Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-12, chapter-250

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
नारद उवाच ।
विनीय दुःखमबला सा त्वतीवायतेक्षणा ।
उवाच प्राञ्जलिर्भूत्वा लतेवावर्जिता तदा ॥१॥
1. nārada uvāca ,
vinīya duḥkhamabalā sā tvatīvāyatekṣaṇā ,
uvāca prāñjalirbhūtvā latevāvarjitā tadā.
1. nārada uvāca vinīya duḥkham abalā sā tu atīvāyatékṣaṇā
uvāca prāñjaliḥ bhūtvā latā iva āvarjitā tadā
1. nārada uvāca sā abalā atīvāyatékṣaṇā duḥkham vinīya
prāñjaliḥ bhūtvā āvarjitā latā iva tadā uvāca
1. Nārada said: That helpless woman, whose eyes were exceedingly long, having dismissed her sorrow, then spoke, with palms joined in reverence, like a bending creeper.
त्वया सृष्टा कथं नारी मादृशी वदतां वर ।
रौद्रकर्माभिजायेत सर्वप्राणिभयंकरी ॥२॥
2. tvayā sṛṣṭā kathaṁ nārī mādṛśī vadatāṁ vara ,
raudrakarmābhijāyeta sarvaprāṇibhayaṁkarī.
2. tvayā sṛṣṭā kathaṃ nārī mādṛśī vadatām vara
| raudrakarmā abhijāyeta sarvaprāṇibhayankarī
2. vadatām vara,
tvayā sṛṣṭā mādṛśī nārī kathaṃ raudrakarmā sarvaprāṇibhayankarī abhijāyeta?
2. O best among speakers, how can a woman like me, created by you, be born with fierce actions, causing fear to all living beings?
बिभेम्यहमधर्मस्य धर्म्यमादिश कर्म मे ।
त्वं मां भीतामवेक्षस्व शिवेनेश्वर चक्षुषा ॥३॥
3. bibhemyahamadharmasya dharmyamādiśa karma me ,
tvaṁ māṁ bhītāmavekṣasva śiveneśvara cakṣuṣā.
3. bibhemi aham adharmasya dharmyam ādiśa karma me
| tvam mām bhītām avekṣasva śivena īśvara cakṣuṣā
3. aham adharmasya bibhemi.
me dharmyam karma ādiśa.
īśvara,
tvam bhītām mām śivena cakṣuṣā avekṣasva.
3. I fear unrighteousness (adharma). Instruct me in actions (karma) that are in accordance with natural law (dharma). O Lord (īśvara), look upon me, who is fearful, with an auspicious eye.
बालान्वृद्धान्वयःस्थांश्च न हरेयमनागसः ।
प्राणिनः प्राणिनामीश नमस्तेऽभिप्रसीद मे ॥४॥
4. bālānvṛddhānvayaḥsthāṁśca na hareyamanāgasaḥ ,
prāṇinaḥ prāṇināmīśa namaste'bhiprasīda me.
4. bālān vṛddhān vayaḥsthān ca na hareyam anāgasaḥ
| prāṇinaḥ prāṇinām īśa namas te abhiprasīda me
4. bālān vṛddhān vayaḥsthān ca anāgasaḥ prāṇinaḥ na hareyam prāṇinām īśa,
te namas,
me abhiprasīda.
4. I should not take away the innocent living beings – children, old people, and adults. O Lord (īśa) of living beings, homage to you; be gracious to me.
प्रियान्पुत्रान्वयस्यांश्च भ्रातॄन्मातॄः पितॄनपि ।
अपध्यास्यन्ति यद्देव मृतांस्तेषां बिभेम्यहम् ॥५॥
5. priyānputrānvayasyāṁśca bhrātṝnmātṝḥ pitṝnapi ,
apadhyāsyanti yaddeva mṛtāṁsteṣāṁ bibhemyaham.
5. priyān putrān vayasyān ca bhrātṝn mātṝḥ pitṝn api
| apadhyāsyanti yat deva mṛtān teṣām bibhemi aham
5. deva,
aham bibhemi yat teṣām mṛtān priyān putrān vayasyān ca bhrātṝn mātṝḥ pitṝn api apadhyāsyanti.
5. O god (deva), I fear that people will lament (dhyāna) for their dead dear sons, friends, brothers, mothers, and fathers.
कृपणाश्रुपरिक्लेदो दहेन्मां शाश्वतीः समाः ।
तेभ्योऽहं बलवद्भीता शरणं त्वामुपागता ॥६॥
6. kṛpaṇāśruparikledo dahenmāṁ śāśvatīḥ samāḥ ,
tebhyo'haṁ balavadbhītā śaraṇaṁ tvāmupāgatā.
