महाभारतः
mahābhārataḥ
-
book-12, chapter-263
युधिष्ठिर उवाच ।
धर्ममर्थं च कामं च वेदाः शंसन्ति भारत ।
कस्य लाभो विशिष्टोऽत्र तन्मे ब्रूहि पितामह ॥१॥
धर्ममर्थं च कामं च वेदाः शंसन्ति भारत ।
कस्य लाभो विशिष्टोऽत्र तन्मे ब्रूहि पितामह ॥१॥
1. yudhiṣṭhira uvāca ,
dharmamarthaṁ ca kāmaṁ ca vedāḥ śaṁsanti bhārata ,
kasya lābho viśiṣṭo'tra tanme brūhi pitāmaha.
dharmamarthaṁ ca kāmaṁ ca vedāḥ śaṁsanti bhārata ,
kasya lābho viśiṣṭo'tra tanme brūhi pitāmaha.
1.
yudhiṣṭhiraḥ uvāca dharmam artham ca kāmam ca vedāḥ śaṃsanti
bhārata kasya lābhaḥ viśiṣṭaḥ atra tat me brūhi pitāmaha
bhārata kasya lābhaḥ viśiṣṭaḥ atra tat me brūhi pitāmaha
1.
yudhiṣṭhiraḥ uvāca bhārata vedāḥ dharmam artham ca kāmam ca
śaṃsanti atra kasya lābhaḥ viśiṣṭaḥ tat me brūhi pitāmaha
śaṃsanti atra kasya lābhaḥ viśiṣṭaḥ tat me brūhi pitāmaha
1.
Yudhiṣṭhira said: "O Bhārata (descendant of Bharata)! The Vedas praise righteousness (dharma), wealth, and desire. Which of these benefits is superior here? Tell me that, O Grandfather (Pitāmaha)."
भीष्म उवाच ।
अत्र ते वर्तयिष्यामि इतिहासं पुरातनम् ।
कुण्डधारेण यत्प्रीत्या भक्तायोपकृतं पुरा ॥२॥
अत्र ते वर्तयिष्यामि इतिहासं पुरातनम् ।
कुण्डधारेण यत्प्रीत्या भक्तायोपकृतं पुरा ॥२॥
2. bhīṣma uvāca ,
atra te vartayiṣyāmi itihāsaṁ purātanam ,
kuṇḍadhāreṇa yatprītyā bhaktāyopakṛtaṁ purā.
atra te vartayiṣyāmi itihāsaṁ purātanam ,
kuṇḍadhāreṇa yatprītyā bhaktāyopakṛtaṁ purā.
2.
bhīṣmaḥ uvāca atra te vartayiṣyāmi itihāsam purātanam
kuṇḍadhāreṇa yat prītyā bhaktāya upakṛtam purā
kuṇḍadhāreṇa yat prītyā bhaktāya upakṛtam purā
2.
bhīṣmaḥ uvāca atra te purātanam itihāsam vartayiṣyāmi
yat kuṇḍadhāreṇa purā prītyā bhaktāya upakṛtam
yat kuṇḍadhāreṇa purā prītyā bhaktāya upakṛtam
2.
Bhīṣma said: "Here, I shall recount to you an ancient tale (itihāsa): how Kuṇḍadhāra, out of affection, formerly rendered a service to a devotee."
अधनो ब्राह्मणः कश्चित्कामाद्धर्ममवैक्षत ।
यज्ञार्थं स ततोऽर्थार्थी तपोऽतप्यत दारुणम् ॥३॥
यज्ञार्थं स ततोऽर्थार्थी तपोऽतप्यत दारुणम् ॥३॥
3. adhano brāhmaṇaḥ kaścitkāmāddharmamavaikṣata ,
yajñārthaṁ sa tato'rthārthī tapo'tapyata dāruṇam.
yajñārthaṁ sa tato'rthārthī tapo'tapyata dāruṇam.
3.
adhanaḥ brāhmaṇaḥ kaścit kāmāt dharmam avaīkṣata
yajñārtham saḥ tataḥ arthārthī tapaḥ atapyata dāruṇam
yajñārtham saḥ tataḥ arthārthī tapaḥ atapyata dāruṇam
3.
kaścit adhanaḥ brāhmaṇaḥ kāmāt dharmam avaīkṣata saḥ
yajñārtham arthārthī tataḥ dāruṇam tapaḥ atapyata
yajñārtham arthārthī tataḥ dāruṇam tapaḥ atapyata
3.
A certain indigent Brahmin, driven by desire (kāma), considered righteousness (dharma) as a means. He, seeking wealth for the purpose of a Vedic ritual (yajña), then performed severe asceticism (tapas).
स निश्चयमथो कृत्वा पूजयामास देवताः ।
भक्त्या न चैवाध्यगच्छद्धनं संपूज्य देवताः ॥४॥
भक्त्या न चैवाध्यगच्छद्धनं संपूज्य देवताः ॥४॥
4. sa niścayamatho kṛtvā pūjayāmāsa devatāḥ ,
bhaktyā na caivādhyagacchaddhanaṁ saṁpūjya devatāḥ.
bhaktyā na caivādhyagacchaddhanaṁ saṁpūjya devatāḥ.
4.
saḥ niścayam atha u kṛtvā pūjayām āsa devatāḥ bhaktyā
na ca eva adhyagacchat dhanam sampūjya devatāḥ
na ca eva adhyagacchat dhanam sampūjya devatāḥ
4.
saḥ atha u niścayam kṛtvā bhaktyā devatāḥ pūjayām
āsa sampūjya devatāḥ ca eva dhanam na adhyagacchat
āsa sampūjya devatāḥ ca eva dhanam na adhyagacchat
4.
He then made a firm resolution and worshipped the deities with devotion (bhakti). However, even after thoroughly worshipping the deities, he did not acquire wealth.
ततश्चिन्तां पुनः प्राप्तः कतमद्दैवतं नु तत् ।
यन्मे द्रुतं प्रसीदेत मानुषैरजडीकृतम् ॥५॥
यन्मे द्रुतं प्रसीदेत मानुषैरजडीकृतम् ॥५॥
5. tataścintāṁ punaḥ prāptaḥ katamaddaivataṁ nu tat ,
yanme drutaṁ prasīdeta mānuṣairajaḍīkṛtam.
yanme drutaṁ prasīdeta mānuṣairajaḍīkṛtam.
5.
tataḥ cintām punaḥ prāptaḥ katamat daivatam nu
tat yat me drutam prasīdet mānuṣaiḥ ajaḍīkṛtam
tat yat me drutam prasīdet mānuṣaiḥ ajaḍīkṛtam
5.
tataḥ punaḥ cintām prāptaḥ nu tat katamat daivatam
yat me drutam prasīdet mānuṣaiḥ ajaḍīkṛtam
yat me drutam prasīdet mānuṣaiḥ ajaḍīkṛtam
5.
Then, he became worried again, thinking, "Which deity is that, indeed, that would quickly be gracious to me, and which has not been made inert by humans?"
अथ सौम्येन वपुषा देवानुचरमन्तिके ।
प्रत्यपश्यज्जलधरं कुण्डधारमवस्थितम् ॥६॥
प्रत्यपश्यज्जलधरं कुण्डधारमवस्थितम् ॥६॥
6. atha saumyena vapuṣā devānucaramantike ,
pratyapaśyajjaladharaṁ kuṇḍadhāramavasthitam.
pratyapaśyajjaladharaṁ kuṇḍadhāramavasthitam.
6.
atha saumyena vapuṣā devānucaram antike
pratyapaśyat jaladharam kuṇḍadhāram avasthitam
pratyapaśyat jaladharam kuṇḍadhāram avasthitam
6.
atha saḥ antike saumyena vapuṣā kuṇḍadhāram
avasthitam devānucaram jaladharam pratyapaśyat
avasthitam devānucaram jaladharam pratyapaśyat
6.
Then, he saw nearby an attendant of the gods, a water-bearer, standing there with a gentle form and carrying a water-pot.
दृष्ट्वैव तं महात्मानं तस्य भक्तिरजायत ।
अयं मे धास्यति श्रेयो वपुरेतद्धि तादृशम् ॥७॥
अयं मे धास्यति श्रेयो वपुरेतद्धि तादृशम् ॥७॥
7. dṛṣṭvaiva taṁ mahātmānaṁ tasya bhaktirajāyata ,
ayaṁ me dhāsyati śreyo vapuretaddhi tādṛśam.
ayaṁ me dhāsyati śreyo vapuretaddhi tādṛśam.
7.
dṛṣṭvā eva tam mahātmānam tasya bhaktiḥ ajāyata
ayam me dhāsyati śreyaḥ vapuḥ etat hi tādṛśam
ayam me dhāsyati śreyaḥ vapuḥ etat hi tādṛśam
7.
tam mahātmānam dṛṣṭvā eva tasya bhaktiḥ ajāyata
ayam me śreyaḥ dhāsyati hi etat vapuḥ tādṛśam
ayam me śreyaḥ dhāsyati hi etat vapuḥ tādṛśam
7.
As soon as he saw that great-souled one, devotion (bhakti) arose in him. [He thought:] "This one will indeed bestow good fortune upon me, for this form is certainly of such a benevolent kind."
