महाभारतः
mahābhārataḥ
-
book-5, chapter-180
भीष्म उवाच ।
तमहं स्मयन्निव रणे प्रत्यभाषं व्यवस्थितम् ।
भूमिष्ठं नोत्सहे योद्धुं भवन्तं रथमास्थितः ॥१॥
तमहं स्मयन्निव रणे प्रत्यभाषं व्यवस्थितम् ।
भूमिष्ठं नोत्सहे योद्धुं भवन्तं रथमास्थितः ॥१॥
1. bhīṣma uvāca ,
tamahaṁ smayanniva raṇe pratyabhāṣaṁ vyavasthitam ,
bhūmiṣṭhaṁ notsahe yoddhuṁ bhavantaṁ rathamāsthitaḥ.
tamahaṁ smayanniva raṇe pratyabhāṣaṁ vyavasthitam ,
bhūmiṣṭhaṁ notsahe yoddhuṁ bhavantaṁ rathamāsthitaḥ.
1.
bhīṣma uvāca | tam aham smayan
iva raṇe pratyabhāṣam vyavasthitam
| bhūmiṣṭham na utsahe
yoddhum bhavantam ratham āsthitaḥ
iva raṇe pratyabhāṣam vyavasthitam
| bhūmiṣṭham na utsahe
yoddhum bhavantam ratham āsthitaḥ
1.
bhīṣma uvāca aham raṇe vyavasthitam tam smayan iva pratyabhāṣam ratham āsthitaḥ aham,
bhūmiṣṭham bhavantam yoddhum na utsahe
bhūmiṣṭham bhavantam yoddhum na utsahe
1.
Bhishma said: "Smiling as it were, I replied to him who stood resolute on the battlefield: 'I, stationed on a chariot, am unable to fight you, who are standing on the ground.'"
आरोह स्यन्दनं वीर कवचं च महाभुज ।
बधान समरे राम यदि योद्धुं मयेच्छसि ॥२॥
बधान समरे राम यदि योद्धुं मयेच्छसि ॥२॥
2. āroha syandanaṁ vīra kavacaṁ ca mahābhuja ,
badhāna samare rāma yadi yoddhuṁ mayecchasi.
badhāna samare rāma yadi yoddhuṁ mayecchasi.
2.
āroha syandanaṃ vīra kavacaṃ ca mahābhuja
badhāna samare rāma yadi yoddhuṃ mayā icchasi
badhāna samare rāma yadi yoddhuṃ mayā icchasi
2.
rāma mahābhuja vīra yadi mayā yoddhum icchasi
syandanam āroha ca kavacam badhāna samare
syandanam āroha ca kavacam badhāna samare
2.
O hero, O mighty-armed one, ascend your chariot and don your armor, Rāma, if you wish to fight with me in battle.
ततो मामब्रवीद्रामः स्मयमानो रणाजिरे ।
रथो मे मेदिनी भीष्म वाहा वेदाः सदश्ववत् ॥३॥
रथो मे मेदिनी भीष्म वाहा वेदाः सदश्ववत् ॥३॥
3. tato māmabravīdrāmaḥ smayamāno raṇājire ,
ratho me medinī bhīṣma vāhā vedāḥ sadaśvavat.
ratho me medinī bhīṣma vāhā vedāḥ sadaśvavat.
3.
tataḥ mām abravīt rāmaḥ smayamānaḥ raṇājire
rathaḥ me medinī bhīṣma vāhāḥ vedāḥ sadaśvavat
rathaḥ me medinī bhīṣma vāhāḥ vedāḥ sadaśvavat
3.
tataḥ rāmaḥ smayamānaḥ raṇājire mām abravīt
bhīṣma me rathaḥ medinī me vāhāḥ vedāḥ sadaśvavat
bhīṣma me rathaḥ medinī me vāhāḥ vedāḥ sadaśvavat
3.
Then Rāma, smiling on the battlefield, said to me: 'My chariot is the earth, O Bhīṣma, and the Vedas are my steeds, like excellent horses.'
सूतो मे मातरिश्वा वै कवचं वेदमातरः ।
सुसंवीतो रणे ताभिर्योत्स्येऽहं कुरुनन्दन ॥४॥
सुसंवीतो रणे ताभिर्योत्स्येऽहं कुरुनन्दन ॥४॥
4. sūto me mātariśvā vai kavacaṁ vedamātaraḥ ,
susaṁvīto raṇe tābhiryotsye'haṁ kurunandana.
susaṁvīto raṇe tābhiryotsye'haṁ kurunandana.
4.
sūtaḥ me mātariśvā vai kavacaṃ vedamātaraḥ
susaṃvītaḥ raṇe tābhiḥ yotsye ahaṃ kurunandana
susaṃvītaḥ raṇe tābhiḥ yotsye ahaṃ kurunandana
4.
kurunandana me sūtaḥ vai mātariśvā kavacam
vedamātaraḥ tābhiḥ susaṃvītaḥ aham raṇe yotsye
vedamātaraḥ tābhiḥ susaṃvītaḥ aham raṇe yotsye
4.
My charioteer is indeed Mātariśvā (the wind god), and my armor consists of the mothers of the Vedas. Well-equipped by them, I shall fight in battle, O delight of the Kurus.
एवं ब्रुवाणो गान्धारे रामो मां सत्यविक्रमः ।
शरव्रातेन महता सर्वतः पर्यवारयत् ॥५॥
शरव्रातेन महता सर्वतः पर्यवारयत् ॥५॥
5. evaṁ bruvāṇo gāndhāre rāmo māṁ satyavikramaḥ ,
śaravrātena mahatā sarvataḥ paryavārayat.
śaravrātena mahatā sarvataḥ paryavārayat.
5.
evaṃ bruvāṇaḥ gāndhāre rāmaḥ mām satyavikramaḥ
śaravrātena mahatā sarvataḥ paryavārayat
śaravrātena mahatā sarvataḥ paryavārayat
5.
gāndhāre evam bruvāṇaḥ satyavikramaḥ rāmaḥ
mahatā śaravrātena mām sarvataḥ paryavārayat
mahatā śaravrātena mām sarvataḥ paryavārayat
5.
