Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-12, chapter-336

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
जनमेजय उवाच ।
अहो ह्येकान्तिनः सर्वान्प्रीणाति भगवान्हरिः ।
विधिप्रयुक्तां पूजां च गृह्णाति भगवान्स्वयम् ॥१॥
1. janamejaya uvāca ,
aho hyekāntinaḥ sarvānprīṇāti bhagavānhariḥ ,
vidhiprayuktāṁ pūjāṁ ca gṛhṇāti bhagavānsvayam.
ये तु दग्धेन्धना लोके पुण्यपापविवर्जिताः ।
तेषां त्वयाभिनिर्दिष्टा पारंपर्यागता गतिः ॥२॥
2. ye tu dagdhendhanā loke puṇyapāpavivarjitāḥ ,
teṣāṁ tvayābhinirdiṣṭā pāraṁparyāgatā gatiḥ.
चतुर्थ्यां चैव ते गत्यां गच्छन्ति पुरुषोत्तमम् ।
एकान्तिनस्तु पुरुषा गच्छन्ति परमं पदम् ॥३॥
3. caturthyāṁ caiva te gatyāṁ gacchanti puruṣottamam ,
ekāntinastu puruṣā gacchanti paramaṁ padam.
नूनमेकान्तधर्मोऽयं श्रेष्ठो नारायणप्रियः ।
अगत्वा गतयस्तिस्रो यद्गच्छन्त्यव्ययं हरिम् ॥४॥
4. nūnamekāntadharmo'yaṁ śreṣṭho nārāyaṇapriyaḥ ,
agatvā gatayastisro yadgacchantyavyayaṁ harim.
सहोपनिषदान्वेदान्ये विप्राः सम्यगास्थिताः ।
पठन्ति विधिमास्थाय ये चापि यतिधर्मिणः ॥५॥
5. sahopaniṣadānvedānye viprāḥ samyagāsthitāḥ ,
paṭhanti vidhimāsthāya ye cāpi yatidharmiṇaḥ.
तेभ्यो विशिष्टां जानामि गतिमेकान्तिनां नृणाम् ।
केनैष धर्मः कथितो देवेन ऋषिणापि वा ॥६॥
6. tebhyo viśiṣṭāṁ jānāmi gatimekāntināṁ nṛṇām ,
kenaiṣa dharmaḥ kathito devena ṛṣiṇāpi vā.
एकान्तिनां च का चर्या कदा चोत्पादिता विभो ।
एतन्मे संशयं छिन्धि परं कौतूहलं हि मे ॥७॥
7. ekāntināṁ ca kā caryā kadā cotpāditā vibho ,
etanme saṁśayaṁ chindhi paraṁ kautūhalaṁ hi me.
वैशंपायन उवाच ।
समुपोढेष्वनीकेषु कुरुपाण्डवयोर्मृधे ।
अर्जुने विमनस्के च गीता भगवता स्वयम् ॥८॥
8. vaiśaṁpāyana uvāca ,
samupoḍheṣvanīkeṣu kurupāṇḍavayormṛdhe ,
arjune vimanaske ca gītā bhagavatā svayam.
आगतिश्च गतिश्चैव पूर्वं ते कथिता मया ।
गहनो ह्येष धर्मो वै दुर्विज्ञेयोऽकृतात्मभिः ॥९॥
9. āgatiśca gatiścaiva pūrvaṁ te kathitā mayā ,
gahano hyeṣa dharmo vai durvijñeyo'kṛtātmabhiḥ.
संमितः सामवेदेन पुरैवादियुगे कृतः ।
धार्यते स्वयमीशेन राजन्नारायणेन ह ॥१०॥
10. saṁmitaḥ sāmavedena puraivādiyuge kṛtaḥ ,
dhāryate svayamīśena rājannārāyaṇena ha.
एतमर्थं महाराज पृष्टः पार्थेन नारदः ।
ऋषिमध्ये महाभागः शृण्वतोः कृष्णभीष्मयोः ॥११॥
11. etamarthaṁ mahārāja pṛṣṭaḥ pārthena nāradaḥ ,
ṛṣimadhye mahābhāgaḥ śṛṇvatoḥ kṛṣṇabhīṣmayoḥ.
