Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-4, chapter-21

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
भीमसेन उवाच ।
तथा भद्रे करिष्यामि यथा त्वं भीरु भाषसे ।
अद्य तं सूदयिष्यामि कीचकं सहबान्धवम् ॥१॥
1. bhīmasena uvāca ,
tathā bhadre kariṣyāmi yathā tvaṁ bhīru bhāṣase ,
adya taṁ sūdayiṣyāmi kīcakaṁ sahabāndhavam.
1. bhīmasenaḥ uvāca tathā bhadre kariṣyāmi yathā tvam
bhīru bhāṣase adya tam sūdayiṣyāmi kīcakam sahabāndhavam
1. Bhīmasena said: O gentle one, I shall do as you, the timid one, say. Today, I will kill Kīcaka along with his relatives.
अस्याः प्रदोषे शर्वर्याः कुरुष्वानेन संगमम् ।
दुःखं शोकं च निर्धूय याज्ञसेनि शुचिस्मिते ॥२॥
2. asyāḥ pradoṣe śarvaryāḥ kuruṣvānena saṁgamam ,
duḥkhaṁ śokaṁ ca nirdhūya yājñaseni śucismite.
2. asyāḥ pradoṣe śarvaryāḥ kuruṣva anena saṅgamam
duḥkham śokam ca nirdhūya yājñaseni śucismite
2. In the early evening of this night, O Yaajnaseni, O pure-smiling one, arrange a meeting with him, having cast off your sorrow and grief.
यैषा नर्तनशाला वै मत्स्यराजेन कारिता ।
दिवात्र कन्या नृत्यन्ति रात्रौ यान्ति यथागृहम् ॥३॥
3. yaiṣā nartanaśālā vai matsyarājena kāritā ,
divātra kanyā nṛtyanti rātrau yānti yathāgṛham.
3. yā eṣā nartanaśālā vai matsyarājena kāritā divā
atra kanyāḥ nṛtyanti rātrau yānti yathāgṛham
3. This is indeed the dance hall constructed by the King of Matsya. During the day, girls dance here, and at night, they return to their homes.
तत्रास्ति शयनं भीरु दृढाङ्गं सुप्रतिष्ठितम् ।
तत्रास्य दर्शयिष्यामि पूर्वप्रेतान्पितामहान् ॥४॥
4. tatrāsti śayanaṁ bhīru dṛḍhāṅgaṁ supratiṣṭhitam ,
tatrāsya darśayiṣyāmi pūrvapretānpitāmahān.
4. tatra asti śayanam bhīru dṛḍhāṅgam supratiṣṭhitam
tatra asya darśayiṣyāmi pūrvapretān pitāmahān
4. O timid one, there is a sturdy and well-established bed. There, I will show him his departed ancestors and grandfathers.
यथा च त्वां न पश्येयुः कुर्वाणां तेन संविदम् ।
कुर्यास्तथा त्वं कल्याणि यथा संनिहितो भवेत् ॥५॥
5. yathā ca tvāṁ na paśyeyuḥ kurvāṇāṁ tena saṁvidam ,
kuryāstathā tvaṁ kalyāṇi yathā saṁnihito bhavet.
5. yathā ca tvām na paśyeyuḥ kurvāṇām tena saṃvidam
kuryāḥ tathā tvam kalyāṇi yathā saṃnihitaḥ bhavet
5. And so that they may not see you making an agreement with him, you, O auspicious one, should act in such a way that he remains close by.
वैशंपायन उवाच ।
तथा तौ कथयित्वा तु बाष्पमुत्सृज्य दुःखितौ ।
रात्रिशेषं तदत्युग्रं धारयामासतुर्हृदा ॥६॥
6. vaiśaṁpāyana uvāca ,
tathā tau kathayitvā tu bāṣpamutsṛjya duḥkhitau ,
rātriśeṣaṁ tadatyugraṁ dhārayāmāsaturhṛdā.
6. vaiśaṃpāyanaḥ uvāca tathā tau kathayitvā tu bāṣpam utsṛjya
duḥkhitau rātriśeṣam tat atyugram dhārayāmāsatuḥ hṛdā
6. Vaiśaṃpāyana said: Having spoken thus, and having shed tears, those two, in distress, endured the remainder of that exceedingly dreadful night within their hearts.
तस्यां रात्र्यां व्यतीतायां प्रातरुत्थाय कीचकः ।
गत्वा राजकुलायैव द्रौपदीमिदमब्रवीत् ॥७॥
7. tasyāṁ rātryāṁ vyatītāyāṁ prātarutthāya kīcakaḥ ,
gatvā rājakulāyaiva draupadīmidamabravīt.
7. tasyām rātryām vyatītāyām prātar utthāya kīcakaḥ
gatvā rājakulāya eva draupadīm idam abravīt
7. When that night had passed, Kīcaka rose in the morning, went directly to the royal palace, and said this to Draupadī.
सभायां पश्यतो राज्ञः पातयित्वा पदाहनम् ।
न चैवालभथास्त्राणमभिपन्ना बलीयसा ॥८॥
8. sabhāyāṁ paśyato rājñaḥ pātayitvā padāhanam ,
na caivālabhathāstrāṇamabhipannā balīyasā.
8. sabhāyām paśyataḥ rājñaḥ pātayitvā padāhanam na
ca eva ālabhathāḥ astrāṇam abhipannā balīyasā
8. Though you were struck down by a kick from a powerful person in the assembly, before the king's very eyes, you did not obtain any protection.
प्रवादेन हि मत्स्यानां राजा नाम्नायमुच्यते ।
अहमेव हि मत्स्यानां राजा वै वाहिनीपतिः ॥९॥
9. pravādena hi matsyānāṁ rājā nāmnāyamucyate ,
ahameva hi matsyānāṁ rājā vai vāhinīpatiḥ.
