महाभारतः
mahābhārataḥ
-
book-12, chapter-250
नारद उवाच ।
विनीय दुःखमबला सा त्वतीवायतेक्षणा ।
उवाच प्राञ्जलिर्भूत्वा लतेवावर्जिता तदा ॥१॥
विनीय दुःखमबला सा त्वतीवायतेक्षणा ।
उवाच प्राञ्जलिर्भूत्वा लतेवावर्जिता तदा ॥१॥
1. nārada uvāca ,
vinīya duḥkhamabalā sā tvatīvāyatekṣaṇā ,
uvāca prāñjalirbhūtvā latevāvarjitā tadā.
vinīya duḥkhamabalā sā tvatīvāyatekṣaṇā ,
uvāca prāñjalirbhūtvā latevāvarjitā tadā.
1.
nārada uvāca vinīya duḥkham abalā sā tu atīvāyatékṣaṇā
uvāca prāñjaliḥ bhūtvā latā iva āvarjitā tadā
uvāca prāñjaliḥ bhūtvā latā iva āvarjitā tadā
1.
nārada uvāca sā abalā atīvāyatékṣaṇā duḥkham vinīya
prāñjaliḥ bhūtvā āvarjitā latā iva tadā uvāca
prāñjaliḥ bhūtvā āvarjitā latā iva tadā uvāca
1.
Nārada said: That helpless woman, whose eyes were exceedingly long, having dismissed her sorrow, then spoke, with palms joined in reverence, like a bending creeper.
त्वया सृष्टा कथं नारी मादृशी वदतां वर ।
रौद्रकर्माभिजायेत सर्वप्राणिभयंकरी ॥२॥
रौद्रकर्माभिजायेत सर्वप्राणिभयंकरी ॥२॥
2. tvayā sṛṣṭā kathaṁ nārī mādṛśī vadatāṁ vara ,
raudrakarmābhijāyeta sarvaprāṇibhayaṁkarī.
raudrakarmābhijāyeta sarvaprāṇibhayaṁkarī.
2.
tvayā sṛṣṭā kathaṃ nārī mādṛśī vadatām vara
| raudrakarmā abhijāyeta sarvaprāṇibhayankarī
| raudrakarmā abhijāyeta sarvaprāṇibhayankarī
2.
vadatām vara,
tvayā sṛṣṭā mādṛśī nārī kathaṃ raudrakarmā sarvaprāṇibhayankarī abhijāyeta?
tvayā sṛṣṭā mādṛśī nārī kathaṃ raudrakarmā sarvaprāṇibhayankarī abhijāyeta?
2.
O best among speakers, how can a woman like me, created by you, be born with fierce actions, causing fear to all living beings?
बिभेम्यहमधर्मस्य धर्म्यमादिश कर्म मे ।
त्वं मां भीतामवेक्षस्व शिवेनेश्वर चक्षुषा ॥३॥
त्वं मां भीतामवेक्षस्व शिवेनेश्वर चक्षुषा ॥३॥
3. bibhemyahamadharmasya dharmyamādiśa karma me ,
tvaṁ māṁ bhītāmavekṣasva śiveneśvara cakṣuṣā.
tvaṁ māṁ bhītāmavekṣasva śiveneśvara cakṣuṣā.
3.
bibhemi aham adharmasya dharmyam ādiśa karma me
| tvam mām bhītām avekṣasva śivena īśvara cakṣuṣā
| tvam mām bhītām avekṣasva śivena īśvara cakṣuṣā
3.
aham adharmasya bibhemi.
me dharmyam karma ādiśa.
īśvara,
tvam bhītām mām śivena cakṣuṣā avekṣasva.
me dharmyam karma ādiśa.
īśvara,
tvam bhītām mām śivena cakṣuṣā avekṣasva.
3.
I fear unrighteousness (adharma). Instruct me in actions (karma) that are in accordance with natural law (dharma). O Lord (īśvara), look upon me, who is fearful, with an auspicious eye.
बालान्वृद्धान्वयःस्थांश्च न हरेयमनागसः ।
प्राणिनः प्राणिनामीश नमस्तेऽभिप्रसीद मे ॥४॥
प्राणिनः प्राणिनामीश नमस्तेऽभिप्रसीद मे ॥४॥
4. bālānvṛddhānvayaḥsthāṁśca na hareyamanāgasaḥ ,
prāṇinaḥ prāṇināmīśa namaste'bhiprasīda me.
prāṇinaḥ prāṇināmīśa namaste'bhiprasīda me.
4.
bālān vṛddhān vayaḥsthān ca na hareyam anāgasaḥ
| prāṇinaḥ prāṇinām īśa namas te abhiprasīda me
| prāṇinaḥ prāṇinām īśa namas te abhiprasīda me
4.
bālān vṛddhān vayaḥsthān ca anāgasaḥ prāṇinaḥ na hareyam prāṇinām īśa,
te namas,
me abhiprasīda.
te namas,
me abhiprasīda.
4.
I should not take away the innocent living beings – children, old people, and adults. O Lord (īśa) of living beings, homage to you; be gracious to me.
प्रियान्पुत्रान्वयस्यांश्च भ्रातॄन्मातॄः पितॄनपि ।
अपध्यास्यन्ति यद्देव मृतांस्तेषां बिभेम्यहम् ॥५॥
अपध्यास्यन्ति यद्देव मृतांस्तेषां बिभेम्यहम् ॥५॥
5. priyānputrānvayasyāṁśca bhrātṝnmātṝḥ pitṝnapi ,
apadhyāsyanti yaddeva mṛtāṁsteṣāṁ bibhemyaham.
apadhyāsyanti yaddeva mṛtāṁsteṣāṁ bibhemyaham.
5.
priyān putrān vayasyān ca bhrātṝn mātṝḥ pitṝn api
| apadhyāsyanti yat deva mṛtān teṣām bibhemi aham
| apadhyāsyanti yat deva mṛtān teṣām bibhemi aham
5.
deva,
aham bibhemi yat teṣām mṛtān priyān putrān vayasyān ca bhrātṝn mātṝḥ pitṝn api apadhyāsyanti.
aham bibhemi yat teṣām mṛtān priyān putrān vayasyān ca bhrātṝn mātṝḥ pitṝn api apadhyāsyanti.
5.
O god (deva), I fear that people will lament (dhyāna) for their dead dear sons, friends, brothers, mothers, and fathers.
कृपणाश्रुपरिक्लेदो दहेन्मां शाश्वतीः समाः ।
तेभ्योऽहं बलवद्भीता शरणं त्वामुपागता ॥६॥
तेभ्योऽहं बलवद्भीता शरणं त्वामुपागता ॥६॥
6. kṛpaṇāśruparikledo dahenmāṁ śāśvatīḥ samāḥ ,
tebhyo'haṁ balavadbhītā śaraṇaṁ tvāmupāgatā.
tebhyo'haṁ balavadbhītā śaraṇaṁ tvāmupāgatā.