6. kṛpaṇāśruparikledaḥ dahet mām śāśvatīḥ samāḥ
tebhyaḥ aham balavat bhītā śaraṇam tvām upāgatā
6. kṛpaṇāśruparikledaḥ mām śāśvatīḥ samāḥ dahet
tebhyaḥ balavat bhītā aham tvām śaraṇam upāgatā
6. The distress caused by the tears of the miserable would burn me for eternal years. Greatly frightened by those (tears/distresses), I have come to you for refuge.
यमस्य भवने देव यात्यन्ते पापकर्मिणः ।
प्रसादये त्वा वरद प्रसादं कुरु मे प्रभो ॥७॥
7. yamasya bhavane deva yātyante pāpakarmiṇaḥ ,
prasādaye tvā varada prasādaṁ kuru me prabho.
7. yamasya bhavane deva yāti ante pāpakarmaṇaḥ
prasādaye tvā varada prasādam kuru me prabho
7. deva pāpakarmaṇaḥ ante yamasya bhavane yāti
varada prabho aham tvā prasādaye me prasādam kuru
7. O deity, sinners (those who commit evil deeds) go to the abode of Yama at the end (of their lives). I propitiate you, O bestower of boons; O Lord, grant me your favor.
एतमिच्छाम्यहं कामं त्वत्तो लोकपितामह ।
इच्छेयं त्वत्प्रसादाच्च तपस्तप्तुं सुरेश्वर ॥८॥
8. etamicchāmyahaṁ kāmaṁ tvatto lokapitāmaha ,
iccheyaṁ tvatprasādācca tapastaptuṁ sureśvara.
8. etam icchāmi aham kāmam tvattaḥ lokapitāmaha
iccheyam tvatprasādāt ca tapas taptum sureśvara
8. lokapitāmaha aham tvattaḥ etam kāmam icchāmi ca
sureśvara tvatprasādāt tapas taptum iccheyam
8. O grandsire of the worlds, I desire this particular wish from you. And by your grace (prasāda), O Lord of gods, I would like to perform austerity (tapas).
पितामह उवाच ।
मृत्यो संकल्पिता मे त्वं प्रजासंहारहेतुना ।
गच्छ संहर सर्वास्त्वं प्रजा मा च विचारय ॥९॥
9. pitāmaha uvāca ,
mṛtyo saṁkalpitā me tvaṁ prajāsaṁhārahetunā ,
gaccha saṁhara sarvāstvaṁ prajā mā ca vicāraya.
9. pitāmahaḥ uvāca mṛtyo saṅkalpitā me tvam prajāsaṃhārahetunā
gaccha saṃhara sarvāḥ tvam prajāḥ mā ca vicāraya
9. pitāmahaḥ uvāca mṛtyo tvam me prajāsaṃhārahetunā saṅkalpitā
gaccha tvam sarvāḥ prajāḥ saṃhara ca mā vicāraya
9. The Grandsire said: 'O Death, you have been designated by me as the cause for the destruction of creatures. Go, you destroy all beings (prajā), and do not deliberate (vicāraya).'
एतदेवमवश्यं हि भविता नैतदन्यथा ।
क्रियतामनवद्याङ्गि यथोक्तं मद्वचोऽनघे ॥१०॥
10. etadevamavaśyaṁ hi bhavitā naitadanyathā ,
kriyatāmanavadyāṅgi yathoktaṁ madvaco'naghe.
10. etat evam avaśyam hi bhavitā na etat anyathā
kriyatām anavadyāṅgi yathā uktam matvacaḥ anaghe
10. anavadyāṅgi anaghe etat evam avaśyam hi bhavitā
etat anyathā na matvacaḥ yathā uktam kriyatām
10. This will certainly happen exactly so; it cannot be otherwise. O flawless-limbed one, O sinless one, let my words be carried out as instructed.
नारद उवाच ।
एवमुक्ता महाबाहो मृत्युः परपुरंजय ।
न व्याजहार तस्थौ च प्रह्वा भगवदुन्मुखी ॥११॥
11. nārada uvāca ,
evamuktā mahābāho mṛtyuḥ parapuraṁjaya ,
na vyājahāra tasthau ca prahvā bhagavadunmukhī.
11. nāradaḥ uvāca evam uktā mahābāho mṛtyuḥ parapuraṃjaya
na vyājahāra tasthau ca prahvā bhagavaddunmukhī
11. nāradaḥ uvāca mahābāho parapuraṃjaya evam uktā mṛtyuḥ
na vyājahāra ca prahvā bhagavaddunmukhī tasthau
11. Nārada said: O mighty-armed one, O conqueror of enemy cities, thus addressed, Death did not speak, but stood humbly, facing the Lord.
पुनः पुनरथोक्ता सा गतसत्त्वेव भामिनी ।
तूष्णीमासीत्ततो देवो देवानामीश्वरेश्वरः ॥१२॥
12. punaḥ punarathoktā sā gatasattveva bhāminī ,
tūṣṇīmāsīttato devo devānāmīśvareśvaraḥ.
