महाभारतः
mahābhārataḥ
-
book-12, chapter-277
युधिष्ठिर उवाच ।
कथं नु मुक्तः पृथिवीं चरेदस्मद्विधो नृपः ।
नित्यं कैश्च गुणैर्युक्तः सङ्गपाशाद्विमुच्यते ॥१॥
कथं नु मुक्तः पृथिवीं चरेदस्मद्विधो नृपः ।
नित्यं कैश्च गुणैर्युक्तः सङ्गपाशाद्विमुच्यते ॥१॥
1. yudhiṣṭhira uvāca ,
kathaṁ nu muktaḥ pṛthivīṁ caredasmadvidho nṛpaḥ ,
nityaṁ kaiśca guṇairyuktaḥ saṅgapāśādvimucyate.
kathaṁ nu muktaḥ pṛthivīṁ caredasmadvidho nṛpaḥ ,
nityaṁ kaiśca guṇairyuktaḥ saṅgapāśādvimucyate.
1.
yudhiṣṭhiraḥ uvāca katham nu muktaḥ pṛthivīm caret asmatvidhaḥ
nṛpaḥ nityam kaiḥ ca guṇaiḥ yuktaḥ saṅgapāśāt vimucyate
nṛpaḥ nityam kaiḥ ca guṇaiḥ yuktaḥ saṅgapāśāt vimucyate
1.
yudhiṣṭhiraḥ uvāca: asmatvidhaḥ
nṛpaḥ muktaḥ nu pṛthivīm katham
caret? kaiḥ ca guṇaiḥ nityam
yuktaḥ (san) saṅgapāśāt vimucyate?
nṛpaḥ muktaḥ nu pṛthivīm katham
caret? kaiḥ ca guṇaiḥ nityam
yuktaḥ (san) saṅgapāśāt vimucyate?
1.
Yudhiṣṭhira said: 'How, then, can a king like us, even when liberated, continue to act on earth? By being endowed with what qualities is one always freed from the fetters of attachment (saṅga)?'
भीष्म उवाच ।
अत्र ते वर्तयिष्यामि इतिहासं पुरातनम् ।
अरिष्टनेमिना प्रोक्तं सगरायानुपृच्छते ॥२॥
अत्र ते वर्तयिष्यामि इतिहासं पुरातनम् ।
अरिष्टनेमिना प्रोक्तं सगरायानुपृच्छते ॥२॥
2. bhīṣma uvāca ,
atra te vartayiṣyāmi itihāsaṁ purātanam ,
ariṣṭaneminā proktaṁ sagarāyānupṛcchate.
atra te vartayiṣyāmi itihāsaṁ purātanam ,
ariṣṭaneminā proktaṁ sagarāyānupṛcchate.
2.
bhīṣmaḥ uvāca atra te vartayiṣyāmi itihāsam
purātanam ariṣṭaneminā proktam sagarāya anupṛcchate
purātanam ariṣṭaneminā proktam sagarāya anupṛcchate
2.
bhīṣmaḥ uvāca: atra te purātanam itihāsam vartayiṣyāmi,
(yat) ariṣṭaneminā anupṛcchate sagarāya proktam (āsīt).
(yat) ariṣṭaneminā anupṛcchate sagarāya proktam (āsīt).
2.
Bhīṣma said: 'Regarding this, I will relate to you an ancient narrative (itihāsa), which was told by Ariṣṭanemi to Sagara, who was asking for clarification.'
सगर उवाच ।
किं श्रेयः परमं ब्रह्मन्कृत्वेह सुखमश्नुते ।
कथं न शोचेन्न क्षुभ्येदेतदिच्छामि वेदितुम् ॥३॥
किं श्रेयः परमं ब्रह्मन्कृत्वेह सुखमश्नुते ।
कथं न शोचेन्न क्षुभ्येदेतदिच्छामि वेदितुम् ॥३॥
3. sagara uvāca ,
kiṁ śreyaḥ paramaṁ brahmankṛtveha sukhamaśnute ,
kathaṁ na śocenna kṣubhyedetadicchāmi veditum.
kiṁ śreyaḥ paramaṁ brahmankṛtveha sukhamaśnute ,
kathaṁ na śocenna kṣubhyedetadicchāmi veditum.