6.
kṛpaṇāśruparikledaḥ dahet mām śāśvatīḥ samāḥ
tebhyaḥ aham balavat bhītā śaraṇam tvām upāgatā
tebhyaḥ aham balavat bhītā śaraṇam tvām upāgatā
6.
kṛpaṇāśruparikledaḥ mām śāśvatīḥ samāḥ dahet
tebhyaḥ balavat bhītā aham tvām śaraṇam upāgatā
tebhyaḥ balavat bhītā aham tvām śaraṇam upāgatā
6.
The distress caused by the tears of the miserable would burn me for eternal years. Greatly frightened by those (tears/distresses), I have come to you for refuge.
यमस्य भवने देव यात्यन्ते पापकर्मिणः ।
प्रसादये त्वा वरद प्रसादं कुरु मे प्रभो ॥७॥
प्रसादये त्वा वरद प्रसादं कुरु मे प्रभो ॥७॥
7. yamasya bhavane deva yātyante pāpakarmiṇaḥ ,
prasādaye tvā varada prasādaṁ kuru me prabho.
prasādaye tvā varada prasādaṁ kuru me prabho.
7.
yamasya bhavane deva yāti ante pāpakarmaṇaḥ
prasādaye tvā varada prasādam kuru me prabho
prasādaye tvā varada prasādam kuru me prabho
7.
deva pāpakarmaṇaḥ ante yamasya bhavane yāti
varada prabho aham tvā prasādaye me prasādam kuru
varada prabho aham tvā prasādaye me prasādam kuru
7.
O deity, sinners (those who commit evil deeds) go to the abode of Yama at the end (of their lives). I propitiate you, O bestower of boons; O Lord, grant me your favor.
एतमिच्छाम्यहं कामं त्वत्तो लोकपितामह ।
इच्छेयं त्वत्प्रसादाच्च तपस्तप्तुं सुरेश्वर ॥८॥
इच्छेयं त्वत्प्रसादाच्च तपस्तप्तुं सुरेश्वर ॥८॥
8. etamicchāmyahaṁ kāmaṁ tvatto lokapitāmaha ,
iccheyaṁ tvatprasādācca tapastaptuṁ sureśvara.
iccheyaṁ tvatprasādācca tapastaptuṁ sureśvara.
8.
etam icchāmi aham kāmam tvattaḥ lokapitāmaha
iccheyam tvatprasādāt ca tapas taptum sureśvara
iccheyam tvatprasādāt ca tapas taptum sureśvara
8.
lokapitāmaha aham tvattaḥ etam kāmam icchāmi ca
sureśvara tvatprasādāt tapas taptum iccheyam
sureśvara tvatprasādāt tapas taptum iccheyam
8.
O grandsire of the worlds, I desire this particular wish from you. And by your grace (prasāda), O Lord of gods, I would like to perform austerity (tapas).
पितामह उवाच ।
मृत्यो संकल्पिता मे त्वं प्रजासंहारहेतुना ।
गच्छ संहर सर्वास्त्वं प्रजा मा च विचारय ॥९॥
मृत्यो संकल्पिता मे त्वं प्रजासंहारहेतुना ।
गच्छ संहर सर्वास्त्वं प्रजा मा च विचारय ॥९॥
9. pitāmaha uvāca ,
mṛtyo saṁkalpitā me tvaṁ prajāsaṁhārahetunā ,
gaccha saṁhara sarvāstvaṁ prajā mā ca vicāraya.
mṛtyo saṁkalpitā me tvaṁ prajāsaṁhārahetunā ,
gaccha saṁhara sarvāstvaṁ prajā mā ca vicāraya.
9.
pitāmahaḥ uvāca mṛtyo saṅkalpitā me tvam prajāsaṃhārahetunā
gaccha saṃhara sarvāḥ tvam prajāḥ mā ca vicāraya
gaccha saṃhara sarvāḥ tvam prajāḥ mā ca vicāraya
9.
pitāmahaḥ uvāca mṛtyo tvam me prajāsaṃhārahetunā saṅkalpitā
gaccha tvam sarvāḥ prajāḥ saṃhara ca mā vicāraya
gaccha tvam sarvāḥ prajāḥ saṃhara ca mā vicāraya
9.
The Grandsire said: 'O Death, you have been designated by me as the cause for the destruction of creatures. Go, you destroy all beings (prajā), and do not deliberate (vicāraya).'
एतदेवमवश्यं हि भविता नैतदन्यथा ।
क्रियतामनवद्याङ्गि यथोक्तं मद्वचोऽनघे ॥१०॥
क्रियतामनवद्याङ्गि यथोक्तं मद्वचोऽनघे ॥१०॥
10. etadevamavaśyaṁ hi bhavitā naitadanyathā ,
kriyatāmanavadyāṅgi yathoktaṁ madvaco'naghe.
kriyatāmanavadyāṅgi yathoktaṁ madvaco'naghe.
10.
etat evam avaśyam hi bhavitā na etat anyathā
kriyatām anavadyāṅgi yathā uktam matvacaḥ anaghe
kriyatām anavadyāṅgi yathā uktam matvacaḥ anaghe
10.
anavadyāṅgi anaghe etat evam avaśyam hi bhavitā
etat anyathā na matvacaḥ yathā uktam kriyatām
etat anyathā na matvacaḥ yathā uktam kriyatām
10.
This will certainly happen exactly so; it cannot be otherwise. O flawless-limbed one, O sinless one, let my words be carried out as instructed.
नारद उवाच ।
एवमुक्ता महाबाहो मृत्युः परपुरंजय ।
न व्याजहार तस्थौ च प्रह्वा भगवदुन्मुखी ॥११॥
एवमुक्ता महाबाहो मृत्युः परपुरंजय ।
न व्याजहार तस्थौ च प्रह्वा भगवदुन्मुखी ॥११॥
11. nārada uvāca ,
evamuktā mahābāho mṛtyuḥ parapuraṁjaya ,
na vyājahāra tasthau ca prahvā bhagavadunmukhī.
evamuktā mahābāho mṛtyuḥ parapuraṁjaya ,
na vyājahāra tasthau ca prahvā bhagavadunmukhī.
11.
nāradaḥ uvāca evam uktā mahābāho mṛtyuḥ parapuraṃjaya
na vyājahāra tasthau ca prahvā bhagavaddunmukhī
na vyājahāra tasthau ca prahvā bhagavaddunmukhī
11.
nāradaḥ uvāca mahābāho parapuraṃjaya evam uktā mṛtyuḥ
na vyājahāra ca prahvā bhagavaddunmukhī tasthau
na vyājahāra ca prahvā bhagavaddunmukhī tasthau
11.
Nārada said: O mighty-armed one, O conqueror of enemy cities, thus addressed, Death did not speak, but stood humbly, facing the Lord.