संनिकृष्टश्च देवस्य न चान्यैर्मानुषैर्वृतः ।
एष मे दास्यति धनं प्रभूतं शीघ्रमेव च ॥८॥
एष मे दास्यति धनं प्रभूतं शीघ्रमेव च ॥८॥
8. saṁnikṛṣṭaśca devasya na cānyairmānuṣairvṛtaḥ ,
eṣa me dāsyati dhanaṁ prabhūtaṁ śīghrameva ca.
eṣa me dāsyati dhanaṁ prabhūtaṁ śīghrameva ca.
8.
saṃnikṛṣṭaḥ ca devasya na ca anyaiḥ mānuṣaiḥ vṛtaḥ
eṣaḥ me dāsyati dhanam prabhūtam śīghram eva ca
eṣaḥ me dāsyati dhanam prabhūtam śīghram eva ca
8.
eṣaḥ devasya saṃnikṛṣṭaḥ ca anyaiḥ mānuṣaiḥ na ca
vṛtaḥ eṣaḥ me prabhūtam dhanam śīghram eva ca dāsyati
vṛtaḥ eṣaḥ me prabhūtam dhanam śīghram eva ca dāsyati
8.
He is close to the deity and not surrounded by other people. Indeed, he will give me abundant wealth very quickly.
ततो धूपैश्च गन्धैश्च माल्यैरुच्चावचैरपि ।
बलिभिर्विविधैश्चापि पूजयामास तं द्विजः ॥९॥
बलिभिर्विविधैश्चापि पूजयामास तं द्विजः ॥९॥
9. tato dhūpaiśca gandhaiśca mālyairuccāvacairapi ,
balibhirvividhaiścāpi pūjayāmāsa taṁ dvijaḥ.
balibhirvividhaiścāpi pūjayāmāsa taṁ dvijaḥ.
9.
tataḥ dhūpaiḥ ca gandhaiḥ ca mālyaiḥ uccāvacaiḥ
api balibhiḥ vividhaiḥ ca api pūjayāmāsa tam dvijaḥ
api balibhiḥ vividhaiḥ ca api pūjayāmāsa tam dvijaḥ
9.
tataḥ dvijaḥ dhūpaiḥ ca gandhaiḥ ca uccāvacaiḥ api
mālyaiḥ ca vividhaiḥ api balibhiḥ tam pūjayāmāsa
mālyaiḥ ca vividhaiḥ api balibhiḥ tam pūjayāmāsa
9.
Thereupon, the twice-born (dvija) worshipped him with incense, perfumes, and also with various kinds of garlands and diverse offerings.
ततः स्वल्पेन कालेन तुष्टो जलधरस्तदा ।
तस्योपकारे नियतामिमां वाचमुवाच ह ॥१०॥
तस्योपकारे नियतामिमां वाचमुवाच ह ॥१०॥
10. tataḥ svalpena kālena tuṣṭo jaladharastadā ,
tasyopakāre niyatāmimāṁ vācamuvāca ha.
tasyopakāre niyatāmimāṁ vācamuvāca ha.
10.
tataḥ svalpena kālena tuṣṭaḥ jaladharaḥ tadā
tasya upakāre niyatām imām vācam uvāca ha
tasya upakāre niyatām imām vācam uvāca ha
10.
tataḥ svalpena kālena tuṣṭaḥ jaladharaḥ tadā
tasya upakāre niyatām imām vācam ha uvāca
tasya upakāre niyatām imām vācam ha uvāca
10.
Then, within a short time, the satisfied cloud-god (jaladhara) then spoke these appropriate words in his favor.
ब्रह्मघ्ने च सुरापे च चोरे भग्नव्रते तथा ।
निष्कृतिर्विहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः ॥११॥
निष्कृतिर्विहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः ॥११॥
11. brahmaghne ca surāpe ca core bhagnavrate tathā ,
niṣkṛtirvihitā sadbhiḥ kṛtaghne nāsti niṣkṛtiḥ.
niṣkṛtirvihitā sadbhiḥ kṛtaghne nāsti niṣkṛtiḥ.
11.
brahmaghne ca surāpe ca core bhagnavrate tathā
niṣkṛtiḥ vihitā sadbhiḥ kṛtaghne na asti niṣkṛtiḥ
niṣkṛtiḥ vihitā sadbhiḥ kṛtaghne na asti niṣkṛtiḥ
11.
brahmaghne ca surāpe ca core tathā bhagnavrate
niṣkṛtiḥ sadbhiḥ vihitā kṛtaghne niṣkṛtiḥ na asti
niṣkṛtiḥ sadbhiḥ vihitā kṛtaghne niṣkṛtiḥ na asti
11.
For a slayer of a brahmin, a drinker of liquor, a thief, and similarly, for one who has broken a vow, expiation is prescribed by good people. But for an ungrateful person (kṛtaghne), there is no expiation.
आशायास्तनयोऽधर्मः क्रोधोऽसूयासुतः स्मृतः ।
पुत्रो लोभो निकृत्यास्तु कृतघ्नो नार्हति प्रजाम् ॥१२॥
पुत्रो लोभो निकृत्यास्तु कृतघ्नो नार्हति प्रजाम् ॥१२॥
12. āśāyāstanayo'dharmaḥ krodho'sūyāsutaḥ smṛtaḥ ,
putro lobho nikṛtyāstu kṛtaghno nārhati prajām.
putro lobho nikṛtyāstu kṛtaghno nārhati prajām.
12.
āśāyāḥ tanayaḥ adharmaḥ krodhaḥ asūyā sutaḥ smṛtaḥ
putraḥ lobhaḥ nikṛtyāḥ tu kṛtaghnaḥ na arhati prajām
putraḥ lobhaḥ nikṛtyāḥ tu kṛtaghnaḥ na arhati prajām
12.
āśāyāḥ adharmaḥ tanayaḥ asūyā sutaḥ krodhaḥ smṛtaḥ
nikṛtyāḥ tu lobhaḥ putraḥ kṛtaghnaḥ prajām na arhati
nikṛtyāḥ tu lobhaḥ putraḥ kṛtaghnaḥ prajām na arhati
12.
Unrighteousness (adharma) is declared to be the son of desire. Anger is remembered as the son of envy. Greed is the offspring of deceit. An ungrateful person (kṛtaghna) does not deserve children.
ततः स ब्राह्मणः स्वप्ने कुण्डधारस्य तेजसा ।
अपश्यत्सर्वभूतानि कुशेषु शयितस्तदा ॥१३॥
अपश्यत्सर्वभूतानि कुशेषु शयितस्तदा ॥१३॥
13. tataḥ sa brāhmaṇaḥ svapne kuṇḍadhārasya tejasā ,
apaśyatsarvabhūtāni kuśeṣu śayitastadā.
apaśyatsarvabhūtāni kuśeṣu śayitastadā.
13.
tataḥ saḥ brāhmaṇaḥ svapne kuṇḍadhārasya tejasā
apaśyat sarvabhūtāni kuśeṣu śayitaḥ tadā
apaśyat sarvabhūtāni kuśeṣu śayitaḥ tadā
13.
tataḥ saḥ brāhmaṇaḥ kuṇḍadhārasya tejasā svapne
kuśeṣu śayitaḥ tadā sarvabhūtāni apaśyat
kuśeṣu śayitaḥ tadā sarvabhūtāni apaśyat
13.
Then, that Brahmin, by the brilliance of Kuṇḍadhāra, saw all beings in a dream, while he himself was lying on kusha grass at that time.
शमेन तपसा चैव भक्त्या च निरुपस्कृतः ।
शुद्धात्मा ब्राह्मणो रात्रौ निदर्शनमपश्यत ॥१४॥
शुद्धात्मा ब्राह्मणो रात्रौ निदर्शनमपश्यत ॥१४॥
14. śamena tapasā caiva bhaktyā ca nirupaskṛtaḥ ,
śuddhātmā brāhmaṇo rātrau nidarśanamapaśyata.
śuddhātmā brāhmaṇo rātrau nidarśanamapaśyata.
14.
śamena tapasā ca eva bhaktyā ca nirupaskṛtaḥ
śuddhātmā brāhmaṇaḥ rātrau nidarśanam apaśyat
śuddhātmā brāhmaṇaḥ rātrau nidarśanam apaśyat
14.
śamena tapasā ca eva bhaktyā ca nirupaskṛtaḥ
śuddhātmā brāhmaṇaḥ rātrau nidarśanam apaśyat
śuddhātmā brāhmaṇaḥ rātrau nidarśanam apaśyat
14.
Being unblemished by means of tranquility, austerity (tapas), and also devotion (bhakti), the pure-souled (śuddhātman) Brahmin saw a vision at night.
मणिभद्रं स तत्रस्थं देवतानां महाद्युतिम् ।
अपश्यत महात्मानं व्यादिशन्तं युधिष्ठिर ॥१५॥
अपश्यत महात्मानं व्यादिशन्तं युधिष्ठिर ॥१५॥
15. maṇibhadraṁ sa tatrasthaṁ devatānāṁ mahādyutim ,
apaśyata mahātmānaṁ vyādiśantaṁ yudhiṣṭhira.
apaśyata mahātmānaṁ vyādiśantaṁ yudhiṣṭhira.