9. pravādena hi matsyānām rājā nāmnā ayam ucyate
aham eva hi matsyānām rājā vai vāhinīpatiḥ
9. Indeed, the king of the Matsyas is called by this name by reputation. But I myself am truly the king of the Matsyas and the commander of the army.
सा सुखं प्रतिपद्यस्व दासो भीरु भवामि ते ।
अह्नाय तव सुश्रोणि शतं निष्कान्ददाम्यहम् ॥१०॥
10. sā sukhaṁ pratipadyasva dāso bhīru bhavāmi te ,
ahnāya tava suśroṇi śataṁ niṣkāndadāmyaham.
10. sā sukham pratipadyasva dāsaḥ bhīru bhavāmi te
ahnāya tava suśroṇi śatam niṣkān dadāmi aham
10. Therefore, O timid one, accept happiness; I will become your servant. O beautiful-hipped one, I will immediately give you a hundred gold coins.
दासीशतं च ते दद्यां दासानामपि चापरम् ।
रथं चाश्वतरीयुक्तमस्तु नौ भीरु संगमः ॥११॥
11. dāsīśataṁ ca te dadyāṁ dāsānāmapi cāparam ,
rathaṁ cāśvatarīyuktamastu nau bhīru saṁgamaḥ.
11. dāsīśatam ca te dadyām dāsānām api ca aparam
ratham ca aśvatarīyuktam astu nau bhīru saṅgamaḥ
11. O timid one, I would give you a hundred maidservants, and another hundred male servants, as well as a chariot yoked with mules. Let our union take place.
द्रौपद्युवाच ।
एकं मे समयं त्वद्य प्रतिपद्यस्व कीचक ।
न त्वां सखा वा भ्राता वा जानीयात्संगतं मया ॥१२॥
12. draupadyuvāca ,
ekaṁ me samayaṁ tvadya pratipadyasva kīcaka ,
na tvāṁ sakhā vā bhrātā vā jānīyātsaṁgataṁ mayā.
12. draupadī uvāca ekam me samayam tvadya pratipadyasva
kīcaka na tvām sakhā vā bhrātā vā jānīyāt saṅgatam mayā
12. Draupadi said, "O Kiicaka, accept one condition from me today: neither a friend nor a brother should know of your union with me."
अवबोधाद्धि भीतास्मि गन्धर्वाणां यशस्विनाम् ।
एवं मे प्रतिजानीहि ततोऽहं वशगा तव ॥१३॥
13. avabodhāddhi bhītāsmi gandharvāṇāṁ yaśasvinām ,
evaṁ me pratijānīhi tato'haṁ vaśagā tava.
13. avabodhāt hi bhītā asmi gandharvāṇām yaśasvinām
evam me pratijānīhi tataḥ aham vaśagā tava
13. Indeed, I am fearful of the glorious Gandharvas gaining knowledge (avabodha) [of our union]. Thus, promise me this, and then I shall be subject to your will.
कीचक उवाच ।
एवमेतत्करिष्यामि यथा सुश्रोणि भाषसे ।
एको भद्रे गमिष्यामि शून्यमावसथं तव ॥१४॥
14. kīcaka uvāca ,
evametatkariṣyāmi yathā suśroṇi bhāṣase ,
eko bhadre gamiṣyāmi śūnyamāvasathaṁ tava.
14. kīcaka uvāca evam etat kariṣyāmi yathā suśroṇi
bhāṣase ekaḥ bhadre gamiṣyāmi śūnyam āvasatham tava
14. Kiicaka said, "O lady with beautiful hips, I shall do exactly as you say. O noble lady, I will go alone to your deserted dwelling."
समागमार्थं रम्भोरु त्वया मदनमोहितः ।
यथा त्वां नावभोत्स्यन्ति गन्धर्वाः सूर्यवर्चसः ॥१५॥
15. samāgamārthaṁ rambhoru tvayā madanamohitaḥ ,
yathā tvāṁ nāvabhotsyanti gandharvāḥ sūryavarcasaḥ.
15. samāgamārtham rambhoru tvayā madanamohitaḥ yathā
tvām na avabhotsyanti gandharvāḥ sūryavarcasaḥ
15. O beautiful-thighed one, infatuated by love for you, (I seek) a meeting, so that the Gandharvas, radiant like the sun, will not recognize you.
द्रौपद्युवाच ।
यदिदं नर्तनागारं मत्स्यराजेन कारितम् ।
दिवात्र कन्या नृत्यन्ति रात्रौ यान्ति यथागृहम् ॥१६॥
16. draupadyuvāca ,
yadidaṁ nartanāgāraṁ matsyarājena kāritam ,
divātra kanyā nṛtyanti rātrau yānti yathāgṛham.
16. draupadī uvāca yat idam nartanāgāram matsyarājena
kāritam divā atra kanyāḥ nṛtyanti rātrau yānti yathāgṛham
16. Draupadī said: "This dancing hall, which was built by the Matsya king—girls dance here during the day, and at night they return to their respective homes."
तमिस्रे तत्र गच्छेथा गन्धर्वास्तन्न जानते ।
तत्र दोषः परिहृतो भविष्यति न संशयः ॥१७॥
17. tamisre tatra gacchethā gandharvāstanna jānate ,
tatra doṣaḥ parihṛto bhaviṣyati na saṁśayaḥ.
17. tamisre tatra gacchethāḥ gandharvāḥ tat na jānate
tatra doṣaḥ parihṛtaḥ bhaviṣyati na saṃśayaḥ
17. You should go there in the darkness; the Gandharvas will not know that. In that case, the danger will undoubtedly be averted.
