Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-15, chapter-19

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
वैशंपायन उवाच ।
एवमुक्तस्तु राज्ञा स विदुरो बुद्धिसत्तमः ।
धृतराष्ट्रमुपेत्येदं वाक्यमाह महार्थवत् ॥१॥
1. vaiśaṁpāyana uvāca ,
evamuktastu rājñā sa viduro buddhisattamaḥ ,
dhṛtarāṣṭramupetyedaṁ vākyamāha mahārthavat.
उक्तो युधिष्ठिरो राजा भवद्वचनमादितः ।
स च संश्रुत्य वाक्यं ते प्रशशंस महाद्युतिः ॥२॥
2. ukto yudhiṣṭhiro rājā bhavadvacanamāditaḥ ,
sa ca saṁśrutya vākyaṁ te praśaśaṁsa mahādyutiḥ.
बीभत्सुश्च महातेजा निवेदयति ते गृहान् ।
वसु तस्य गृहे यच्च प्राणानपि च केवलान् ॥३॥
3. bībhatsuśca mahātejā nivedayati te gṛhān ,
vasu tasya gṛhe yacca prāṇānapi ca kevalān.
धर्मराजश्च पुत्रस्ते राज्यं प्राणान्धनानि च ।
अनुजानाति राजर्षे यच्चान्यदपि किंचन ॥४॥
4. dharmarājaśca putraste rājyaṁ prāṇāndhanāni ca ,
anujānāti rājarṣe yaccānyadapi kiṁcana.
भीमस्तु सर्वदुःखानि संस्मृत्य बहुलान्युत ।
कृच्छ्रादिव महाबाहुरनुमन्ये विनिःश्वसन् ॥५॥
5. bhīmastu sarvaduḥkhāni saṁsmṛtya bahulānyuta ,
kṛcchrādiva mahābāhuranumanye viniḥśvasan.
स राज्ञा धर्मशीलेन भ्रात्रा बीभत्सुना तथा ।
अनुनीतो महाबाहुः सौहृदे स्थापितोऽपि च ॥६॥
6. sa rājñā dharmaśīlena bhrātrā bībhatsunā tathā ,
anunīto mahābāhuḥ sauhṛde sthāpito'pi ca.
न च मन्युस्त्वया कार्य इति त्वां प्राह धर्मराट् ।
संस्मृत्य भीमस्तद्वैरं यदन्यायवदाचरेत् ॥७॥
7. na ca manyustvayā kārya iti tvāṁ prāha dharmarāṭ ,
saṁsmṛtya bhīmastadvairaṁ yadanyāyavadācaret.
एवंप्रायो हि धर्मोऽयं क्षत्रियाणां नराधिप ।
युद्धे क्षत्रियधर्मे च निरतोऽयं वृकोदरः ॥८॥
8. evaṁprāyo hi dharmo'yaṁ kṣatriyāṇāṁ narādhipa ,
yuddhe kṣatriyadharme ca nirato'yaṁ vṛkodaraḥ.
वृकोदरकृते चाहमर्जुनश्च पुनः पुनः ।
प्रसादयाव नृपते भवान्प्रभुरिहास्ति यत् ॥९॥
9. vṛkodarakṛte cāhamarjunaśca punaḥ punaḥ ,
prasādayāva nṛpate bhavānprabhurihāsti yat.
प्रददातु भवान्वित्तं यावदिच्छसि पार्थिव ।
त्वमीश्वरो नो राज्यस्य प्राणानां चेति भारत ॥१०॥
10. pradadātu bhavānvittaṁ yāvadicchasi pārthiva ,
tvamīśvaro no rājyasya prāṇānāṁ ceti bhārata.
ब्रह्मदेयाग्रहारांश्च पुत्राणां चौर्ध्वदेहिकम् ।
इतो रत्नानि गाश्चैव दासीदासमजाविकम् ॥११॥
11. brahmadeyāgrahārāṁśca putrāṇāṁ caurdhvadehikam ,
ito ratnāni gāścaiva dāsīdāsamajāvikam.
आनयित्वा कुरुश्रेष्ठो ब्राह्मणेभ्यः प्रयच्छतु ।
दीनान्धकृपणेभ्यश्च तत्र तत्र नृपाज्ञया ॥१२॥
12. ānayitvā kuruśreṣṭho brāhmaṇebhyaḥ prayacchatu ,
dīnāndhakṛpaṇebhyaśca tatra tatra nṛpājñayā.
बह्वन्नरसपानाढ्याः सभा विदुर कारय ।
गवां निपानान्यन्यच्च विविधं पुण्यकर्म यत् ॥१३॥
13. bahvannarasapānāḍhyāḥ sabhā vidura kāraya ,
gavāṁ nipānānyanyacca vividhaṁ puṇyakarma yat.
इति मामब्रवीद्राजा पार्थश्चैव धनंजयः ।
यदत्रानन्तरं कार्यं तद्भवान्वक्तुमर्हति ॥१४॥
14. iti māmabravīdrājā pārthaścaiva dhanaṁjayaḥ ,
yadatrānantaraṁ kāryaṁ tadbhavānvaktumarhati.
इत्युक्तो विदुरेणाथ धृतराष्ट्रोऽभिनन्द्य तत् ।
मनश्चक्रे महादाने कार्त्तिक्यां जनमेजय ॥१५॥
15. ityukto vidureṇātha dhṛtarāṣṭro'bhinandya tat ,
manaścakre mahādāne kārttikyāṁ janamejaya.