15.
maṇibhadram saḥ tatrastham devatānām mahādyutim
apaśyat mahātmānam vyādiśantam yudhiṣṭhiram
apaśyat mahātmānam vyādiśantam yudhiṣṭhiram
15.
saḥ apaśyat maṇibhadram tatrastham devatānām
mahādyutim mahātmānam yudhiṣṭhiram vyādiśantam
mahādyutim mahātmānam yudhiṣṭhiram vyādiśantam
15.
He saw Maṇibhadra, who was present there, immensely radiant among the deities, that great being (mahātman), instructing Yudhiṣṭhira.
तत्र देवाः प्रयच्छन्ति राज्यानि च धनानि च ।
शुभैः कर्मभिरारब्धाः प्रच्छिदन्त्यशुभेषु च ॥१६॥
शुभैः कर्मभिरारब्धाः प्रच्छिदन्त्यशुभेषु च ॥१६॥
16. tatra devāḥ prayacchanti rājyāni ca dhanāni ca ,
śubhaiḥ karmabhirārabdhāḥ pracchidantyaśubheṣu ca.
śubhaiḥ karmabhirārabdhāḥ pracchidantyaśubheṣu ca.
16.
tatra devāḥ prayacchanti rājyāni ca dhanāni ca
śubhaiḥ karmabhiḥ ārabdhāḥ pracchidanti aśubheṣu ca
śubhaiḥ karmabhiḥ ārabdhāḥ pracchidanti aśubheṣu ca
16.
tatra devāḥ rājyāni ca dhanāni ca prayacchanti ca
śubhaiḥ karmabhiḥ ārabdhāḥ aśubheṣu pracchidanti
śubhaiḥ karmabhiḥ ārabdhāḥ aśubheṣu pracchidanti
16.
There, the gods bestow kingdoms and wealth. And, having undertaken auspicious deeds (karma), they eradicate misfortunes.
पश्यतामथ यक्षाणां कुण्डधारो महाद्युतिः ।
निष्पत्य पतितो भूमौ देवानां भरतर्षभ ॥१७॥
निष्पत्य पतितो भूमौ देवानां भरतर्षभ ॥१७॥
17. paśyatāmatha yakṣāṇāṁ kuṇḍadhāro mahādyutiḥ ,
niṣpatya patito bhūmau devānāṁ bharatarṣabha.
niṣpatya patito bhūmau devānāṁ bharatarṣabha.
17.
paśyatām atha yakṣāṇām kuṇḍadhāraḥ mahādyutiḥ
niṣpatya patitaḥ bhūmau devānām bharatarṣabha
niṣpatya patitaḥ bhūmau devānām bharatarṣabha
17.
bharatarṣabha atha yakṣāṇām paśyatām devānām
kuṇḍadhāraḥ mahādyutiḥ niṣpatya bhūmau patitaḥ
kuṇḍadhāraḥ mahādyutiḥ niṣpatya bhūmau patitaḥ
17.
O best among the Bharatas, then, as the Yakṣas watched, Kuṇḍadhāra, who was of great splendor, having sprung forth from among the gods, fell to the ground.
ततस्तु देववचनान्मणिभद्रो महायशाः ।
उवाच पतितं भूमौ कुण्डधार किमिष्यते ॥१८॥
उवाच पतितं भूमौ कुण्डधार किमिष्यते ॥१८॥
18. tatastu devavacanānmaṇibhadro mahāyaśāḥ ,
uvāca patitaṁ bhūmau kuṇḍadhāra kimiṣyate.
uvāca patitaṁ bhūmau kuṇḍadhāra kimiṣyate.
18.
tataḥ tu devavacanāt maṇibhadraḥ mahāyaśāḥ
uvāca patitam bhūmau kuṇḍadhāra kim iṣyate
uvāca patitam bhūmau kuṇḍadhāra kim iṣyate
18.
tataḥ tu devavacanāt mahāyaśāḥ maṇibhadraḥ
bhūmau patitam kuṇḍadhāra uvāca kim iṣyate
bhūmau patitam kuṇḍadhāra uvāca kim iṣyate
18.
Then, by the command of the gods, the renowned Maṇibhadra spoke to Kuṇḍadhāra, who had fallen to the ground, saying: 'What is desired?'
कुण्डधार उवाच ।
यदि प्रसन्ना देवा मे भक्तोऽयं ब्राह्मणो मम ।
अस्यानुग्रहमिच्छामि कृतं किंचित्सुखोदयम् ॥१९॥
यदि प्रसन्ना देवा मे भक्तोऽयं ब्राह्मणो मम ।
अस्यानुग्रहमिच्छामि कृतं किंचित्सुखोदयम् ॥१९॥
19. kuṇḍadhāra uvāca ,
yadi prasannā devā me bhakto'yaṁ brāhmaṇo mama ,
asyānugrahamicchāmi kṛtaṁ kiṁcitsukhodayam.
yadi prasannā devā me bhakto'yaṁ brāhmaṇo mama ,
asyānugrahamicchāmi kṛtaṁ kiṁcitsukhodayam.
19.
kuṇḍadhāraḥ uvāca yadi prasannāḥ devāḥ me bhaktaḥ ayam
brāhmaṇaḥ mama asya anugraham icchāmi kṛtam kiñcit sukhodayam
brāhmaṇaḥ mama asya anugraham icchāmi kṛtam kiñcit sukhodayam
19.
kuṇḍadhāra uvāca yadi devāḥ me
prasannāḥ ayam brāhmaṇaḥ mama
bhaktaḥ [tarhi] asya kṛtam
kiñcit sukhodayam anugraham icchāmi
prasannāḥ ayam brāhmaṇaḥ mama
bhaktaḥ [tarhi] asya kṛtam
kiñcit sukhodayam anugraham icchāmi
19.
Kuṇḍadhāra said: 'If the gods are pleased with me, and if this Brahmin is my devotee (bhakta), then I desire a favor for him, something done that will lead to his happiness.'
भीष्म उवाच ।
ततस्तं मणिभद्रस्तु पुनर्वचनमब्रवीत् ।
देवानामेव वचनात्कुण्डधारं महाद्युतिम् ॥२०॥
ततस्तं मणिभद्रस्तु पुनर्वचनमब्रवीत् ।
देवानामेव वचनात्कुण्डधारं महाद्युतिम् ॥२०॥
20. bhīṣma uvāca ,
tatastaṁ maṇibhadrastu punarvacanamabravīt ,
devānāmeva vacanātkuṇḍadhāraṁ mahādyutim.
tatastaṁ maṇibhadrastu punarvacanamabravīt ,
devānāmeva vacanātkuṇḍadhāraṁ mahādyutim.
20.
bhīṣmaḥ uvāca tataḥ tam maṇibhadraḥ tu punaḥ vacanam
abravīt devānām eva vacanāt kuṇḍadhāram mahādyutim
abravīt devānām eva vacanāt kuṇḍadhāram mahādyutim
20.
bhīṣmaḥ uvāca tataḥ maṇibhadraḥ tu devānām eva vacanāt
tam mahādyutim kuṇḍadhāram punaḥ vacanam abravīt
tam mahādyutim kuṇḍadhāram punaḥ vacanam abravīt
20.
Bhishma said: Then Maṇibhadra again spoke these words to that great and radiant Kuṇḍadhāra, by the command of the gods themselves.
उत्तिष्ठोत्तिष्ठ भद्रं ते कृतकार्यः सुखी भव ।
यावद्धनं प्रार्थयते ब्राह्मणोऽयं सखा तव ।
देवानां शासनात्तावदसंख्येयं ददाम्यहम् ॥२१॥
यावद्धनं प्रार्थयते ब्राह्मणोऽयं सखा तव ।
देवानां शासनात्तावदसंख्येयं ददाम्यहम् ॥२१॥
21. uttiṣṭhottiṣṭha bhadraṁ te kṛtakāryaḥ sukhī bhava ,
yāvaddhanaṁ prārthayate brāhmaṇo'yaṁ sakhā tava ,
devānāṁ śāsanāttāvadasaṁkhyeyaṁ dadāmyaham.
yāvaddhanaṁ prārthayate brāhmaṇo'yaṁ sakhā tava ,
devānāṁ śāsanāttāvadasaṁkhyeyaṁ dadāmyaham.
21.
uttiṣṭha uttiṣṭha bhadram te kṛtakāryaḥ
sukhī bhava yāvat dhanam prārthayate
brāhmaṇaḥ ayam sakhā tava devānām
śāsanāt tāvat asaṃkhyeyam dadāmi aham
sukhī bhava yāvat dhanam prārthayate
brāhmaṇaḥ ayam sakhā tava devānām
śāsanāt tāvat asaṃkhyeyam dadāmi aham
21.
uttiṣṭha uttiṣṭha te bhadram kṛtakāryaḥ
sukhī bhava ayam tava sakhā brāhmaṇaḥ
yāvat dhanam prārthayate devānām
śāsanāt tāvat asaṃkhyeyam aham dadāmi
sukhī bhava ayam tava sakhā brāhmaṇaḥ
yāvat dhanam prārthayate devānām
śāsanāt tāvat asaṃkhyeyam aham dadāmi
21.