वैशंपायन उवाच ।
तमर्थं प्रतिजल्पन्त्याः कृष्णायाः कीचकेन ह ।
दिवसार्धं समभवन्मासेनैव समं नृप ॥१८॥
18. vaiśaṁpāyana uvāca ,
tamarthaṁ pratijalpantyāḥ kṛṣṇāyāḥ kīcakena ha ,
divasārdhaṁ samabhavanmāsenaiva samaṁ nṛpa.
18. vaiśaṃpāyana uvāca tam artham pratijalpantyāḥ kṛṣṇāyāḥ
kīcakena ha divasārdham samabhavat māsena eva samam nṛpa
18. Vaiśampāyana said: "O King, while Kṛṣṇā (Draupadī) was indeed replying to Kīcaka about that matter, half a day became equivalent to a whole month."
कीचकोऽथ गृहं गत्वा भृशं हर्षपरिप्लुतः ।
सैरन्ध्रीरूपिणं मूढो मृत्युं तं नावबुद्धवान् ॥१९॥
19. kīcako'tha gṛhaṁ gatvā bhṛśaṁ harṣapariplutaḥ ,
sairandhrīrūpiṇaṁ mūḍho mṛtyuṁ taṁ nāvabuddhavān.
19. kīcakaḥ atha gṛham gatvā bhṛśam harṣapariplutaḥ
sairandhrīrūpiṇam mūḍhaḥ mṛtyum tam na avabuddhavān
19. Then, Kīcaka, having gone home, was greatly overcome with joy. That deluded one did not realize that she, in the form of Sairandhrī, was his death (mṛtyu).
गन्धाभरणमाल्येषु व्यासक्तः स विशेषतः ।
अलंचकार सोऽऽत्मानं सत्वरः काममोहितः ॥२०॥
20. gandhābharaṇamālyeṣu vyāsaktaḥ sa viśeṣataḥ ,
alaṁcakāra so''tmānaṁ satvaraḥ kāmamohitaḥ.
20. gandhābharaṇamālyeṣu vyāsaktaḥ saḥ viśeṣataḥ
alamcakāra saḥ ātmānam satvaraḥ kāmamohitaḥ
20. Especially engrossed in perfumes, jewelry, and garlands, he quickly adorned himself, infatuated by passion (kāma).
तस्य तत्कुर्वतः कर्म कालो दीर्घ इवाभवत् ।
अनुचिन्तयतश्चापि तामेवायतलोचनाम् ॥२१॥
21. tasya tatkurvataḥ karma kālo dīrgha ivābhavat ,
anucintayataścāpi tāmevāyatalocanām.
21. tasya tat kurvataḥ karma kālaḥ dīrghaḥ iva
abhavat anucintayataḥ ca api tām eva āyatālocanām
21. For him, while he was engaged in that act, time seemed to stretch endlessly. This was also true as he reflected upon that very long-eyed woman.
आसीदभ्यधिका चास्य श्रीः श्रियं प्रमुमुक्षतः ।
निर्वाणकाले दीपस्य वर्तीमिव दिधक्षतः ॥२२॥
22. āsīdabhyadhikā cāsya śrīḥ śriyaṁ pramumukṣataḥ ,
nirvāṇakāle dīpasya vartīmiva didhakṣataḥ.
22. āsīt abhyadhikā ca asya śrīḥ śriyam pramumukṣataḥ
nirvāṇakāle dīpasya vartīm iva didhakṣataḥ
22. For him, as he was about to lose his splendor (śrī), there was actually even greater splendor, just like a lamp at the moment of flickering out appears to desire to consume its wick.
कृतसंप्रत्ययस्तत्र कीचकः काममोहितः ।
नाजानाद्दिवसं यान्तं चिन्तयानः समागमम् ॥२३॥
23. kṛtasaṁpratyayastatra kīcakaḥ kāmamohitaḥ ,
nājānāddivasaṁ yāntaṁ cintayānaḥ samāgamam.
23. kṛtasaṃpratyayaḥ tatra kīcakaḥ kāmamohitaḥ na
ajānāt divasam yāntam cintayānaḥ samāgamam
23. Kīcaka, who was convinced there and deluded by desire, did not realize the day was passing, as he pondered the anticipated meeting.
ततस्तु द्रौपदी गत्वा तदा भीमं महानसे ।
उपातिष्ठत कल्याणी कौरव्यं पतिमन्तिकात् ॥२४॥
24. tatastu draupadī gatvā tadā bhīmaṁ mahānase ,
upātiṣṭhata kalyāṇī kauravyaṁ patimantikāt.
24. tataḥ tu draupadī gatvā tadā bhīmam mahānase
upātiṣṭhata kalyāṇī kauravyam patim antikāt
24. Then, the auspicious (kalyāṇī) Draupadī went to the kitchen and approached her husband, Bhīma, the descendant of Kuru, from close by.
तमुवाच सुकेशान्ता कीचकस्य मया कृतः ।
संगमो नर्तनागारे यथावोचः परंतप ॥२५॥
25. tamuvāca sukeśāntā kīcakasya mayā kṛtaḥ ,
saṁgamo nartanāgāre yathāvocaḥ paraṁtapa.
25. tam uvāca sukeśāntā kīcakasya mayā kṛtaḥ
saṅgamaḥ nartanāgāre yathā avochaḥ paraṃtapa
25. The one with beautiful hair (sukeśāntā) said to him, "I have arranged a meeting with Kīcaka in the dancing hall, just as you instructed, O tormentor of foes (paraṃtapa)."
शून्यं स नर्तनागारमागमिष्यति कीचकः ।
एको निशि महाबाहो कीचकं तं निषूदय ॥२६॥
26. śūnyaṁ sa nartanāgāramāgamiṣyati kīcakaḥ ,
eko niśi mahābāho kīcakaṁ taṁ niṣūdaya.
