Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-5, chapter-3

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
सात्यकिरुवाच ।
यादृशः पुरुषस्यात्मा तादृशं संप्रभाषते ।
यथारूपोऽन्तरात्मा ते तथारूपं प्रभाषसे ॥१॥
1. sātyakiruvāca ,
yādṛśaḥ puruṣasyātmā tādṛśaṁ saṁprabhāṣate ,
yathārūpo'ntarātmā te tathārūpaṁ prabhāṣase.
1. sātyaki uvāca yādṛśaḥ puruṣasya ātmā tādṛśam samprabhāṣate
yathārūpaḥ antarātmā te tathārūpam prabhāṣase
1. Sātyaki said: Just as a person's inner self (ātman) is, so does he speak. As your inner self (antarātman) is, so you speak.
सन्ति वै पुरुषाः शूराः सन्ति कापुरुषास्तथा ।
उभावेतौ दृढौ पक्षौ दृश्येते पुरुषान्प्रति ॥२॥
2. santi vai puruṣāḥ śūrāḥ santi kāpuruṣāstathā ,
ubhāvetau dṛḍhau pakṣau dṛśyete puruṣānprati.
2. santi vai puruṣāḥ śūrāḥ santi kāpuruṣāḥ tathā
ubhau etau dṛḍhau pakṣau dṛśyete puruṣān prati
2. Indeed, there are brave men, and similarly, there are cowards. These two distinct categories are observed among persons (puruṣa).
एकस्मिन्नेव जायेते कुले क्लीबमहारथौ ।
फलाफलवती शाखे यथैकस्मिन्वनस्पतौ ॥३॥
3. ekasminneva jāyete kule klībamahārathau ,
phalāphalavatī śākhe yathaikasminvanaspatau.
3. ekasmin eva jāyete kule klība mahārathau |
phalāphalavatī śākhe yathā ekasmin vanaspatou
3. Just as on a single tree two branches can grow, one bearing fruit and the other barren, similarly, in the same family, both a weakling and a great warrior (mahāratha) can be born.
नाभ्यसूयामि ते वाक्यं ब्रुवतो लाङ्गलध्वज ।
ये तु शृण्वन्ति ते वाक्यं तानसूयामि माधव ॥४॥
4. nābhyasūyāmi te vākyaṁ bruvato lāṅgaladhvaja ,
ye tu śṛṇvanti te vākyaṁ tānasūyāmi mādhava.
4. na abhyasūyāmi te vākyam bruvataḥ lāṅgaladhvaja
| ye tu śṛṇvanti te vākyam tān asūyāmi mādhava
4. O Balarāma (lāṅgaladhvaja), I do not resent you for speaking these words. However, O Kṛṣṇa (Mādhava), I resent those who listen to your words.
कथं हि धर्मराजस्य दोषमल्पमपि ब्रुवन् ।
लभते परिषन्मध्ये व्याहर्तुमकुतोभयः ॥५॥
5. kathaṁ hi dharmarājasya doṣamalpamapi bruvan ,
labhate pariṣanmadhye vyāhartumakutobhayaḥ.
5. katham hi dharmarājasya doṣam alpam api bruvan
| labhate pariṣat madhye vyāhartum akutobhayaḥ
5. How indeed can anyone, while speaking even a small fault of the King of Dharma (Dharmarāja), manage to speak fearlessly in the midst of an assembly?
समाहूय महात्मानं जितवन्तोऽक्षकोविदाः ।
अनक्षज्ञं यथाश्रद्धं तेषु धर्मजयः कुतः ॥६॥
6. samāhūya mahātmānaṁ jitavanto'kṣakovidāḥ ,
anakṣajñaṁ yathāśraddhaṁ teṣu dharmajayaḥ kutaḥ.
6. samāhūya mahātmānam jitavantaḥ akṣakovidāḥ |
anakṣajñam yathāśraddham teṣu dharmajayaḥ kutaḥ
6. Having challenged the great-souled (mahātman) Yudhiṣṭhira, the experts in dice (akṣakovida) defeated the one inexperienced in dice (anakṣajña), acting according to their own will. Among such people (or in such a situation), how can there be a victory of natural law (dharma)?