गुरुणा च ममाप्येष कथितो नृपसत्तम ।
यथा तु कथितस्तत्र नारदेन तथा शृणु ॥१२॥
12. guruṇā ca mamāpyeṣa kathito nṛpasattama ,
yathā tu kathitastatra nāradena tathā śṛṇu.
यदासीन्मानसं जन्म नारायणमुखोद्गतम् ।
ब्रह्मणः पृथिवीपाल तदा नारायणः स्वयम् ।
तेन धर्मेण कृतवान्दैवं पित्र्यं च भारत ॥१३॥
13. yadāsīnmānasaṁ janma nārāyaṇamukhodgatam ,
brahmaṇaḥ pṛthivīpāla tadā nārāyaṇaḥ svayam ,
tena dharmeṇa kṛtavāndaivaṁ pitryaṁ ca bhārata.
फेनपा ऋषयश्चैव तं धर्मं प्रतिपेदिरे ।
वैखानसाः फेनपेभ्यो धर्ममेतं प्रपेदिरे ।
वैखानसेभ्यः सोमस्तु ततः सोऽन्तर्दधे पुनः ॥१४॥
14. phenapā ṛṣayaścaiva taṁ dharmaṁ pratipedire ,
vaikhānasāḥ phenapebhyo dharmametaṁ prapedire ,
vaikhānasebhyaḥ somastu tataḥ so'ntardadhe punaḥ.
यदासीच्चाक्षुषं जन्म द्वितीयं ब्रह्मणो नृप ।
तदा पितामहात्सोमादेतं धर्ममजानत ।
नारायणात्मकं राजन्रुद्राय प्रददौ च सः ॥१५॥
15. yadāsīccākṣuṣaṁ janma dvitīyaṁ brahmaṇo nṛpa ,
tadā pitāmahātsomādetaṁ dharmamajānata ,
nārāyaṇātmakaṁ rājanrudrāya pradadau ca saḥ.
ततो योगस्थितो रुद्रः पुरा कृतयुगे नृप ।
वालखिल्यानृषीन्सर्वान्धर्ममेतमपाठयत् ।
अन्तर्दधे ततो भूयस्तस्य देवस्य मायया ॥१६॥
16. tato yogasthito rudraḥ purā kṛtayuge nṛpa ,
vālakhilyānṛṣīnsarvāndharmametamapāṭhayat ,
antardadhe tato bhūyastasya devasya māyayā.
तृतीयं ब्रह्मणो जन्म यदासीद्वाचिकं महत् ।
तत्रैष धर्मः संभूतः स्वयं नारायणान्नृप ॥१७॥
17. tṛtīyaṁ brahmaṇo janma yadāsīdvācikaṁ mahat ,
tatraiṣa dharmaḥ saṁbhūtaḥ svayaṁ nārāyaṇānnṛpa.
सुपर्णो नाम तमृषिः प्राप्तवान्पुरुषोत्तमात् ।
तपसा वै सुतप्तेन दमेन नियमेन च ॥१८॥
18. suparṇo nāma tamṛṣiḥ prāptavānpuruṣottamāt ,
tapasā vai sutaptena damena niyamena ca.
त्रिः परिक्रान्तवानेतत्सुपर्णो धर्ममुत्तमम् ।
यस्मात्तस्माद्व्रतं ह्येतत्त्रिसौपर्णमिहोच्यते ॥१९॥
19. triḥ parikrāntavānetatsuparṇo dharmamuttamam ,
yasmāttasmādvrataṁ hyetattrisauparṇamihocyate.
ऋग्वेदपाठपठितं व्रतमेतद्धि दुश्चरम् ।
सुपर्णाच्चाप्यधिगतो धर्म एष सनातनः ॥२०॥
20. ṛgvedapāṭhapaṭhitaṁ vratametaddhi duścaram ,
suparṇāccāpyadhigato dharma eṣa sanātanaḥ.