26. śūnyam saḥ nartanāgāram āgamiṣyati kīcakaḥ
ekaḥ niśi mahābāho kīcakam tam niṣūdaya
26. Kīcaka will come alone to the empty dancing hall at night, O mighty-armed one (mahābāho). Slay that Kīcaka!
तं सूतपुत्रं कौन्तेय कीचकं मददर्पितम् ।
गत्वा त्वं नर्तनागारं निर्जीवं कुरु पाण्डव ॥२७॥
27. taṁ sūtaputraṁ kaunteya kīcakaṁ madadarpitam ,
gatvā tvaṁ nartanāgāraṁ nirjīvaṁ kuru pāṇḍava.
27. tam sūtaputram kaunteya kīcakam madadarpitam
gatvā tvam nartanāgāram nirjīvam kuru pāṇḍava
27. O son of Kunti (Kaunteya), go to the dance hall and make that charioteer's son Kīcaka, who is intoxicated with arrogance, lifeless, O son of Pāṇḍu (Pāṇḍava).
दर्पाच्च सूतपुत्रोऽसौ गन्धर्वानवमन्यते ।
तं त्वं प्रहरतां श्रेष्ठ नडं नाग इवोद्धर ॥२८॥
28. darpācca sūtaputro'sau gandharvānavamanyate ,
taṁ tvaṁ praharatāṁ śreṣṭha naḍaṁ nāga ivoddhara.
28. darpāt ca sūtaputraḥ asau gandharvān avamanyate
tam tvam praharatām śreṣṭha naḍam nāga iva uddhara
28. And that son of the charioteer, due to his arrogance, disrespects the Gandharvas. O best among strikers, you should uproot him like an elephant pulls up a reed.
अश्रु दुःखाभिभूताया मम मार्जस्व भारत ।
आत्मनश्चैव भद्रं ते कुरु मानं कुलस्य च ॥२९॥
29. aśru duḥkhābhibhūtāyā mama mārjasva bhārata ,
ātmanaścaiva bhadraṁ te kuru mānaṁ kulasya ca.
29. aśru duḥkhābhibhūtāyāḥ mama mārjasva bhārata
ātmanaḥ ca eva bhadram te kuru mānam kulasya ca
29. O Bhārata, wipe away the tears of me, who am overwhelmed by sorrow. And for your own self (ātman), bring about good fortune, and for your lineage (kula) also, restore its honor.
भीमसेन उवाच ।
स्वागतं ते वरारोहे यन्मा वेदयसे प्रियम् ।
न ह्यस्य कंचिदिच्छामि सहायं वरवर्णिनि ॥३०॥
30. bhīmasena uvāca ,
svāgataṁ te varārohe yanmā vedayase priyam ,
na hyasya kaṁcidicchāmi sahāyaṁ varavarṇini.
30. bhīmasena uvāca svāgatam te varārohe yat mā vedayase
priyam na hi asya kaṃcit icchāmi sahāyam varavarṇini
30. Bhīmasena said: "Welcome to you, O lady of beautiful hips, that you inform me of what is dear. Indeed, for him, I do not desire any helper, O beautiful lady."
या मे प्रीतिस्त्वयाख्याता कीचकस्य समागमे ।
हत्वा हिडिम्बं सा प्रीतिर्ममासीद्वरवर्णिनि ॥३१॥
31. yā me prītistvayākhyātā kīcakasya samāgame ,
hatvā hiḍimbaṁ sā prītirmamāsīdvaravarṇini.
31. yā me prītiḥ tvayā ākhyātā kīcakasya samāgame
hatvā hiḍimbaṃ sā prītiḥ mama āsīt varavarṇini
31. O beautiful woman, the delight you described regarding Kīcaka's encounter (with his fate) – that very delight was mine when I killed Hiḍimba.
सत्यं भ्रातॄंश्च धर्मं च पुरस्कृत्य ब्रवीमि ते ।
कीचकं निहनिष्यामि वृत्रं देवपतिर्यथा ॥३२॥
32. satyaṁ bhrātṝṁśca dharmaṁ ca puraskṛtya bravīmi te ,
kīcakaṁ nihaniṣyāmi vṛtraṁ devapatiryathā.
32. satyaṃ bhrātṝn ca dharmaṃ ca puraskṛtya bravīmi
te kīcakaṃ nihaniṣyāmi vṛtraṃ devapatiḥ yathā
32. I declare to you, holding truth, my brothers, and (natural law) dharma as paramount: I will kill Kīcaka, just as the lord of the gods (Indra) killed Vṛtra.
तं गह्वरे प्रकाशे वा पोथयिष्यामि कीचकम् ।
अथ चेदवभोत्स्यन्ति हंस्ये मत्स्यानपि ध्रुवम् ॥३३॥
33. taṁ gahvare prakāśe vā pothayiṣyāmi kīcakam ,
atha cedavabhotsyanti haṁsye matsyānapi dhruvam.
33. taṃ gahvare prakāśe vā pothayiṣyāmi kīcakam atha
cet avabhotsyanti haṃsye matsyān api dhruvam
33. I will crush Kīcaka, whether in a secret place or in the open. Furthermore, if they (the Matsyas) discover (my action), I will certainly kill even the Matsyas.
ततो दुर्योधनं हत्वा प्रतिपत्स्ये वसुंधराम् ।
कामं मत्स्यमुपास्तां हि कुन्तीपुत्रो युधिष्ठिरः ॥३४॥
34. tato duryodhanaṁ hatvā pratipatsye vasuṁdharām ,
kāmaṁ matsyamupāstāṁ hi kuntīputro yudhiṣṭhiraḥ.
34. tataḥ duryodhanaṃ hatvā pratipatsye vasundharām
kāmaṃ matsyam upāstāṃ hi kuntīputraḥ yudhiṣṭhiraḥ
34. After that, having killed Duryodhana, I will regain the earth. Let Yudhiṣṭhira, Kuntī's son, indeed serve the Matsya (king) as he desires.
