Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-1, chapter-186

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
दूत उवाच ।
जन्यार्थमन्नं द्रुपदेन राज्ञा विवाहहेतोरुपसंस्कृतं च ।
तदाप्नुवध्वं कृतसर्वकार्याः कृष्णा च तत्रैव चिरं न कार्यम् ॥१॥
1. dūta uvāca ,
janyārthamannaṁ drupadena rājñā; vivāhahetorupasaṁskṛtaṁ ca ,
tadāpnuvadhvaṁ kṛtasarvakāryāḥ; kṛṣṇā ca tatraiva ciraṁ na kāryam.
1. dūtaḥ uvāca janyārtham annam drupadena
rājñā vivāhahetoḥ upasaṃskṛtam
ca tat āpnuvadhvam kṛtasarvakāryāḥ
kṛṣṇā ca tatra eva ciram na kāryam
1. The messenger said: 'Food has been prepared by King Drupada for the wedding guests and for the marriage ceremony. You all should partake of it, having completed all your tasks. And Kṛṣṇā (Draupadī) should not be delayed there.'
इमे रथाः काञ्चनपद्मचित्राः सदश्वयुक्ता वसुधाधिपार्हाः ।
एतान्समारुह्य परैत सर्वे पाञ्चालराजस्य निवेशनं तत् ॥२॥
2. ime rathāḥ kāñcanapadmacitrāḥ; sadaśvayuktā vasudhādhipārhāḥ ,
etānsamāruhya paraita sarve; pāñcālarājasya niveśanaṁ tat.
2. ime rathāḥ kāñcanapadmacitrāḥ sadaśvayuktāḥ vasudhādhipārhāḥ
etān samāruhya paraita sarve pāñcālarājasya niveśanam tat
2. Here are these chariots, adorned with golden lotuses, yoked with excellent horses, and worthy of rulers. All of you, mount these and proceed to that residence of the King of Pañcāla.
वैशंपायन उवाच ।
ततः प्रयाताः कुरुपुंगवास्ते पुरोहितं तं प्रथमं प्रयाप्य ।
आस्थाय यानानि महान्ति तानि कुन्ती च कृष्णा च सहैव याते ॥३॥
3. vaiśaṁpāyana uvāca ,
tataḥ prayātāḥ kurupuṁgavāste; purohitaṁ taṁ prathamaṁ prayāpya ,
āsthāya yānāni mahānti tāni; kuntī ca kṛṣṇā ca sahaiva yāte.
3. vaiśaṃpāyanaḥ uvāca tataḥ prayātāḥ
kurupuṅgavāḥ te purohitam tam prathamam
prayāpya āsthāya yānāni mahānti
tāni kuntī ca kṛṣṇā ca saha eva yāte
3. Vaiśaṃpāyana said: 'Then, those foremost among the Kurus departed, first sending their priest ahead. Having ascended those large conveyances, Kuntī and Kṛṣṇā (Draupadī) also proceeded together.'
श्रुत्वा तु वाक्यानि पुरोहितस्य यान्युक्तवान्भारत धर्मराजः ।
जिज्ञासयैवाथ कुरूत्तमानां द्रव्याण्यनेकान्युपसंजहार ॥४॥
4. śrutvā tu vākyāni purohitasya; yānyuktavānbhārata dharmarājaḥ ,
jijñāsayaivātha kurūttamānāṁ; dravyāṇyanekānyupasaṁjahāra.
4. śrutvā tu vākyāni purohitasya
yāni uktavān bhārata dharmarājaḥ
jijñāsayā eva atha kurūttamānām
dravyāṇi anekāni upasaṃjahāra
4. O Bhārata, having heard the words of the priest which the righteous king (dharma-rāja) had spoken, he then, out of curiosity, collected many various articles from the foremost of the Kurus.
फलानि माल्यानि सुसंस्कृतानि चर्माणि वर्माणि तथासनानि ।
गाश्चैव राजन्नथ चैव रज्जूर्द्रव्याणि चान्यानि कृषीनिमित्तम् ॥५॥
5. phalāni mālyāni susaṁskṛtāni; carmāṇi varmāṇi tathāsanāni ,
gāścaiva rājannatha caiva rajjū;rdravyāṇi cānyāni kṛṣīnimittam.
5. phalāni mālyāni susaṃskṛtāni
carmāṇi varmāṇi tathā āsanāni gāḥ
ca eva rājan atha ca eva rajjūḥ
dravyāṇi ca anyāni kṛṣīnimittam
5. And fruits, garlands, well-prepared hides, armors, and seats, O King, along with cows and ropes, and also other articles for the purpose of agriculture.