वायुना द्विपदां श्रेष्ठ प्रथितो जगदायुषा ।
वायोः सकाशात्प्राप्तश्च ऋषिभिर्विघसाशिभिः ॥२१॥
21. vāyunā dvipadāṁ śreṣṭha prathito jagadāyuṣā ,
vāyoḥ sakāśātprāptaśca ṛṣibhirvighasāśibhiḥ.
तेभ्यो महोदधिश्चैनं प्राप्तवान्धर्ममुत्तमम् ।
ततः सोऽन्तर्दधे भूयो नारायणसमाहितः ॥२२॥
22. tebhyo mahodadhiścainaṁ prāptavāndharmamuttamam ,
tataḥ so'ntardadhe bhūyo nārāyaṇasamāhitaḥ.
यदा भूयः श्रवणजा सृष्टिरासीन्महात्मनः ।
ब्रह्मणः पुरुषव्याघ्र तत्र कीर्तयतः शृणु ॥२३॥
23. yadā bhūyaḥ śravaṇajā sṛṣṭirāsīnmahātmanaḥ ,
brahmaṇaḥ puruṣavyāghra tatra kīrtayataḥ śṛṇu.
जगत्स्रष्टुमना देवो हरिर्नारायणः स्वयम् ।
चिन्तयामास पुरुषं जगत्सर्गकरं प्रभुः ॥२४॥
24. jagatsraṣṭumanā devo harirnārāyaṇaḥ svayam ,
cintayāmāsa puruṣaṁ jagatsargakaraṁ prabhuḥ.
अथ चिन्तयतस्तस्य कर्णाभ्यां पुरुषः सृतः ।
प्रजासर्गकरो ब्रह्मा तमुवाच जगत्पतिः ॥२५॥
25. atha cintayatastasya karṇābhyāṁ puruṣaḥ sṛtaḥ ,
prajāsargakaro brahmā tamuvāca jagatpatiḥ.
सृज प्रजाः पुत्र सर्वा मुखतः पादतस्तथा ।
श्रेयस्तव विधास्यामि बलं तेजश्च सुव्रत ॥२६॥
26. sṛja prajāḥ putra sarvā mukhataḥ pādatastathā ,
śreyastava vidhāsyāmi balaṁ tejaśca suvrata.
धर्मं च मत्तो गृह्णीष्व सात्वतं नाम नामतः ।
तेन सर्वं कृतयुगं स्थापयस्व यथाविधि ॥२७॥
27. dharmaṁ ca matto gṛhṇīṣva sātvataṁ nāma nāmataḥ ,
tena sarvaṁ kṛtayugaṁ sthāpayasva yathāvidhi.
ततो ब्रह्मा नमश्चक्रे देवाय हरिमेधसे ।
धर्मं चाग्र्यं स जग्राह सरहस्यं ससंग्रहम् ।
आरण्यकेन सहितं नारायणमुखोद्गतम् ॥२८॥
28. tato brahmā namaścakre devāya harimedhase ,
dharmaṁ cāgryaṁ sa jagrāha sarahasyaṁ sasaṁgraham ,
āraṇyakena sahitaṁ nārāyaṇamukhodgatam.
उपदिश्य ततो धर्मं ब्रह्मणेऽमिततेजसे ।
तं कार्तयुगधर्माणं निराशीःकर्मसंज्ञितम् ।
जगाम तमसः पारं यत्राव्यक्तं व्यवस्थितम् ॥२९॥
29. upadiśya tato dharmaṁ brahmaṇe'mitatejase ,
taṁ kārtayugadharmāṇaṁ nirāśīḥkarmasaṁjñitam ,
jagāma tamasaḥ pāraṁ yatrāvyaktaṁ vyavasthitam.
ततोऽथ वरदो देवो ब्रह्मलोकपितामहः ।
असृजत्स तदा लोकान्कृत्स्नान्स्थावरजङ्गमान् ॥३०॥
30. tato'tha varado devo brahmalokapitāmahaḥ ,
asṛjatsa tadā lokānkṛtsnānsthāvarajaṅgamān.