Thus speaking, Rāma, who possessed true valor, surrounded me from all sides with a great volley of arrows, O son of Gāndhārī.
ततोऽपश्यं जामदग्न्यं रथे दिव्ये व्यवस्थितम् ।
सर्वायुधधरे श्रीमत्यद्भुतोपमदर्शने ॥६॥
सर्वायुधधरे श्रीमत्यद्भुतोपमदर्शने ॥६॥
6. tato'paśyaṁ jāmadagnyaṁ rathe divye vyavasthitam ,
sarvāyudhadhare śrīmatyadbhutopamadarśane.
sarvāyudhadhare śrīmatyadbhutopamadarśane.
6.
tataḥ apaśyam jāmadagnyam rathe divye vyavasthitam
sarvāyudhadhare śrīmati adbhutopamadarśane
sarvāyudhadhare śrīmati adbhutopamadarśane
6.
tataḥ [aham] divye sarvāyudhadhare śrīmati
adbhutopamadarśane rathe vyavasthitam jāmadagnyam apaśyam
adbhutopamadarśane rathe vyavasthitam jāmadagnyam apaśyam
6.
Then I saw Jāmadagnya (Parashurama) stationed in a divine chariot, which was glorious, bore all weapons, and possessed a wondrous, incomparable appearance.
मनसा विहिते पुण्ये विस्तीर्णे नगरोपमे ।
दिव्याश्वयुजि संनद्धे काञ्चनेन विभूषिते ॥७॥
दिव्याश्वयुजि संनद्धे काञ्चनेन विभूषिते ॥७॥
7. manasā vihite puṇye vistīrṇe nagaropame ,
divyāśvayuji saṁnaddhe kāñcanena vibhūṣite.
divyāśvayuji saṁnaddhe kāñcanena vibhūṣite.
7.
manasā vihite puṇye vistīrṇe nagaropame
divyāśvayuji sannaddhe kāñcanena vibhūṣite
divyāśvayuji sannaddhe kāñcanena vibhūṣite
7.
manasā vihite puṇye vistīrṇe nagaropame
divyāśvayuji sannaddhe kāñcanena vibhūṣite
divyāśvayuji sannaddhe kāñcanena vibhūṣite
7.
It was conceived by the mind, sacred, vast and resembling a city, yoked with divine horses, well-equipped, and adorned with gold.
ध्वजेन च महाबाहो सोमालंकृतलक्ष्मणा ।
धनुर्धरो बद्धतूणो बद्धगोधाङ्गुलित्रवान् ॥८॥
धनुर्धरो बद्धतूणो बद्धगोधाङ्गुलित्रवान् ॥८॥
8. dhvajena ca mahābāho somālaṁkṛtalakṣmaṇā ,
dhanurdharo baddhatūṇo baddhagodhāṅgulitravān.
dhanurdharo baddhatūṇo baddhagodhāṅgulitravān.
8.
dhvajena ca mahābāho somālaṅkṛtalakṣmaṇā
dhanurdharaḥ baddhatūṇaḥ baddhagodhāṅgulitravān
dhanurdharaḥ baddhatūṇaḥ baddhagodhāṅgulitravān
8.
mahābāho ca somālaṅkṛtalakṣmaṇā dhvajena
dhanurdharaḥ baddhatūṇaḥ baddhagodhāṅgulitravān
dhanurdharaḥ baddhatūṇaḥ baddhagodhāṅgulitravān
8.
O mighty-armed one, (he was present) with a banner whose emblem was adorned with Soma (plant). He was a bow-wielder, with a fastened quiver, and wearing a fastened leather thumb-protector.
सारथ्यं कृतवांस्तत्र युयुत्सोरकृतव्रणः ।
सखा वेदविदत्यन्तं दयितो भार्गवस्य ह ॥९॥
सखा वेदविदत्यन्तं दयितो भार्गवस्य ह ॥९॥
9. sārathyaṁ kṛtavāṁstatra yuyutsorakṛtavraṇaḥ ,
sakhā vedavidatyantaṁ dayito bhārgavasya ha.
sakhā vedavidatyantaṁ dayito bhārgavasya ha.
9.
sārathyam kṛtavān tatra yuyutsoḥ akṛtavraṇaḥ
sakhā vedavit atyantam dayitaḥ bhārgavasya ha
sakhā vedavit atyantam dayitaḥ bhārgavasya ha
9.
tatra akṛtavraṇaḥ sakhā vedavit atyantam
bhārgavasya dayitaḥ ha yuyutsoḥ sārathyam kṛtavān
bhārgavasya dayitaḥ ha yuyutsoḥ sārathyam kṛtavān
9.
There, Akṛtavraṇa, who was a friend, a great knower of the Vedas, and indeed exceedingly dear to Bhargava (Parashurama), performed the charioteering for the warrior.
आह्वयानः स मां युद्धे मनो हर्षयतीव मे ।
पुनः पुनरभिक्रोशन्नभियाहीति भार्गवः ॥१०॥
पुनः पुनरभिक्रोशन्नभियाहीति भार्गवः ॥१०॥
10. āhvayānaḥ sa māṁ yuddhe mano harṣayatīva me ,
punaḥ punarabhikrośannabhiyāhīti bhārgavaḥ.
punaḥ punarabhikrośannabhiyāhīti bhārgavaḥ.
10.
āhvayānaḥ saḥ mām yuddhe manaḥ harṣayati iva me
punaḥ punaḥ abhikrośan abhiyāhi iti bhārgavaḥ
punaḥ punaḥ abhikrośan abhiyāhi iti bhārgavaḥ
10.
saḥ (rāmaḥ) yuddhe mām āhvayānaḥ me manaḥ harṣayati iva
punaḥ punaḥ abhiyāhi iti abhikrośan bhārgavaḥ (aham)
punaḥ punaḥ abhiyāhi iti abhikrośan bhārgavaḥ (aham)
10.
He (Rama), challenging me in battle, indeed gladdens my mind. I, Bhargava (Parashurama), repeatedly shout, 'Come forth!'