पुनः पुनरथोक्ता सा गतसत्त्वेव भामिनी ।
तूष्णीमासीत्ततो देवो देवानामीश्वरेश्वरः ॥१२॥
तूष्णीमासीत्ततो देवो देवानामीश्वरेश्वरः ॥१२॥
12. punaḥ punarathoktā sā gatasattveva bhāminī ,
tūṣṇīmāsīttato devo devānāmīśvareśvaraḥ.
tūṣṇīmāsīttato devo devānāmīśvareśvaraḥ.
12.
punaḥ punaḥ atha uktā sā gatasattvā iva bhāminī
tūṣṇīm āsīt tataḥ devaḥ devānām īśvareśvaraḥ
tūṣṇīm āsīt tataḥ devaḥ devānām īśvareśvaraḥ
12.
atha punaḥ punaḥ uktā sā bhāminī gatasattvā iva
tūṣṇīm āsīt tataḥ devaḥ devānām īśvareśvaraḥ
tūṣṇīm āsīt tataḥ devaḥ devānām īśvareśvaraḥ
12.
Then, as the beautiful woman (Bhāminī) was addressed again and again, she remained silent, as if drained of spirit. Thereupon, the God, the Lord of lords (Īśvareśvara),
प्रससाद किल ब्रह्मा स्वयमेवात्मनात्मवान् ।
स्मयमानश्च लोकेशो लोकान्सर्वानवैक्षत ॥१३॥
स्मयमानश्च लोकेशो लोकान्सर्वानवैक्षत ॥१३॥
13. prasasāda kila brahmā svayamevātmanātmavān ,
smayamānaśca lokeśo lokānsarvānavaikṣata.
smayamānaśca lokeśo lokānsarvānavaikṣata.
13.
prasasāda kila brahmā svayam eva ātmanā ātmavān
smayamānaḥ ca lokeśaḥ lokān sarvān avaikṣata
smayamānaḥ ca lokeśaḥ lokān sarvān avaikṣata
13.
kila brahmā svayam eva ātmanā ātmavān prasasāda
ca smayamānaḥ lokeśaḥ sarvān lokān avaikṣata
ca smayamānaḥ lokeśaḥ sarvān lokān avaikṣata
13.
Brahmā, being self-possessed (ātmavān), indeed became gracious by his own (ātman) power. And the Lord of the worlds (Lokeśa), smiling, looked upon all the worlds.
निवृत्तरोषे तस्मिंस्तु भगवत्यपराजिते ।
सा कन्यापजगामास्य समीपादिति नः श्रुतम् ॥१४॥
सा कन्यापजगामास्य समीपादिति नः श्रुतम् ॥१४॥
14. nivṛttaroṣe tasmiṁstu bhagavatyaparājite ,
sā kanyāpajagāmāsya samīpāditi naḥ śrutam.
sā kanyāpajagāmāsya samīpāditi naḥ śrutam.
14.
nivṛttaroṣe tasmin tu bhagavati aparājite sā
kanyā apajagāma asya samīpāt iti naḥ śrutam
kanyā apajagāma asya samīpāt iti naḥ śrutam
14.
tasmin aparājite bhagavati nivṛttaroṣe tu sā
kanyā asya samīpāt apajagāma iti naḥ śrutam
kanyā asya samīpāt apajagāma iti naḥ śrutam
14.
When that unconquered Lord (bhagavat) had calmed his anger, that maiden departed from his vicinity; thus, we have heard.
अपसृत्याप्रतिश्रुत्य प्रजासंहरणं तदा ।
त्वरमाणेव राजेन्द्र मृत्युर्धेनुकमभ्ययात् ॥१५॥
त्वरमाणेव राजेन्द्र मृत्युर्धेनुकमभ्ययात् ॥१५॥
15. apasṛtyāpratiśrutya prajāsaṁharaṇaṁ tadā ,
tvaramāṇeva rājendra mṛtyurdhenukamabhyayāt.
tvaramāṇeva rājendra mṛtyurdhenukamabhyayāt.
15.
apasṛtya apratiśrutya prajāsaṃharaṇam tadā |
tvaramāṇā iva rājendra mṛtyuḥ dhenukam abhyayāt
tvaramāṇā iva rājendra mṛtyuḥ dhenukam abhyayāt
15.
rājendra! apasṛtya prajāsaṃharaṇam apratiśrutya,
tadā tvaramāṇā iva mṛtyuḥ dhenukam abhyayāt
tadā tvaramāṇā iva mṛtyuḥ dhenukam abhyayāt
15.
Having retreated and not agreed to the destruction of beings, O best of kings, Death (mṛtyu), as if hurrying, then approached Dhenuka.
सा तत्र परमं देवी तपोऽचरत दुश्चरम् ।
समा ह्येकपदे तस्थौ दश पद्मानि पञ्च च ॥१६॥
समा ह्येकपदे तस्थौ दश पद्मानि पञ्च च ॥१६॥
16. sā tatra paramaṁ devī tapo'carata duścaram ,
samā hyekapade tasthau daśa padmāni pañca ca.
samā hyekapade tasthau daśa padmāni pañca ca.
16.
sā tatra paramam devī tapaḥ acarat duścaram |
samāḥ hi ekapade tasthau daśa padmāni pañca ca
samāḥ hi ekapade tasthau daśa padmāni pañca ca
16.
sā devī tatra paramam duścaram tapaḥ acarat hi,
ekapade daśa padmāni pañca ca samāḥ tasthau
ekapade daśa padmāni pañca ca samāḥ tasthau
16.
There, that divine lady (devī) performed extremely arduous austerities (tapas). Indeed, she stood in one spot for fifteen padmas (a measure of time).
तां तथा कुर्वतीं तत्र तपः परमदुश्चरम् ।
पुनरेव महातेजा ब्रह्मा वचनमब्रवीत् ॥१७॥
पुनरेव महातेजा ब्रह्मा वचनमब्रवीत् ॥१७॥
17. tāṁ tathā kurvatīṁ tatra tapaḥ paramaduścaram ,
punareva mahātejā brahmā vacanamabravīt.
punareva mahātejā brahmā vacanamabravīt.
17.
tām tathā kurvatīm tatra tapaḥ paramaduścaram
| punaḥ eva mahātejāḥ brahmā vacanam abravīt
| punaḥ eva mahātejāḥ brahmā vacanam abravīt
17.
punaḥ eva mahātejāḥ brahmā tām tathā tatra
paramaduścaram tapaḥ kurvatīm vacanam abravīt
paramaduścaram tapaḥ kurvatīm vacanam abravīt
17.
To her, who was performing such extremely arduous austerities (tapas) there, the greatly glorious Brahmā again spoke these words.
कुरुष्व मे वचो मृत्यो तदनादृत्य सत्वरा ।
तथैवैकपदे तात पुनरन्यानि सप्त सा ॥१८॥
तथैवैकपदे तात पुनरन्यानि सप्त सा ॥१८॥
18. kuruṣva me vaco mṛtyo tadanādṛtya satvarā ,
tathaivaikapade tāta punaranyāni sapta sā.
tathaivaikapade tāta punaranyāni sapta sā.
