Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-13, chapter-82

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
भीष्म उवाच ।
ये च गाः संप्रयच्छन्ति हुतशिष्टाशिनश्च ये ।
तेषां सत्राणि यज्ञाश्च नित्यमेव युधिष्ठिर ॥१॥
1. bhīṣma uvāca ,
ye ca gāḥ saṁprayacchanti hutaśiṣṭāśinaśca ye ,
teṣāṁ satrāṇi yajñāśca nityameva yudhiṣṭhira.
ऋते दधिघृतेनेह न यज्ञः संप्रवर्तते ।
तेन यज्ञस्य यज्ञत्वमतोमूलं च लक्ष्यते ॥२॥
2. ṛte dadhighṛteneha na yajñaḥ saṁpravartate ,
tena yajñasya yajñatvamatomūlaṁ ca lakṣyate.
दानानामपि सर्वेषां गवां दानं प्रशस्यते ।
गावः श्रेष्ठाः पवित्राश्च पावनं ह्येतदुत्तमम् ॥३॥
3. dānānāmapi sarveṣāṁ gavāṁ dānaṁ praśasyate ,
gāvaḥ śreṣṭhāḥ pavitrāśca pāvanaṁ hyetaduttamam.
पुष्ट्यर्थमेताः सेवेत शान्त्यर्थमपि चैव ह ।
पयो दधि घृतं यासां सर्वपापप्रमोचनम् ॥४॥
4. puṣṭyarthametāḥ seveta śāntyarthamapi caiva ha ,
payo dadhi ghṛtaṁ yāsāṁ sarvapāpapramocanam.
गावस्तेजः परं प्रोक्तमिह लोके परत्र च ।
न गोभ्यः परमं किंचित्पवित्रं पुरुषर्षभ ॥५॥
5. gāvastejaḥ paraṁ proktamiha loke paratra ca ,
na gobhyaḥ paramaṁ kiṁcitpavitraṁ puruṣarṣabha.
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
पितामहस्य संवादमिन्द्रस्य च युधिष्ठिर ॥६॥
6. atrāpyudāharantīmamitihāsaṁ purātanam ,
pitāmahasya saṁvādamindrasya ca yudhiṣṭhira.
पराभूतेषु दैत्येषु शक्रे त्रिभुवनेश्वरे ।
प्रजाः समुदिताः सर्वाः सत्यधर्मपरायणाः ॥७॥
7. parābhūteṣu daityeṣu śakre tribhuvaneśvare ,
prajāḥ samuditāḥ sarvāḥ satyadharmaparāyaṇāḥ.
अथर्षयः सगन्धर्वाः किंनरोरगराक्षसाः ।
देवासुरसुपर्णाश्च प्रजानां पतयस्तथा ।
पर्युपासन्त कौरव्य कदाचिद्वै पितामहम् ॥८॥
8. atharṣayaḥ sagandharvāḥ kiṁnaroragarākṣasāḥ ,
devāsurasuparṇāśca prajānāṁ patayastathā ,
paryupāsanta kauravya kadācidvai pitāmaham.
नारदः पर्वतश्चैव विश्वावसुहहाहुहू ।
दिव्यतानेषु गायन्तः पर्युपासन्त तं प्रभुम् ॥९॥
9. nāradaḥ parvataścaiva viśvāvasuhahāhuhū ,
divyatāneṣu gāyantaḥ paryupāsanta taṁ prabhum.
तत्र दिव्यानि पुष्पाणि प्रावहत्पवनस्तथा ।
आजह्रुरृतवश्चापि सुगन्धीनि पृथक्पृथक् ॥१०॥
10. tatra divyāni puṣpāṇi prāvahatpavanastathā ,
ājahrurṛtavaścāpi sugandhīni pṛthakpṛthak.
तस्मिन्देवसमावाये सर्वभूतसमागमे ।
दिव्यवादित्रसंघुष्टे दिव्यस्त्रीचारणावृते ।
इन्द्रः पप्रच्छ देवेशमभिवाद्य प्रणम्य च ॥११॥
11. tasmindevasamāvāye sarvabhūtasamāgame ,
divyavāditrasaṁghuṣṭe divyastrīcāraṇāvṛte ,
indraḥ papraccha deveśamabhivādya praṇamya ca.
देवानां भगवन्कस्माल्लोकेशानां पितामह ।
उपरिष्टाद्गवां लोक एतदिच्छामि वेदितुम् ॥१२॥
12. devānāṁ bhagavankasmāllokeśānāṁ pitāmaha ,
upariṣṭādgavāṁ loka etadicchāmi veditum.