12. punaḥ punaḥ atha uktā sā gatasattvā iva bhāminī
tūṣṇīm āsīt tataḥ devaḥ devānām īśvareśvaraḥ
12. atha punaḥ punaḥ uktā sā bhāminī gatasattvā iva
tūṣṇīm āsīt tataḥ devaḥ devānām īśvareśvaraḥ
12. Then, as the beautiful woman (Bhāminī) was addressed again and again, she remained silent, as if drained of spirit. Thereupon, the God, the Lord of lords (Īśvareśvara),
प्रससाद किल ब्रह्मा स्वयमेवात्मनात्मवान् ।
स्मयमानश्च लोकेशो लोकान्सर्वानवैक्षत ॥१३॥
13. prasasāda kila brahmā svayamevātmanātmavān ,
smayamānaśca lokeśo lokānsarvānavaikṣata.
13. prasasāda kila brahmā svayam eva ātmanā ātmavān
smayamānaḥ ca lokeśaḥ lokān sarvān avaikṣata
13. kila brahmā svayam eva ātmanā ātmavān prasasāda
ca smayamānaḥ lokeśaḥ sarvān lokān avaikṣata
13. Brahmā, being self-possessed (ātmavān), indeed became gracious by his own (ātman) power. And the Lord of the worlds (Lokeśa), smiling, looked upon all the worlds.
निवृत्तरोषे तस्मिंस्तु भगवत्यपराजिते ।
सा कन्यापजगामास्य समीपादिति नः श्रुतम् ॥१४॥
14. nivṛttaroṣe tasmiṁstu bhagavatyaparājite ,
sā kanyāpajagāmāsya samīpāditi naḥ śrutam.
14. nivṛttaroṣe tasmin tu bhagavati aparājite sā
kanyā apajagāma asya samīpāt iti naḥ śrutam
14. tasmin aparājite bhagavati nivṛttaroṣe tu sā
kanyā asya samīpāt apajagāma iti naḥ śrutam
14. When that unconquered Lord (bhagavat) had calmed his anger, that maiden departed from his vicinity; thus, we have heard.
अपसृत्याप्रतिश्रुत्य प्रजासंहरणं तदा ।
त्वरमाणेव राजेन्द्र मृत्युर्धेनुकमभ्ययात् ॥१५॥
15. apasṛtyāpratiśrutya prajāsaṁharaṇaṁ tadā ,
tvaramāṇeva rājendra mṛtyurdhenukamabhyayāt.
15. apasṛtya apratiśrutya prajāsaṃharaṇam tadā |
tvaramāṇā iva rājendra mṛtyuḥ dhenukam abhyayāt
15. rājendra! apasṛtya prajāsaṃharaṇam apratiśrutya,
tadā tvaramāṇā iva mṛtyuḥ dhenukam abhyayāt
15. Having retreated and not agreed to the destruction of beings, O best of kings, Death (mṛtyu), as if hurrying, then approached Dhenuka.
सा तत्र परमं देवी तपोऽचरत दुश्चरम् ।
समा ह्येकपदे तस्थौ दश पद्मानि पञ्च च ॥१६॥
16. sā tatra paramaṁ devī tapo'carata duścaram ,
samā hyekapade tasthau daśa padmāni pañca ca.
16. sā tatra paramam devī tapaḥ acarat duścaram |
samāḥ hi ekapade tasthau daśa padmāni pañca ca
16. sā devī tatra paramam duścaram tapaḥ acarat hi,
ekapade daśa padmāni pañca ca samāḥ tasthau
16. There, that divine lady (devī) performed extremely arduous austerities (tapas). Indeed, she stood in one spot for fifteen padmas (a measure of time).
तां तथा कुर्वतीं तत्र तपः परमदुश्चरम् ।
पुनरेव महातेजा ब्रह्मा वचनमब्रवीत् ॥१७॥
17. tāṁ tathā kurvatīṁ tatra tapaḥ paramaduścaram ,
punareva mahātejā brahmā vacanamabravīt.
17. tām tathā kurvatīm tatra tapaḥ paramaduścaram
| punaḥ eva mahātejāḥ brahmā vacanam abravīt
17. punaḥ eva mahātejāḥ brahmā tām tathā tatra
paramaduścaram tapaḥ kurvatīm vacanam abravīt
17. To her, who was performing such extremely arduous austerities (tapas) there, the greatly glorious Brahmā again spoke these words.
कुरुष्व मे वचो मृत्यो तदनादृत्य सत्वरा ।
तथैवैकपदे तात पुनरन्यानि सप्त सा ॥१८॥
18. kuruṣva me vaco mṛtyo tadanādṛtya satvarā ,
tathaivaikapade tāta punaranyāni sapta sā.