3.
sagaraḥ uvāca | kim śreyaḥ paramam brahman kṛtvā iha sukham
aśnute | katham na śocet na kṣubhyet etat icchāmi veditum
aśnute | katham na śocet na kṣubhyet etat icchāmi veditum
3.
sagaraḥ uvāca brahman kim paramam śreyaḥ kṛtvā iha sukham
aśnute katham na śocet na kṣubhyet etat veditum icchāmi
aśnute katham na śocet na kṣubhyet etat veditum icchāmi
3.
Sagara said: "O Brahmana, what is the ultimate good, by performing which one attains happiness in this world? How can one avoid grieving and becoming agitated? I wish to understand this."
भीष्म उवाच ।
एवमुक्तस्तदा तार्क्ष्यः सर्वशास्त्रविशारदः ।
विबुध्य संपदं चाग्र्यां सद्वाक्यमिदमब्रवीत् ॥४॥
एवमुक्तस्तदा तार्क्ष्यः सर्वशास्त्रविशारदः ।
विबुध्य संपदं चाग्र्यां सद्वाक्यमिदमब्रवीत् ॥४॥
4. bhīṣma uvāca ,
evamuktastadā tārkṣyaḥ sarvaśāstraviśāradaḥ ,
vibudhya saṁpadaṁ cāgryāṁ sadvākyamidamabravīt.
evamuktastadā tārkṣyaḥ sarvaśāstraviśāradaḥ ,
vibudhya saṁpadaṁ cāgryāṁ sadvākyamidamabravīt.
4.
bhīṣmaḥ uvāca | evam uktaḥ tadā tārkṣyaḥ sarva-śāstra-viśāradaḥ
| vibudhya sampadam ca agryām sat-vākyam idam abravīt
| vibudhya sampadam ca agryām sat-vākyam idam abravīt
4.
bhīṣmaḥ uvāca evam uktaḥ tadā sarva-śāstra-viśāradaḥ
tārkṣyaḥ ca agryām sampadam vibudhya idam sat-vākyam abravīt
tārkṣyaḥ ca agryām sampadam vibudhya idam sat-vākyam abravīt
4.
Bhishma said: 'When Tārkṣya, who was proficient in all scriptures, was thus addressed, having understood the profound matter, he spoke this wise statement.'
सुखं मोक्षसुखं लोके न च लोकोऽवगच्छति ।
प्रसक्तः पुत्रपशुषु धनधान्यसमाकुलः ॥५॥
प्रसक्तः पुत्रपशुषु धनधान्यसमाकुलः ॥५॥
5. sukhaṁ mokṣasukhaṁ loke na ca loko'vagacchati ,
prasaktaḥ putrapaśuṣu dhanadhānyasamākulaḥ.
prasaktaḥ putrapaśuṣu dhanadhānyasamākulaḥ.
5.
sukham mokṣa-sukham loke na ca lokaḥ avagacchati
| prasaktaḥ putra-paśuṣu dhana-dhānya-samākulaḥ
| prasaktaḥ putra-paśuṣu dhana-dhānya-samākulaḥ
5.
mokṣa-sukham sukham loke (asti) ca lokaḥ na avagacchati
prasaktaḥ putra-paśuṣu dhana-dhānya-samākulaḥ
prasaktaḥ putra-paśuṣu dhana-dhānya-samākulaḥ
5.
True happiness (sukham) in this world is the happiness of liberation (mokṣa), but people do not comprehend it. Being attached to children and cattle, and overwhelmed by wealth and grain, they remain oblivious.
सक्तबुद्धिरशान्तात्मा न स शक्यश्चिकित्सितुम् ।
स्नेहपाशसितो मूढो न स मोक्षाय कल्पते ॥६॥
स्नेहपाशसितो मूढो न स मोक्षाय कल्पते ॥६॥
6. saktabuddhiraśāntātmā na sa śakyaścikitsitum ,
snehapāśasito mūḍho na sa mokṣāya kalpate.
snehapāśasito mūḍho na sa mokṣāya kalpate.
6.
sakta-buddhiḥ aśānta-ātmā na saḥ śakyaḥ cikitsitum
| sneha-pāśa-sitaḥ mūḍhaḥ na saḥ mokṣāya kalpate
| sneha-pāśa-sitaḥ mūḍhaḥ na saḥ mokṣāya kalpate
6.
sakta-buddhiḥ aśānta-ātmā na saḥ śakyaḥ cikitsitum
sneha-pāśa-sitaḥ mūḍhaḥ na saḥ mokṣāya kalpate
sneha-pāśa-sitaḥ mūḍhaḥ na saḥ mokṣāya kalpate
6.