तमादित्यमिवोद्यन्तमनाधृष्यं महाबलम् ।
क्षत्रियान्तकरं राममेकमेकः समासदम् ॥११॥
क्षत्रियान्तकरं राममेकमेकः समासदम् ॥११॥
11. tamādityamivodyantamanādhṛṣyaṁ mahābalam ,
kṣatriyāntakaraṁ rāmamekamekaḥ samāsadam.
kṣatriyāntakaraṁ rāmamekamekaḥ samāsadam.
11.
tam ādityam iva udyantam anādhṛṣyam mahābalam
kṣatriyāntakaram rāmam ekam ekaḥ samāsadam
kṣatriyāntakaram rāmam ekam ekaḥ samāsadam
11.
ekaḥ aham tam ādityam iva udyantam anādhṛṣyam
mahābalam kṣatriyāntakaram ekam rāmam samāsadam
mahābalam kṣatriyāntakaram ekam rāmam samāsadam
11.
I alone approached that singular Rama, who was invincible, exceedingly mighty, rising like the sun, and the annihilator of kṣatriyas (kṣatriyāntakara).
ततोऽहं बाणपातेषु त्रिषु वाहान्निगृह्य वै ।
अवतीर्य धनुर्न्यस्य पदातिरृषिसत्तमम् ॥१२॥
अवतीर्य धनुर्न्यस्य पदातिरृषिसत्तमम् ॥१२॥
12. tato'haṁ bāṇapāteṣu triṣu vāhānnigṛhya vai ,
avatīrya dhanurnyasya padātirṛṣisattamam.
avatīrya dhanurnyasya padātirṛṣisattamam.
12.
tataḥ aham bāṇapāteṣu triṣu vāhān nigṛhya vai
avatīrya dhanuḥ nyasya padātiḥ ṛṣisattamam
avatīrya dhanuḥ nyasya padātiḥ ṛṣisattamam
12.
tataḥ vai aham triṣu bāṇapāteṣu vāhān nigṛhya dhanuḥ
nyasya avatīrya padātiḥ ṛṣisattamam (rāmam abhyagaccham)
nyasya avatīrya padātiḥ ṛṣisattamam (rāmam abhyagaccham)
12.
Then, at a distance of three arrow-falls, I restrained my horses, dismounted, and laying aside my bow, approached the best of sages (ṛṣisattama) on foot.
अभ्यगच्छं तदा राममर्चिष्यन्द्विजसत्तमम् ।
अभिवाद्य चैनं विधिवदब्रुवं वाक्यमुत्तमम् ॥१३॥
अभिवाद्य चैनं विधिवदब्रुवं वाक्यमुत्तमम् ॥१३॥
13. abhyagacchaṁ tadā rāmamarciṣyandvijasattamam ,
abhivādya cainaṁ vidhivadabruvaṁ vākyamuttamam.
abhivādya cainaṁ vidhivadabruvaṁ vākyamuttamam.
13.
abhyagaccham tadā rāmam arciṣyan dvijasattamam
abhivādya ca enam vidhivat abruvam vākyam uttamam
abhivādya ca enam vidhivat abruvam vākyam uttamam
13.
tadā aham dvijasattamam rāmam arciṣyan abhyagaccham
ca enam vidhivat abhivādya uttamam vākyam abruvam
ca enam vidhivat abhivādya uttamam vākyam abruvam
13.
Then, intending to worship that best of the twice-born (dvijasattama) Rama, I approached him, and having greeted him properly, I spoke excellent words.
योत्स्ये त्वया रणे राम विशिष्टेनाधिकेन च ।
गुरुणा धर्मशीलेन जयमाशास्स्व मे विभो ॥१४॥
गुरुणा धर्मशीलेन जयमाशास्स्व मे विभो ॥१४॥
14. yotsye tvayā raṇe rāma viśiṣṭenādhikena ca ,
guruṇā dharmaśīlena jayamāśāssva me vibho.
guruṇā dharmaśīlena jayamāśāssva me vibho.
14.
yotsye tvayā raṇe rāma viśiṣṭena adhikena ca
guruṇā dharmaśīlena jayam āśāssva me vibho
guruṇā dharmaśīlena jayam āśāssva me vibho
14.
vibho rāma tvayā viśiṣṭena adhikena ca
dharmaśīlena guruṇā raṇe yotsye me jayam āśāssva
dharmaśīlena guruṇā raṇe yotsye me jayam āśāssva
14.
O Lord (vibho) Rāma, I will fight with you, who are a distinguished, superior, and righteous (dharmaśīlena) preceptor (guru). Therefore, you should wish for my victory.
राम उवाच ।
एवमेतत्कुरुश्रेष्ठ कर्तव्यं भूतिमिच्छता ।
धर्मो ह्येष महाबाहो विशिष्टैः सह युध्यताम् ॥१५॥
एवमेतत्कुरुश्रेष्ठ कर्तव्यं भूतिमिच्छता ।
धर्मो ह्येष महाबाहो विशिष्टैः सह युध्यताम् ॥१५॥
15. rāma uvāca ,
evametatkuruśreṣṭha kartavyaṁ bhūtimicchatā ,
dharmo hyeṣa mahābāho viśiṣṭaiḥ saha yudhyatām.
evametatkuruśreṣṭha kartavyaṁ bhūtimicchatā ,
dharmo hyeṣa mahābāho viśiṣṭaiḥ saha yudhyatām.
15.
rāma uvāca | evam etat kuruśreṣṭha kartavyam bhūtim
icchatā | dharmaḥ hi eṣa mahābāho viśiṣṭaiḥ saha yudhyatām
icchatā | dharmaḥ hi eṣa mahābāho viśiṣṭaiḥ saha yudhyatām
15.
rāma uvāca kuruśreṣṭha mahābāho bhūtim icchatā etat
evam kartavyam hi eṣaḥ dharmaḥ viśiṣṭaiḥ saha yudhyatām
evam kartavyam hi eṣaḥ dharmaḥ viśiṣṭaiḥ saha yudhyatām
15.