"Arise, arise! May good fortune be with you. You have accomplished your task; be happy. Whatever wealth this Brahmin, your friend, desires, I will give that much immeasurable wealth, by the command of the gods."
विचार्य कुण्डधारस्तु मानुष्यं चलमध्रुवम् ।
तपसे मतिमाधत्त ब्राह्मणस्य यशस्विनः ॥२२॥
तपसे मतिमाधत्त ब्राह्मणस्य यशस्विनः ॥२२॥
22. vicārya kuṇḍadhārastu mānuṣyaṁ calamadhruvam ,
tapase matimādhatta brāhmaṇasya yaśasvinaḥ.
tapase matimādhatta brāhmaṇasya yaśasvinaḥ.
22.
vicārya kuṇḍadhāraḥ tu mānuṣyam calam adhruvam
tapase matim ādhatta brāhmaṇasya yaśasvinaḥ
tapase matim ādhatta brāhmaṇasya yaśasvinaḥ
22.
kuṇḍadhāraḥ tu mānuṣyam calam adhruvam vicārya
yaśasvinaḥ brāhmaṇasya tapase matim ādhatta
yaśasvinaḥ brāhmaṇasya tapase matim ādhatta
22.
Having considered human life (mānuṣyam) as fleeting and impermanent, Kuṇḍadhāra then applied his mind to asceticism (tapas), [following the example of] the renowned Brahmin.
कुण्डधार उवाच ।
नाहं धनानि याचामि ब्राह्मणाय धनप्रद ।
अन्यमेवाहमिच्छामि भक्तायानुग्रहं कृतम् ॥२३॥
नाहं धनानि याचामि ब्राह्मणाय धनप्रद ।
अन्यमेवाहमिच्छामि भक्तायानुग्रहं कृतम् ॥२३॥
23. kuṇḍadhāra uvāca ,
nāhaṁ dhanāni yācāmi brāhmaṇāya dhanaprada ,
anyamevāhamicchāmi bhaktāyānugrahaṁ kṛtam.
nāhaṁ dhanāni yācāmi brāhmaṇāya dhanaprada ,
anyamevāhamicchāmi bhaktāyānugrahaṁ kṛtam.
23.
kuṇḍadhāraḥ uvāca na aham dhanāni yācāmi brāhmaṇāya
dhanaprada anyam eva aham icchāmi bhaktāya anugraham kṛtam
dhanaprada anyam eva aham icchāmi bhaktāya anugraham kṛtam
23.
kuṇḍadhāraḥ uvāca dhanaprada na aham brāhmaṇāya dhanāni
yācāmi aham anyam eva bhaktāya kṛtam anugraham icchāmi
yācāmi aham anyam eva bhaktāya kṛtam anugraham icchāmi
23.
Kuṇḍadhāra said: "O giver of wealth, I do not ask for riches for a Brahmin. Rather, I wish for a different favor to be granted to your devotee."
पृथिवीं रत्नपूर्णां वा महद्वा धनसंचयम् ।
भक्ताय नाहमिच्छामि भवेदेष तु धार्मिकः ॥२४॥
भक्ताय नाहमिच्छामि भवेदेष तु धार्मिकः ॥२४॥
24. pṛthivīṁ ratnapūrṇāṁ vā mahadvā dhanasaṁcayam ,
bhaktāya nāhamicchāmi bhavedeṣa tu dhārmikaḥ.
bhaktāya nāhamicchāmi bhavedeṣa tu dhārmikaḥ.
24.
pṛthivīm ratnapūrṇām vā mahat vā dhanasañcayam |
bhaktāya na aham icchāmi bhavet eṣa tu dhārmikaḥ
bhaktāya na aham icchāmi bhavet eṣa tu dhārmikaḥ
24.
aham bhaktāya pṛthivīm ratnapūrṇām vā mahat vā dhanasañcayam na icchāmi,
eṣa tu dhārmikaḥ bhavet.
eṣa tu dhārmikaḥ bhavet.
24.
I do not wish for my devotee an earth full of jewels or a great collection of wealth, but rather that he should be a person adhering to natural law (dharma).
धर्मेऽस्य रमतां बुद्धिर्धर्मं चैवोपजीवतु ।
धर्मप्रधानो भवतु ममैषोऽनुग्रहो मतः ॥२५॥
धर्मप्रधानो भवतु ममैषोऽनुग्रहो मतः ॥२५॥
25. dharme'sya ramatāṁ buddhirdharmaṁ caivopajīvatu ,
dharmapradhāno bhavatu mamaiṣo'nugraho mataḥ.
dharmapradhāno bhavatu mamaiṣo'nugraho mataḥ.
25.
dharme asya ramatām buddhiḥ dharmam ca eva upajīvatu
| dharmapradhānaḥ bhavatu mama eṣaḥ anugrahaḥ mataḥ
| dharmapradhānaḥ bhavatu mama eṣaḥ anugrahaḥ mataḥ
25.
asya buddhiḥ dharme ramatām,
ca eva dharmam upajīvatu.
eṣaḥ dharmapradhānaḥ bhavatu.
mama eṣaḥ anugrahaḥ mataḥ.
ca eva dharmam upajīvatu.
eṣaḥ dharmapradhānaḥ bhavatu.
mama eṣaḥ anugrahaḥ mataḥ.
25.
May his intellect delight in natural law (dharma), and indeed, may he subsist by natural law (dharma). May he become one for whom natural law (dharma) is supreme. This is my considered blessing (anugrahaḥ).
मणिभद्र उवाच ।
यदा धर्मफलं राज्यं सुखानि विविधानि च ।
फलान्येवायमश्नातु कायक्लेशविवर्जितः ॥२६॥
यदा धर्मफलं राज्यं सुखानि विविधानि च ।
फलान्येवायमश्नातु कायक्लेशविवर्जितः ॥२६॥
26. maṇibhadra uvāca ,
yadā dharmaphalaṁ rājyaṁ sukhāni vividhāni ca ,
phalānyevāyamaśnātu kāyakleśavivarjitaḥ.
yadā dharmaphalaṁ rājyaṁ sukhāni vividhāni ca ,
phalānyevāyamaśnātu kāyakleśavivarjitaḥ.
26.
maṇibhadraḥ uvāca | yadā dharmaphalam rājyam sukhāni
vividhāni ca | phalāni eva ayam aśnātu kāyakleśavivarjitaḥ
vividhāni ca | phalāni eva ayam aśnātu kāyakleśavivarjitaḥ
26.
maṇibhadraḥ uvāca.
yadā rājyam ca vividhāni sukhāni dharmaphalam (bhavati),
(tadā) ayam eva phalāni aśnātu,
kāyakleśavivarjitaḥ (bhavatu).
yadā rājyam ca vividhāni sukhāni dharmaphalam (bhavati),
(tadā) ayam eva phalāni aśnātu,
kāyakleśavivarjitaḥ (bhavatu).
26.
Maṇibhadra said: "When the kingdom and various pleasures are the fruit of natural law (dharma), then may he indeed enjoy these fruits, free from any physical hardship."
भीष्म उवाच ।
ततस्तदेव बहुशः कुण्डधारो महायशाः ।
अभ्यासमकरोद्धर्मे ततस्तुष्टास्य देवताः ॥२७॥
ततस्तदेव बहुशः कुण्डधारो महायशाः ।
अभ्यासमकरोद्धर्मे ततस्तुष्टास्य देवताः ॥२७॥
27. bhīṣma uvāca ,
tatastadeva bahuśaḥ kuṇḍadhāro mahāyaśāḥ ,
abhyāsamakaroddharme tatastuṣṭāsya devatāḥ.
tatastadeva bahuśaḥ kuṇḍadhāro mahāyaśāḥ ,
abhyāsamakaroddharme tatastuṣṭāsya devatāḥ.
27.
bhīṣmaḥ uvāca | tataḥ tat eva bahuśaḥ kuṇḍadhāraḥ mahāyaśāḥ
| abhyāsam akarot dharme tataḥ tuṣṭāḥ asya devatāḥ
| abhyāsam akarot dharme tataḥ tuṣṭāḥ asya devatāḥ
27.
bhīṣmaḥ uvāca.
tataḥ mahāyaśāḥ kuṇḍadhāraḥ dharme bahuśaḥ tat eva abhyāsam akarot.
tataḥ asya devatāḥ tuṣṭāḥ (abhavan).
tataḥ mahāyaśāḥ kuṇḍadhāraḥ dharme bahuśaḥ tat eva abhyāsam akarot.
tataḥ asya devatāḥ tuṣṭāḥ (abhavan).
27.
Bhīṣma said: "Then, that highly renowned Kuṇḍadhāra repeatedly engaged in the practice of natural law (dharma). Consequently, his deities became pleased."
मणिभद्र उवाच ।
प्रीतास्ते देवताः सर्वा द्विजस्यास्य तथैव च ।
भविष्यत्येष धर्मात्मा धर्मे चाधास्यते मतिः ॥२८॥
प्रीतास्ते देवताः सर्वा द्विजस्यास्य तथैव च ।
भविष्यत्येष धर्मात्मा धर्मे चाधास्यते मतिः ॥२८॥
28. maṇibhadra uvāca ,
prītāste devatāḥ sarvā dvijasyāsya tathaiva ca ,
bhaviṣyatyeṣa dharmātmā dharme cādhāsyate matiḥ.
prītāste devatāḥ sarvā dvijasyāsya tathaiva ca ,
bhaviṣyatyeṣa dharmātmā dharme cādhāsyate matiḥ.
