथ त्वाज्ञापयामास द्रौपद्या भूषणं बहु ।
आनीयतां वै कृष्णेति पुत्रं दुर्योधनं तदा ॥२०॥
20. atha tvājñāpayāmāsa draupadyā bhūṣaṇaṁ bahu ,
ānīyatāṁ vai kṛṣṇeti putraṁ duryodhanaṁ tadā.
20. atha tu ājñāpayāmāsa draupadyāḥ bhūṣaṇam bahu
ānīyatām vai kṛṣṇe iti putram duryodhanam tadā
20. Then, Dhṛtarāṣṭra commanded his son Duryodhana, "Indeed, let many ornaments be brought for Draupadi, O Kṛṣṇā!" at that time.
अथास्य पश्चाद्विदुर आचख्यौ पाण्डवान्वृतान् ।
सर्वान्कुशलिनो वीरान्पूजितान्द्रुपदेन च ।
तेषां संबन्धिनश्चान्यान्बहून्बलसमन्वितान् ॥२१॥
21. athāsya paścādvidura ācakhyau pāṇḍavānvṛtān ,
sarvānkuśalino vīrānpūjitāndrupadena ca ,
teṣāṁ saṁbandhinaścānyānbahūnbalasamanvitān.
21. atha asya paścāt viduraḥ ācakhyau
pāṇḍavān vṛtān sarvān kuśalinaḥ vīrān
pūjitān drupadena ca teṣām saṃbandhinaḥ
ca anyān bahūn balasamannitān
21. Then, afterwards, Vidura informed him (Dhṛtarāṣṭra) that all the heroic Pāṇḍavas were well and had been honored and chosen by Drupada. He also told him about their many other powerful relatives.
धृतराष्ट्र उवाच ।
यथैव पाण्डोः पुत्रास्ते तथैवाभ्यधिका मम ।
सेयमभ्यधिका प्रीतिर्वृद्धिर्विदुर मे मता ।
यत्ते कुशलिनो वीरा मित्रवन्तश्च पाण्डवाः ॥२२॥
22. dhṛtarāṣṭra uvāca ,
yathaiva pāṇḍoḥ putrāste tathaivābhyadhikā mama ,
seyamabhyadhikā prītirvṛddhirvidura me matā ,
yatte kuśalino vīrā mitravantaśca pāṇḍavāḥ.
22. dhṛtarāṣṭraḥ uvāca yathā eva pāṇḍoḥ putrāḥ
te tathā eva abhyadhikā mama sā iyam
abhyadhikā prītiḥ vṛddhiḥ vidura me matā yat
te kuśalinaḥ vīrāḥ mitravantah ca pāṇḍavāḥ
22. Dhṛtarāṣṭra said: "Just as those Pāṇḍavas are the sons of Pāṇḍu, so too are they exceedingly dear to me. This increased affection and prosperity, O Vidura, is considered by me as such, because those heroic Pāṇḍavas are well and have friends."
को हि द्रुपदमासाद्य मित्रं क्षत्तः सबान्धवम् ।
न बुभूषेद्भवेनार्थी गतश्रीरपि पार्थिवः ॥२३॥
23. ko hi drupadamāsādya mitraṁ kṣattaḥ sabāndhavam ,
na bubhūṣedbhavenārthī gataśrīrapi pārthivaḥ.
23. kaḥ hi drupadam āsādya mitram kṣattaḥ sabāndhavam
na bubhūṣet bhavena arthī gataśrīḥ api pārthivaḥ
23. “Indeed, O Vidura (kṣattaḥ), who would not wish to become prosperous, having acquired Drupada and his kinsmen as friends, even a king whose fortune (śrīḥ) has been lost (gataśrīḥ)?”