द्रौपद्युवाच ।
यथा न संत्यजेथास्त्वं सत्यं वै मत्कृते विभो ।
निगूढस्त्वं तथा वीर कीचकं विनिपातय ॥३५॥
35. draupadyuvāca ,
yathā na saṁtyajethāstvaṁ satyaṁ vai matkṛte vibho ,
nigūḍhastvaṁ tathā vīra kīcakaṁ vinipātaya.
35. draupadī uvāca yathā na saṃtyajethāḥ tvam satyam vai
matkṛte vibho nigūḍhaḥ tvam tathā vīra kīcakam vinipātaya
35. Draupadī said: "Just as you would not forsake truth (satya) for my sake, O all-pervading one, in the same way, while remaining concealed, O hero, strike down Kīcaka!"
भीमसेन उवाच ।
एवमेतत्करिष्यामि यथा त्वं भीरु भाषसे ।
अदृश्यमानस्तस्याद्य तमस्विन्यामनिन्दिते ॥३६॥
36. bhīmasena uvāca ,
evametatkariṣyāmi yathā tvaṁ bhīru bhāṣase ,
adṛśyamānastasyādya tamasvinyāmanindite.
36. bhīmasenaḥ uvāca evam etat kariṣyāmi yathā tvam bhīru
bhāṣase adṛśyamānaḥ tasya adya tamasvinyām anindite
36. Bhīmasena said: "I will certainly do this exactly as you, O timid one, instruct. Remaining unseen by him today, in the dark night, O blameless one."
नागो बिल्वमिवाक्रम्य पोथयिष्याम्यहं शिरः ।
अलभ्यामिच्छतस्तस्य कीचकस्य दुरात्मनः ॥३७॥
37. nāgo bilvamivākramya pothayiṣyāmyahaṁ śiraḥ ,
alabhyāmicchatastasya kīcakasya durātmanaḥ.
37. nāgaḥ bilvam iva ākramya pothayiṣyāmi aham śiraḥ
alabhyām icchataḥ tasya kīcakasya durātmanaḥ
37. I will crush his head just as a serpent (nāga) crushes a bael fruit, the head of that evil-minded (durātman) Kīcaka who desires the unattainable.
वैशंपायन उवाच ।
भीमोऽथ प्रथमं गत्वा रात्रौ छन्न उपाविशत् ।
मृगं हरिरिवादृश्यः प्रत्याकाङ्क्षत्स कीचकम् ॥३८॥
38. vaiśaṁpāyana uvāca ,
bhīmo'tha prathamaṁ gatvā rātrau channa upāviśat ,
mṛgaṁ haririvādṛśyaḥ pratyākāṅkṣatsa kīcakam.
38. vaiśaṃpāyanaḥ uvāca bhīmaḥ atha
prathamam gatvā rātrau channaḥ
upāviśat mṛgam hariḥ iva
adṛśyaḥ pratyākāṅkṣat saḥ kīcakam
38. Vaiśaṃpāyana said: "Bhīma then went first and sat down hidden in the night. Unseen, like a lion (hari) awaiting its prey (mṛga), he waited for Kīcaka."
कीचकश्चाप्यलंकृत्य यथाकाममुपाव्रजत् ।
तां वेलां नर्तनागारे पाञ्चालीसंगमाशया ॥३९॥
39. kīcakaścāpyalaṁkṛtya yathākāmamupāvrajat ,
tāṁ velāṁ nartanāgāre pāñcālīsaṁgamāśayā.
39. kīcakaḥ ca api alaṃkṛtya yathākāmam upāvrajat
tām velām nartanāgāre pāñcālīsaṃgama āśayā
39. Keycaka, having adorned himself as he wished, approached the dancing hall at that time, with the hope of uniting with Draupadī (Pāñcālī).
मन्यमानः स संकेतमागारं प्राविशच्च तम् ।
प्रविश्य च स तद्वेश्म तमसा संवृतं महत् ॥४०॥
40. manyamānaḥ sa saṁketamāgāraṁ prāviśacca tam ,
praviśya ca sa tadveśma tamasā saṁvṛtaṁ mahat.
40. manyamānaḥ saḥ saṃketam āgāram prāviśat ca tam |
praviśya ca saḥ tat veśma tamasā saṃvṛtam mahat
40. Believing it to be the appointed meeting place, he entered that building. And having entered that vast dwelling, which was enveloped in darkness, he then...
पूर्वागतं ततस्तत्र भीममप्रतिमौजसम् ।
एकान्तमास्थितं चैनमाससाद सुदुर्मतिः ॥४१॥
41. pūrvāgataṁ tatastatra bhīmamapratimaujasam ,
ekāntamāsthitaṁ cainamāsasāda sudurmatiḥ.
41. pūrvāgatam tataḥ tatra bhīmam apratimaujasam
| ekāntam āsthitam ca enam āsasāda sudurmatiḥ
41. Then, the extremely evil-minded (sudurmatiḥ) Keycaka found there Bhīma, who had arrived earlier, possessing unequalled might, and who was situated in a secluded spot.
शयानं शयने तत्र मृत्युं सूतः परामृशत् ।
जाज्वल्यमानं कोपेन कृष्णाधर्षणजेन ह ॥४२॥
42. śayānaṁ śayane tatra mṛtyuṁ sūtaḥ parāmṛśat ,
jājvalyamānaṁ kopena kṛṣṇādharṣaṇajena ha.
42. śayānam śayane tatra mṛtyum sūtaḥ parāmṛśat
| jājjvalyamānam kopena kṛṣṇādharṣaṇajena ha
42. There, lying on a couch, the charioteer (sūtaḥ) (Keycaka) encountered (pāramṛśat) Death itself, blazing with the rage born from the insult to Draupadī (Kṛṣṇā). The particle `ha` indicates emphasis.