ततः प्रावर्तत तदा आदौ कृतयुगं शुभम् ।
ततो हि सात्वतो धर्मो व्याप्य लोकानवस्थितः ॥३१॥
31. tataḥ prāvartata tadā ādau kṛtayugaṁ śubham ,
tato hi sātvato dharmo vyāpya lokānavasthitaḥ.
तेनैवाद्येन धर्मेण ब्रह्मा लोकविसर्गकृत् ।
पूजयामास देवेशं हरिं नारायणं प्रभुम् ॥३२॥
32. tenaivādyena dharmeṇa brahmā lokavisargakṛt ,
pūjayāmāsa deveśaṁ hariṁ nārāyaṇaṁ prabhum.
धर्मप्रतिष्ठाहेतोश्च मनुं स्वारोचिषं ततः ।
अध्यापयामास तदा लोकानां हितकाम्यया ॥३३॥
33. dharmapratiṣṭhāhetośca manuṁ svārociṣaṁ tataḥ ,
adhyāpayāmāsa tadā lokānāṁ hitakāmyayā.
ततः स्वारोचिषः पुत्रं स्वयं शङ्खपदं नृप ।
अध्यापयत्पुराव्यग्रः सर्वलोकपतिर्विभुः ॥३४॥
34. tataḥ svārociṣaḥ putraṁ svayaṁ śaṅkhapadaṁ nṛpa ,
adhyāpayatpurāvyagraḥ sarvalokapatirvibhuḥ.
ततः शङ्खपदश्चापि पुत्रमात्मजमौरसम् ।
दिशापालं सुधर्माणमध्यापयत भारत ।
ततः सोऽन्तर्दधे भूयः प्राप्ते त्रेतायुगे पुनः ॥३५॥
35. tataḥ śaṅkhapadaścāpi putramātmajamaurasam ,
diśāpālaṁ sudharmāṇamadhyāpayata bhārata ,
tataḥ so'ntardadhe bhūyaḥ prāpte tretāyuge punaḥ.
नासिक्यजन्मनि पुरा ब्रह्मणः पार्थिवोत्तम ।
धर्ममेतं स्वयं देवो हरिर्नारायणः प्रभुः ।
उज्जगारारविन्दाक्षो ब्रह्मणः पश्यतस्तदा ॥३६॥
36. nāsikyajanmani purā brahmaṇaḥ pārthivottama ,
dharmametaṁ svayaṁ devo harirnārāyaṇaḥ prabhuḥ ,
ujjagārāravindākṣo brahmaṇaḥ paśyatastadā.
सनत्कुमारो भगवांस्ततः प्राधीतवान्नृप ।
सनत्कुमारादपि च वीरणो वै प्रजापतिः ।
कृतादौ कुरुशार्दूल धर्ममेतमधीतवान् ॥३७॥
37. sanatkumāro bhagavāṁstataḥ prādhītavānnṛpa ,
sanatkumārādapi ca vīraṇo vai prajāpatiḥ ,
kṛtādau kuruśārdūla dharmametamadhītavān.
वीरणश्चाप्यधीत्यैनं रौच्याय मनवे ददौ ।
रौच्यः पुत्राय शुद्धाय सुव्रताय सुमेधसे ॥३८॥
38. vīraṇaścāpyadhītyainaṁ raucyāya manave dadau ,
raucyaḥ putrāya śuddhāya suvratāya sumedhase.
कुक्षिनाम्नेऽथ प्रददौ दिशां पालाय धर्मिणे ।
ततः सोऽन्तर्दधे भूयो नारायणमुखोद्गतः ॥३९॥
39. kukṣināmne'tha pradadau diśāṁ pālāya dharmiṇe ,
tataḥ so'ntardadhe bhūyo nārāyaṇamukhodgataḥ.
अण्डजे जन्मनि पुनर्ब्रह्मणे हरियोनये ।
एष धर्मः समुद्भूतो नारायणमुखात्पुनः ॥४०॥
40. aṇḍaje janmani punarbrahmaṇe hariyonaye ,
eṣa dharmaḥ samudbhūto nārāyaṇamukhātpunaḥ.