18.
kuruṣva me vacaḥ mṛtyo tat anādṛtya satvarā
tathā eva ekapade tāta punaḥ anyāni sapta sā
tathā eva ekapade tāta punaḥ anyāni sapta sā
18.
mṛtyo me vacaḥ kuruṣva tāta tat anādṛtya satvarā
sā tathā eva ekapade punaḥ anyāni sapta (cakāra)
sā tathā eva ekapade punaḥ anyāni sapta (cakāra)
18.
O Death, obey my command. However, disregarding that (potential obstacle or previous interaction), she, being swift, instantly performed seven other (vows) in the same manner, O dear one.
तस्थौ पद्मानि षट्चैव पञ्च द्वे चैव मानद ।
भूयः पद्मायुतं तात मृगैः सह चचार सा ॥१९॥
भूयः पद्मायुतं तात मृगैः सह चचार सा ॥१९॥
19. tasthau padmāni ṣaṭcaiva pañca dve caiva mānada ,
bhūyaḥ padmāyutaṁ tāta mṛgaiḥ saha cacāra sā.
bhūyaḥ padmāyutaṁ tāta mṛgaiḥ saha cacāra sā.
19.
tasthau padmāni ṣaṭ ca eva pañca dve ca eva mānada
bhūyaḥ padma-āyutam tāta mṛgaiḥ saha cacāra sā
bhūyaḥ padma-āyutam tāta mṛgaiḥ saha cacāra sā
19.
mānada sā ṣaṭ ca eva pañca ca eva dve padmāni
tasthau tāta bhūyaḥ mṛgaiḥ saha padma-āyutam cacāra
tasthau tāta bhūyaḥ mṛgaiḥ saha padma-āyutam cacāra
19.
O giver of honor, she stood on six lotuses, and on five, and on two. Furthermore, O dear one, she wandered with deer for an immense period of time, spanning ten thousand *padmas* (a unit of large numbers).
पुनर्गत्वा ततो राजन्मौनमातिष्ठदुत्तमम् ।
अप्सु वर्षसहस्राणि सप्त चैकं च पार्थिव ॥२०॥
अप्सु वर्षसहस्राणि सप्त चैकं च पार्थिव ॥२०॥
20. punargatvā tato rājanmaunamātiṣṭhaduttamam ,
apsu varṣasahasrāṇi sapta caikaṁ ca pārthiva.
apsu varṣasahasrāṇi sapta caikaṁ ca pārthiva.
20.
punaḥ gatvā tatas rājan maunam ātiṣṭhat uttamam
apsu varṣa-sahasrāṇi sapta ca ekam ca pārthiva
apsu varṣa-sahasrāṇi sapta ca ekam ca pārthiva
20.
rājan sā tatas punaḥ gatvā uttamam maunam ātiṣṭhat pārthiva
ca apsu sapta ca ekam ca varṣa-sahasrāṇi (ātiṣṭhat)
ca apsu sapta ca ekam ca varṣa-sahasrāṇi (ātiṣṭhat)
20.
Again, having gone from that place, O King, she observed an excellent vow of silence. And, O Prince, she remained in the waters for seven and one - totalling eight - thousands of years.
ततो जगाम सा कन्या कौशिकीं भरतर्षभ ।
तत्र वायुजलाहारा चचार नियमं पुनः ॥२१॥
तत्र वायुजलाहारा चचार नियमं पुनः ॥२१॥
21. tato jagāma sā kanyā kauśikīṁ bharatarṣabha ,
tatra vāyujalāhārā cacāra niyamaṁ punaḥ.
tatra vāyujalāhārā cacāra niyamaṁ punaḥ.
21.
tatas jagāma sā kanyā kauśikīm bharata-ṛṣabha
tatra vāyu-jala-āhārā cacāra niyamam punaḥ
tatra vāyu-jala-āhārā cacāra niyamam punaḥ
21.
bharata-ṛṣabha tatas sā kanyā kauśikīm jagāma
tatra vāyu-jala-āhārā punaḥ niyamam cacāra
tatra vāyu-jala-āhārā punaḥ niyamam cacāra
21.
Then that maiden went to the Kauśikī (river), O best among the Bharatas. There, subsisting solely on air and water, she again performed her religious observance.
ततो ययौ महाभागा गङ्गां मेरुं च केवलम् ।
तस्थौ दार्विव निश्चेष्टा भूतानां हितकाम्यया ॥२२॥
तस्थौ दार्विव निश्चेष्टा भूतानां हितकाम्यया ॥२२॥
22. tato yayau mahābhāgā gaṅgāṁ meruṁ ca kevalam ,
tasthau dārviva niśceṣṭā bhūtānāṁ hitakāmyayā.
tasthau dārviva niśceṣṭā bhūtānāṁ hitakāmyayā.
22.
tataḥ yayau mahābhāgā gaṅgām merum ca kevalam
tasthau dāru iva niśceṣṭā bhūtānām hitakāmyayā
tasthau dāru iva niśceṣṭā bhūtānām hitakāmyayā
22.
tataḥ mahābhāgā gaṅgām merum ca kevalam yayau; bhūtānām hitakāmyayā dāru iva niśceṣṭā tasthau.
22.
Then, the greatly blessed one went to the Gaṅgā and Mount Meru alone. She stood there motionless like a log of wood, driven by the desire for the welfare of all beings.
ततो हिमवतो मूर्ध्नि यत्र देवाः समीजिरे ।
तत्राङ्गुष्ठेन राजेन्द्र निखर्वमपरं ततः ।
तस्थौ पितामहं चैव तोषयामास यत्नतः ॥२३॥
तत्राङ्गुष्ठेन राजेन्द्र निखर्वमपरं ततः ।
तस्थौ पितामहं चैव तोषयामास यत्नतः ॥२३॥
23. tato himavato mūrdhni yatra devāḥ samījire ,
tatrāṅguṣṭhena rājendra nikharvamaparaṁ tataḥ ,
tasthau pitāmahaṁ caiva toṣayāmāsa yatnataḥ.
tatrāṅguṣṭhena rājendra nikharvamaparaṁ tataḥ ,
tasthau pitāmahaṁ caiva toṣayāmāsa yatnataḥ.
23.
tataḥ himavataḥ mūrdhni yatra devāḥ
samījire tatra aṅguṣṭhena rājendra
nikharvam aparam tataḥ tasthau
pitāmaham ca eva toṣayāmāsa yatnataḥ
samījire tatra aṅguṣṭhena rājendra
nikharvam aparam tataḥ tasthau
pitāmaham ca eva toṣayāmāsa yatnataḥ
23.
tataḥ yatra devāḥ samījire,
himavataḥ mūrdhni tatra,
rājendra,
aṅguṣṭhena aparam nikharvam tataḥ tasthau ca pitāmaham eva yatnataḥ toṣayāmāsa.
himavataḥ mūrdhni tatra,
rājendra,
aṅguṣṭhena aparam nikharvam tataḥ tasthau ca pitāmaham eva yatnataḥ toṣayāmāsa.
23.