अन्येषु शिल्पेषु च यान्यपि स्युः सर्वाणि कॢप्तान्यखिलेन तत्र ।
क्रीडानिमित्तानि च यानि तानि सर्वाणि तत्रोपजहार राजा ॥६॥
6. anyeṣu śilpeṣu ca yānyapi syuḥ; sarvāṇi kḷptānyakhilena tatra ,
krīḍānimittāni ca yāni tāni; sarvāṇi tatropajahāra rājā.
6. anyeṣu śilpeṣu ca yāni api syuḥ sarvāṇi kḷptāni akhilena
tatra krīḍānimittāni ca yāni tāni sarvāṇi tatra upajahāra rājā
6. Whatever items were for other crafts, all of them were completely prepared there. And the king collected there all those articles which were for the purpose of amusement.
रथाश्ववर्माणि च भानुमन्ति खड्गा महान्तोऽश्वरथाश्च चित्राः ।
धनूंषि चाग्र्याणि शराश्च मुख्याः शक्त्यृष्टयः काञ्चनभूषिताश्च ॥७॥
7. rathāśvavarmāṇi ca bhānumanti; khaḍgā mahānto'śvarathāśca citrāḥ ,
dhanūṁṣi cāgryāṇi śarāśca mukhyāḥ; śaktyṛṣṭayaḥ kāñcanabhūṣitāśca.
7. rathāśvavarmāṇi ca bhānumanti khaḍgāḥ
mahāntaḥ aśvarathāḥ ca citrāḥ
dhanūṃṣi ca agryāṇi śarāḥ ca mukhyāḥ
śaktyṛṣṭayaḥ kāñcanabhūṣitāḥ ca
7. And shining armors for chariots and horses, great swords, and ornate chariots with horses, excellent bows, chief arrows, and lances and spears adorned with gold.
प्रासा भुशुण्ड्यश्च परश्वधाश्च सांग्रामिकं चैव तथैव सर्वम् ।
शय्यासनान्युत्तमसंस्कृतानि तथैव चासन्विविधानि तत्र ॥८॥
8. prāsā bhuśuṇḍyaśca paraśvadhāśca; sāṁgrāmikaṁ caiva tathaiva sarvam ,
śayyāsanānyuttamasaṁskṛtāni; tathaiva cāsanvividhāni tatra.
8. prāsāḥ bhuśuṇḍyaḥ ca paraśvadhāḥ
ca sāṃgrāmikam ca eva tathā eva
sarvam śayyāsanāni uttamasaṃskṛtāni
tathā eva ca āsan vividhāni tatra
8. Pikes, slings, and battle-axes, and indeed all things related to warfare, were there. And there were also various exquisitely prepared beds and seats.
कुन्ती तु कृष्णां परिगृह्य साध्वीमन्तःपुरं द्रुपदस्याविवेष ।
स्त्रियश्च तां कौरवराजपत्नीं प्रत्यर्चयां चक्रुरदीनसत्त्वाः ॥९॥
9. kuntī tu kṛṣṇāṁ parigṛhya sādhvī;mantaḥpuraṁ drupadasyāviveṣa ,
striyaśca tāṁ kauravarājapatnīṁ; pratyarcayāṁ cakruradīnasattvāḥ.
9. kuntī tu kṛṣṇām parigṛhya sādhvīm
antaḥpuram drupadasya āviveśa
striyaḥ ca tām kauravarājapatnīm
pratyarcayām cakruḥ adīnasattvāḥ
9. Kunti, taking the virtuous Krishna (Draupadī), entered the inner chambers of Drupada's palace. The women there, with unyielding spirit, welcomed her, the wife of the Kuru king.
तान्सिंहविक्रान्तगतीनवेक्ष्य महर्षभाक्षानजिनोत्तरीयान् ।
गूढोत्तरांसान्भुजगेन्द्रभोगप्रलम्बबाहून्पुरुषप्रवीरान् ॥१०॥
10. tānsiṁhavikrāntagatīnavekṣya; maharṣabhākṣānajinottarīyān ,
gūḍhottarāṁsānbhujagendrabhoga;pralambabāhūnpuruṣapravīrān.
10. tān siṃhavikrāntagatīn avekṣya maharṣabhākṣān ajinottarīyān
gūḍhottarāṃsān bhujagendrabhogapralambabāhūn puruṣapravīrān
10. Having seen them – those foremost among men, who had the powerful gait of lions, eyes like magnificent bulls, wore deerskin as upper garments, had well-developed shoulders, and arms long like the body of a great serpent.