28.
maṇibhadra uvāca prītāḥ te devatāḥ sarvāḥ dvijasya asya
tathaiva ca bhaviṣyati eṣaḥ dharmātmā dharme ca adhāsyate matiḥ
tathaiva ca bhaviṣyati eṣaḥ dharmātmā dharme ca adhāsyate matiḥ
28.
maṇibhadra uvāca te sarvāḥ devatāḥ asya dvijasya prītāḥ ca
tathaiva eṣaḥ dharmātmā bhaviṣyati ca dharme matiḥ adhāsyate
tathaiva eṣaḥ dharmātmā bhaviṣyati ca dharme matiḥ adhāsyate
28.
Maṇibhadra said: "All those deities are pleased with this Brahmin, and likewise, he will become a righteous soul (dharmātmā) and will fix his mind on natural law (dharma)."
भीष्म उवाच ।
ततः प्रीतो जलधरः कृतकार्यो युधिष्ठिर ।
ईप्सितं मनसो लब्ध्वा वरमन्यैः सुदुर्लभम् ॥२९॥
ततः प्रीतो जलधरः कृतकार्यो युधिष्ठिर ।
ईप्सितं मनसो लब्ध्वा वरमन्यैः सुदुर्लभम् ॥२९॥
29. bhīṣma uvāca ,
tataḥ prīto jaladharaḥ kṛtakāryo yudhiṣṭhira ,
īpsitaṁ manaso labdhvā varamanyaiḥ sudurlabham.
tataḥ prīto jaladharaḥ kṛtakāryo yudhiṣṭhira ,
īpsitaṁ manaso labdhvā varamanyaiḥ sudurlabham.
29.
bhīṣma uvāca tataḥ prītaḥ jaladharaḥ kṛtakāryaḥ yudhiṣṭhira
īpsitam manasaḥ labdhvā varam anyaiḥ sudurlabham
īpsitam manasaḥ labdhvā varam anyaiḥ sudurlabham
29.
bhīṣma uvāca yudhiṣṭhira tataḥ jaladharaḥ kṛtakāryaḥ
manasaḥ īpsitam anyaiḥ sudurlabham varam labdhvā prītaḥ
manasaḥ īpsitam anyaiḥ sudurlabham varam labdhvā prītaḥ
29.
Bhīṣma said: "Then, O Yudhiṣṭhira, the cloud, having accomplished its task and obtained the desired wish of its mind - a boon exceedingly difficult for others to obtain - was pleased."
ततोऽपश्यत चीराणि सूक्ष्माणि द्विजसत्तमः ।
पार्श्वतोऽभ्यागतो न्यस्तान्यथ निर्वेदमागतः ॥३०॥
पार्श्वतोऽभ्यागतो न्यस्तान्यथ निर्वेदमागतः ॥३०॥
30. tato'paśyata cīrāṇi sūkṣmāṇi dvijasattamaḥ ,
pārśvato'bhyāgato nyastānyatha nirvedamāgataḥ.
pārśvato'bhyāgato nyastānyatha nirvedamāgataḥ.
30.
tataḥ apaśyata cīrāṇi sūkṣmāṇi dvijasattamaḥ
pārśvataḥ abhyāgataḥ nyastāni atha nirvedam āgataḥ
pārśvataḥ abhyāgataḥ nyastāni atha nirvedam āgataḥ
30.
tataḥ dvijasattamaḥ pārśvataḥ abhyāgataḥ sūkṣmāṇi
nyastāni cīrāṇi apaśyata atha nirvedam āgataḥ
nyastāni cīrāṇi apaśyata atha nirvedam āgataḥ
30.
Then the best among Brahmins (dvijasattama) approached and saw fine bark garments (cīrāṇi) laid down nearby. Thereupon, he attained a state of detachment (nirveda).
ब्राह्मण उवाच ।
अयं न सुकृतं वेत्ति को न्वन्यो वेत्स्यते कृतम् ।
गच्छामि वनमेवाहं वरं धर्मेण जीवितुम् ॥३१॥
अयं न सुकृतं वेत्ति को न्वन्यो वेत्स्यते कृतम् ।
गच्छामि वनमेवाहं वरं धर्मेण जीवितुम् ॥३१॥
31. brāhmaṇa uvāca ,
ayaṁ na sukṛtaṁ vetti ko nvanyo vetsyate kṛtam ,
gacchāmi vanamevāhaṁ varaṁ dharmeṇa jīvitum.
ayaṁ na sukṛtaṁ vetti ko nvanyo vetsyate kṛtam ,
gacchāmi vanamevāhaṁ varaṁ dharmeṇa jīvitum.
31.
brāhmaṇa uvāca ayam na sukṛtam vetti kaḥ nu anyaḥ vetsyate
kṛtam gacchāmi vanam eva aham varam dharmeṇa jīvitum
kṛtam gacchāmi vanam eva aham varam dharmeṇa jīvitum
31.
brāhmaṇa uvāca ayam sukṛtam na vetti nu kaḥ anyaḥ kṛtam
vetsyate aham vanam eva gacchāmi dharmeṇa jīvitum varam
vetsyate aham vanam eva gacchāmi dharmeṇa jīvitum varam
31.
The Brahmin said: "This one does not understand good deeds; who else, then, will comprehend what has been accomplished? I will indeed go to the forest, for it is better to live by natural law (dharma)."
भीष्म उवाच ।
निर्वेदाद्देवतानां च प्रसादात्स द्विजोत्तमः ।
वनं प्रविश्य सुमहत्तप आरब्धवांस्तदा ॥३२॥
निर्वेदाद्देवतानां च प्रसादात्स द्विजोत्तमः ।
वनं प्रविश्य सुमहत्तप आरब्धवांस्तदा ॥३२॥
32. bhīṣma uvāca ,
nirvedāddevatānāṁ ca prasādātsa dvijottamaḥ ,
vanaṁ praviśya sumahattapa ārabdhavāṁstadā.
nirvedāddevatānāṁ ca prasādātsa dvijottamaḥ ,
vanaṁ praviśya sumahattapa ārabdhavāṁstadā.
32.
bhīṣmaḥ uvāca nirvedāt devatānām ca prasādāt saḥ
dvijottamaḥ vanam praviśya sumahat tapaḥ ārabdhavān tadā
dvijottamaḥ vanam praviśya sumahat tapaḥ ārabdhavān tadā
32.
bhīṣmaḥ uvāca tadā saḥ dvijottamaḥ nirvedāt ca devatānām
prasādāt sumahat vanam praviśya tapaḥ ārabdhavān
prasādāt sumahat vanam praviśya tapaḥ ārabdhavān
32.
Bhīṣma said: Then, that excellent Brahmin, motivated by detachment and by the grace of the deities, entered a vast forest and began to perform intense austerity (tapas).
देवतातिथिशेषेण फलमूलाशनो द्विजः ।
धर्मे चापि महाराज रतिरस्याभ्यजायत ॥३३॥
धर्मे चापि महाराज रतिरस्याभ्यजायत ॥३३॥
33. devatātithiśeṣeṇa phalamūlāśano dvijaḥ ,
dharme cāpi mahārāja ratirasyābhyajāyata.
dharme cāpi mahārāja ratirasyābhyajāyata.
33.
devatātithiśeṣeṇa phalamūlāśanaḥ dvijaḥ
dharme ca api mahārāja ratiḥ asya abhyajayata
dharme ca api mahārāja ratiḥ asya abhyajayata
33.
mahārāja dvijaḥ devatātithiśeṣeṇa phalamūlāśanaḥ
(san) ca dharme api asya ratiḥ abhyajayata
(san) ca dharme api asya ratiḥ abhyajayata
33.
O great king, that Brahmin, subsisting on fruits and roots and only what remained after offerings to deities and guests, also developed a profound devotion to natural law (dharma).
त्यक्त्वा मूलफलं सर्वं पर्णाहारोऽभवद्द्विजः ।
पर्णं त्यक्त्वा जलाहारस्तदासीद्द्विजसत्तमः ॥३४॥
पर्णं त्यक्त्वा जलाहारस्तदासीद्द्विजसत्तमः ॥३४॥
34. tyaktvā mūlaphalaṁ sarvaṁ parṇāhāro'bhavaddvijaḥ ,
parṇaṁ tyaktvā jalāhārastadāsīddvijasattamaḥ.
parṇaṁ tyaktvā jalāhārastadāsīddvijasattamaḥ.
34.
tyaktvā mūlaphalam sarvam parṇāhāraḥ abhavat dvijaḥ
parṇam tyaktvā jalāhāraḥ tadā āsīt dvijasattamaḥ
parṇam tyaktvā jalāhāraḥ tadā āsīt dvijasattamaḥ
34.
dvijaḥ sarvam mūlaphalam tyaktvā parṇāhāraḥ abhavat
tadā dvijasattamaḥ parṇam tyaktvā jalāhāraḥ āsīt
tadā dvijasattamaḥ parṇam tyaktvā jalāhāraḥ āsīt
34.