गृहीतो ब्रह्मणा राजन्प्रयुक्तश्च यथाविधि ।
अध्यापिताश्च मुनयो नाम्ना बर्हिषदो नृप ॥४१॥
41. gṛhīto brahmaṇā rājanprayuktaśca yathāvidhi ,
adhyāpitāśca munayo nāmnā barhiṣado nṛpa.
बर्हिषद्भ्यश्च संक्रान्तः सामवेदान्तगं द्विजम् ।
ज्येष्ठं नाम्नाभिविख्यातं ज्येष्ठसामव्रतो हरिः ॥४२॥
42. barhiṣadbhyaśca saṁkrāntaḥ sāmavedāntagaṁ dvijam ,
jyeṣṭhaṁ nāmnābhivikhyātaṁ jyeṣṭhasāmavrato hariḥ.
ज्येष्ठाच्चाप्यनुसंक्रान्तो राजानमविकम्पनम् ।
अन्तर्दधे ततो राजन्नेष धर्मः प्रभोर्हरेः ॥४३॥
43. jyeṣṭhāccāpyanusaṁkrānto rājānamavikampanam ,
antardadhe tato rājanneṣa dharmaḥ prabhorhareḥ.
यदिदं सप्तमं जन्म पद्मजं ब्रह्मणो नृप ।
तत्रैष धर्मः कथितः स्वयं नारायणेन हि ॥४४॥
44. yadidaṁ saptamaṁ janma padmajaṁ brahmaṇo nṛpa ,
tatraiṣa dharmaḥ kathitaḥ svayaṁ nārāyaṇena hi.
पितामहाय शुद्धाय युगादौ लोकधारिणे ।
पितामहश्च दक्षाय धर्ममेतं पुरा ददौ ॥४५॥
45. pitāmahāya śuddhāya yugādau lokadhāriṇe ,
pitāmahaśca dakṣāya dharmametaṁ purā dadau.
ततो ज्येष्ठे तु दौहित्रे प्रादाद्दक्षो नृपोत्तम ।
आदित्ये सवितुर्ज्येष्ठे विवस्वाञ्जगृहे ततः ॥४६॥
46. tato jyeṣṭhe tu dauhitre prādāddakṣo nṛpottama ,
āditye saviturjyeṣṭhe vivasvāñjagṛhe tataḥ.
त्रेतायुगादौ च पुनर्विवस्वान्मनवे ददौ ।
मनुश्च लोकभूत्यर्थं सुतायेक्ष्वाकवे ददौ ॥४७॥
47. tretāyugādau ca punarvivasvānmanave dadau ,
manuśca lokabhūtyarthaṁ sutāyekṣvākave dadau.
इक्ष्वाकुणा च कथितो व्याप्य लोकानवस्थितः ।
गमिष्यति क्षयान्ते च पुनर्नारायणं नृप ॥४८॥
48. ikṣvākuṇā ca kathito vyāpya lokānavasthitaḥ ,
gamiṣyati kṣayānte ca punarnārāyaṇaṁ nṛpa.
व्रतिनां चापि यो धर्मः स ते पूर्वं नृपोत्तम ।
कथितो हरिगीतासु समासविधिकल्पितः ॥४९॥
49. vratināṁ cāpi yo dharmaḥ sa te pūrvaṁ nṛpottama ,
kathito harigītāsu samāsavidhikalpitaḥ.
नारदेन तु संप्राप्तः सरहस्यः ससंग्रहः ।
एष धर्मो जगन्नाथात्साक्षान्नारायणान्नृप ॥५०॥
50. nāradena tu saṁprāptaḥ sarahasyaḥ sasaṁgrahaḥ ,
eṣa dharmo jagannāthātsākṣānnārāyaṇānnṛpa.
एवमेष महान्धर्म आद्यो राजन्सनातनः ।
दुर्विज्ञेयो दुष्करश्च सात्वतैर्धार्यते सदा ॥५१॥
51. evameṣa mahāndharma ādyo rājansanātanaḥ ,
durvijñeyo duṣkaraśca sātvatairdhāryate sadā.