Rāma said: "O best of the Kurus (kuruśreṣṭha), O mighty-armed one (mahābāho), indeed, this is the proper action for one who desires prosperity. For this is the constitution (dharma) for those who engage in battle with distinguished (viśiṣṭaiḥ) individuals."
शपेयं त्वां न चेदेवमागच्छेथा विशां पते ।
युध्यस्व त्वं रणे यत्तो धैर्यमालम्ब्य कौरव ॥१६॥
युध्यस्व त्वं रणे यत्तो धैर्यमालम्ब्य कौरव ॥१६॥
16. śapeyaṁ tvāṁ na cedevamāgacchethā viśāṁ pate ,
yudhyasva tvaṁ raṇe yatto dhairyamālambya kaurava.
yudhyasva tvaṁ raṇe yatto dhairyamālambya kaurava.
16.
śapeyam tvām na cet evam āgacchethā viśām pate |
yudhyasva tvam raṇe yattaḥ dhairyam ālambya kaurava
yudhyasva tvam raṇe yattaḥ dhairyam ālambya kaurava
16.
viśām pate cet tvam evam na āgacchethā tvām śapeyam
kaurava tvam dhairyam ālambya raṇe yattaḥ yudhyasva
kaurava tvam dhairyam ālambya raṇe yattaḥ yudhyasva
16.
O lord of the people (viśām pate), if you do not come forward in this manner, I will curse you. O Kaurava, summon your courage (dhairyam ālambya) and fight attentively in battle.
न तु ते जयमाशासे त्वां हि जेतुमहं स्थितः ।
गच्छ युध्यस्व धर्मेण प्रीतोऽस्मि चरितेन ते ॥१७॥
गच्छ युध्यस्व धर्मेण प्रीतोऽस्मि चरितेन ते ॥१७॥
17. na tu te jayamāśāse tvāṁ hi jetumahaṁ sthitaḥ ,
gaccha yudhyasva dharmeṇa prīto'smi caritena te.
gaccha yudhyasva dharmeṇa prīto'smi caritena te.
17.
na tu te jayam āśāse tvām hi jetum aham sthitaḥ |
gaccha yudhyasva dharmeṇa prītaḥ asmi caritena te
gaccha yudhyasva dharmeṇa prītaḥ asmi caritena te
17.
tu te jayam na āśāse hi aham tvām jetum sthitaḥ
gaccha dharmeṇa yudhyasva te caritena prītaḥ asmi
gaccha dharmeṇa yudhyasva te caritena prītaḥ asmi
17.
But I do not wish for your victory, for I am resolved to conquer you. Go, fight righteously (dharmeṇa); I am pleased with your conduct.
भीष्म उवाच ।
ततोऽहं तं नमस्कृत्य रथमारुह्य सत्वरः ।
प्राध्मापयं रणे शङ्खं पुनर्हेमविभूषितम् ॥१८॥
ततोऽहं तं नमस्कृत्य रथमारुह्य सत्वरः ।
प्राध्मापयं रणे शङ्खं पुनर्हेमविभूषितम् ॥१८॥
18. bhīṣma uvāca ,
tato'haṁ taṁ namaskṛtya rathamāruhya satvaraḥ ,
prādhmāpayaṁ raṇe śaṅkhaṁ punarhemavibhūṣitam.
tato'haṁ taṁ namaskṛtya rathamāruhya satvaraḥ ,
prādhmāpayaṁ raṇe śaṅkhaṁ punarhemavibhūṣitam.
18.
bhīṣma uvāca | tataḥ aham tam namaskṛtya ratham āruhya
satvaraḥ | prādhmāpayam raṇe śaṅkham punaḥ hemavibhūṣitam
satvaraḥ | prādhmāpayam raṇe śaṅkham punaḥ hemavibhūṣitam
18.
bhīṣma uvāca tataḥ aham tam namaskṛtya satvaraḥ ratham
āruhya raṇe hemavibhūṣitam śaṅkham punaḥ prādhmāpayam
āruhya raṇe hemavibhūṣitam śaṅkham punaḥ prādhmāpayam
18.
Bhishma said: Then, having bowed to him, I quickly mounted my chariot and blew the gold-adorned conch shell again in the battle.
ततो युद्धं समभवन्मम तस्य च भारत ।
दिवसान्सुबहून्राजन्परस्परजिगीषया ॥१९॥
दिवसान्सुबहून्राजन्परस्परजिगीषया ॥१९॥
19. tato yuddhaṁ samabhavanmama tasya ca bhārata ,
divasānsubahūnrājanparasparajigīṣayā.
divasānsubahūnrājanparasparajigīṣayā.
19.
tataḥ yuddham samabhavat mama tasya ca bhārata
| divasān subahūn rājan parasparajigīṣayā
| divasān subahūn rājan parasparajigīṣayā
19.
tataḥ bhārata rājan mama tasya ca yuddham
parasparajigīṣayā subahūn divasān samabhavat
parasparajigīṣayā subahūn divasān samabhavat
19.
Then, O Bhārata, a battle ensued between him and me, lasting for many days, O King, driven by our mutual desire for conquest.
स मे तस्मिन्रणे पूर्वं प्राहरत्कङ्कपत्रिभिः ।
षष्ट्या शतैश्च नवभिः शराणामग्निवर्चसाम् ॥२०॥
षष्ट्या शतैश्च नवभिः शराणामग्निवर्चसाम् ॥२०॥
20. sa me tasminraṇe pūrvaṁ prāharatkaṅkapatribhiḥ ,
ṣaṣṭyā śataiśca navabhiḥ śarāṇāmagnivarcasām.
ṣaṣṭyā śataiśca navabhiḥ śarāṇāmagnivarcasām.
20.
saḥ me tasmin raṇe pūrvam prāharat kaṅkapatribhiḥ
| ṣaṣṭyā śataiḥ ca navabhiḥ śarāṇām agnivarcasām
| ṣaṣṭyā śataiḥ ca navabhiḥ śarāṇām agnivarcasām
20.
tasmin raṇe saḥ pūrvam me navabhiḥ ṣaṣṭyā śataiḥ
ca agnivarcasām kaṅkapatribhiḥ śarāṇām prāharat
ca agnivarcasām kaṅkapatribhiḥ śarāṇām prāharat
20.