One whose intellect is fixated and whose inner self (ātman) is unpeaceful cannot be remedied. Such a deluded person, bound by the fetters of affection, is not qualified for liberation (mokṣa).
स्नेहजानिह ते पाशान्वक्ष्यामि शृणु तान्मम ।
सकर्णकेन शिरसा शक्याश्छेत्तुं विजानता ॥७॥
सकर्णकेन शिरसा शक्याश्छेत्तुं विजानता ॥७॥
7. snehajāniha te pāśānvakṣyāmi śṛṇu tānmama ,
sakarṇakena śirasā śakyāśchettuṁ vijānatā.
sakarṇakena śirasā śakyāśchettuṁ vijānatā.
7.
sneha-jāni iha te pāśān vakṣyāmi śṛṇu tān mama
| sakarṇakena śirasā śakyāḥ chettum vijānatā
| sakarṇakena śirasā śakyāḥ chettum vijānatā
7.
iha mama te sneha-jāni pāśān vakṣyāmi tān śṛṇu
vijānatā sakarṇakena śirasā chettum śakyāḥ
vijānatā sakarṇakena śirasā chettum śakyāḥ
7.
Here I will explain to you the bonds (pāśa) born of attachment (sneha); listen to them from me. They can be severed by one who possesses understanding, with an attentive mind.
संभाव्य पुत्रान्कालेन यौवनस्थान्निवेश्य च ।
समर्थाञ्जीवने ज्ञात्वा मुक्तश्चर यथासुखम् ॥८॥
समर्थाञ्जीवने ज्ञात्वा मुक्तश्चर यथासुखम् ॥८॥
8. saṁbhāvya putrānkālena yauvanasthānniveśya ca ,
samarthāñjīvane jñātvā muktaścara yathāsukham.
samarthāñjīvane jñātvā muktaścara yathāsukham.
8.
sambhāvya putrān kālena yauvana-sthān niveśya ca
| samarthān jīvane jñātvā muktaḥ cara yathā-sukham
| samarthān jīvane jñātvā muktaḥ cara yathā-sukham
8.
putrān sambhāvya,
kālena yauvana-sthān ca niveśya jīvane samarthān jñātvā,
muktaḥ yathā-sukham cara
kālena yauvana-sthān ca niveśya jīvane samarthān jñātvā,
muktaḥ yathā-sukham cara
8.
Having raised your sons, and in time settled them in their youth, and having recognized them as capable in their lives, then, free, wander as you please.
भार्यां पुत्रवतीं वृद्धां लालितां पुत्रवत्सलाम् ।
ज्ञात्वा प्रजहि काले त्वं परार्थमनुदृश्य च ॥९॥
ज्ञात्वा प्रजहि काले त्वं परार्थमनुदृश्य च ॥९॥
9. bhāryāṁ putravatīṁ vṛddhāṁ lālitāṁ putravatsalām ,
jñātvā prajahi kāle tvaṁ parārthamanudṛśya ca.
jñātvā prajahi kāle tvaṁ parārthamanudṛśya ca.
9.
bhāryām putra-vatīm vṛddhām lālitām putra-vatsalām
| jñātvā prajahi kāle tvam parārtham anudṛśya ca
| jñātvā prajahi kāle tvam parārtham anudṛśya ca
9.
tvam पुत्रवतीं वृद्धां लालितां पुत्रवत्सलाम् भार्यां ज्ञात्वा,
काले च परार्थम् अनुदृश्य प्रजahi
काले च परार्थम् अनुदृश्य प्रजahi
9.
Having recognized your wife, who has borne sons, grown old, been cherished, and is devoted to her children, you should abandon her in due time, also reflecting on the higher purpose (parārtha).
सापत्यो निरपत्यो वा मुक्तश्चर यथासुखम् ।
इन्द्रियैरिन्द्रियार्थांस्त्वमनुभूय यथाविधि ॥१०॥
इन्द्रियैरिन्द्रियार्थांस्त्वमनुभूय यथाविधि ॥१०॥
10. sāpatyo nirapatyo vā muktaścara yathāsukham ,
indriyairindriyārthāṁstvamanubhūya yathāvidhi.
indriyairindriyārthāṁstvamanubhūya yathāvidhi.