Having given up all roots and fruits, the Brahmin began to subsist only on leaves. Then, that foremost Brahmin, having abandoned even leaves, became one who lived solely on water.
वायुभक्षस्ततः पश्चाद्बहून्वर्षगणानभूत् ।
न चास्य क्षीयते प्राणस्तदद्भुतमिवाभवत् ॥३५॥
न चास्य क्षीयते प्राणस्तदद्भुतमिवाभवत् ॥३५॥
35. vāyubhakṣastataḥ paścādbahūnvarṣagaṇānabhūt ,
na cāsya kṣīyate prāṇastadadbhutamivābhavat.
na cāsya kṣīyate prāṇastadadbhutamivābhavat.
35.
vāyubhakṣaḥ tataḥ paścāt bahūn varṣagaṇān abhūt na
ca asya kṣīyate prāṇaḥ tat adbhutam iva abhavat
ca asya kṣīyate prāṇaḥ tat adbhutam iva abhavat
35.
tataḥ paścāt (saḥ) bahūn varṣagaṇān vāyubhakṣaḥ abhūt
ca asya prāṇaḥ na kṣīyate tat iva adbhutam abhavat
ca asya prāṇaḥ na kṣīyate tat iva adbhutam abhavat
35.
Thereafter, for many consecutive years, he subsisted solely on air. And yet, his vital energy (prāṇa) did not diminish, which seemed truly astonishing.
धर्मे च श्रद्दधानस्य तपस्युग्रे च वर्ततः ।
कालेन महता तस्य दिव्या दृष्टिरजायत ॥३६॥
कालेन महता तस्य दिव्या दृष्टिरजायत ॥३६॥
36. dharme ca śraddadhānasya tapasyugre ca vartataḥ ,
kālena mahatā tasya divyā dṛṣṭirajāyata.
kālena mahatā tasya divyā dṛṣṭirajāyata.
36.
dharme ca śraddadhānasya tapasi ugre ca vartataḥ
kālena mahatā tasya divyā dṛṣṭiḥ ajāyata
kālena mahatā tasya divyā dṛṣṭiḥ ajāyata
36.
śraddadhānasya ugre tapasi ca dharme ca vartataḥ
tasya mahatā kālena divyā dṛṣṭiḥ ajāyata
tasya mahatā kālena divyā dṛṣṭiḥ ajāyata
36.
And for him, who possessed faith (śraddhā) in the natural law (dharma) and engaged in severe austerity (tapas), a divine vision arose after a long period of time.
तस्य बुद्धिः प्रादुरासीद्यदि दद्यां महद्धनम् ।
तुष्टः कस्मैचिदेवाहं न मिथ्या वाग्भवेन्मम ॥३७॥
तुष्टः कस्मैचिदेवाहं न मिथ्या वाग्भवेन्मम ॥३७॥
37. tasya buddhiḥ prādurāsīdyadi dadyāṁ mahaddhanam ,
tuṣṭaḥ kasmaicidevāhaṁ na mithyā vāgbhavenmama.
tuṣṭaḥ kasmaicidevāhaṁ na mithyā vāgbhavenmama.
37.
tasya buddhiḥ prādurāsīt yadi dadyām mahat dhanam
tuṣṭaḥ kasmaicit eva aham na mithyā vāk bhavet mama
tuṣṭaḥ kasmaicit eva aham na mithyā vāk bhavet mama
37.
tasya buddhiḥ prādurāsīt (iti) yadi aham tuṣṭaḥ kasmaicit eva mahat dhanam dadyām,
mama vāk mithyā na bhavet
mama vāk mithyā na bhavet
37.
An idea arose in him: 'If I, being content, were to give great wealth to anyone, my word would certainly not prove false.'
ततः प्रहृष्टवदनो भूय आरब्धवांस्तपः ।
भूयश्चाचिन्तयत्सिद्धो यत्परं सोऽभ्यपद्यत ॥३८॥
भूयश्चाचिन्तयत्सिद्धो यत्परं सोऽभ्यपद्यत ॥३८॥
38. tataḥ prahṛṣṭavadano bhūya ārabdhavāṁstapaḥ ,
bhūyaścācintayatsiddho yatparaṁ so'bhyapadyata.
bhūyaścācintayatsiddho yatparaṁ so'bhyapadyata.
38.
tataḥ prahṛṣṭavadanaḥ bhūyaḥ ārabdhavān tapaḥ bhūyaḥ
ca acintayat siddhaḥ yat param saḥ abhyapadyata
ca acintayat siddhaḥ yat param saḥ abhyapadyata
38.
tataḥ prahṛṣṭavadanaḥ bhūyaḥ tapas ārabdhavān ca bhūyaḥ
siddhaḥ saḥ yat param abhyapadyata (tat) acintayat
siddhaḥ saḥ yat param abhyapadyata (tat) acintayat
38.
Then, with a joyful face, he resumed his austerity (tapas). And, being perfected, he pondered again over that supreme state which he had attained.
यदि दद्यामहं राज्यं तुष्टो वै यस्य कस्यचित् ।
स भवेदचिराद्राजा न मिथ्या वाग्भवेन्मम ॥३९॥
स भवेदचिराद्राजा न मिथ्या वाग्भवेन्मम ॥३९॥
39. yadi dadyāmahaṁ rājyaṁ tuṣṭo vai yasya kasyacit ,
sa bhavedacirādrājā na mithyā vāgbhavenmama.
sa bhavedacirādrājā na mithyā vāgbhavenmama.
39.
yadi dadyām aham rājyam tuṣṭaḥ vai yasya kasyacit
saḥ bhavet acirāt rājā na mithyā vāk bhavet mama
saḥ bhavet acirāt rājā na mithyā vāk bhavet mama
39.
yadi aham tuṣṭaḥ vai yasya kasyacit rājyam dadyām,
saḥ acirāt rājā bhavet; mama vāk mithyā na bhavet
saḥ acirāt rājā bhavet; mama vāk mithyā na bhavet
39.
If I, being content, were to give a kingdom to anyone at all, that person would swiftly become a king; my word would not prove false.
तस्य साक्षात्कुण्डधारो दर्शयामास भारत ।
ब्राह्मणस्य तपोयोगात्सौहृदेनाभिचोदितः ॥४०॥
ब्राह्मणस्य तपोयोगात्सौहृदेनाभिचोदितः ॥४०॥
40. tasya sākṣātkuṇḍadhāro darśayāmāsa bhārata ,
brāhmaṇasya tapoyogātsauhṛdenābhicoditaḥ.
brāhmaṇasya tapoyogātsauhṛdenābhicoditaḥ.
40.
tasya sākṣāt kuṇḍadhāraḥ darśayāmāsa bhārata
brāhmaṇasya tapaḥ yogāt sauhṛdena abhicoditaḥ
brāhmaṇasya tapaḥ yogāt sauhṛdena abhicoditaḥ
40.
bhārata tasya brāhmaṇasya tapaḥ yogāt sauhṛdena
abhicoditaḥ kuṇḍadhāraḥ sākṣāt darśayāmāsa
abhicoditaḥ kuṇḍadhāraḥ sākṣāt darśayāmāsa
40.
O Bhārata, Kuṇḍadhāra himself appeared directly, impelled by friendship and by virtue of the brahmin's ascetic discipline (tapas) and spiritual practice (yoga).
समागम्य स तेनाथ पूजां चक्रे यथाविधि ।
ब्राह्मणः कुण्डधारस्य विस्मितश्चाभवन्नृप ॥४१॥
ब्राह्मणः कुण्डधारस्य विस्मितश्चाभवन्नृप ॥४१॥
41. samāgamya sa tenātha pūjāṁ cakre yathāvidhi ,
brāhmaṇaḥ kuṇḍadhārasya vismitaścābhavannṛpa.
brāhmaṇaḥ kuṇḍadhārasya vismitaścābhavannṛpa.
41.
samāgamya sa tena atha pūjām cakre yathāvidhi
brāhmaṇaḥ kuṇḍadhārasya vismitaḥ ca abhavat nṛpa
brāhmaṇaḥ kuṇḍadhārasya vismitaḥ ca abhavat nṛpa
41.
nṛpa saḥ samāgamya atha tena yathāvidhi pūjām
cakre brāhmaṇaḥ kuṇḍadhārasya vismitaḥ ca abhavat
cakre brāhmaṇaḥ kuṇḍadhārasya vismitaḥ ca abhavat
41.
Having met him, O King, that brahmin then performed worship (pūjā) for him according to the prescribed rites. The brahmin, astonished at Kuṇḍadhāra, then became his follower.
ततोऽब्रवीत्कुण्डधारो दिव्यं ते चक्षुरुत्तमम् ।
पश्य राज्ञां गतिं विप्र लोकांश्चावेक्ष चक्षुषा ॥४२॥
पश्य राज्ञां गतिं विप्र लोकांश्चावेक्ष चक्षुषा ॥४२॥
42. tato'bravītkuṇḍadhāro divyaṁ te cakṣuruttamam ,
paśya rājñāṁ gatiṁ vipra lokāṁścāvekṣa cakṣuṣā.
paśya rājñāṁ gatiṁ vipra lokāṁścāvekṣa cakṣuṣā.