In that battle, he first struck me with nine hundred and sixty arrows, which were feathered with kanka (heron) feathers and shone with the brilliance of fire.
चत्वारस्तेन मे वाहाः सूतश्चैव विशां पते ।
प्रतिरुद्धास्तथैवाहं समरे दंशितः स्थितः ॥२१॥
प्रतिरुद्धास्तथैवाहं समरे दंशितः स्थितः ॥२१॥
21. catvārastena me vāhāḥ sūtaścaiva viśāṁ pate ,
pratiruddhāstathaivāhaṁ samare daṁśitaḥ sthitaḥ.
pratiruddhāstathaivāhaṁ samare daṁśitaḥ sthitaḥ.
21.
catvāraḥ tena me vāhāḥ sūtaḥ ca eva viśām pate |
pratiruddhāḥ tathā eva aham samare daṃśitaḥ sthitaḥ
pratiruddhāḥ tathā eva aham samare daṃśitaḥ sthitaḥ
21.
viśām pate tena me catvāraḥ vāhāḥ sūtaḥ ca eva
pratiruddhāḥ; tathā eva aham samare daṃśitaḥ sthitaḥ
pratiruddhāḥ; tathā eva aham samare daṃśitaḥ sthitaḥ
21.
By him, four of my horses and my charioteer, O lord of men, were halted, and I, too, stood armored in that battle.
नमस्कृत्य च देवेभ्यो ब्राह्मणेभ्यश्च भारत ।
तमहं स्मयन्निव रणे प्रत्यभाषं व्यवस्थितम् ॥२२॥
तमहं स्मयन्निव रणे प्रत्यभाषं व्यवस्थितम् ॥२२॥
22. namaskṛtya ca devebhyo brāhmaṇebhyaśca bhārata ,
tamahaṁ smayanniva raṇe pratyabhāṣaṁ vyavasthitam.
tamahaṁ smayanniva raṇe pratyabhāṣaṁ vyavasthitam.
22.
namaskṛtya ca devebhyaḥ brāhmaṇebhyaḥ ca bhārata
tam aham smayan iva raṇe pratyabhāṣam vyavasthitam
tam aham smayan iva raṇe pratyabhāṣam vyavasthitam
22.
bhārata,
ca devebhyaḥ brāhmaṇebhyaḥ ca namaskṛtya,
aham raṇe vyavasthitam tam smayan iva pratyabhāṣam.
ca devebhyaḥ brāhmaṇebhyaḥ ca namaskṛtya,
aham raṇe vyavasthitam tam smayan iva pratyabhāṣam.
22.
O Bhārata, after having paid homage to the gods and to the brahmins, I, as if smiling, replied to him (Rāma) who stood prepared on the battlefield.
आचार्यता मानिता मे निर्मर्यादे ह्यपि त्वयि ।
भूयस्तु शृणु मे ब्रह्मन्संपदं धर्मसंग्रहे ॥२३॥
भूयस्तु शृणु मे ब्रह्मन्संपदं धर्मसंग्रहे ॥२३॥
23. ācāryatā mānitā me nirmaryāde hyapi tvayi ,
bhūyastu śṛṇu me brahmansaṁpadaṁ dharmasaṁgrahe.
bhūyastu śṛṇu me brahmansaṁpadaṁ dharmasaṁgrahe.
23.
ācāryatā mānitā me nirmaryāde hi api tvayi bhūyaḥ
tu śṛṇu me brahman sampadam dharmasaṅgrahe
tu śṛṇu me brahman sampadam dharmasaṅgrahe
23.
hi api tvayi nirmaryāde,
me ācāryatā mānitā.
tu brahman,
dharmasaṅgrahe me sampadam bhūyaḥ śṛṇu.
me ācāryatā mānitā.
tu brahman,
dharmasaṅgrahe me sampadam bhūyaḥ śṛṇu.
23.
Though you have indeed disregarded all bounds, your role as a teacher was honored by me. But listen further, O brahmin (brahman), to my excellence concerning the intrinsic nature (dharma).
ये ते वेदाः शरीरस्था ब्राह्मण्यं यच्च ते महत् ।
तपश्च सुमहत्तप्तं न तेभ्यः प्रहराम्यहम् ॥२४॥
तपश्च सुमहत्तप्तं न तेभ्यः प्रहराम्यहम् ॥२४॥
24. ye te vedāḥ śarīrasthā brāhmaṇyaṁ yacca te mahat ,
tapaśca sumahattaptaṁ na tebhyaḥ praharāmyaham.
tapaśca sumahattaptaṁ na tebhyaḥ praharāmyaham.
24.
ye te vedāḥ śarīrasthāḥ brāhmaṇyam yat ca te mahat
tapaḥ ca sumahat taptam na tebhyaḥ praharāmi aham
tapaḥ ca sumahat taptam na tebhyaḥ praharāmi aham
24.
aham,
te ye śarīrasthāḥ vedāḥ,
ca yat te mahat brāhmaṇyam,
ca sumahāt taptam tapaḥ,
tebhyaḥ na praharāmi.
te ye śarīrasthāḥ vedāḥ,
ca yat te mahat brāhmaṇyam,
ca sumahāt taptam tapaḥ,
tebhyaḥ na praharāmi.
24.
I do not strike at your Vedas (vedāḥ) which are inherent in your being, nor at your great brahminical status, nor at the very great asceticism (tapas) you have practiced.
प्रहरे क्षत्रधर्मस्य यं त्वं राम समास्थितः ।
ब्राह्मणः क्षत्रियत्वं हि याति शस्त्रसमुद्यमात् ॥२५॥
ब्राह्मणः क्षत्रियत्वं हि याति शस्त्रसमुद्यमात् ॥२५॥
25. prahare kṣatradharmasya yaṁ tvaṁ rāma samāsthitaḥ ,
brāhmaṇaḥ kṣatriyatvaṁ hi yāti śastrasamudyamāt.
brāhmaṇaḥ kṣatriyatvaṁ hi yāti śastrasamudyamāt.