Then, on the peak of the Himalayas (Himavat), where the gods had performed Vedic rituals (yajña), there, O King of kings (rājendra), she stood, supporting herself on her thumb for another immense period (nikharvam) after that. And with great effort (tapas), she pleased the Grandfather (pitāmaha).
ततस्तामब्रवीत्तत्र लोकानां प्रभवाप्ययः ।
किमिदं वर्तते पुत्रि क्रियतां तद्वचो मम ॥२४॥
किमिदं वर्तते पुत्रि क्रियतां तद्वचो मम ॥२४॥
24. tatastāmabravīttatra lokānāṁ prabhavāpyayaḥ ,
kimidaṁ vartate putri kriyatāṁ tadvaco mama.
kimidaṁ vartate putri kriyatāṁ tadvaco mama.
24.
tataḥ tām abravīt tatra lokānām prabhavāpyayaḥ
kim idam vartate putri kriyatām tat vacaḥ mama
kim idam vartate putri kriyatām tat vacaḥ mama
24.
tataḥ tatra lokānām prabhavāpyayaḥ tām abravīt: "putri,
idam kim vartate? mama tat vacaḥ kriyatām.
"
idam kim vartate? mama tat vacaḥ kriyatām.
"
24.
Then, the Lord of the origin and dissolution of all worlds (prabhavāpyayaḥ) spoke to her there: "Daughter (putri), what is this that you are doing? Let my command be followed."
ततोऽब्रवीत्पुनर्मृत्युर्भगवन्तं पितामहम् ।
न हरेयं प्रजा देव पुनस्त्वाहं प्रसादये ॥२५॥
न हरेयं प्रजा देव पुनस्त्वाहं प्रसादये ॥२५॥
25. tato'bravītpunarmṛtyurbhagavantaṁ pitāmaham ,
na hareyaṁ prajā deva punastvāhaṁ prasādaye.
na hareyaṁ prajā deva punastvāhaṁ prasādaye.
25.
tataḥ abravīt punar mṛtyuḥ bhagavantam pitāmaham
na hareyam prajā deva punas tvā aham prasādaye
na hareyam prajā deva punas tvā aham prasādaye
25.
tataḥ punar mṛtyuḥ bhagavantam pitāmaham abravīt: "deva,
aham prajā na hareyam.
punas tvā prasādaye.
"
aham prajā na hareyam.
punas tvā prasādaye.
"
25.
Then Death (mṛtyu) again spoke to the revered Grandfather (pitāmaha), saying: "O Lord (deva), I shall not take away (destroy) beings. I implore you again."
तामधर्मभयत्रस्तां पुनरेव च याचतीम् ।
तदाब्रवीद्देवदेवो निगृह्येदं वचस्ततः ॥२६॥
तदाब्रवीद्देवदेवो निगृह्येदं वचस्ततः ॥२६॥
26. tāmadharmabhayatrastāṁ punareva ca yācatīm ,
tadābravīddevadevo nigṛhyedaṁ vacastataḥ.
tadābravīddevadevo nigṛhyedaṁ vacastataḥ.
26.
tām adharmabhayatrastām punaḥ eva ca yācatīm
tadā abravīt devadevaḥ nigṛhya idam vacaḥ tataḥ
tadā abravīt devadevaḥ nigṛhya idam vacaḥ tataḥ
26.
tadā devadevaḥ adharmabhayatrastām punaḥ eva ca
yācatīm tām nigṛhya tataḥ idam vacaḥ abravīt
yācatīm tām nigṛhya tataḥ idam vacaḥ abravīt
26.
The God of gods (devadevaḥ) then spoke these words, gently restraining her who was again begging, terrified by the fear of unrighteousness (adharma).
अधर्मो नास्ति ते मृत्यो संयच्छेमाः प्रजाः शुभे ।
मया ह्युक्तं मृषा भद्रे भविता नेह किंचन ॥२७॥
मया ह्युक्तं मृषा भद्रे भविता नेह किंचन ॥२७॥
27. adharmo nāsti te mṛtyo saṁyacchemāḥ prajāḥ śubhe ,
mayā hyuktaṁ mṛṣā bhadre bhavitā neha kiṁcana.
mayā hyuktaṁ mṛṣā bhadre bhavitā neha kiṁcana.
27.
adharmaḥ na asti te mṛtyo saṃyaccha imāḥ prajāḥ śubhe
mayā hi uktam mṛṣā bhadre bhavitā na iha kiñcana
mayā hi uktam mṛṣā bhadre bhavitā na iha kiñcana
27.
mṛtyo śubhe te adharmaḥ na asti.
imāḥ prajāḥ saṃyaccha.
bhadre hi mayā uktam iha kiñcana mṛṣā na bhavitā.
imāḥ prajāḥ saṃyaccha.
bhadre hi mayā uktam iha kiñcana mṛṣā na bhavitā.
27.
O Death (mṛtyo), there is no unrighteousness (adharma) for you. O auspicious one (śubhe), restrain these creatures. Indeed, O gracious one (bhadre), nothing I have said here will turn out false.
धर्मः सनातनश्च त्वामिहैवानुप्रवेक्ष्यते ।
अहं च विबुधाश्चैव त्वद्धिते निरताः सदा ॥२८॥
अहं च विबुधाश्चैव त्वद्धिते निरताः सदा ॥२८॥
28. dharmaḥ sanātanaśca tvāmihaivānupravekṣyate ,
ahaṁ ca vibudhāścaiva tvaddhite niratāḥ sadā.
ahaṁ ca vibudhāścaiva tvaddhite niratāḥ sadā.
28.
dharmaḥ sanātanaḥ ca tvām iha eva anupravekṣyate
aham ca vibudhāḥ ca eva tvaddhite niratāḥ sadā
aham ca vibudhāḥ ca eva tvaddhite niratāḥ sadā
28.
ca sanātanaḥ dharmaḥ eva iha tvām anupravekṣyate.
ca aham ca vibudhāḥ eva sadā tvaddhite niratāḥ.
ca aham ca vibudhāḥ eva sadā tvaddhite niratāḥ.
28.
Eternal natural law (dharma) will indeed accompany you right here. And I, along with the gods (vibudhāḥ), are always dedicated to your welfare.
इममन्यं च ते कामं ददामि मनसेप्सितम् ।
न त्वा दोषेण यास्यन्ति व्याधिसंपीडिताः प्रजाः ॥२९॥
न त्वा दोषेण यास्यन्ति व्याधिसंपीडिताः प्रजाः ॥२९॥
29. imamanyaṁ ca te kāmaṁ dadāmi manasepsitam ,
na tvā doṣeṇa yāsyanti vyādhisaṁpīḍitāḥ prajāḥ.
na tvā doṣeṇa yāsyanti vyādhisaṁpīḍitāḥ prajāḥ.