राजा च राज्ञः सचिवाश्च सर्वे पुत्राश्च राज्ञः सुहृदस्तथैव ।
प्रेष्याश्च सर्वे निखिलेन राजन्हर्षं समापेतुरतीव तत्र ॥११॥
11. rājā ca rājñaḥ sacivāśca sarve; putrāśca rājñaḥ suhṛdastathaiva ,
preṣyāśca sarve nikhilena rāja;nharṣaṁ samāpeturatīva tatra.
11. rājā ca rājñaḥ sacivāḥ ca sarve
putrāḥ ca rājñaḥ suhṛdaḥ tathā
eva preṣyāḥ ca sarve nikhilena
rājan harṣam samāpetur atīva tatra
11. The king, along with all the king's ministers, and the king's sons, and likewise his friends, and all the servants, O King, experienced exceeding joy there.
ते तत्र वीराः परमासनेषु सपादपीठेष्वविशङ्कमानाः ।
यथानुपूर्व्या विविशुर्नराग्र्यास्तदा महार्हेषु न विस्मयन्तः ॥१२॥
12. te tatra vīrāḥ paramāsaneṣu; sapādapīṭheṣvaviśaṅkamānāḥ ,
yathānupūrvyā viviśurnarāgryā;stadā mahārheṣu na vismayantaḥ.
12. te tatra vīrāḥ param āsaneṣu sapādapīṭheṣu aviśaṅkamānāḥ yathā
anupūrvyā viviśuḥ narāgryāḥ tadā mahārheṣu na vismayantaḥ
12. There, those heroes, the foremost among men, entered in due order, unhesitatingly occupying the excellent seats with footrests. They did not show any surprise at the valuable (furniture).
उच्चावचं पार्थिवभोजनीयं पात्रीषु जाम्बूनदराजतीषु ।
दासाश्च दास्यश्च सुमृष्टवेषाः भोजापकाश्चाप्युपजह्रुरन्नम् ॥१३॥
13. uccāvacaṁ pārthivabhojanīyaṁ; pātrīṣu jāmbūnadarājatīṣu ,
dāsāśca dāsyaśca sumṛṣṭaveṣāḥ; bhojāpakāścāpyupajahrurannam.
13. uccāvacam pārthivabhojanīyam pātrīṣu jāmbūnadarājatīṣu dāsāḥ
ca dāsyaḥ ca sumṛṣṭaveṣāḥ bhojāpakāḥ ca api उपजह्रुः annam
13. Servants and maids, splendidly attired, along with cooks, brought various kinds of royal food in golden and silver vessels.
ते तत्र भुक्त्वा पुरुषप्रवीरा यथानुकामं सुभृशं प्रतीताः ।
उत्क्रम्य सर्वाणि वसूनि तत्र सांग्रामिकान्याविविशुर्नृवीराः ॥१४॥
14. te tatra bhuktvā puruṣapravīrā; yathānukāmaṁ subhṛśaṁ pratītāḥ ,
utkramya sarvāṇi vasūni tatra; sāṁgrāmikānyāviviśurnṛvīrāḥ.
14. te tatra bhuktvā puruṣapravīrāḥ
yathānukāmam subhṛśam pratītāḥ
utkramya sarvāṇi vasūni tatra
saṅgrāmikāni āviviśuḥ nṛvīrāḥ
14. Those heroes among men (puruṣapravīrāḥ), having greatly enjoyed themselves there to their heart's content and being exceedingly pleased, then, ignoring all the military treasures found there, these brave men (nṛvīrāḥ) entered.
तल्लक्षयित्वा द्रुपदस्य पुत्रो राजा च सर्वैः सह मन्त्रिमुख्यैः ।
समर्चयामासुरुपेत्य हृष्टाः कुन्तीसुतान्पार्थिवपुत्रपौत्रान् ॥१५॥
15. tallakṣayitvā drupadasya putro; rājā ca sarvaiḥ saha mantrimukhyaiḥ ,
samarcayāmāsurupetya hṛṣṭāḥ; kuntīsutānpārthivaputrapautrān.
15. tat lakṣayitvā drupadasya putraḥ
rājā ca sarvaiḥ saha mantrimukhyaiḥ
samarcayāmāsuḥ upetya hṛṣṭāḥ
kuntīsutān pārthivaputrapautrān
15. Having noticed that, Drupada's son (Dhṛṣṭadyumna) and King Drupada himself, along with all their chief ministers, joyfully approached and honored the sons of Kunti (kuntīsutān), who were also sons and grandsons of kings (pārthivaputrapautrān).