25.
prahare kṣatradharmasya yam tvam rāma samāsthitaḥ
brāhmaṇaḥ kṣatriyatvam hi yāti śastrasamudyāmāt
brāhmaṇaḥ kṣatriyatvam hi yāti śastrasamudyāmāt
25.
rāma,
tvam yam kṣatradharmasya samāsthitaḥ [asi],
[tām aham] prahare.
hi,
brāhmaṇaḥ śastrasamudyāmāt kṣatriyatvam yāti.
tvam yam kṣatradharmasya samāsthitaḥ [asi],
[tām aham] prahare.
hi,
brāhmaṇaḥ śastrasamudyāmāt kṣatriyatvam yāti.
25.
O Rāma, I strike at that warrior's code (kṣatradharma) which you have adopted, for indeed a brahmin (brāhmaṇa) attains the status of a kṣatriya by taking up arms.
पश्य मे धनुषो वीर्यं पश्य बाह्वोर्बलं च मे ।
एष ते कार्मुकं वीर द्विधा कुर्मि ससायकम् ॥२६॥
एष ते कार्मुकं वीर द्विधा कुर्मि ससायकम् ॥२६॥
26. paśya me dhanuṣo vīryaṁ paśya bāhvorbalaṁ ca me ,
eṣa te kārmukaṁ vīra dvidhā kurmi sasāyakam.
eṣa te kārmukaṁ vīra dvidhā kurmi sasāyakam.
26.
paśya me dhanuṣaḥ vīryam paśya bāhvoḥ balam ca
me eṣaḥ te kārmukam vīra dvidhā kurmi sasāyakam
me eṣaḥ te kārmukam vīra dvidhā kurmi sasāyakam
26.
vīra me dhanuṣaḥ vīryam paśya ca me bāhvoḥ balam
paśya eṣaḥ te sasāyakam kārmukam dvidhā kurmi
paśya eṣaḥ te sasāyakam kārmukam dvidhā kurmi
26.
Behold the prowess of my bow, and behold the strength of my arms! O hero, I will now split your bow, along with its arrows, into two parts.
तस्याहं निशितं भल्लं प्राहिण्वं भरतर्षभ ।
तेनास्य धनुषः कोटिश्छिन्ना भूमिमथागमत् ॥२७॥
तेनास्य धनुषः कोटिश्छिन्ना भूमिमथागमत् ॥२७॥
27. tasyāhaṁ niśitaṁ bhallaṁ prāhiṇvaṁ bharatarṣabha ,
tenāsya dhanuṣaḥ koṭiśchinnā bhūmimathāgamat.
tenāsya dhanuṣaḥ koṭiśchinnā bhūmimathāgamat.
27.
tasya aham niśitam bhallam prāhiṇvam bharatarṣabha
tena asya dhanuṣaḥ koṭiḥ chinnā bhūmim atha āgamat
tena asya dhanuṣaḥ koṭiḥ chinnā bhūmim atha āgamat
27.
bharatarṣabha aham tasya niśitam bhallam prāhiṇvam
tena asya dhanuṣaḥ koṭiḥ chinnā atha bhūmim āgamat
tena asya dhanuṣaḥ koṭiḥ chinnā atha bhūmim āgamat
27.
O best of Bharatas, I dispatched a keen arrow at him. By that, the tip of his bow was cut off and then fell to the ground.
नव चापि पृषत्कानां शतानि नतपर्वणाम् ।
प्राहिण्वं कङ्कपत्राणां जामदग्न्यरथं प्रति ॥२८॥
प्राहिण्वं कङ्कपत्राणां जामदग्न्यरथं प्रति ॥२८॥
28. nava cāpi pṛṣatkānāṁ śatāni nataparvaṇām ,
prāhiṇvaṁ kaṅkapatrāṇāṁ jāmadagnyarathaṁ prati.
prāhiṇvaṁ kaṅkapatrāṇāṁ jāmadagnyarathaṁ prati.
28.
nava ca api pṛṣatkānām śatāni nataparvaṇām
prāhiṇvam kaṅkapatrāṇām jāmadagnyaratham prati
prāhiṇvam kaṅkapatrāṇām jāmadagnyaratham prati
28.
ca api nataparvaṇām kaṅkapatrāṇām nava śatāni
pṛṣatkānām jāmadagnyaratham prati prāhiṇvam
pṛṣatkānām jāmadagnyaratham prati prāhiṇvam
28.
And I also dispatched nine hundred arrows with bent shafts and heron feathers towards the chariot of Jamadagni's son (Paraśurāma).
काये विषक्तास्तु तदा वायुनाभिसमीरिताः ।
चेलुः क्षरन्तो रुधिरं नागा इव च ते शराः ॥२९॥
चेलुः क्षरन्तो रुधिरं नागा इव च ते शराः ॥२९॥
29. kāye viṣaktāstu tadā vāyunābhisamīritāḥ ,
celuḥ kṣaranto rudhiraṁ nāgā iva ca te śarāḥ.
celuḥ kṣaranto rudhiraṁ nāgā iva ca te śarāḥ.
29.
kāye viṣaktāḥ tu tadā vāyunā abhisamīritāḥ
celuḥ kṣarantaḥ rudhiram nāgāḥ iva ca te śarāḥ
celuḥ kṣarantaḥ rudhiram nāgāḥ iva ca te śarāḥ
29.
tadā kāye viṣaktāḥ vāyunā abhisamīritāḥ ca
te śarāḥ rudhiram kṣarantaḥ nāgāḥ iva celuḥ
te śarāḥ rudhiram kṣarantaḥ nāgāḥ iva celuḥ
29.
Indeed, those arrows, then embedded in the body and agitated by the wind, moved as if dripping blood, like serpents.