किं तपो ब्रह्मचर्यं वा गोभिः कृतमिहेश्वर ।
देवानामुपरिष्टाद्यद्वसन्त्यरजसः सुखम् ॥१३॥
13. kiṁ tapo brahmacaryaṁ vā gobhiḥ kṛtamiheśvara ,
devānāmupariṣṭādyadvasantyarajasaḥ sukham.
ततः प्रोवाच तं ब्रह्मा शक्रं बलनिसूदनम् ।
अवज्ञातास्त्वया नित्यं गावो बलनिसूदन ॥१४॥
14. tataḥ provāca taṁ brahmā śakraṁ balanisūdanam ,
avajñātāstvayā nityaṁ gāvo balanisūdana.
तेन त्वमासां माहात्म्यं न वेत्थ शृणु तत्प्रभो ।
गवां प्रभावं परमं माहात्म्यं च सुरर्षभ ॥१५॥
15. tena tvamāsāṁ māhātmyaṁ na vettha śṛṇu tatprabho ,
gavāṁ prabhāvaṁ paramaṁ māhātmyaṁ ca surarṣabha.
यज्ञाङ्गं कथिता गावो यज्ञ एव च वासव ।
एताभिश्चाप्यृते यज्ञो न प्रवर्तेत्कथंचन ॥१६॥
16. yajñāṅgaṁ kathitā gāvo yajña eva ca vāsava ,
etābhiścāpyṛte yajño na pravartetkathaṁcana.
धारयन्ति प्रजाश्चैव पयसा हविषा तथा ।
एतासां तनयाश्चापि कृषियोगमुपासते ॥१७॥
17. dhārayanti prajāścaiva payasā haviṣā tathā ,
etāsāṁ tanayāścāpi kṛṣiyogamupāsate.
जनयन्ति च धान्यानि बीजानि विविधानि च ।
ततो यज्ञाः प्रवर्तन्ते हव्यं कव्यं च सर्वशः ॥१८॥
18. janayanti ca dhānyāni bījāni vividhāni ca ,
tato yajñāḥ pravartante havyaṁ kavyaṁ ca sarvaśaḥ.
पयो दधि घृतं चैव पुण्याश्चैताः सुराधिप ।
वहन्ति विविधान्भारान्क्षुत्तृष्णापरिपीडिताः ॥१९॥
19. payo dadhi ghṛtaṁ caiva puṇyāścaitāḥ surādhipa ,
vahanti vividhānbhārānkṣuttṛṣṇāparipīḍitāḥ.
मुनींश्च धारयन्तीह प्रजाश्चैवापि कर्मणा ।
वासवाकूटवाहिन्यः कर्मणा सुकृतेन च ।
उपरिष्टात्ततोऽस्माकं वसन्त्येताः सदैव हि ॥२०॥
20. munīṁśca dhārayantīha prajāścaivāpi karmaṇā ,
vāsavākūṭavāhinyaḥ karmaṇā sukṛtena ca ,
upariṣṭāttato'smākaṁ vasantyetāḥ sadaiva hi.
एतत्ते कारणं शक्र निवासकृतमद्य वै ।
गवां देवोपरिष्टाद्धि समाख्यातं शतक्रतो ॥२१॥
21. etatte kāraṇaṁ śakra nivāsakṛtamadya vai ,
gavāṁ devopariṣṭāddhi samākhyātaṁ śatakrato.
एता हि वरदत्ताश्च वरदाश्चैव वासव ।
सौरभ्यः पुण्यकर्मिण्यः पावनाः शुभलक्षणाः ॥२२॥
22. etā hi varadattāśca varadāścaiva vāsava ,
saurabhyaḥ puṇyakarmiṇyaḥ pāvanāḥ śubhalakṣaṇāḥ.
यदर्थं गा गताश्चैव सौरभ्यः सुरसत्तम ।
तच्च मे शृणु कार्त्स्न्येन वदतो बलसूदन ॥२३॥
23. yadarthaṁ gā gatāścaiva saurabhyaḥ surasattama ,
tacca me śṛṇu kārtsnyena vadato balasūdana.
पुरा देवयुगे तात दैत्येन्द्रेषु महात्मसु ।
त्रीँल्लोकाननुशासत्सु विष्णौ गर्भत्वमागते ॥२४॥
24. purā devayuge tāta daityendreṣu mahātmasu ,
trīँllokānanuśāsatsu viṣṇau garbhatvamāgate.