धर्मज्ञानेन चैतेन सुप्रयुक्तेन कर्मणा ।
अहिंसाधर्मयुक्तेन प्रीयते हरिरीश्वरः ॥५२॥
52. dharmajñānena caitena suprayuktena karmaṇā ,
ahiṁsādharmayuktena prīyate harirīśvaraḥ.
एकव्यूहविभागो वा क्वचिद्द्विव्यूहसंज्ञितः ।
त्रिव्यूहश्चापि संख्यातश्चतुर्व्यूहश्च दृश्यते ॥५३॥
53. ekavyūhavibhāgo vā kvaciddvivyūhasaṁjñitaḥ ,
trivyūhaścāpi saṁkhyātaścaturvyūhaśca dṛśyate.
हरिरेव हि क्षेत्रज्ञो निर्ममो निष्कलस्तथा ।
जीवश्च सर्वभूतेषु पञ्चभूतगुणातिगः ॥५४॥
54. harireva hi kṣetrajño nirmamo niṣkalastathā ,
jīvaśca sarvabhūteṣu pañcabhūtaguṇātigaḥ.
मनश्च प्रथितं राजन्पञ्चेन्द्रियसमीरणम् ।
एष लोकनिधिर्धीमानेष लोकविसर्गकृत् ॥५५॥
55. manaśca prathitaṁ rājanpañcendriyasamīraṇam ,
eṣa lokanidhirdhīmāneṣa lokavisargakṛt.
अकर्ता चैव कर्ता च कार्यं कारणमेव च ।
यथेच्छति तथा राजन्क्रीडते पुरुषोऽव्ययः ॥५६॥
56. akartā caiva kartā ca kāryaṁ kāraṇameva ca ,
yathecchati tathā rājankrīḍate puruṣo'vyayaḥ.
एष एकान्तिधर्मस्ते कीर्तितो नृपसत्तम ।
मया गुरुप्रसादेन दुर्विज्ञेयोऽकृतात्मभिः ।
एकान्तिनो हि पुरुषा दुर्लभा बहवो नृप ॥५७॥
57. eṣa ekāntidharmaste kīrtito nṛpasattama ,
mayā guruprasādena durvijñeyo'kṛtātmabhiḥ ,
ekāntino hi puruṣā durlabhā bahavo nṛpa.
यद्येकान्तिभिराकीर्णं जगत्स्यात्कुरुनन्दन ।
अहिंसकैरात्मविद्भिः सर्वभूतहिते रतैः ।
भवेत्कृतयुगप्राप्तिराशीःकर्मविवर्जितैः ॥५८॥
58. yadyekāntibhirākīrṇaṁ jagatsyātkurunandana ,
ahiṁsakairātmavidbhiḥ sarvabhūtahite rataiḥ ,
bhavetkṛtayugaprāptirāśīḥkarmavivarjitaiḥ.
एवं स भगवान्व्यासो गुरुर्मम विशां पते ।
कथयामास धर्मज्ञो धर्मराज्ञे द्विजोत्तमः ॥५९॥
59. evaṁ sa bhagavānvyāso gururmama viśāṁ pate ,
kathayāmāsa dharmajño dharmarājñe dvijottamaḥ.
ऋषीणां संनिधौ राजञ्शृण्वतोः कृष्णभीष्मयोः ।
तस्याप्यकथयत्पूर्वं नारदः सुमहातपाः ॥६०॥
60. ṛṣīṇāṁ saṁnidhau rājañśṛṇvatoḥ kṛṣṇabhīṣmayoḥ ,
tasyāpyakathayatpūrvaṁ nāradaḥ sumahātapāḥ.
देवं परमकं ब्रह्म श्वेतं चन्द्राभमच्युतम् ।
यत्र चैकान्तिनो यान्ति नारायणपरायणाः ॥६१॥
61. devaṁ paramakaṁ brahma śvetaṁ candrābhamacyutam ,
yatra caikāntino yānti nārāyaṇaparāyaṇāḥ.