क्षतजोक्षितसर्वाङ्गः क्षरन्स रुधिरं व्रणैः ।
बभौ रामस्तदा राजन्मेरुर्धातूनिवोत्सृजन् ॥३०॥
बभौ रामस्तदा राजन्मेरुर्धातूनिवोत्सृजन् ॥३०॥
30. kṣatajokṣitasarvāṅgaḥ kṣaransa rudhiraṁ vraṇaiḥ ,
babhau rāmastadā rājanmerurdhātūnivotsṛjan.
babhau rāmastadā rājanmerurdhātūnivotsṛjan.
30.
kṣatajokṣitasarvāṅgaḥ kṣaran saḥ rudhiraṃ vraṇaiḥ
babhau rāmaḥ tadā rājan meruḥ dhātūn iva utsṛjan
babhau rāmaḥ tadā rājan meruḥ dhātūn iva utsṛjan
30.
rājan kṣatajokṣitasarvāṅgaḥ vraṇaiḥ rudhiraṃ kṣaran
saḥ rāmaḥ tadā dhātūn utsṛjan meruḥ iva babhau
saḥ rāmaḥ tadā dhātūn utsṛjan meruḥ iva babhau
30.
O King, Rama, his entire body bathed in blood and shedding blood from his wounds, then appeared like Mount Meru emitting its minerals.
हेमन्तान्तेऽशोक इव रक्तस्तबकमण्डितः ।
बभौ रामस्तदा राजन्क्वचित्किंशुकसंनिभः ॥३१॥
बभौ रामस्तदा राजन्क्वचित्किंशुकसंनिभः ॥३१॥
31. hemantānte'śoka iva raktastabakamaṇḍitaḥ ,
babhau rāmastadā rājankvacitkiṁśukasaṁnibhaḥ.
babhau rāmastadā rājankvacitkiṁśukasaṁnibhaḥ.
31.
hemanta-ante aśokaḥ iva rakta-stabaka-maṇḍitaḥ
babhau rāmaḥ tadā rājan kvacit kiṃśuka-saṃnibhaḥ
babhau rāmaḥ tadā rājan kvacit kiṃśuka-saṃnibhaḥ
31.
rājan tadā rāmaḥ hemanta-ante rakta-stabaka-maṇḍitaḥ
aśokaḥ iva babhau kvacit kiṃśuka-saṃnibhaḥ
aśokaḥ iva babhau kvacit kiṃśuka-saṃnibhaḥ
31.
O King, Rama then appeared like an aśoka tree adorned with red flower clusters at the end of winter, and in some places, he resembled a palāśa (kiṃśuka) flower.
ततोऽन्यद्धनुरादाय रामः क्रोधसमन्वितः ।
हेमपुङ्खान्सुनिशिताञ्शरांस्तान्हि ववर्ष सः ॥३२॥
हेमपुङ्खान्सुनिशिताञ्शरांस्तान्हि ववर्ष सः ॥३२॥
32. tato'nyaddhanurādāya rāmaḥ krodhasamanvitaḥ ,
hemapuṅkhānsuniśitāñśarāṁstānhi vavarṣa saḥ.
hemapuṅkhānsuniśitāñśarāṁstānhi vavarṣa saḥ.
32.
tataḥ anyat dhanuḥ ādāya rāmaḥ krodha-samanvitaḥ
hema-puṅkhān su-niśitān śarān tān hi vavarṣa saḥ
hema-puṅkhān su-niśitān śarān tān hi vavarṣa saḥ
32.
tataḥ krodha-samanvitaḥ rāmaḥ anyat dhanuḥ ādāya
hi tān hema-puṅkhān su-niśitān śarān saḥ vavarṣa
hi tān hema-puṅkhān su-niśitān śarān saḥ vavarṣa
32.
Then, Rama, filled with rage, took another bow and indeed showered those very sharp arrows, which had golden shafts.
ते समासाद्य मां रौद्रा बहुधा मर्मभेदिनः ।
अकम्पयन्महावेगाः सर्पानलविषोपमाः ॥३३॥
अकम्पयन्महावेगाः सर्पानलविषोपमाः ॥३३॥
33. te samāsādya māṁ raudrā bahudhā marmabhedinaḥ ,
akampayanmahāvegāḥ sarpānalaviṣopamāḥ.
akampayanmahāvegāḥ sarpānalaviṣopamāḥ.
33.
te samāsādya mām raudrāḥ bahudhā marma-bhedinaḥ
akampayan mahā-vegāḥ sarpa-anala-viṣa-upamāḥ
akampayan mahā-vegāḥ sarpa-anala-viṣa-upamāḥ
33.
mām samāsādya raudrāḥ bahudhā marma-bhedinaḥ
mahā-vegāḥ sarpa-anala-viṣa-upamāḥ te akampayan
mahā-vegāḥ sarpa-anala-viṣa-upamāḥ te akampayan
33.
Those fierce arrows, having struck me and repeatedly piercing my vital spots, shook me. They possessed great speed and were comparable to serpent venom and fire.
ततोऽहं समवष्टभ्य पुनरात्मानमाहवे ।
शतसंख्यैः शरैः क्रुद्धस्तदा राममवाकिरम् ॥३४॥
शतसंख्यैः शरैः क्रुद्धस्तदा राममवाकिरम् ॥३४॥
34. tato'haṁ samavaṣṭabhya punarātmānamāhave ,
śatasaṁkhyaiḥ śaraiḥ kruddhastadā rāmamavākiram.
śatasaṁkhyaiḥ śaraiḥ kruddhastadā rāmamavākiram.
34.
tataḥ aham samavaṣṭabhya punaḥ ātmānam āhave
śatasaṃkhyaiḥ śaraiḥ kruddhaḥ tadā rāmam avākiram
śatasaṃkhyaiḥ śaraiḥ kruddhaḥ tadā rāmam avākiram
34.
tataḥ tadā aham āhave punaḥ ātmānam samavaṣṭabhya
kruddhaḥ śatasaṃkhyaiḥ śaraiḥ rāmam avākiram
kruddhaḥ śatasaṃkhyaiḥ śaraiḥ rāmam avākiram
34.
Then, having steadied my resolve (ātman) again in battle, enraged, I then showered Rama with hundreds of arrows.