यदि कुन्तीसुतं गेहे क्रीडन्तं भ्रातृभिः सह ।
अभिगम्य जयेयुस्ते तत्तेषां धर्मतो भवेत् ॥७॥
7. yadi kuntīsutaṁ gehe krīḍantaṁ bhrātṛbhiḥ saha ,
abhigamya jayeyuste tatteṣāṁ dharmato bhavet.
7. yadi kuntīsutam gehe krīḍantam bhrātṛbhiḥ saha
abhigamya jayeyuḥ te tat teṣām dharmataḥ bhavet
7. If they were to approach Kunti's son while he was playing at home with his brothers and defeat him, that victory would indeed be theirs by natural law (dharma).
समाहूय तु राजानं क्षत्रधर्मरतं सदा ।
निकृत्या जितवन्तस्ते किं नु तेषां परं शुभम् ॥८॥
8. samāhūya tu rājānaṁ kṣatradharmarataṁ sadā ,
nikṛtyā jitavantaste kiṁ nu teṣāṁ paraṁ śubham.
8. samāhūya tu rājānam kṣatradharmaratam sadā
nikṛtyā jitavantaḥ te kim nu teṣām param śubham
8. But they, having summoned the king who was always devoted to the warrior's natural law (kṣatradharma), conquered him by deception. What ultimate good can there be for them?
कथं प्रणिपतेच्चायमिह कृत्वा पणं परम् ।
वनवासाद्विमुक्तस्तु प्राप्तः पैतामहं पदम् ॥९॥
9. kathaṁ praṇipateccāyamiha kṛtvā paṇaṁ param ,
vanavāsādvimuktastu prāptaḥ paitāmahaṁ padam.
9. katham praṇipatet ca ayam iha kṛtvā paṇam param
vanavāsāt vimuktaḥ tu prāptaḥ paitāmaham padam
9. Having made such a great wager here, how can he (Yudhishthira) bow down? Indeed, he has been released from forest exile and has attained his ancestral position.
यद्ययं परवित्तानि कामयेत युधिष्ठिरः ।
एवमप्ययमत्यन्तं परान्नार्हति याचितुम् ॥१०॥
10. yadyayaṁ paravittāni kāmayeta yudhiṣṭhiraḥ ,
evamapyayamatyantaṁ parānnārhati yācitum.
10. yadi ayam paravittāni kāmayeta yudhiṣṭhiraḥ
evam api ayam atyantam parān na arhati yācitum
10. Even if Yudhishthira desired the wealth of others, still, he should not have to beg others to such an extreme extent.
कथं च धर्मयुक्तास्ते न च राज्यं जिहीर्षवः ।
निवृत्तवासान्कौन्तेयान्य आहुर्विदिता इति ॥११॥
11. kathaṁ ca dharmayuktāste na ca rājyaṁ jihīrṣavaḥ ,
nivṛttavāsānkaunteyānya āhurviditā iti.
11. kathaṃ ca dharma-yuktāḥ te na ca rājyaṃ jihīrṣavaḥ
nivṛtta-vāsān kaunteyān yaḥ āhuḥ viditāḥ iti
11. How can they (the Pandavas) be dedicated to natural law (dharma) and yet not wish to reclaim the kingdom? Furthermore, how can (we accept) the statement of those who declare that the Kaunteyas, having abandoned their residences, are (now) known (to be dispossessed)?
अनुनीता हि भीष्मेण द्रोणेन च महात्मना ।
न व्यवस्यन्ति पाण्डूनां प्रदातुं पैतृकं वसु ॥१२॥
12. anunītā hi bhīṣmeṇa droṇena ca mahātmanā ,
na vyavasyanti pāṇḍūnāṁ pradātuṁ paitṛkaṁ vasu.
12. anunītāḥ hi bhīṣmeṇa droṇeṇa ca mahā-ātmanā na
vyavasyanti pāṇḍūnām pradātum paitṛkam vasu
12. Indeed, though entreated by Bhishma and the great-souled Drona, they (the Kauravas) do not resolve to give the ancestral wealth to the Pandavas.