अदित्यास्तप्यमानायास्तपो घोरं सुदुश्चरम् ।
पुत्रार्थममरश्रेष्ठ पादेनैकेन नित्यदा ॥२५॥
25. adityāstapyamānāyāstapo ghoraṁ suduścaram ,
putrārthamamaraśreṣṭha pādenaikena nityadā.
तां तु दृष्ट्वा महादेवीं तप्यमानां महत्तपः ।
दक्षस्य दुहिता देवी सुरभिर्नाम नामतः ॥२६॥
26. tāṁ tu dṛṣṭvā mahādevīṁ tapyamānāṁ mahattapaḥ ,
dakṣasya duhitā devī surabhirnāma nāmataḥ.
अतप्यत तपो घोरं हृष्टा धर्मपरायणा ।
कैलासशिखरे रम्ये देवगन्धर्वसेविते ॥२७॥
27. atapyata tapo ghoraṁ hṛṣṭā dharmaparāyaṇā ,
kailāsaśikhare ramye devagandharvasevite.
व्यतिष्ठदेकपादेन परमं योगमास्थिता ।
दश वर्षसहस्राणि दश वर्षशतानि च ॥२८॥
28. vyatiṣṭhadekapādena paramaṁ yogamāsthitā ,
daśa varṣasahasrāṇi daśa varṣaśatāni ca.
संतप्तास्तपसा तस्या देवाः सर्षिमहोरगाः ।
तत्र गत्वा मया सार्धं पर्युपासन्त तां शुभाम् ॥२९॥
29. saṁtaptāstapasā tasyā devāḥ sarṣimahoragāḥ ,
tatra gatvā mayā sārdhaṁ paryupāsanta tāṁ śubhām.
अथाहमब्रुवं तत्र देवीं तां तपसान्विताम् ।
किमर्थं तप्यते देवि तपो घोरमनिन्दिते ॥३०॥
30. athāhamabruvaṁ tatra devīṁ tāṁ tapasānvitām ,
kimarthaṁ tapyate devi tapo ghoramanindite.
प्रीतस्तेऽहं महाभागे तपसानेन शोभने ।
वरयस्व वरं देवि दातास्मीति पुरंदर ॥३१॥
31. prītaste'haṁ mahābhāge tapasānena śobhane ,
varayasva varaṁ devi dātāsmīti puraṁdara.
सुरभ्युवाच ।
वरेण भगवन्मह्यं कृतं लोकपितामह ।
एष एव वरो मेऽद्य यत्प्रीतोऽसि ममानघ ॥३२॥
32. surabhyuvāca ,
vareṇa bhagavanmahyaṁ kṛtaṁ lokapitāmaha ,
eṣa eva varo me'dya yatprīto'si mamānagha.
ब्रह्मोवाच ।
तामेवं ब्रुवतीं देवीं सुरभीं त्रिदशेश्वर ।
प्रत्यब्रुवं यद्देवेन्द्र तन्निबोध शचीपते ॥३३॥
33. brahmovāca ,
tāmevaṁ bruvatīṁ devīṁ surabhīṁ tridaśeśvara ,
pratyabruvaṁ yaddevendra tannibodha śacīpate.
अलोभकाम्यया देवि तपसा च शुभेन ते ।
प्रसन्नोऽहं वरं तस्मादमरत्वं ददानि ते ॥३४॥
34. alobhakāmyayā devi tapasā ca śubhena te ,
prasanno'haṁ varaṁ tasmādamaratvaṁ dadāni te.
त्रयाणामपि लोकानामुपरिष्टान्निवत्स्यसि ।
मत्प्रसादाच्च विख्यातो गोलोकः स भविष्यति ॥३५॥
35. trayāṇāmapi lokānāmupariṣṭānnivatsyasi ,
matprasādācca vikhyāto golokaḥ sa bhaviṣyati.
मानुषेषु च कुर्वाणाः प्रजाः कर्म सुतास्तव ।
निवत्स्यन्ति महाभागे सर्वा दुहितरश्च ते ॥३६॥
36. mānuṣeṣu ca kurvāṇāḥ prajāḥ karma sutāstava ,
nivatsyanti mahābhāge sarvā duhitaraśca te.
मनसा चिन्तिता भोगास्त्वया वै दिव्यमानुषाः ।
यच्च स्वर्गसुखं देवि तत्ते संपत्स्यते शुभे ॥३७॥
37. manasā cintitā bhogāstvayā vai divyamānuṣāḥ ,
yacca svargasukhaṁ devi tatte saṁpatsyate śubhe.