स तैरग्न्यर्कसंकाशैः शरैराशीविषोपमैः ।
शितैरभ्यर्दितो रामो मन्दचेता इवाभवत् ॥३५॥
शितैरभ्यर्दितो रामो मन्दचेता इवाभवत् ॥३५॥
35. sa tairagnyarkasaṁkāśaiḥ śarairāśīviṣopamaiḥ ,
śitairabhyardito rāmo mandacetā ivābhavat.
śitairabhyardito rāmo mandacetā ivābhavat.
35.
saḥ taiḥ agnyarkasaṃkāśaiḥ śaraiḥ āśīviṣopamaiḥ
śitaiḥ abhyarditaḥ rāmaḥ mandacetāḥ iva abhavat
śitaiḥ abhyarditaḥ rāmaḥ mandacetāḥ iva abhavat
35.
taiḥ śitaiḥ agnyarkasaṃkāśaiḥ āśīviṣopamaiḥ śaraiḥ
abhyarditaḥ saḥ rāmaḥ mandacetāḥ iva abhavat
abhyarditaḥ saḥ rāmaḥ mandacetāḥ iva abhavat
35.
Struck by those sharp arrows, which were as brilliant as fire (agni) and the sun (arka) and comparable to venomous snakes, Rama became as if bewildered.
ततोऽहं कृपयाविष्टो विनिन्द्यात्मानमात्मना ।
धिग्धिगित्यब्रुवं युद्धं क्षत्रं च भरतर्षभ ॥३६॥
धिग्धिगित्यब्रुवं युद्धं क्षत्रं च भरतर्षभ ॥३६॥
36. tato'haṁ kṛpayāviṣṭo vinindyātmānamātmanā ,
dhigdhigityabruvaṁ yuddhaṁ kṣatraṁ ca bharatarṣabha.
dhigdhigityabruvaṁ yuddhaṁ kṣatraṁ ca bharatarṣabha.
36.
tataḥ aham kṛpayāviṣṭaḥ vinindya ātmānam ātmanā dhik
dhik iti abruvam yuddham kṣatram ca bharatarṣabha
dhik iti abruvam yuddham kṣatram ca bharatarṣabha
36.
bharatarṣabha tataḥ kṛpayāviṣṭaḥ aham ātmanā ātmānam
vinindya yuddham kṣatram ca dhik dhik iti abruvam
vinindya yuddham kṣatram ca dhik dhik iti abruvam
36.
Then, overcome by compassion, and having condemned myself (ātman) by my own self, I exclaimed, "Fie, fie!" to this battle and to the warrior (dharma), O best of Bharatas.
असकृच्चाब्रुवं राजञ्शोकवेगपरिप्लुतः ।
अहो बत कृतं पापं मयेदं क्षत्रकर्मणा ॥३७॥
अहो बत कृतं पापं मयेदं क्षत्रकर्मणा ॥३७॥
37. asakṛccābruvaṁ rājañśokavegapariplutaḥ ,
aho bata kṛtaṁ pāpaṁ mayedaṁ kṣatrakarmaṇā.
aho bata kṛtaṁ pāpaṁ mayedaṁ kṣatrakarmaṇā.
37.
asakṛt ca abruvam rājan śokavegapariplutaḥ
aho bata kṛtam pāpam mayā idam kṣatrakarmaṇā
aho bata kṛtam pāpam mayā idam kṣatrakarmaṇā
37.
rājan śokavegapariplutaḥ ca asakṛt abruvam
aho bata idam pāpam mayā kṣatrakarmaṇā kṛtam
aho bata idam pāpam mayā kṣatrakarmaṇā kṛtam
37.
And, overwhelmed by a surge of sorrow, I repeatedly said, "O King, alas! What a sin was committed by me through this warrior's action (karma)!"
गुरुर्द्विजातिर्धर्मात्मा यदेवं पीडितः शरैः ।
ततो न प्राहरं भूयो जामदग्न्याय भारत ॥३८॥
ततो न प्राहरं भूयो जामदग्न्याय भारत ॥३८॥
38. gururdvijātirdharmātmā yadevaṁ pīḍitaḥ śaraiḥ ,
tato na prāharaṁ bhūyo jāmadagnyāya bhārata.
tato na prāharaṁ bhūyo jāmadagnyāya bhārata.
38.
guruḥ dvijātiḥ dharmātmā yat evam pīḍitaḥ śaraiḥ
tataḥ na prāharam bhūyaḥ jāmadagnyāya bhārata
tataḥ na prāharam bhūyaḥ jāmadagnyāya bhārata
38.
bhārata yat guruḥ dvijātiḥ dharmātmā evam śaraiḥ
pīḍitaḥ tataḥ na prāharam bhūyaḥ jāmadagnyāya
pīḍitaḥ tataḥ na prāharam bhūyaḥ jāmadagnyāya
38.
O Bhārata, since my preceptor (guru), the twice-born (dvijāti) and righteous soul (dharmātman), was thus afflicted by arrows, I did not strike Jamadagni's son again.
अथावताप्य पृथिवीं पूषा दिवससंक्षये ।
जगामास्तं सहस्रांशुस्ततो युद्धमुपारमत् ॥३९॥
जगामास्तं सहस्रांशुस्ततो युद्धमुपारमत् ॥३९॥
39. athāvatāpya pṛthivīṁ pūṣā divasasaṁkṣaye ,
jagāmāstaṁ sahasrāṁśustato yuddhamupāramat.
jagāmāstaṁ sahasrāṁśustato yuddhamupāramat.
39.
atha avatāpya pṛthivīm pūṣā divasasaṃkṣaye
jagāma astam sahasrāṃśuḥ tataḥ yuddham upāramat
jagāma astam sahasrāṃśuḥ tataḥ yuddham upāramat
39.
atha sahasrāṃśuḥ pūṣā pṛthivīm avatāpya
divasasaṃkṣaye astam jagāma tataḥ yuddham upāramat
divasasaṃkṣaye astam jagāma tataḥ yuddham upāramat
39.
Then, after the thousand-rayed Pūṣan (the sun) had scorched the earth, he went to set at the close of day. Thereupon, the battle ceased.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180 (current chapter)
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47