उपसंगम्य चैवैनं कीचकः काममोहितः ।
हर्षोन्मथितचित्तात्मा स्मयमानोऽभ्यभाषत ॥४३॥
43. upasaṁgamya caivainaṁ kīcakaḥ kāmamohitaḥ ,
harṣonmathitacittātmā smayamāno'bhyabhāṣata.
43. upasagamya ca eva enam kīcakaḥ kāmamohitaḥ
harṣonmathitacittātmā smayamānaḥ abhyabhāṣat
43. Keechaka, infatuated by desire (kāma) and with his mind and spirit (ātman) agitated by joy, approached her and, smiling, addressed her.
प्रापितं ते मया वित्तं बहुरूपमनन्तकम् ।
तत्सर्वं त्वां समुद्दिश्य सहसा समुपागतः ॥४४॥
44. prāpitaṁ te mayā vittaṁ bahurūpamanantakam ,
tatsarvaṁ tvāṁ samuddiśya sahasā samupāgataḥ.
44. prāpitam te mayā vittam bahurūpam anantakam
tat sarvam tvām samuddiśya sahasā samupāgataḥ
44. I have acquired for you boundless and diverse wealth. I have swiftly approached (you) with all of that (wealth) intended for your sake.
नाकस्मान्मां प्रशंसन्ति सदा गृहगताः स्त्रियः ।
सुवासा दर्शनीयश्च नान्योऽस्ति त्वादृशः पुमान् ॥४५॥
45. nākasmānmāṁ praśaṁsanti sadā gṛhagatāḥ striyaḥ ,
suvāsā darśanīyaśca nānyo'sti tvādṛśaḥ pumān.
45. na akasmāt mām praśaṃsanti sadā gṛhagatāḥ striyaḥ
suvāsāḥ darśanīyaḥ ca na anyaḥ asti tvādṛśaḥ pumān
45. The women residing in my house always praise me, and not without cause. There is no other man as handsome and well-dressed as I am.
भीमसेन उवाच ।
दिष्ट्या त्वं दर्शनीयोऽसि दिष्ट्यात्मानं प्रशंससि ।
ईदृशस्तु त्वया स्पर्शः स्पृष्टपूर्वो न कर्हिचित् ॥४६॥
46. bhīmasena uvāca ,
diṣṭyā tvaṁ darśanīyo'si diṣṭyātmānaṁ praśaṁsasi ,
īdṛśastu tvayā sparśaḥ spṛṣṭapūrvo na karhicit.
46. bhīmasenaḥ uvāca diṣṭyā tvam darśanīyaḥ asi diṣṭyā ātmānam
praśaṃsasi īdṛśaḥ tu tvayā sparśaḥ spṛṣṭapūrvaḥ na karhicit
46. Bhimasena said: "It is indeed fortunate that you are handsome! It is indeed fortunate that you praise your own self (ātman)! But a touch like this has surely never been experienced by you before."
वैशंपायन उवाच ।
इत्युक्त्वा तं महाबाहुर्भीमो भीमपराक्रमः ।
समुत्पत्य च कौन्तेयः प्रहस्य च नराधमम् ।
भीमो जग्राह केशेषु माल्यवत्सु सुगन्धिषु ॥४७॥
47. vaiśaṁpāyana uvāca ,
ityuktvā taṁ mahābāhurbhīmo bhīmaparākramaḥ ,
samutpatya ca kaunteyaḥ prahasya ca narādhamam ,
bhīmo jagrāha keśeṣu mālyavatsu sugandhiṣu.
47. vaiśampāyanaḥ uvāca iti uktvā tam mahābāhuḥ
bhīmaḥ bhīmaparākramaḥ samutpatya
ca kaunteyaḥ prahasya ca narādhamam bhīmaḥ
jagrāha keśeṣu mālyavatsu sugandhiṣu
47. Vaiśampāyana said: Having spoken thus, the mighty-armed Bhīma, possessing terrible valor, sprang up, and that son of Kuntī (Bhīma), laughing, seized that wretch among men (Kīcaka) by his hair, which was adorned with garlands and fragrant.
स केशेषु परामृष्टो बलेन बलिनां वरः ।
आक्षिप्य केशान्वेगेन बाह्वोर्जग्राह पाण्डवम् ॥४८॥
48. sa keśeṣu parāmṛṣṭo balena balināṁ varaḥ ,
ākṣipya keśānvegena bāhvorjagrāha pāṇḍavam.
48. saḥ keśeṣu parāmṛṣṭaḥ balena balinām varaḥ
ākṣipya keśān vegena bāhvoḥ jagrāha pāṇḍavam
48. He (Kīcaka), the best among the strong, being seized forcefully by the hair, swiftly pulled his hair away and grabbed the Pāṇḍava (Bhīma) by both arms.
बाहुयुद्धं तयोरासीत्क्रुद्धयोर्नरसिंहयोः ।
वसन्ते वाशिताहेतोर्बलवद्गजयोरिव ॥४९॥
49. bāhuyuddhaṁ tayorāsītkruddhayornarasiṁhayoḥ ,
vasante vāśitāhetorbalavadgajayoriva.
49. bāhuyuddham tayoḥ āsīt kruddhayoḥ narasiṃhayoḥ
vasante vāśitāhetoḥ balavat gajayoḥ iva
49. A wrestling match ensued between those two enraged lion-like men, like that of two powerful elephants in spring, fighting over a female.
ईषदागलितं चापि क्रोधाच्चलपदं स्थितम् ।
कीचको बलवान्भीमं जानुभ्यामाक्षिपद्भुवि ॥५०॥
50. īṣadāgalitaṁ cāpi krodhāccalapadaṁ sthitam ,
kīcako balavānbhīmaṁ jānubhyāmākṣipadbhuvi.