42.
tataḥ abravīt kuṇḍadhāraḥ divyam te cakṣuḥ uttamam
paśya rājñām gatim vipra lokān ca āvekṣa cakṣuṣā
paśya rājñām gatim vipra lokān ca āvekṣa cakṣuṣā
42.
tataḥ kuṇḍadhāraḥ abravīt vipra te divyam uttamam
cakṣuḥ rājñām gatim lokān ca cakṣuṣā paśya āvekṣa
cakṣuḥ rājñām gatim lokān ca cakṣuṣā paśya āvekṣa
42.
Then Kuṇḍadhāra said, "Your vision is divine and most excellent! O brahmin, behold the destiny of kings and observe the worlds with (that) eye!"
ततो राज्ञां सहस्राणि मग्नानि निरये तदा ।
दूरादपश्यद्विप्रः स दिव्ययुक्तेन चक्षुषा ॥४३॥
दूरादपश्यद्विप्रः स दिव्ययुक्तेन चक्षुषा ॥४३॥
43. tato rājñāṁ sahasrāṇi magnāni niraye tadā ,
dūrādapaśyadvipraḥ sa divyayuktena cakṣuṣā.
dūrādapaśyadvipraḥ sa divyayuktena cakṣuṣā.
43.
tataḥ rājñām sahasrāṇi magnāni niraye tadā
dūrāt apaśyat vipraḥ sa divyayuktena cakṣuṣā
dūrāt apaśyat vipraḥ sa divyayuktena cakṣuṣā
43.
tadā tataḥ saḥ vipraḥ dūrāt divyayuktena
cakṣuṣā niraye magnāni rājñām sahasrāṇi apaśyat
cakṣuṣā niraye magnāni rājñām sahasrāṇi apaśyat
43.
Then, at that moment, that brahmin, from a distance, saw thousands of kings submerged in hell (niraya) with his divinely endowed vision.
कुण्डधार उवाच ।
मां पूजयित्वा भावेन यदि त्वं दुःखमाप्नुयाः ।
कृतं मया भवेत्किं ते कश्च तेऽनुग्रहो भवेत् ॥४४॥
मां पूजयित्वा भावेन यदि त्वं दुःखमाप्नुयाः ।
कृतं मया भवेत्किं ते कश्च तेऽनुग्रहो भवेत् ॥४४॥
44. kuṇḍadhāra uvāca ,
māṁ pūjayitvā bhāvena yadi tvaṁ duḥkhamāpnuyāḥ ,
kṛtaṁ mayā bhavetkiṁ te kaśca te'nugraho bhavet.
māṁ pūjayitvā bhāvena yadi tvaṁ duḥkhamāpnuyāḥ ,
kṛtaṁ mayā bhavetkiṁ te kaśca te'nugraho bhavet.
44.
kuṇḍadhāra uvāca mām pūjayitvā bhāvena yadi tvam duḥkham
āpnuyāḥ kṛtam mayā bhavet kim te kaḥ ca te anugrahaḥ bhavet
āpnuyāḥ kṛtam mayā bhavet kim te kaḥ ca te anugrahaḥ bhavet
44.
kuṇḍadhāra uvāca yadi tvam bhāvena mām pūjayitvā duḥkham
āpnuyāḥ mayā te kim kṛtam bhavet ca te kaḥ anugrahaḥ bhavet
āpnuyāḥ mayā te kim kṛtam bhavet ca te kaḥ anugrahaḥ bhavet
44.
Kuṇḍadhāra said: "If you were to experience suffering after worshipping me with devotion, what purpose would my actions have served for you? What favor would that be to you?"
पश्य पश्य च भूयस्त्वं कामानिच्छेत्कथं नरः ।
स्वर्गद्वारं हि संरुद्धं मानुषेषु विशेषतः ॥४५॥
स्वर्गद्वारं हि संरुद्धं मानुषेषु विशेषतः ॥४५॥
45. paśya paśya ca bhūyastvaṁ kāmānicchetkathaṁ naraḥ ,
svargadvāraṁ hi saṁruddhaṁ mānuṣeṣu viśeṣataḥ.
svargadvāraṁ hi saṁruddhaṁ mānuṣeṣu viśeṣataḥ.
45.
paśya paśya ca bhūyaḥ tvam kāmān icchet katham
naraḥ svargadvāram hi saṃruddham mānuṣeṣu viśeṣataḥ
naraḥ svargadvāram hi saṃruddham mānuṣeṣu viśeṣataḥ
45.
tvam paśya paśya ca bhūyaḥ naraḥ katham kāmān icchet
hi svargadvāram viśeṣataḥ mānuṣeṣu saṃruddham asti
hi svargadvāram viśeṣataḥ mānuṣeṣu saṃruddham asti
45.
Observe again and again: How can a person desire worldly pleasures (kāma)? Indeed, the gateway to heaven is blocked, especially for human beings.
भीष्म उवाच ।
ततोऽपश्यत्स कामं च क्रोधं लोभं भयं मदम् ।
निद्रां तन्द्रीं तथालस्यमावृत्य पुरुषान्स्थितान् ॥४६॥
ततोऽपश्यत्स कामं च क्रोधं लोभं भयं मदम् ।
निद्रां तन्द्रीं तथालस्यमावृत्य पुरुषान्स्थितान् ॥४६॥
46. bhīṣma uvāca ,
tato'paśyatsa kāmaṁ ca krodhaṁ lobhaṁ bhayaṁ madam ,
nidrāṁ tandrīṁ tathālasyamāvṛtya puruṣānsthitān.
tato'paśyatsa kāmaṁ ca krodhaṁ lobhaṁ bhayaṁ madam ,
nidrāṁ tandrīṁ tathālasyamāvṛtya puruṣānsthitān.
46.
bhīṣmaḥ uvāca tataḥ apaśyat saḥ kāmam ca krodham lobham bhayam
madam nidrām tandrīm tathā ālasyam āvṛtya puruṣān sthitān
madam nidrām tandrīm tathā ālasyam āvṛtya puruṣān sthitān
46.
bhīṣmaḥ uvāca tataḥ saḥ kāmam ca krodham lobham bhayam madam
nidrām tandrīm tathā ālasyam āvṛtya sthitān puruṣān apaśyat
nidrām tandrīm tathā ālasyam āvṛtya sthitān puruṣān apaśyat
46.
Bhīṣma said: "Then he saw desire (kāma), anger, greed, fear, and intoxication (mada); and also sleep, lassitude, and laziness, all of which enveloped the people who were present."
कुण्डधार उवाच ।
एतैर्लोकाः सुसंरुद्धा देवानां मानुषाद्भयम् ।
तथैव देववचनाद्विघ्नं कुर्वन्ति सर्वशः ॥४७॥
एतैर्लोकाः सुसंरुद्धा देवानां मानुषाद्भयम् ।
तथैव देववचनाद्विघ्नं कुर्वन्ति सर्वशः ॥४७॥
47. kuṇḍadhāra uvāca ,
etairlokāḥ susaṁruddhā devānāṁ mānuṣādbhayam ,
tathaiva devavacanādvighnaṁ kurvanti sarvaśaḥ.
etairlokāḥ susaṁruddhā devānāṁ mānuṣādbhayam ,
tathaiva devavacanādvighnaṁ kurvanti sarvaśaḥ.
47.
kuṇḍadhāra uvāca etaiḥ lokāḥ susaṃruddhāḥ devānām mānuṣāt
bhayam tathā eva devavacanāt vighnam kurvanti sarvaśaḥ
bhayam tathā eva devavacanāt vighnam kurvanti sarvaśaḥ
47.
kuṇḍadhāra uvāca etaiḥ lokāḥ
susaṃruddhāḥ santi devānām mānuṣāt
bhayam asti tathā eva devavacanāt
ete sarvaśaḥ vighnam kurvanti
susaṃruddhāḥ santi devānām mānuṣāt
bhayam asti tathā eva devavacanāt
ete sarvaśaḥ vighnam kurvanti
47.
Kuṇḍadhāra said: "By these [vices such as desire and anger], the worlds are completely obstructed. Even the gods experience fear from human beings. And in the same way, in accordance with divine pronouncements, these [vices] create impediments in every respect."
न देवैरननुज्ञातः कश्चिद्भवति धार्मिकः ।
एष शक्तोऽसि तपसा राज्यं दातुं धनानि च ॥४८॥
एष शक्तोऽसि तपसा राज्यं दातुं धनानि च ॥४८॥
48. na devairananujñātaḥ kaścidbhavati dhārmikaḥ ,
eṣa śakto'si tapasā rājyaṁ dātuṁ dhanāni ca.
eṣa śakto'si tapasā rājyaṁ dātuṁ dhanāni ca.
48.
na devaiḥ ananujñātaḥ kaścit bhavati dhārmikaḥ
eṣa śaktaḥ asi tapasā rājyam dātum dhanāni ca
eṣa śaktaḥ asi tapasā rājyam dātum dhanāni ca
48.
kaścit devaiḥ ananujñātaḥ dhārmikaḥ na bhavati
eṣa tapasā rājyam dhanāni ca dātum śaktaḥ asi
eṣa tapasā rājyam dhanāni ca dātum śaktaḥ asi
48.