18. kuruṣva me vacaḥ mṛtyo tat anādṛtya satvarā
tathā eva ekapade tāta punaḥ anyāni sapta sā
18. mṛtyo me vacaḥ kuruṣva tāta tat anādṛtya satvarā
sā tathā eva ekapade punaḥ anyāni sapta (cakāra)
18. O Death, obey my command. However, disregarding that (potential obstacle or previous interaction), she, being swift, instantly performed seven other (vows) in the same manner, O dear one.
तस्थौ पद्मानि षट्चैव पञ्च द्वे चैव मानद ।
भूयः पद्मायुतं तात मृगैः सह चचार सा ॥१९॥
19. tasthau padmāni ṣaṭcaiva pañca dve caiva mānada ,
bhūyaḥ padmāyutaṁ tāta mṛgaiḥ saha cacāra sā.
19. tasthau padmāni ṣaṭ ca eva pañca dve ca eva mānada
bhūyaḥ padma-āyutam tāta mṛgaiḥ saha cacāra sā
19. mānada sā ṣaṭ ca eva pañca ca eva dve padmāni
tasthau tāta bhūyaḥ mṛgaiḥ saha padma-āyutam cacāra
19. O giver of honor, she stood on six lotuses, and on five, and on two. Furthermore, O dear one, she wandered with deer for an immense period of time, spanning ten thousand *padmas* (a unit of large numbers).
पुनर्गत्वा ततो राजन्मौनमातिष्ठदुत्तमम् ।
अप्सु वर्षसहस्राणि सप्त चैकं च पार्थिव ॥२०॥
20. punargatvā tato rājanmaunamātiṣṭhaduttamam ,
apsu varṣasahasrāṇi sapta caikaṁ ca pārthiva.
20. punaḥ gatvā tatas rājan maunam ātiṣṭhat uttamam
apsu varṣa-sahasrāṇi sapta ca ekam ca pārthiva
20. rājan sā tatas punaḥ gatvā uttamam maunam ātiṣṭhat pārthiva
ca apsu sapta ca ekam ca varṣa-sahasrāṇi (ātiṣṭhat)
20. Again, having gone from that place, O King, she observed an excellent vow of silence. And, O Prince, she remained in the waters for seven and one - totalling eight - thousands of years.
ततो जगाम सा कन्या कौशिकीं भरतर्षभ ।
तत्र वायुजलाहारा चचार नियमं पुनः ॥२१॥
21. tato jagāma sā kanyā kauśikīṁ bharatarṣabha ,
tatra vāyujalāhārā cacāra niyamaṁ punaḥ.
21. tatas jagāma sā kanyā kauśikīm bharata-ṛṣabha
tatra vāyu-jala-āhārā cacāra niyamam punaḥ
21. bharata-ṛṣabha tatas sā kanyā kauśikīm jagāma
tatra vāyu-jala-āhārā punaḥ niyamam cacāra
21. Then that maiden went to the Kauśikī (river), O best among the Bharatas. There, subsisting solely on air and water, she again performed her religious observance.
ततो ययौ महाभागा गङ्गां मेरुं च केवलम् ।
तस्थौ दार्विव निश्चेष्टा भूतानां हितकाम्यया ॥२२॥
22. tato yayau mahābhāgā gaṅgāṁ meruṁ ca kevalam ,
tasthau dārviva niśceṣṭā bhūtānāṁ hitakāmyayā.
22. tataḥ yayau mahābhāgā gaṅgām merum ca kevalam
tasthau dāru iva niśceṣṭā bhūtānām hitakāmyayā
22. tataḥ mahābhāgā gaṅgām merum ca kevalam yayau; bhūtānām hitakāmyayā dāru iva niśceṣṭā tasthau.
22. Then, the greatly blessed one went to the Gaṅgā and Mount Meru alone. She stood there motionless like a log of wood, driven by the desire for the welfare of all beings.
ततो हिमवतो मूर्ध्नि यत्र देवाः समीजिरे ।
तत्राङ्गुष्ठेन राजेन्द्र निखर्वमपरं ततः ।
तस्थौ पितामहं चैव तोषयामास यत्नतः ॥२३॥
23. tato himavato mūrdhni yatra devāḥ samījire ,
tatrāṅguṣṭhena rājendra nikharvamaparaṁ tataḥ ,
tasthau pitāmahaṁ caiva toṣayāmāsa yatnataḥ.
23. tataḥ himavataḥ mūrdhni yatra devāḥ
samījire tatra aṅguṣṭhena rājendra
nikharvam aparam tataḥ tasthau
pitāmaham ca eva toṣayāmāsa yatnataḥ
23. tataḥ yatra devāḥ samījire,
himavataḥ mūrdhni tatra,
rājendra,
aṅguṣṭhena aparam nikharvam tataḥ tasthau ca pitāmaham eva yatnataḥ toṣayāmāsa.