वैशंपायन उवाच ।
तं तथा भाषमाणं तु विदुरः प्रत्यभाषत ।
नित्यं भवतु ते बुद्धिरेषा राजञ्शतं समाः ॥२४॥
24. vaiśaṁpāyana uvāca ,
taṁ tathā bhāṣamāṇaṁ tu viduraḥ pratyabhāṣata ,
nityaṁ bhavatu te buddhireṣā rājañśataṁ samāḥ.
24. vaiśaṃpāyanaḥ uvāca tam tathā bhāṣamāṇam tu viduraḥ
pratyabhāṣata nityam bhavatu te buddhiḥ eṣā rājan śatam samāḥ
24. Vaiśampāyana said: "But Vidura replied to him who was speaking thus: 'May this intellect of yours, O King, remain constant for a hundred years.'"
ततो दुर्योधनश्चैव राधेयश्च विशां पते ।
धृतराष्ट्रमुपागम्य वचोऽब्रूतामिदं तदा ॥२५॥
25. tato duryodhanaścaiva rādheyaśca viśāṁ pate ,
dhṛtarāṣṭramupāgamya vaco'brūtāmidaṁ tadā.
25. tataḥ duryodhanaḥ ca eva rādheyaḥ ca viśām pate
dhṛtarāṣṭram upāgamya vacaḥ abrūtām idam tadā
25. Then, O lord of the people, Duryodhana and the son of Rādhā (Karṇa) approached Dhṛtarāṣṭra and spoke these words.
संनिधौ विदुरस्य त्वां वक्तुं नृप न शक्नुवः ।
विविक्तमिति वक्ष्यावः किं तवेदं चिकीर्षितम् ॥२६॥
26. saṁnidhau vidurasya tvāṁ vaktuṁ nṛpa na śaknuvaḥ ,
viviktamiti vakṣyāvaḥ kiṁ tavedaṁ cikīrṣitam.
26. saṃnidhau vidurasya tvām vaktum nṛpa na śaknuvaḥ
viviktam iti vakṣyāvaḥ kim tava idam cikīrṣitam
26. O King, we cannot speak to you in the presence of Vidura. We will speak privately. What is this intended action of yours?
सपत्नवृद्धिं यत्तात मन्यसे वृद्धिमात्मनः ।
अभिष्टौषि च यत्क्षत्तुः समीपे द्विपदां वर ॥२७॥
27. sapatnavṛddhiṁ yattāta manyase vṛddhimātmanaḥ ,
abhiṣṭauṣi ca yatkṣattuḥ samīpe dvipadāṁ vara.
27. sapatna-vṛddhim yat tāta manyase vṛddhim ātmanaḥ
abhiṣṭauṣi ca yat kṣattuḥ samīpe dvipadām vara
27. O father, you consider the prosperity of your rivals as your own prosperity, and you praise (this) in the presence of Vidura (kṣattṛ), O best among men.
अन्यस्मिन्नृप कर्तव्ये त्वमन्यत्कुरुषेऽनघ ।
तेषां बलविघातो हि कर्तव्यस्तात नित्यशः ॥२८॥
28. anyasminnṛpa kartavye tvamanyatkuruṣe'nagha ,
teṣāṁ balavighāto hi kartavyastāta nityaśaḥ.
28. anyasmin nṛpa kartavye tvam anyat kuruṣe anagha
teṣām bala-vighātaḥ hi kartavyaḥ tāta nityaśaḥ
28. O sinless King, when something else should be done, you do something else. Indeed, O father, their strength should always be destroyed.
ते वयं प्राप्तकालस्य चिकीर्षां मन्त्रयामहे ।
यथा नो न ग्रसेयुस्ते सपुत्रबलबान्धवान् ॥२९॥
29. te vayaṁ prāptakālasya cikīrṣāṁ mantrayāmahe ,
yathā no na graseyuste saputrabalabāndhavān.
29. te vayam prāptakālasya cikīrṣām mantrayāmahe
yathā naḥ na graseyuḥ te saputrabalabāndhavān
29. We must deliberate on the appropriate course of action for the present moment, so that they do not engulf us, along with our sons, army, and relatives.