No one becomes righteous (dhārmika) without the permission of the gods. You are able, through your asceticism (tapas), to bestow a kingdom and wealth.
भीष्म उवाच ।
ततः पपात शिरसा ब्राह्मणस्तोयधारिणे ।
उवाच चैनं धर्मात्मा महान्मेऽनुग्रहः कृतः ॥४९॥
ततः पपात शिरसा ब्राह्मणस्तोयधारिणे ।
उवाच चैनं धर्मात्मा महान्मेऽनुग्रहः कृतः ॥४९॥
49. bhīṣma uvāca ,
tataḥ papāta śirasā brāhmaṇastoyadhāriṇe ,
uvāca cainaṁ dharmātmā mahānme'nugrahaḥ kṛtaḥ.
tataḥ papāta śirasā brāhmaṇastoyadhāriṇe ,
uvāca cainaṁ dharmātmā mahānme'nugrahaḥ kṛtaḥ.
49.
bhīṣmaḥ uvāca tataḥ papāta śirasā brāhmaṇaḥ toyadhāriṇe
uvāca ca enam dharmātmā mahān me anugrahaḥ kṛtaḥ
uvāca ca enam dharmātmā mahān me anugrahaḥ kṛtaḥ
49.
bhīṣmaḥ uvāca tataḥ brāhmaṇaḥ śirasā toyadhāriṇe papāta
ca dharmātmā enam uvāca me mahān anugrahaḥ kṛtaḥ
ca dharmātmā enam uvāca me mahān anugrahaḥ kṛtaḥ
49.
Bhishma said: Then, the brahmin prostrated with his head before the water-bearer. And the righteous soul (dharmātmā) said to him, "A great favor has been bestowed upon me."
कामलोभानुबन्धेन पुरा ते यदसूयितम् ।
मया स्नेहमविज्ञाय तत्र मे क्षन्तुमर्हसि ॥५०॥
मया स्नेहमविज्ञाय तत्र मे क्षन्तुमर्हसि ॥५०॥
50. kāmalobhānubandhena purā te yadasūyitam ,
mayā snehamavijñāya tatra me kṣantumarhasi.
mayā snehamavijñāya tatra me kṣantumarhasi.
50.
kāmalobhānubandhena purā te yat asūyitam
mayā sneham avijñāya tatra me kṣantum arhasi
mayā sneham avijñāya tatra me kṣantum arhasi
50.
purā kāmalobhānubandhena te yat asūyitam
mayā sneham avijñāya tatra me kṣantum arhasi
mayā sneham avijñāya tatra me kṣantum arhasi
50.
You should forgive me for that which I formerly criticized, driven by attachment to desire (kāma) and greed, not understanding your affection.
क्षान्तमेव मयेत्युक्त्वा कुण्डधारो द्विजर्षभम् ।
संपरिष्वज्य बाहुभ्यां तत्रैवान्तरधीयत ॥५१॥
संपरिष्वज्य बाहुभ्यां तत्रैवान्तरधीयत ॥५१॥
51. kṣāntameva mayetyuktvā kuṇḍadhāro dvijarṣabham ,
saṁpariṣvajya bāhubhyāṁ tatraivāntaradhīyata.
saṁpariṣvajya bāhubhyāṁ tatraivāntaradhīyata.
51.
kṣāntam eva mayā iti uktvā kuṇḍadhāraḥ dvijarṣabham
sampariṣvajya bāhubhyām tatra eva antaradhīyata
sampariṣvajya bāhubhyām tatra eva antaradhīyata
51.
kuṇḍadhāraḥ mayā kṣāntam eva iti uktvā dvijarṣabham
bāhubhyām sampariṣvajya tatra eva antaradhīyata
bāhubhyām sampariṣvajya tatra eva antaradhīyata
51.
Having said, "It has indeed been forgiven by me," Kundadhara embraced the best of brahmins (dvijarṣabha) with his two arms and then disappeared right there.
ततः सर्वानिमाँल्लोकान्ब्राह्मणोऽनुचचार ह ।
कुण्डधारप्रसादेन तपसा योजितः पुरा ॥५२॥
कुण्डधारप्रसादेन तपसा योजितः पुरा ॥५२॥
52. tataḥ sarvānimāँllokānbrāhmaṇo'nucacāra ha ,
kuṇḍadhāraprasādena tapasā yojitaḥ purā.
kuṇḍadhāraprasādena tapasā yojitaḥ purā.
52.
tataḥ sarvān imān lokān brāhmaṇaḥ anucacāra
ha | kuṇḍadhāra-prasādena tapasā yojitaḥ purā
ha | kuṇḍadhāra-prasādena tapasā yojitaḥ purā
52.
brāhmaṇaḥ tataḥ sarvān imān lokān anucacāra
ha purā kuṇḍadhāra-prasādena tapasā yojitaḥ
ha purā kuṇḍadhāra-prasādena tapasā yojitaḥ
52.
Then, the Brahmin indeed traveled through all these worlds, having been empowered in the past by his spiritual discipline (tapas) and the grace of Kuṇḍadhāra.
विहायसा च गमनं तथा संकल्पितार्थता ।
धर्माच्छक्त्या तथा योगाद्या चैव परमा गतिः ॥५३॥
धर्माच्छक्त्या तथा योगाद्या चैव परमा गतिः ॥५३॥
53. vihāyasā ca gamanaṁ tathā saṁkalpitārthatā ,
dharmācchaktyā tathā yogādyā caiva paramā gatiḥ.
dharmācchaktyā tathā yogādyā caiva paramā gatiḥ.
53.
vihāyasā ca gamanam tathā saṃkalpita-arthatā |
dharmāt śaktyā tathā yogāt ādyā ca eva paramā gatiḥ
dharmāt śaktyā tathā yogāt ādyā ca eva paramā gatiḥ
53.
vihāyasā gamanam ca,
tathā saṃkalpita-arthatā,
ca eva paramā ādyā gatiḥ,
dharmāt śaktyā tathā yogāt (bhavanti)
tathā saṃkalpita-arthatā,
ca eva paramā ādyā gatiḥ,
dharmāt śaktyā tathā yogāt (bhavanti)
53.
And movement through the sky, as well as the ability to achieve desired intentions, and indeed the supreme and foremost attainment (gati) – these result from one's intrinsic nature (dharma), power (śakti), and spiritual discipline (yoga).
देवता ब्राह्मणाः सन्तो यक्षा मानुषचारणाः ।
धार्मिकान्पूजयन्तीह न धनाढ्यान्न कामिनः ॥५४॥
धार्मिकान्पूजयन्तीह न धनाढ्यान्न कामिनः ॥५४॥
54. devatā brāhmaṇāḥ santo yakṣā mānuṣacāraṇāḥ ,
dhārmikānpūjayantīha na dhanāḍhyānna kāminaḥ.
dhārmikānpūjayantīha na dhanāḍhyānna kāminaḥ.
54.
devatā brāhmaṇāḥ santaḥ yakṣāḥ mānuṣa-cāraṇāḥ |
dhārmikān pūjayanti iha na dhana-āḍhyān na kāminaḥ
dhārmikān pūjayanti iha na dhana-āḍhyān na kāminaḥ
54.
iha devatāḥ,
brāhmaṇāḥ,
santaḥ,
yakṣāḥ,
mānuṣa-cāraṇāḥ,
dhārmikān pūjayanti,
na dhana-āḍhyān,
na kāminaḥ
brāhmaṇāḥ,
santaḥ,
yakṣāḥ,
mānuṣa-cāraṇāḥ,
dhārmikān pūjayanti,
na dhana-āḍhyān,
na kāminaḥ
54.
Deities, Brahmins, virtuous individuals, Yakshas, and human Cāraṇas - they honor righteous individuals in this world, not the wealthy nor those driven by personal desires.
सुप्रसन्ना हि ते देवा यत्ते धर्मे रता मतिः ।
धने सुखकला काचिद्धर्मे तु परमं सुखम् ॥५५॥
धने सुखकला काचिद्धर्मे तु परमं सुखम् ॥५५॥
55. suprasannā hi te devā yatte dharme ratā matiḥ ,
dhane sukhakalā kāciddharme tu paramaṁ sukham.
dhane sukhakalā kāciddharme tu paramaṁ sukham.
55.
su-prasannā hi te devāḥ yat te dharme ratā matiḥ
| dhane sukha-kalā kācit dharme tu paramam sukham
| dhane sukha-kalā kācit dharme tu paramam sukham
55.
hi te devāḥ su-prasannāḥ,
yat te matiḥ dharme ratā.
dhane kācit sukha-kalā (asti),
tu dharme paramam sukham (asti)
yat te matiḥ dharme ratā.
dhane kācit sukha-kalā (asti),
tu dharme paramam sukham (asti)
55.
Indeed, those deities are very pleased because your mind (mati) is devoted to intrinsic nature (dharma). In material wealth, there is only a fraction of happiness, but in one's intrinsic nature (dharma), there is supreme happiness.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263 (current chapter)
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47