जनमेजय उवाच ।
एवं बहुविधं धर्मं प्रतिबुद्धैर्निषेवितम् ।
न कुर्वन्ति कथं विप्रा अन्ये नानाव्रते स्थिताः ॥६२॥
62. janamejaya uvāca ,
evaṁ bahuvidhaṁ dharmaṁ pratibuddhairniṣevitam ,
na kurvanti kathaṁ viprā anye nānāvrate sthitāḥ.
वैशंपायन उवाच ।
तिस्रः प्रकृतयो राजन्देहबन्धेषु निर्मिताः ।
सात्त्विकी राजसी चैव तामसी चेति भारत ॥६३॥
63. vaiśaṁpāyana uvāca ,
tisraḥ prakṛtayo rājandehabandheṣu nirmitāḥ ,
sāttvikī rājasī caiva tāmasī ceti bhārata.
देहबन्धेषु पुरुषः श्रेष्ठः कुरुकुलोद्वह ।
सात्त्विकः पुरुषव्याघ्र भवेन्मोक्षार्थनिश्चितः ॥६४॥
64. dehabandheṣu puruṣaḥ śreṣṭhaḥ kurukulodvaha ,
sāttvikaḥ puruṣavyāghra bhavenmokṣārthaniścitaḥ.
अत्रापि स विजानाति पुरुषं ब्रह्मवर्तिनम् ।
नारायणपरो मोक्षस्ततो वै सात्त्विकः स्मृतः ॥६५॥
65. atrāpi sa vijānāti puruṣaṁ brahmavartinam ,
nārāyaṇaparo mokṣastato vai sāttvikaḥ smṛtaḥ.
मनीषितं च प्राप्नोति चिन्तयन्पुरुषोत्तमम् ।
एकान्तभक्तिः सततं नारायणपरायणः ॥६६॥
66. manīṣitaṁ ca prāpnoti cintayanpuruṣottamam ,
ekāntabhaktiḥ satataṁ nārāyaṇaparāyaṇaḥ.
मनीषिणो हि ये केचिद्यतयो मोक्षकाङ्क्षिणः ।
तेषां वै छिन्नतृष्णानां योगक्षेमवहो हरिः ॥६७॥
67. manīṣiṇo hi ye kecidyatayo mokṣakāṅkṣiṇaḥ ,
teṣāṁ vai chinnatṛṣṇānāṁ yogakṣemavaho hariḥ.
जायमानं हि पुरुषं यं पश्येन्मधुसूदनः ।
सात्त्विकस्तु स विज्ञेयो भवेन्मोक्षे च निश्चितः ॥६८॥
68. jāyamānaṁ hi puruṣaṁ yaṁ paśyenmadhusūdanaḥ ,
sāttvikastu sa vijñeyo bhavenmokṣe ca niścitaḥ.
सांख्ययोगेन तुल्यो हि धर्म एकान्तसेवितः ।
नारायणात्मके मोक्षे ततो यान्ति परां गतिम् ॥६९॥
69. sāṁkhyayogena tulyo hi dharma ekāntasevitaḥ ,
nārāyaṇātmake mokṣe tato yānti parāṁ gatim.
नारायणेन दृष्टश्च प्रतिबुद्धो भवेत्पुमान् ।
एवमात्मेच्छया राजन्प्रतिबुद्धो न जायते ॥७०॥
70. nārāyaṇena dṛṣṭaśca pratibuddho bhavetpumān ,
evamātmecchayā rājanpratibuddho na jāyate.
राजसी तामसी चैव व्यामिश्रे प्रकृती स्मृते ।
तदात्मकं हि पुरुषं जायमानं विशां पते ।
प्रवृत्तिलक्षणैर्युक्तं नावेक्षति हरिः स्वयम् ॥७१॥
71. rājasī tāmasī caiva vyāmiśre prakṛtī smṛte ,
tadātmakaṁ hi puruṣaṁ jāyamānaṁ viśāṁ pate ,
pravṛttilakṣaṇairyuktaṁ nāvekṣati hariḥ svayam.