अहं तु ताञ्शितैर्बाणैरनुनीय रणे बलात् ।
पादयोः पातयिष्यामि कौन्तेयस्य महात्मनः ॥१३॥
13. ahaṁ tu tāñśitairbāṇairanunīya raṇe balāt ,
pādayoḥ pātayiṣyāmi kaunteyasya mahātmanaḥ.
13. aham tu tān śitaiḥ bāṇaiḥ anunīya raṇe balāt
pādayoḥ pātayiṣyāmi kaunteyasya mahā-ātmanaḥ
13. However, I will, by force in battle, (forcibly) persuade them (the Pandavas) with sharp arrows, and make them fall at the feet of the great-souled son of Kunti (Yudhishthira).
अथ ते न व्यवस्यन्ति प्रणिपाताय धीमतः ।
गमिष्यन्ति सहामात्या यमस्य सदनं प्रति ॥१४॥
14. atha te na vyavasyanti praṇipātāya dhīmataḥ ,
gamiṣyanti sahāmātyā yamasya sadanaṁ prati.
14. atha te na vyavasyanti praṇipātāya dhīmataḥ
gamiṣyanti saha-amātyāḥ yamasya sadanam prati
14. Then, if they do not resolve to prostrate before the intelligent one (Yudhishthira), they, along with their ministers, will go to the abode of Yama (the god of death).
न हि ते युयुधानस्य संरब्धस्य युयुत्सतः ।
वेगं समर्थाः संसोढुं वज्रस्येव महीधराः ॥१५॥
15. na hi te yuyudhānasya saṁrabdhasya yuyutsataḥ ,
vegaṁ samarthāḥ saṁsoḍhuṁ vajrasyeva mahīdharāḥ.
15. na hi te yuyudhānasya saṃrabdhasya yuyutsataḥ
vegam samarthāḥ saṃsoḍhum vajrasya iva mahīdharāḥ
15. Indeed, they will not be able to withstand the formidable onslaught of Yuyudhāna, who is enraged and eager to fight, just as mountains cannot bear the force of a thunderbolt.
को हि गाण्डीवधन्वानं कश्च चक्रायुधं युधि ।
मां चापि विषहेत्को नु कश्च भीमं दुरासदम् ॥१६॥
16. ko hi gāṇḍīvadhanvānaṁ kaśca cakrāyudhaṁ yudhi ,
māṁ cāpi viṣahetko nu kaśca bhīmaṁ durāsadam.
16. kaḥ hi gāṇḍīvadhanvānam kaḥ ca cakrāyudham yudhi
mām ca api viṣahet kaḥ nu kaḥ ca bhīmam durāsadam
16. Indeed, who could withstand Arjuna, the wielder of the Gaṇḍīva bow, and who could withstand Krishna, who bears the discus weapon, in battle? And who then could withstand me, and who could withstand the formidable Bhīma, who is difficult to approach?
यमौ च दृढधन्वानौ यमकल्पौ महाद्युती ।
को जिजीविषुरासीदेद्धृष्टद्युम्नं च पार्षतम् ॥१७॥
17. yamau ca dṛḍhadhanvānau yamakalpau mahādyutī ,
ko jijīviṣurāsīdeddhṛṣṭadyumnaṁ ca pārṣatam.
17. yamau ca dṛḍhadhanvānau yamakalpau mahādyutī
kaḥ jijīviṣuḥ āsīdet dhṛṣṭadyumnam ca pārṣatam
17. And who, desiring to live, would confront the two highly resplendent twins (Nakula and Sahadeva), who are like the twin gods of death (Yama) and possess strong bows? And who would confront Dhṛṣṭadyumna, the son of Pṛṣata?
पञ्चेमान्पाण्डवेयांश्च द्रौपद्याः कीर्तिवर्धनान् ।
समप्रमाणान्पाण्डूनां समवीर्यान्मदोत्कटान् ॥१८॥
18. pañcemānpāṇḍaveyāṁśca draupadyāḥ kīrtivardhanān ,
samapramāṇānpāṇḍūnāṁ samavīryānmadotkaṭān.