23. Then, on the peak of the Himalayas (Himavat), where the gods had performed Vedic rituals (yajña), there, O King of kings (rājendra), she stood, supporting herself on her thumb for another immense period (nikharvam) after that. And with great effort (tapas), she pleased the Grandfather (pitāmaha).
ततस्तामब्रवीत्तत्र लोकानां प्रभवाप्ययः ।
किमिदं वर्तते पुत्रि क्रियतां तद्वचो मम ॥२४॥
24. tatastāmabravīttatra lokānāṁ prabhavāpyayaḥ ,
kimidaṁ vartate putri kriyatāṁ tadvaco mama.
24. tataḥ tām abravīt tatra lokānām prabhavāpyayaḥ
kim idam vartate putri kriyatām tat vacaḥ mama
24. tataḥ tatra lokānām prabhavāpyayaḥ tām abravīt: "putri,
idam kim vartate? mama tat vacaḥ kriyatām.
"
24. Then, the Lord of the origin and dissolution of all worlds (prabhavāpyayaḥ) spoke to her there: "Daughter (putri), what is this that you are doing? Let my command be followed."
ततोऽब्रवीत्पुनर्मृत्युर्भगवन्तं पितामहम् ।
न हरेयं प्रजा देव पुनस्त्वाहं प्रसादये ॥२५॥
25. tato'bravītpunarmṛtyurbhagavantaṁ pitāmaham ,
na hareyaṁ prajā deva punastvāhaṁ prasādaye.
25. tataḥ abravīt punar mṛtyuḥ bhagavantam pitāmaham
na hareyam prajā deva punas tvā aham prasādaye
25. tataḥ punar mṛtyuḥ bhagavantam pitāmaham abravīt: "deva,
aham prajā na hareyam.
punas tvā prasādaye.
"
25. Then Death (mṛtyu) again spoke to the revered Grandfather (pitāmaha), saying: "O Lord (deva), I shall not take away (destroy) beings. I implore you again."
तामधर्मभयत्रस्तां पुनरेव च याचतीम् ।
तदाब्रवीद्देवदेवो निगृह्येदं वचस्ततः ॥२६॥
26. tāmadharmabhayatrastāṁ punareva ca yācatīm ,
tadābravīddevadevo nigṛhyedaṁ vacastataḥ.
26. tām adharmabhayatrastām punaḥ eva ca yācatīm
tadā abravīt devadevaḥ nigṛhya idam vacaḥ tataḥ
26. tadā devadevaḥ adharmabhayatrastām punaḥ eva ca
yācatīm tām nigṛhya tataḥ idam vacaḥ abravīt
26. The God of gods (devadevaḥ) then spoke these words, gently restraining her who was again begging, terrified by the fear of unrighteousness (adharma).
अधर्मो नास्ति ते मृत्यो संयच्छेमाः प्रजाः शुभे ।
मया ह्युक्तं मृषा भद्रे भविता नेह किंचन ॥२७॥
27. adharmo nāsti te mṛtyo saṁyacchemāḥ prajāḥ śubhe ,
mayā hyuktaṁ mṛṣā bhadre bhavitā neha kiṁcana.
27. adharmaḥ na asti te mṛtyo saṃyaccha imāḥ prajāḥ śubhe
mayā hi uktam mṛṣā bhadre bhavitā na iha kiñcana
27. mṛtyo śubhe te adharmaḥ na asti.
imāḥ prajāḥ saṃyaccha.
bhadre hi mayā uktam iha kiñcana mṛṣā na bhavitā.
27. O Death (mṛtyo), there is no unrighteousness (adharma) for you. O auspicious one (śubhe), restrain these creatures. Indeed, O gracious one (bhadre), nothing I have said here will turn out false.
धर्मः सनातनश्च त्वामिहैवानुप्रवेक्ष्यते ।
अहं च विबुधाश्चैव त्वद्धिते निरताः सदा ॥२८॥
28. dharmaḥ sanātanaśca tvāmihaivānupravekṣyate ,
ahaṁ ca vibudhāścaiva tvaddhite niratāḥ sadā.
28. dharmaḥ sanātanaḥ ca tvām iha eva anupravekṣyate
aham ca vibudhāḥ ca eva tvaddhite niratāḥ sadā
28. ca sanātanaḥ dharmaḥ eva iha tvām anupravekṣyate.
ca aham ca vibudhāḥ eva sadā tvaddhite niratāḥ.
28. Eternal natural law (dharma) will indeed accompany you right here. And I, along with the gods (vibudhāḥ), are always dedicated to your welfare.