29.
imam anyam ca te kāmam dadāmi manas-īpsitam na
tvā doṣeṇa yāsyanti vyādhi-saṃpīḍitāḥ prajāḥ
tvā doṣeṇa yāsyanti vyādhi-saṃpīḍitāḥ prajāḥ
29.
aham te imam anyam ca manas-īpsitam kāmam dadāmi.
vyādhi-saṃpīḍitāḥ prajāḥ tvā doṣeṇa na yāsyanti.
vyādhi-saṃpīḍitāḥ prajāḥ tvā doṣeṇa na yāsyanti.
29.
I grant you this and another desire that is cherished by your mind. Creatures tormented by disease will not approach you with any fault (doṣa).
पुरुषेषु च रूपेण पुरुषस्त्वं भविष्यसि ।
स्त्रीषु स्त्रीरूपिणी चैव तृतीयेषु नपुंसकम् ॥३०॥
स्त्रीषु स्त्रीरूपिणी चैव तृतीयेषु नपुंसकम् ॥३०॥
30. puruṣeṣu ca rūpeṇa puruṣastvaṁ bhaviṣyasi ,
strīṣu strīrūpiṇī caiva tṛtīyeṣu napuṁsakam.
strīṣu strīrūpiṇī caiva tṛtīyeṣu napuṁsakam.
30.
puruṣeṣu ca rūpeṇa puruṣaḥ tvam bhaviṣyasi |
strīṣu strīrūpiṇī ca eva tṛtīyeṣu napuṃsakam
strīṣu strīrūpiṇī ca eva tṛtīyeṣu napuṃsakam
30.
tvam puruṣeṣu ca rūpeṇa puruṣaḥ bhaviṣyasi
strīṣu strīrūpiṇī ca eva tṛtīyeṣu napuṃsakam
strīṣu strīrūpiṇī ca eva tṛtīyeṣu napuṃsakam
30.
And among men, you will be a man (puruṣa) in form; among women, you will indeed be in a feminine form; and among those of the third gender, you will be neuter.
सैवमुक्ता महाराज कृताञ्जलिरुवाच ह ।
पुनरेव महात्मानं नेति देवेशमव्ययम् ॥३१॥
पुनरेव महात्मानं नेति देवेशमव्ययम् ॥३१॥
31. saivamuktā mahārāja kṛtāñjaliruvāca ha ,
punareva mahātmānaṁ neti deveśamavyayam.
punareva mahātmānaṁ neti deveśamavyayam.
31.
sā eva uktā mahārāja kṛtāñjaliḥ uvāca ha |
punar eva mahātmānam na iti deveśam avyayam
punar eva mahātmānam na iti deveśam avyayam
31.
mahārāja,
sā eva uktā kṛtāñjaliḥ ha punar eva mahātmānam deveśam avyayam na iti uvāca.
sā eva uktā kṛtāñjaliḥ ha punar eva mahātmānam deveśam avyayam na iti uvāca.
31.
O great king, having been thus addressed, she, with folded hands, indeed said 'no' again to the great-souled, imperishable lord of gods.
तामब्रवीत्तदा देवो मृत्यो संहर मानवान् ।
अधर्मस्ते न भविता तथा ध्यास्याम्यहं शुभे ॥३२॥
अधर्मस्ते न भविता तथा ध्यास्याम्यहं शुभे ॥३२॥
32. tāmabravīttadā devo mṛtyo saṁhara mānavān ,
adharmaste na bhavitā tathā dhyāsyāmyahaṁ śubhe.
adharmaste na bhavitā tathā dhyāsyāmyahaṁ śubhe.
32.
tām abravīt tadā devaḥ mṛtyo saṃhara mānavān |
adharmaḥ te na bhavitā tathā dhyāsyāmi aham śubhe
adharmaḥ te na bhavitā tathā dhyāsyāmi aham śubhe
32.
tadā devaḥ tām abravīt: "mṛtyo,
mānavān saṃhara! te adharmaḥ na bhavitā.
śubhe,
tathā aham dhyāsyāmi.
"
mānavān saṃhara! te adharmaḥ na bhavitā.
śubhe,
tathā aham dhyāsyāmi.
"
32.
Then the god said to her, "O Death, destroy humans! There will be no unrighteousness (adharma) for you; thus will I meditate, O auspicious one."
यानश्रुबिन्दून्पतितानपश्यं ये पाणिभ्यां धारितास्ते पुरस्तात् ।
ते व्याधयो मानवान्घोररूपाः प्राप्ते काले पीडयिष्यन्ति मृत्यो ॥३३॥
ते व्याधयो मानवान्घोररूपाः प्राप्ते काले पीडयिष्यन्ति मृत्यो ॥३३॥
33. yānaśrubindūnpatitānapaśyaṁ; ye pāṇibhyāṁ dhāritāste purastāt ,
te vyādhayo mānavānghorarūpāḥ; prāpte kāle pīḍayiṣyanti mṛtyo.
te vyādhayo mānavānghorarūpāḥ; prāpte kāle pīḍayiṣyanti mṛtyo.
33.
yān aśrubindūn patitān apaśyam ye
pāṇibhyām dhāritāḥ te purastāt
| te vyādhayaḥ mānavān ghorarūpāḥ
prāpte kāle pīḍayiṣyanti mṛtyo
pāṇibhyām dhāritāḥ te purastāt
| te vyādhayaḥ mānavān ghorarūpāḥ
prāpte kāle pīḍayiṣyanti mṛtyo
33.
mṛtyo,
yān patitān aśrubindūn ye purastāt pāṇibhyām dhāritāḥ (āsīt),
(tān) te ghorarūpāḥ vyādhayaḥ prāpte kāle mānavān pīḍayiṣyanti,
(aham) apaśyam.
yān patitān aśrubindūn ye purastāt pāṇibhyām dhāritāḥ (āsīt),
(tān) te ghorarūpāḥ vyādhayaḥ prāpte kāle mānavān pīḍayiṣyanti,
(aham) apaśyam.
33.
O Death, those teardrops which I saw falling, and which were formerly held by your hands - those very teardrops, appearing as terrible diseases, will torment humans at the appointed time.
सर्वेषां त्वं प्राणिनामन्तकाले कामक्रोधौ सहितौ योजयेथाः ।
एवं धर्मस्त्वामुपैष्यत्यमेयो न चाधर्मं लप्स्यसे तुल्यवृत्तिः ॥३४॥
एवं धर्मस्त्वामुपैष्यत्यमेयो न चाधर्मं लप्स्यसे तुल्यवृत्तिः ॥३४॥
34. sarveṣāṁ tvaṁ prāṇināmantakāle; kāmakrodhau sahitau yojayethāḥ ,
evaṁ dharmastvāmupaiṣyatyameyo; na cādharmaṁ lapsyase tulyavṛttiḥ.
evaṁ dharmastvāmupaiṣyatyameyo; na cādharmaṁ lapsyase tulyavṛttiḥ.