50. īṣat āgalitam ca api krodhāt calapadam sthitam
kīcakaḥ balavān bhīmam jānubhyām ākṣipat bhuvi
50. Kīcaka, who was strong, although somewhat loosened (from Bhīma's grip) and staggering from rage, then threw Bhīma to the ground with his knees.
पातितो भुवि भीमस्तु कीचकेन बलीयसा ।
उत्पपाताथ वेगेन दण्डाहत इवोरगः ॥५१॥
51. pātito bhuvi bhīmastu kīcakena balīyasā ,
utpapātātha vegena daṇḍāhata ivoragaḥ.
51. pātitaḥ bhuvi bhīmaḥ tu kīcakena balīyasā
utpapāta atha vegena daṇḍāhataḥ iva uragaḥ
51. Though thrown to the ground by the more powerful Kichaka, Bhima then sprang up swiftly, like a serpent struck by a stick.
स्पर्धया च बलोन्मत्तौ तावुभौ सूतपाण्डवौ ।
निशीथे पर्यकर्षेतां बलिनौ निशि निर्जने ॥५२॥
52. spardhayā ca balonmattau tāvubhau sūtapāṇḍavau ,
niśīthe paryakarṣetāṁ balinau niśi nirjane.
52. spardhayā ca bala-unmattau tau ubhau sūta-pāṇḍavau
niśīthe pari-akarṣetām balinau niśi nirjane
52. And those two, the charioteer's son (Kichaka) and the son of Pandu (Bhima), both powerful and maddened by rivalry and strength, wrestled with each other at midnight in a secluded place.
ततस्तद्भवनश्रेष्ठं प्राकम्पत मुहुर्मुहुः ।
बलवच्चापि संक्रुद्धावन्योन्यं तावगर्जताम् ॥५३॥
53. tatastadbhavanaśreṣṭhaṁ prākampata muhurmuhuḥ ,
balavaccāpi saṁkruddhāvanyonyaṁ tāvagarjatām.
53. tataḥ tat bhavana-śreṣṭham prākampata muhurmuhuḥ
balavat ca api saṅkruddhau anyonyam tau agarjatām
53. Then, that magnificent palace trembled again and again. And those two, powerfully enraged, roared at each other.
तलाभ्यां तु स भीमेन वक्षस्यभिहतो बली ।
कीचको रोषसंतप्तः पदान्न चलितः पदम् ॥५४॥
54. talābhyāṁ tu sa bhīmena vakṣasyabhihato balī ,
kīcako roṣasaṁtaptaḥ padānna calitaḥ padam.
54. talābhyām tu saḥ bhīmena vakṣasi abhihataḥ balī
kīcakaḥ roṣa-saṃtaptaḥ padāt na calitaḥ padam
54. But Kichaka, that strong man, though struck on the chest by Bhima with his palms and burning with rage, did not move an inch from his place.
मुहूर्तं तु स तं वेगं सहित्वा भुवि दुःसहम् ।
बलादहीयत तदा सूतो भीमबलार्दितः ॥५५॥
55. muhūrtaṁ tu sa taṁ vegaṁ sahitvā bhuvi duḥsaham ,
balādahīyata tadā sūto bhīmabalārditaḥ.
55. muhūrtaṃ tu sa taṃ vegaṃ sahitvā bhuvi duḥsaham
balāt ahīyata tadā sūtaḥ bhīmabalārditaḥ
55. For a moment, however, that charioteer (sūta), oppressed by Bhīma's strength, endured that unbearable force on the ground. Then, by force, he was overcome.
तं हीयमानं विज्ञाय भीमसेनो महाबलः ।
वक्षस्यानीय वेगेन ममन्थैनं विचेतसम् ॥५६॥
56. taṁ hīyamānaṁ vijñāya bhīmaseno mahābalaḥ ,
vakṣasyānīya vegena mamanthainaṁ vicetasam.
56. taṃ hīyamānam vijñāya bhīmasenaḥ mahābalaḥ
vakṣasi ānīya vegena mamantha enam vicetasam
56. Seeing him giving up, the mighty Bhīmasena quickly brought him to his chest and crushed that senseless man.
क्रोधाविष्टो विनिःश्वस्य पुनश्चैनं वृकोदरः ।
जग्राह जयतां श्रेष्ठः केशेष्वेव तदा भृशम् ॥५७॥
57. krodhāviṣṭo viniḥśvasya punaścainaṁ vṛkodaraḥ ,
jagrāha jayatāṁ śreṣṭhaḥ keśeṣveva tadā bhṛśam.
57. krodhāviṣṭaḥ viniḥśvasya punaḥ ca enam vṛkodaraḥ
jagrāha jayatām śreṣṭhaḥ keśeṣu eva tadā bhṛśam
57. Enraged, Vṛkodara (Bhīma) sighed heavily, and then that best among conquerors seized him again, very tightly by his hair.
गृहीत्वा कीचकं भीमो विरुराव महाबलः ।
शार्दूलः पिशिताकाङ्क्षी गृहीत्वेव महामृगम् ॥५८॥
58. gṛhītvā kīcakaṁ bhīmo virurāva mahābalaḥ ,
śārdūlaḥ piśitākāṅkṣī gṛhītveva mahāmṛgam.
58. gṛhītvā kīcakam bhīmaḥ virurāva mahābalaḥ
śārdūlaḥ piśitākāṅkṣī gṛhītvā iva mahāmṛgam
58. Having seized Kīcaka, the mighty Bhīma roared, just like a tiger eager for flesh (piśita), having seized a large animal.
तस्य पादौ च पाणी च शिरो ग्रीवां च सर्वशः ।
काये प्रवेशयामास पशोरिव पिनाकधृक् ॥५९॥
59. tasya pādau ca pāṇī ca śiro grīvāṁ ca sarvaśaḥ ,
kāye praveśayāmāsa paśoriva pinākadhṛk.