इममन्यं च ते कामं ददामि मनसेप्सितम् ।
न त्वा दोषेण यास्यन्ति व्याधिसंपीडिताः प्रजाः ॥२९॥
29. imamanyaṁ ca te kāmaṁ dadāmi manasepsitam ,
na tvā doṣeṇa yāsyanti vyādhisaṁpīḍitāḥ prajāḥ.
29. imam anyam ca te kāmam dadāmi manas-īpsitam na
tvā doṣeṇa yāsyanti vyādhi-saṃpīḍitāḥ prajāḥ
29. aham te imam anyam ca manas-īpsitam kāmam dadāmi.
vyādhi-saṃpīḍitāḥ prajāḥ tvā doṣeṇa na yāsyanti.
29. I grant you this and another desire that is cherished by your mind. Creatures tormented by disease will not approach you with any fault (doṣa).
पुरुषेषु च रूपेण पुरुषस्त्वं भविष्यसि ।
स्त्रीषु स्त्रीरूपिणी चैव तृतीयेषु नपुंसकम् ॥३०॥
30. puruṣeṣu ca rūpeṇa puruṣastvaṁ bhaviṣyasi ,
strīṣu strīrūpiṇī caiva tṛtīyeṣu napuṁsakam.
30. puruṣeṣu ca rūpeṇa puruṣaḥ tvam bhaviṣyasi |
strīṣu strīrūpiṇī ca eva tṛtīyeṣu napuṃsakam
30. tvam puruṣeṣu ca rūpeṇa puruṣaḥ bhaviṣyasi
strīṣu strīrūpiṇī ca eva tṛtīyeṣu napuṃsakam
30. And among men, you will be a man (puruṣa) in form; among women, you will indeed be in a feminine form; and among those of the third gender, you will be neuter.
सैवमुक्ता महाराज कृताञ्जलिरुवाच ह ।
पुनरेव महात्मानं नेति देवेशमव्ययम् ॥३१॥
31. saivamuktā mahārāja kṛtāñjaliruvāca ha ,
punareva mahātmānaṁ neti deveśamavyayam.
31. sā eva uktā mahārāja kṛtāñjaliḥ uvāca ha |
punar eva mahātmānam na iti deveśam avyayam
31. mahārāja,
sā eva uktā kṛtāñjaliḥ ha punar eva mahātmānam deveśam avyayam na iti uvāca.
31. O great king, having been thus addressed, she, with folded hands, indeed said 'no' again to the great-souled, imperishable lord of gods.
तामब्रवीत्तदा देवो मृत्यो संहर मानवान् ।
अधर्मस्ते न भविता तथा ध्यास्याम्यहं शुभे ॥३२॥
32. tāmabravīttadā devo mṛtyo saṁhara mānavān ,
adharmaste na bhavitā tathā dhyāsyāmyahaṁ śubhe.
32. tām abravīt tadā devaḥ mṛtyo saṃhara mānavān |
adharmaḥ te na bhavitā tathā dhyāsyāmi aham śubhe
32. tadā devaḥ tām abravīt: "mṛtyo,
mānavān saṃhara! te adharmaḥ na bhavitā.
śubhe,
tathā aham dhyāsyāmi.
"
32. Then the god said to her, "O Death, destroy humans! There will be no unrighteousness (adharma) for you; thus will I meditate, O auspicious one."
यानश्रुबिन्दून्पतितानपश्यं ये पाणिभ्यां धारितास्ते पुरस्तात् ।
ते व्याधयो मानवान्घोररूपाः प्राप्ते काले पीडयिष्यन्ति मृत्यो ॥३३॥
33. yānaśrubindūnpatitānapaśyaṁ; ye pāṇibhyāṁ dhāritāste purastāt ,
te vyādhayo mānavānghorarūpāḥ; prāpte kāle pīḍayiṣyanti mṛtyo.
33. yān aśrubindūn patitān apaśyam ye
pāṇibhyām dhāritāḥ te purastāt
| te vyādhayaḥ mānavān ghorarūpāḥ
prāpte kāle pīḍayiṣyanti mṛtyo
33. mṛtyo,
yān patitān aśrubindūn ye purastāt pāṇibhyām dhāritāḥ (āsīt),
(tān) te ghorarūpāḥ vyādhayaḥ prāpte kāle mānavān pīḍayiṣyanti,
(aham) apaśyam.
33. O Death, those teardrops which I saw falling, and which were formerly held by your hands - those very teardrops, appearing as terrible diseases, will torment humans at the appointed time.
सर्वेषां त्वं प्राणिनामन्तकाले कामक्रोधौ सहितौ योजयेथाः ।
एवं धर्मस्त्वामुपैष्यत्यमेयो न चाधर्मं लप्स्यसे तुल्यवृत्तिः ॥३४॥
34. sarveṣāṁ tvaṁ prāṇināmantakāle; kāmakrodhau sahitau yojayethāḥ ,
evaṁ dharmastvāmupaiṣyatyameyo; na cādharmaṁ lapsyase tulyavṛttiḥ.