34.
sarveṣām tvaṃ prāṇinām antakāle
kāmakrodhau sahitau yojayethāḥ evam
dharmaḥ tvām upaiṣyati ameyaḥ na
ca adharmam lapsyase tulyavṛttiḥ
kāmakrodhau sahitau yojayethāḥ evam
dharmaḥ tvām upaiṣyati ameyaḥ na
ca adharmam lapsyase tulyavṛttiḥ
34.
tvaṃ antakāle sarveṣām prāṇinām
kāmakrodhau sahitau yojayethāḥ evam
ameyaḥ dharmaḥ tvām upaiṣyati ca
tulyavṛttiḥ adharmam na lapsyase
kāmakrodhau sahitau yojayethāḥ evam
ameyaḥ dharmaḥ tvām upaiṣyati ca
tulyavṛttiḥ adharmam na lapsyase
34.
You (Death) should apply desire and anger together to all beings at the time of their end. By doing so, immeasurable natural law (dharma) will befall you, and you will not incur unrighteousness (adharma) by performing this duty.
एवं धर्मं पालयिष्यस्यथोक्तं न चात्मानं मज्जयिष्यस्यधर्मे ।
तस्मात्कामं रोचयाभ्यागतं त्वं संयोज्याथो संहरस्वेह जन्तून् ॥३५॥
तस्मात्कामं रोचयाभ्यागतं त्वं संयोज्याथो संहरस्वेह जन्तून् ॥३५॥
35. evaṁ dharmaṁ pālayiṣyasyathoktaṁ; na cātmānaṁ majjayiṣyasyadharme ,
tasmātkāmaṁ rocayābhyāgataṁ tvaṁ; saṁyojyātho saṁharasveha jantūn.
tasmātkāmaṁ rocayābhyāgataṁ tvaṁ; saṁyojyātho saṁharasveha jantūn.
35.
evam dharmam pālayiṣyasi atha uktam na
ca ātmānam majjayiṣyasi adharme tasmāt
kāmam rocaya abhyāgatam tvam saṃyojya
atha uktam saṃharasva iha jantūn
ca ātmānam majjayiṣyasi adharme tasmāt
kāmam rocaya abhyāgatam tvam saṃyojya
atha uktam saṃharasva iha jantūn
35.
evam uktam dharmam pālayiṣyasi ca
ātmānam adharme na majjayiṣyasi tasmāt
tvam abhyāgatam kāmam rocaya ca
saṃyojya atha iha jantūn saṃharasva
ātmānam adharme na majjayiṣyasi tasmāt
tvam abhyāgatam kāmam rocaya ca
saṃyojya atha iha jantūn saṃharasva
35.
Thus, you will uphold the natural law (dharma) as instructed, and you will not immerse yourself in unrighteousness (adharma). Therefore, you should accept the duty (kāma) that has fallen upon you, and having combined (desire and anger), you should then bring an end to these creatures here.
सा वै तदा मृत्युसंज्ञापदेशाच्छापाद्भीता बाढमित्यब्रवीत्तम् ।
अथो प्राणान्प्राणिनामन्तकाले कामक्रोधौ प्राप्य निर्मोह्य हन्ति ॥३६॥
अथो प्राणान्प्राणिनामन्तकाले कामक्रोधौ प्राप्य निर्मोह्य हन्ति ॥३६॥
36. sā vai tadā mṛtyusaṁjñāpadeśā;cchāpādbhītā bāḍhamityabravīttam ,
atho prāṇānprāṇināmantakāle; kāmakrodhau prāpya nirmohya hanti.
atho prāṇānprāṇināmantakāle; kāmakrodhau prāpya nirmohya hanti.
36.
sā vai tadā mṛtyusaṃjñāpadeśāt
śāpāt bhītā bāḍham iti abravīt tam
atho prāṇān prāṇinām antakāle
kāmakrodhau prāpya nirmohya hanti
śāpāt bhītā bāḍham iti abravīt tam
atho prāṇān prāṇinām antakāle
kāmakrodhau prāpya nirmohya hanti
36.
sā vai tadā śāpāt ca mṛtyusaṃjñāpadeśāt
bhītā iti bāḍham abravīt
tam atho antakāle prāṇinām prāṇān
kāmakrodhau prāpya ca nirmohya hanti
bhītā iti bāḍham abravīt
tam atho antakāle prāṇinām prāṇān
kāmakrodhau prāpya ca nirmohya hanti
36.
Indeed, then she (Death), afraid because of the curse and the designation (as) Death, said to him, 'Certainly!' And so, at the time of their end, having imbued beings with desire and anger, and having deluded them, she takes the lives of creatures.
मृत्योर्ये ते व्याधयश्चाश्रुपाता मनुष्याणां रुज्यते यैः शरीरम् ।
सर्वेषां वै प्राणिनां प्राणनान्ते तस्माच्छोकं मा कृथा बुध्य बुद्ध्या ॥३७॥
सर्वेषां वै प्राणिनां प्राणनान्ते तस्माच्छोकं मा कृथा बुध्य बुद्ध्या ॥३७॥
37. mṛtyorye te vyādhayaścāśrupātā; manuṣyāṇāṁ rujyate yaiḥ śarīram ,
sarveṣāṁ vai prāṇināṁ prāṇanānte; tasmācchokaṁ mā kṛthā budhya buddhyā.
sarveṣāṁ vai prāṇināṁ prāṇanānte; tasmācchokaṁ mā kṛthā budhya buddhyā.
37.
mṛtyoḥ ye te vyādhayaḥ ca aśrupātāḥ
manuṣyāṇām rujyate yaiḥ śarīram
sarveṣām vai prāṇinām prāṇanānte
tasmāt śokam mā kṛthāḥ budhya buddhyā
manuṣyāṇām rujyate yaiḥ śarīram
sarveṣām vai prāṇinām prāṇanānte
tasmāt śokam mā kṛthāḥ budhya buddhyā
37.
ye te mṛtyoḥ vyādhayaḥ ca aśrupātāḥ
yaiḥ manuṣyāṇām śarīram rujyate vai
sarveṣām prāṇinām prāṇanānte tasmāt
buddhyā budhya (idam) śokam mā kṛthāḥ
yaiḥ manuṣyāṇām śarīram rujyate vai
sarveṣām prāṇinām prāṇanānte tasmāt
buddhyā budhya (idam) śokam mā kṛthāḥ
37.
Those diseases and tearful lamentations of Death are the means by which the bodies of humans are afflicted. Indeed, these occur at the very end of life for all beings. Therefore, do not grieve; understand this with your intellect.
सर्वे देवाः प्राणिनां प्राणनान्ते गत्वा वृत्ताः संनिवृत्तास्तथैव ।
एवं सर्वे मानवाः प्राणनान्ते गत्वावृत्ता देववद्राजसिंह ॥३८॥
एवं सर्वे मानवाः प्राणनान्ते गत्वावृत्ता देववद्राजसिंह ॥३८॥
38. sarve devāḥ prāṇināṁ prāṇanānte; gatvā vṛttāḥ saṁnivṛttāstathaiva ,
evaṁ sarve mānavāḥ prāṇanānte; gatvāvṛttā devavadrājasiṁha.
evaṁ sarve mānavāḥ prāṇanānte; gatvāvṛttā devavadrājasiṁha.