59. tasya pādau ca pāṇī ca śiraḥ grīvāṃ ca sarvaśaḥ
kāye praveśayāmāsa paśoḥ iva pinākadhṛk
59. The wielder of Pinaka (Bhīma) completely inserted his feet, hands, head, and neck into [Kīcaka's] body, as one would do to an animal.
तं संमथितसर्वाङ्गं मांसपिण्डोपमं कृतम् ।
कृष्णायै दर्शयामास भीमसेनो महाबलः ॥६०॥
60. taṁ saṁmathitasarvāṅgaṁ māṁsapiṇḍopamaṁ kṛtam ,
kṛṣṇāyai darśayāmāsa bhīmaseno mahābalaḥ.
60. tam saṃmathitasarvāṅgam māṃsapiṇḍopamam kṛtam
kṛṣṇāyai darśayāmāsa bhīmasenaḥ mahābalaḥ
60. Bhīmasena, the immensely powerful one, then showed him (Kīcaka) to Kṛṣṇā (Draupadī), who had been reduced to a shapeless mass of flesh with all his limbs crushed.
उवाच च महातेजा द्रौपदीं पाण्डुनन्दनः ।
पश्यैनमेहि पाञ्चालि कामुकोऽयं यथा कृतः ॥६१॥
61. uvāca ca mahātejā draupadīṁ pāṇḍunandanaḥ ,
paśyainamehi pāñcāli kāmuko'yaṁ yathā kṛtaḥ.
61. uvāca ca mahātejāḥ draupadīm pāṇḍunandanaḥ
paśya enam ehi pāñcāli kāmukaḥ ayam yathā kṛtaḥ
61. And the greatly radiant son of Pāṇḍu (Bhīma) said to Draupadī, "Come, Pāñcālī, see how this lustful man has been dealt with (rendered)."
तथा स कीचकं हत्वा गत्वा रोषस्य वै शमम् ।
आमन्त्र्य द्रौपदीं कृष्णां क्षिप्रमायान्महानसम् ॥६२॥
62. tathā sa kīcakaṁ hatvā gatvā roṣasya vai śamam ,
āmantrya draupadīṁ kṛṣṇāṁ kṣipramāyānmahānasam.
62. tathā sa kīcakam hatvā gatvā roṣasya vai śamam
āmantrya draupadīm kṛṣṇām kṣipram āyāt mahānasam
62. Having thus killed Kīcaka, and with his anger indeed pacified, he (Bhīma) bid farewell to Kṛṣṇā (Draupadī) and quickly went to the great kitchen.
कीचकं घातयित्वा तु द्रौपदी योषितां वरा ।
प्रहृष्टा गतसंतापा सभापालानुवाच ह ॥६३॥
63. kīcakaṁ ghātayitvā tu draupadī yoṣitāṁ varā ,
prahṛṣṭā gatasaṁtāpā sabhāpālānuvāca ha.
63. kīcakam ghātayitvā tu draupadī yoṣitām varā
prahṛṣṭā gatasaṃtāpā sabhāpālān uvāca ha
63. The excellent Draupadi, foremost among women, having caused Kicaka to be killed, became greatly delighted and free from distress. She then spoke to the hall-guards.
कीचकोऽयं हतः शेते गन्धर्वैः पतिभिर्मम ।
परस्त्रीकामसंमत्तः समागच्छत पश्यत ॥६४॥
64. kīcako'yaṁ hataḥ śete gandharvaiḥ patibhirmama ,
parastrīkāmasaṁmattaḥ samāgacchata paśyata.
64. kīcakaḥ ayam hataḥ śete gandharvaiḥ patibhiḥ
mama parastrīkāmasaṃmattaḥ samāgacchata paśyata
64. This Kicaka, who was killed by my Gandharva husbands, lies here, maddened by desire for another's wife. Come and see!
तच्छ्रुत्वा भाषितं तस्या नर्तनागाररक्षिणः ।
सहसैव समाजग्मुरादायोल्काः सहस्रशः ॥६५॥
65. tacchrutvā bhāṣitaṁ tasyā nartanāgārarakṣiṇaḥ ,
sahasaiva samājagmurādāyolkāḥ sahasraśaḥ.
65. tat śrutvā bhāṣitam tasyāḥ nartanāgārarakṣiṇaḥ
sahasā eva samājagmuḥ ādāya ulkāḥ sahasraśaḥ
65. Upon hearing her words, the guards of the dancing hall immediately assembled, bringing thousands of torches.
ततो गत्वाथ तद्वेश्म कीचकं विनिपातितम् ।
गतासुं ददृशुर्भूमौ रुधिरेण समुक्षितम् ॥६६॥
66. tato gatvātha tadveśma kīcakaṁ vinipātitam ,
gatāsuṁ dadṛśurbhūmau rudhireṇa samukṣitam.
66. tataḥ gatvā atha tat veśma kīcakam vinipātitam
gatāsum dadṛśuḥ bhūmau rudhireṇa samukṣitam
66. Then, having gone to that house, they saw Kicaka, who had been killed and was lying lifeless on the ground, soaked in blood.
क्वास्य ग्रीवा क्व चरणौ क्व पाणी क्व शिरस्तथा ।
इति स्म तं परीक्षन्ते गन्धर्वेण हतं तदा ॥६७॥
67. kvāsya grīvā kva caraṇau kva pāṇī kva śirastathā ,
iti sma taṁ parīkṣante gandharveṇa hataṁ tadā.
67. kva asya grīvā kva caraṇau kva pāṇī kva śiraḥ
tathā iti sma tam parīkṣante gandharveṇa hatam tadā
67. Then, they examined him, who had been slain by the Gandharva, asking, 'Where is his neck? Where are his feet? Where are his hands? Where is his head?'