34. sarveṣām tvaṃ prāṇinām antakāle
kāmakrodhau sahitau yojayethāḥ evam
dharmaḥ tvām upaiṣyati ameyaḥ na
ca adharmam lapsyase tulyavṛttiḥ
34. tvaṃ antakāle sarveṣām prāṇinām
kāmakrodhau sahitau yojayethāḥ evam
ameyaḥ dharmaḥ tvām upaiṣyati ca
tulyavṛttiḥ adharmam na lapsyase
34. You (Death) should apply desire and anger together to all beings at the time of their end. By doing so, immeasurable natural law (dharma) will befall you, and you will not incur unrighteousness (adharma) by performing this duty.
एवं धर्मं पालयिष्यस्यथोक्तं न चात्मानं मज्जयिष्यस्यधर्मे ।
तस्मात्कामं रोचयाभ्यागतं त्वं संयोज्याथो संहरस्वेह जन्तून् ॥३५॥
35. evaṁ dharmaṁ pālayiṣyasyathoktaṁ; na cātmānaṁ majjayiṣyasyadharme ,
tasmātkāmaṁ rocayābhyāgataṁ tvaṁ; saṁyojyātho saṁharasveha jantūn.
35. evam dharmam pālayiṣyasi atha uktam na
ca ātmānam majjayiṣyasi adharme tasmāt
kāmam rocaya abhyāgatam tvam saṃyojya
atha uktam saṃharasva iha jantūn
35. evam uktam dharmam pālayiṣyasi ca
ātmānam adharme na majjayiṣyasi tasmāt
tvam abhyāgatam kāmam rocaya ca
saṃyojya atha iha jantūn saṃharasva
35. Thus, you will uphold the natural law (dharma) as instructed, and you will not immerse yourself in unrighteousness (adharma). Therefore, you should accept the duty (kāma) that has fallen upon you, and having combined (desire and anger), you should then bring an end to these creatures here.
सा वै तदा मृत्युसंज्ञापदेशाच्छापाद्भीता बाढमित्यब्रवीत्तम् ।
अथो प्राणान्प्राणिनामन्तकाले कामक्रोधौ प्राप्य निर्मोह्य हन्ति ॥३६॥
36. sā vai tadā mṛtyusaṁjñāpadeśā;cchāpādbhītā bāḍhamityabravīttam ,
atho prāṇānprāṇināmantakāle; kāmakrodhau prāpya nirmohya hanti.
36. sā vai tadā mṛtyusaṃjñāpadeśāt
śāpāt bhītā bāḍham iti abravīt tam
atho prāṇān prāṇinām antakāle
kāmakrodhau prāpya nirmohya hanti
36. sā vai tadā śāpāt ca mṛtyusaṃjñāpadeśāt
bhītā iti bāḍham abravīt
tam atho antakāle prāṇinām prāṇān
kāmakrodhau prāpya ca nirmohya hanti
36. Indeed, then she (Death), afraid because of the curse and the designation (as) Death, said to him, 'Certainly!' And so, at the time of their end, having imbued beings with desire and anger, and having deluded them, she takes the lives of creatures.
मृत्योर्ये ते व्याधयश्चाश्रुपाता मनुष्याणां रुज्यते यैः शरीरम् ।
सर्वेषां वै प्राणिनां प्राणनान्ते तस्माच्छोकं मा कृथा बुध्य बुद्ध्या ॥३७॥
37. mṛtyorye te vyādhayaścāśrupātā; manuṣyāṇāṁ rujyate yaiḥ śarīram ,
sarveṣāṁ vai prāṇināṁ prāṇanānte; tasmācchokaṁ mā kṛthā budhya buddhyā.
37. mṛtyoḥ ye te vyādhayaḥ ca aśrupātāḥ
manuṣyāṇām rujyate yaiḥ śarīram
sarveṣām vai prāṇinām prāṇanānte
tasmāt śokam mā kṛthāḥ budhya buddhyā
37. ye te mṛtyoḥ vyādhayaḥ ca aśrupātāḥ
yaiḥ manuṣyāṇām śarīram rujyate vai
sarveṣām prāṇinām prāṇanānte tasmāt
buddhyā budhya (idam) śokam mā kṛthāḥ
37. Those diseases and tearful lamentations of Death are the means by which the bodies of humans are afflicted. Indeed, these occur at the very end of life for all beings. Therefore, do not grieve; understand this with your intellect.
सर्वे देवाः प्राणिनां प्राणनान्ते गत्वा वृत्ताः संनिवृत्तास्तथैव ।
एवं सर्वे मानवाः प्राणनान्ते गत्वावृत्ता देववद्राजसिंह ॥३८॥
38. sarve devāḥ prāṇināṁ prāṇanānte; gatvā vṛttāḥ saṁnivṛttāstathaiva ,
evaṁ sarve mānavāḥ prāṇanānte; gatvāvṛttā devavadrājasiṁha.