38.
sarve devāḥ prāṇinām prāṇana-ante
gatvā vṛttāḥ saṃnivṛttāḥ tathā
eva | evam sarve mānavāḥ prāṇana-ante
gatvā āvṛttāḥ devavat rājasiṃha
gatvā vṛttāḥ saṃnivṛttāḥ tathā
eva | evam sarve mānavāḥ prāṇana-ante
gatvā āvṛttāḥ devavat rājasiṃha
38.
rājasiṃha sarve devāḥ prāṇinām
prāṇana-ante gatvā vṛttāḥ saṃnivṛttāḥ
tathā eva evam sarve mānavāḥ
prāṇana-ante gatvā devavat āvṛttāḥ
prāṇana-ante gatvā vṛttāḥ saṃnivṛttāḥ
tathā eva evam sarve mānavāḥ
prāṇana-ante gatvā devavat āvṛttāḥ
38.
O king (rājasiṃha), just as all deities, upon the cessation of life (prāṇana) for living beings, undergo a cycle of departure and return, similarly, all human beings, at the culmination of their own lives, depart and return just like the deities.
वायुर्भीमो भीमनादो महौजाः सर्वेषां च प्राणिनां प्राणभूतः ।
नानावृत्तिर्देहिनां देहभेदे तस्माद्वायुर्देवदेवो विशिष्टः ॥३९॥
नानावृत्तिर्देहिनां देहभेदे तस्माद्वायुर्देवदेवो विशिष्टः ॥३९॥
39. vāyurbhīmo bhīmanādo mahaujāḥ; sarveṣāṁ ca prāṇināṁ prāṇabhūtaḥ ,
nānāvṛttirdehināṁ dehabhede; tasmādvāyurdevadevo viśiṣṭaḥ.
nānāvṛttirdehināṁ dehabhede; tasmādvāyurdevadevo viśiṣṭaḥ.
39.
vāyuḥ bhīmaḥ bhīma-nādaḥ mahā-ojāḥ
sarveṣām ca prāṇinām prāṇa-bhūtaḥ
| nānā-vṛttiḥ dehinām deha-bhede
tasmāt vāyuḥ deva-devaḥ viśiṣṭaḥ
sarveṣām ca prāṇinām prāṇa-bhūtaḥ
| nānā-vṛttiḥ dehinām deha-bhede
tasmāt vāyuḥ deva-devaḥ viśiṣṭaḥ
39.
vāyuḥ bhīmaḥ bhīma-nādaḥ mahā-ojāḥ
ca sarveṣām prāṇinām prāṇa-bhūtaḥ
dehinām deha-bhede nānā-vṛttiḥ
tasmāt vāyuḥ deva-devaḥ viśiṣṭaḥ
ca sarveṣām prāṇinām prāṇa-bhūtaḥ
dehinām deha-bhede nānā-vṛttiḥ
tasmāt vāyuḥ deva-devaḥ viśiṣṭaḥ
39.
Vāyu is formidable, with a terrible roar and immense power, and is the essential life-force (prāṇa) of all living beings. He manifests in various functions for embodied beings, particularly at the dissolution of their bodies. Therefore, Vāyu is the most distinguished deity, the god of gods.
सर्वे देवा मर्त्यसंज्ञाविशिष्टाः सर्वे मर्त्या देवसंज्ञाविशिष्टाः ।
तस्मात्पुत्रं मा शुचो राजसिंह पुत्रः स्वर्गं प्राप्य ते मोदते ह ॥४०॥
तस्मात्पुत्रं मा शुचो राजसिंह पुत्रः स्वर्गं प्राप्य ते मोदते ह ॥४०॥
40. sarve devā martyasaṁjñāviśiṣṭāḥ; sarve martyā devasaṁjñāviśiṣṭāḥ ,
tasmātputraṁ mā śuco rājasiṁha; putraḥ svargaṁ prāpya te modate ha.
tasmātputraṁ mā śuco rājasiṁha; putraḥ svargaṁ prāpya te modate ha.
40.
sarve devāḥ martya-saṃjñā-viśiṣṭāḥ
sarve martyāḥ deva-saṃjñā-viśiṣṭāḥ
| tasmāt putram mā śucaḥ rājasiṃha
putraḥ svargam prāpya te modate ha
sarve martyāḥ deva-saṃjñā-viśiṣṭāḥ
| tasmāt putram mā śucaḥ rājasiṃha
putraḥ svargam prāpya te modate ha
40.
rājasiṃha sarve devāḥ martya-saṃjñā-viśiṣṭāḥ
sarve martyāḥ ca
deva-saṃjñā-viśiṣṭāḥ tasmāt putram mā śucaḥ
putraḥ svargam prāpya te modate ha
sarve martyāḥ ca
deva-saṃjñā-viśiṣṭāḥ tasmāt putram mā śucaḥ
putraḥ svargam prāpya te modate ha
40.
All deities are designated by the name 'mortal', and all mortals are designated by the name 'deity'. Therefore, O king (rājasiṃha), do not grieve for your son; having attained heaven, your son certainly rejoices.
एवं मृत्युर्देवसृष्टा प्रजानां प्राप्ते काले संहरन्ती यथावत् ।
तस्याश्चैव व्याधयस्तेऽश्रुपाताः प्राप्ते काले संहरन्तीह जन्तून् ॥४१॥
तस्याश्चैव व्याधयस्तेऽश्रुपाताः प्राप्ते काले संहरन्तीह जन्तून् ॥४१॥
41. evaṁ mṛtyurdevasṛṣṭā prajānāṁ; prāpte kāle saṁharantī yathāvat ,
tasyāścaiva vyādhayaste'śrupātāḥ; prāpte kāle saṁharantīha jantūn.
tasyāścaiva vyādhayaste'śrupātāḥ; prāpte kāle saṁharantīha jantūn.
41.
evam mṛtyuḥ deva-sṛṣṭā prajānām
prāpte kāle saṃharantī yathāvat |
tasyāḥ ca eva vyādhayaḥ te aśru-pātāḥ
prāpte kāle saṃharantī iha jantūn
prāpte kāle saṃharantī yathāvat |
tasyāḥ ca eva vyādhayaḥ te aśru-pātāḥ
prāpte kāle saṃharantī iha jantūn
41.
evam deva-sṛṣṭā mṛtyuḥ prāpte kāle
prajānām yathāvat saṃharantī ca
eva tasyāḥ vyādhayaḥ te aśru-pātāḥ
prāpte kāle iha jantūn saṃharantī
prajānām yathāvat saṃharantī ca
eva tasyāḥ vyādhayaḥ te aśru-pātāḥ
prāpte kāle iha jantūn saṃharantī
41.
Thus, Death (mṛtyu), created by the deities, duly causes the dissolution of beings at the appointed time. And her (Death's) diseases, as well as those very tears (aśrupāta), also destroy living beings in this world at the appointed time.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250 (current chapter)
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47