18. pañca imān pāṇḍaveyān ca draupadyāḥ kīrtivardhanān
samapramāṇān pāṇḍūnām samavīryān madotkaṭān
18. And these five Upapāṇḍavas (sons of Draupadī), who enhance her glory, are equal in stature to Pāṇḍu, possess equal valor, and are intoxicated with pride.
सौभद्रं च महेष्वासममरैरपि दुःसहम् ।
गदप्रद्युम्नसाम्बांश्च कालवज्रानलोपमान् ॥१९॥
19. saubhadraṁ ca maheṣvāsamamarairapi duḥsaham ,
gadapradyumnasāmbāṁśca kālavajrānalopamān.
19. saubhadram ca mahā-iṣu-āsam amaraiḥ api duḥsaham
gada-pradyumna-sāmbān ca kāla-vajra-anala-upamān
19. And Abhimanyu, the great archer, who is unbearable even for the gods; and Gada, Pradyumna, and Samba, who are like the destructive time, a thunderbolt, and fire.
ते वयं धृतराष्ट्रस्य पुत्रं शकुनिना सह ।
कर्णेन च निहत्याजावभिषेक्ष्याम पाण्डवम् ॥२०॥
20. te vayaṁ dhṛtarāṣṭrasya putraṁ śakuninā saha ,
karṇena ca nihatyājāvabhiṣekṣyāma pāṇḍavam.
20. te vayam dhṛtarāṣṭrasya putram śakuninā saha
karṇena ca nihatya ajau abhiṣekṣyāma pāṇḍavam
20. Having killed Dhṛtarāṣṭra's son (Duryodhana) along with Śakuni and Karṇa in battle, we shall then enthrone the Pāṇḍava (Yudhiṣṭhira).
नाधर्मो विद्यते कश्चिच्छत्रून्हत्वाततायिनः ।
अधर्म्यमयशस्यं च शात्रवाणां प्रयाचनम् ॥२१॥
21. nādharmo vidyate kaścicchatrūnhatvātatāyinaḥ ,
adharmyamayaśasyaṁ ca śātravāṇāṁ prayācanam.
21. na adharmaḥ vidyate kaścit śatrūn hatvā ātatāyinaḥ
adharmyam ayaśasyam ca śātravāṇām prayācanam
21. There is no unrighteousness (adharma) whatsoever in killing aggressor enemies. However, begging from enemies is unrighteous (adharma) and inglorious.
हृद्गतस्तस्य यः कामस्तं कुरुध्वमतन्द्रिताः ।
निसृष्टं धृतराष्ट्रेण राज्यं प्राप्नोतु पाण्डवः ॥२२॥
22. hṛdgatastasya yaḥ kāmastaṁ kurudhvamatandritāḥ ,
nisṛṣṭaṁ dhṛtarāṣṭreṇa rājyaṁ prāpnotu pāṇḍavaḥ.
22. hṛd-gataḥ tasya yaḥ kāmaḥ tam kurudhvam atandritāḥ
nisṛṣṭam dhṛtarāṣṭreṇa rājyam prāpnotu pāṇḍavaḥ
22. Being diligent, fulfill that desire which is in his heart (the Pāṇḍava's desire for the kingdom). Let the Pāṇḍava (Yudhiṣṭhira) obtain the kingdom granted by Dhṛtarāṣṭra.
अद्य पाण्डुसुतो राज्यं लभतां वा युधिष्ठिरः ।
निहता वा रणे सर्वे स्वप्स्यन्ति वसुधातले ॥२३॥
23. adya pāṇḍusuto rājyaṁ labhatāṁ vā yudhiṣṭhiraḥ ,
nihatā vā raṇe sarve svapsyanti vasudhātale.
23. adya pāṇḍusutaḥ rājyam labhatām vā yudhiṣṭhiraḥ
nihatāḥ vā raṇe sarve svapsyanti vasudhātale
23. Today, let Yudhiṣṭhira, the son of Pāṇḍu, obtain the kingdom, or else all of us will lie slain in battle on the surface of the earth.