38. sarve devāḥ prāṇinām prāṇana-ante
gatvā vṛttāḥ saṃnivṛttāḥ tathā
eva | evam sarve mānavāḥ prāṇana-ante
gatvā āvṛttāḥ devavat rājasiṃha
38. rājasiṃha sarve devāḥ prāṇinām
prāṇana-ante gatvā vṛttāḥ saṃnivṛttāḥ
tathā eva evam sarve mānavāḥ
prāṇana-ante gatvā devavat āvṛttāḥ
38. O king (rājasiṃha), just as all deities, upon the cessation of life (prāṇana) for living beings, undergo a cycle of departure and return, similarly, all human beings, at the culmination of their own lives, depart and return just like the deities.
वायुर्भीमो भीमनादो महौजाः सर्वेषां च प्राणिनां प्राणभूतः ।
नानावृत्तिर्देहिनां देहभेदे तस्माद्वायुर्देवदेवो विशिष्टः ॥३९॥
39. vāyurbhīmo bhīmanādo mahaujāḥ; sarveṣāṁ ca prāṇināṁ prāṇabhūtaḥ ,
nānāvṛttirdehināṁ dehabhede; tasmādvāyurdevadevo viśiṣṭaḥ.
39. vāyuḥ bhīmaḥ bhīma-nādaḥ mahā-ojāḥ
sarveṣām ca prāṇinām prāṇa-bhūtaḥ
| nānā-vṛttiḥ dehinām deha-bhede
tasmāt vāyuḥ deva-devaḥ viśiṣṭaḥ
39. vāyuḥ bhīmaḥ bhīma-nādaḥ mahā-ojāḥ
ca sarveṣām prāṇinām prāṇa-bhūtaḥ
dehinām deha-bhede nānā-vṛttiḥ
tasmāt vāyuḥ deva-devaḥ viśiṣṭaḥ
39. Vāyu is formidable, with a terrible roar and immense power, and is the essential life-force (prāṇa) of all living beings. He manifests in various functions for embodied beings, particularly at the dissolution of their bodies. Therefore, Vāyu is the most distinguished deity, the god of gods.
सर्वे देवा मर्त्यसंज्ञाविशिष्टाः सर्वे मर्त्या देवसंज्ञाविशिष्टाः ।
तस्मात्पुत्रं मा शुचो राजसिंह पुत्रः स्वर्गं प्राप्य ते मोदते ह ॥४०॥
40. sarve devā martyasaṁjñāviśiṣṭāḥ; sarve martyā devasaṁjñāviśiṣṭāḥ ,
tasmātputraṁ mā śuco rājasiṁha; putraḥ svargaṁ prāpya te modate ha.
40. sarve devāḥ martya-saṃjñā-viśiṣṭāḥ
sarve martyāḥ deva-saṃjñā-viśiṣṭāḥ
| tasmāt putram mā śucaḥ rājasiṃha
putraḥ svargam prāpya te modate ha
40. rājasiṃha sarve devāḥ martya-saṃjñā-viśiṣṭāḥ
sarve martyāḥ ca
deva-saṃjñā-viśiṣṭāḥ tasmāt putram mā śucaḥ
putraḥ svargam prāpya te modate ha
40. All deities are designated by the name 'mortal', and all mortals are designated by the name 'deity'. Therefore, O king (rājasiṃha), do not grieve for your son; having attained heaven, your son certainly rejoices.
एवं मृत्युर्देवसृष्टा प्रजानां प्राप्ते काले संहरन्ती यथावत् ।
तस्याश्चैव व्याधयस्तेऽश्रुपाताः प्राप्ते काले संहरन्तीह जन्तून् ॥४१॥
41. evaṁ mṛtyurdevasṛṣṭā prajānāṁ; prāpte kāle saṁharantī yathāvat ,
tasyāścaiva vyādhayaste'śrupātāḥ; prāpte kāle saṁharantīha jantūn.
41. evam mṛtyuḥ deva-sṛṣṭā prajānām
prāpte kāle saṃharantī yathāvat |
tasyāḥ ca eva vyādhayaḥ te aśru-pātāḥ
prāpte kāle saṃharantī iha jantūn
41. evam deva-sṛṣṭā mṛtyuḥ prāpte kāle
prajānām yathāvat saṃharantī ca
eva tasyāḥ vyādhayaḥ te aśru-pātāḥ
prāpte kāle iha jantūn saṃharantī
41. Thus, Death (mṛtyu), created by the deities, duly causes the dissolution of beings at the appointed time. And her (Death's) diseases, as well as those very tears (aśrupāta), also destroy living beings in this world at the appointed time.