तस्या लोकाः सहस्राक्ष सर्वकामसमन्विताः ।
न तत्र क्रमते मृत्युर्न जरा न च पावकः ।
न दैन्यं नाशुभं किंचिद्विद्यते तत्र वासव ॥३८॥
38. tasyā lokāḥ sahasrākṣa sarvakāmasamanvitāḥ ,
na tatra kramate mṛtyurna jarā na ca pāvakaḥ ,
na dainyaṁ nāśubhaṁ kiṁcidvidyate tatra vāsava.
तत्र दिव्यान्यरण्यानि दिव्यानि भवनानि च ।
विमानानि च युक्तानि कामगानि च वासव ॥३९॥
39. tatra divyānyaraṇyāni divyāni bhavanāni ca ,
vimānāni ca yuktāni kāmagāni ca vāsava.
व्रतैश्च विविधैः पुण्यैस्तथा तीर्थानुसेवनात् ।
तपसा महता चैव सुकृतेन च कर्मणा ।
शक्यः समासादयितुं गोलोकः पुष्करेक्षण ॥४०॥
40. vrataiśca vividhaiḥ puṇyaistathā tīrthānusevanāt ,
tapasā mahatā caiva sukṛtena ca karmaṇā ,
śakyaḥ samāsādayituṁ golokaḥ puṣkarekṣaṇa.
एतत्ते सर्वमाख्यातं मया शक्रानुपृच्छते ।
न ते परिभवः कार्यो गवामरिनिसूदन ॥४१॥
41. etatte sarvamākhyātaṁ mayā śakrānupṛcchate ,
na te paribhavaḥ kāryo gavāmarinisūdana.
भीष्म उवाच ।
एतच्छ्रुत्वा सहस्राक्षः पूजयामास नित्यदा ।
गाश्चक्रे बहुमानं च तासु नित्यं युधिष्ठिर ॥४२॥
42. bhīṣma uvāca ,
etacchrutvā sahasrākṣaḥ pūjayāmāsa nityadā ,
gāścakre bahumānaṁ ca tāsu nityaṁ yudhiṣṭhira.
एतत्ते सर्वमाख्यातं पावनं च महाद्युते ।
पवित्रं परमं चापि गवां माहात्म्यमुत्तमम् ।
कीर्तितं पुरुषव्याघ्र सर्वपापविनाशनम् ॥४३॥
43. etatte sarvamākhyātaṁ pāvanaṁ ca mahādyute ,
pavitraṁ paramaṁ cāpi gavāṁ māhātmyamuttamam ,
kīrtitaṁ puruṣavyāghra sarvapāpavināśanam.
य इदं कथयेन्नित्यं ब्राह्मणेभ्यः समाहितः ।
हव्यकव्येषु यज्ञेषु पितृकार्येषु चैव ह ।
सार्वकामिकमक्षय्यं पितॄंस्तस्योपतिष्ठति ॥४४॥
44. ya idaṁ kathayennityaṁ brāhmaṇebhyaḥ samāhitaḥ ,
havyakavyeṣu yajñeṣu pitṛkāryeṣu caiva ha ,
sārvakāmikamakṣayyaṁ pitṝṁstasyopatiṣṭhati.
गोषु भक्तश्च लभते यद्यदिच्छति मानवः ।
स्त्रियोऽपि भक्ता या गोषु ताश्च कामानवाप्नुयुः ॥४५॥
45. goṣu bhaktaśca labhate yadyadicchati mānavaḥ ,
striyo'pi bhaktā yā goṣu tāśca kāmānavāpnuyuḥ.
पुत्रार्थी लभते पुत्रं कन्या पतिमवाप्नुयात् ।
धनार्थी लभते वित्तं धर्मार्थी धर्ममाप्नुयात् ॥४६॥
46. putrārthī labhate putraṁ kanyā patimavāpnuyāt ,
dhanārthī labhate vittaṁ dharmārthī dharmamāpnuyāt.
विद्यार्थी प्राप्नुयाद्विद्यां सुखार्थी प्राप्नुयात्सुखम् ।
न किंचिद्दुर्लभं चैव गवां भक्तस्य भारत ॥४७॥
47. vidyārthī prāpnuyādvidyāṁ sukhārthī prāpnuyātsukham ,
na kiṁciddurlabhaṁ caiva gavāṁ bhaktasya bhārata.