पश्यत्येनं जायमानं ब्रह्मा लोकपितामहः ।
रजसा तमसा चैव मानुषं समभिप्लुतम् ॥७२॥
72. paśyatyenaṁ jāyamānaṁ brahmā lokapitāmahaḥ ,
rajasā tamasā caiva mānuṣaṁ samabhiplutam.
कामं देवाश्च ऋषयः सत्त्वस्था नृपसत्तम ।
हीनाः सत्त्वेन सूक्ष्मेण ततो वैकारिकाः स्मृताः ॥७३॥
73. kāmaṁ devāśca ṛṣayaḥ sattvasthā nṛpasattama ,
hīnāḥ sattvena sūkṣmeṇa tato vaikārikāḥ smṛtāḥ.
जनमेजय उवाच ।
कथं वैकारिको गच्छेत्पुरुषः पुरुषोत्तमम् ॥७४॥
74. janamejaya uvāca ,
kathaṁ vaikāriko gacchetpuruṣaḥ puruṣottamam.
वैशंपायन उवाच ।
सुसूक्ष्मसत्त्वसंयुक्तं संयुक्तं त्रिभिरक्षरैः ।
पुरुषः पुरुषं गच्छेन्निष्क्रियः पञ्चविंशकम् ॥७५॥
75. vaiśaṁpāyana uvāca ,
susūkṣmasattvasaṁyuktaṁ saṁyuktaṁ tribhirakṣaraiḥ ,
puruṣaḥ puruṣaṁ gacchenniṣkriyaḥ pañcaviṁśakam.
एवमेकं सांख्ययोगं वेदारण्यकमेव च ।
परस्पराङ्गान्येतानि पञ्चरात्रं च कथ्यते ।
एष एकान्तिनां धर्मो नारायणपरात्मकः ॥७६॥
76. evamekaṁ sāṁkhyayogaṁ vedāraṇyakameva ca ,
parasparāṅgānyetāni pañcarātraṁ ca kathyate ,
eṣa ekāntināṁ dharmo nārāyaṇaparātmakaḥ.
यथा समुद्रात्प्रसृता जलौघास्तमेव राजन्पुनराविशन्ति ।
इमे तथा ज्ञानमहाजलौघा नारायणं वै पुनराविशन्ति ॥७७॥
77. yathā samudrātprasṛtā jalaughā;stameva rājanpunarāviśanti ,
ime tathā jñānamahājalaughā; nārāyaṇaṁ vai punarāviśanti.
एष ते कथितो धर्मः सात्वतो यदुबान्धव ।
कुरुष्वैनं यथान्यायं यदि शक्नोषि भारत ॥७८॥
78. eṣa te kathito dharmaḥ sātvato yadubāndhava ,
kuruṣvainaṁ yathānyāyaṁ yadi śaknoṣi bhārata.
एवं हि सुमहाभागो नारदो गुरवे मम ।
श्वेतानां यतिनामाह एकान्तगतिमव्ययाम् ॥७९॥
79. evaṁ hi sumahābhāgo nārado gurave mama ,
śvetānāṁ yatināmāha ekāntagatimavyayām.
व्यासश्चाकथयत्प्रीत्या धर्मपुत्राय धीमते ।
स एवायं मया तुभ्यमाख्यातः प्रसृतो गुरोः ॥८०॥
80. vyāsaścākathayatprītyā dharmaputrāya dhīmate ,
sa evāyaṁ mayā tubhyamākhyātaḥ prasṛto guroḥ.
इत्थं हि दुश्चरो धर्म एष पार्थिवसत्तम ।
यथैव त्वं तथैवान्ये न भजन्ति विमोहिताः ॥८१॥
81. itthaṁ hi duścaro dharma eṣa pārthivasattama ,
yathaiva tvaṁ tathaivānye na bhajanti vimohitāḥ.
कृष्ण एव हि लोकानां भावनो मोहनस्तथा ।
संहारकारकश्चैव कारणं च विशां पते ॥८२॥
82. kṛṣṇa eva hi lokānāṁ bhāvano mohanastathā ,
saṁhārakārakaścaiva kāraṇaṁ ca viśāṁ pate.