10.
sāpatyaḥ nirapatyaḥ vā muktaḥ cara yathā-sukham |
indriyaiḥ indriya-arthān tvam anubhūya yathā-vidhi
indriyaiḥ indriya-arthān tvam anubhūya yathā-vidhi
10.
sāpatyaḥ vā nirapatyaḥ,
muktaḥ yathā-sukham cara tvam indriyaiḥ indriya-arthān yathā-vidhi anubhūya
muktaḥ yathā-sukham cara tvam indriyaiḥ indriya-arthān yathā-vidhi anubhūya
10.
Whether you have progeny or are without it, wander freely at your pleasure (yathā-sukham). You, having experienced the objects of the senses (indriya-artha) through your senses (indriya), in accordance with the prescribed manner (yathā-vidhi).
कृतकौतूहलस्तेषु मुक्तश्चर यथासुखम् ।
उपपत्त्योपलब्धेषु लाभेषु च समो भव ॥११॥
उपपत्त्योपलब्धेषु लाभेषु च समो भव ॥११॥
11. kṛtakautūhalasteṣu muktaścara yathāsukham ,
upapattyopalabdheṣu lābheṣu ca samo bhava.
upapattyopalabdheṣu lābheṣu ca samo bhava.
11.
kṛtakautūhalaḥ teṣu muktaḥ cara yathāsukham
upapattyā upalabdheṣu lābheṣu ca samaḥ bhava
upapattyā upalabdheṣu lābheṣu ca samaḥ bhava
11.
teṣu kṛtakautūhalaḥ muktaḥ yathāsukham cara
upapattyā upalabdheṣu lābheṣu ca samaḥ bhava
upapattyā upalabdheṣu lābheṣu ca samaḥ bhava
11.
After having satisfied your curiosity concerning these matters, move about freely (muktaḥ) and at your own pleasure. And be equanimous (samaḥ) regarding the benefits (lābheṣu) obtained through proper understanding (upapattyā).
एष तावत्समासेन तव संकीर्तितो मया ।
मोक्षार्थो विस्तरेणापि भूयो वक्ष्यामि तच्छृणु ॥१२॥
मोक्षार्थो विस्तरेणापि भूयो वक्ष्यामि तच्छृणु ॥१२॥
12. eṣa tāvatsamāsena tava saṁkīrtito mayā ,
mokṣārtho vistareṇāpi bhūyo vakṣyāmi tacchṛṇu.
mokṣārtho vistareṇāpi bhūyo vakṣyāmi tacchṛṇu.
12.
eṣaḥ tāvat samāsena tava saṃkīrtitaḥ mayā
mokṣārthaḥ vistareṇa api bhūyaḥ vakṣyāmi tat śṛṇu
mokṣārthaḥ vistareṇa api bhūyaḥ vakṣyāmi tat śṛṇu
12.
eṣaḥ tāvat mokṣārthaḥ mayā tava samāsena saṃkīrtitaḥ bhūyaḥ vistareṇa api vakṣyāmi,
tat śṛṇu
tat śṛṇu
12.
This meaning of liberation (mokṣa) has been declared by me to you in brief. I will speak further in detail; listen to that.
मुक्ता वीतभया लोके चरन्ति सुखिनो नराः ।
सक्तभावा विनश्यन्ति नरास्तत्र न संशयः ॥१३॥
सक्तभावा विनश्यन्ति नरास्तत्र न संशयः ॥१३॥
13. muktā vītabhayā loke caranti sukhino narāḥ ,
saktabhāvā vinaśyanti narāstatra na saṁśayaḥ.
saktabhāvā vinaśyanti narāstatra na saṁśayaḥ.
13.
muktāḥ vītabhayāḥ loke caranti sukhinaḥ narāḥ
saktbhāvāḥ vinaśyanti narāḥ tatra na saṃśayaḥ
saktbhāvāḥ vinaśyanti narāḥ tatra na saṃśayaḥ
13.
muktāḥ vītabhayāḥ sukhinaḥ narāḥ loke caranti
saktbhāvāḥ narāḥ vinaśyanti tatra na saṃśayaḥ
saktbhāvāḥ narāḥ vinaśyanti tatra na saṃśayaḥ
13.
People who are liberated (muktaḥ) and fearless live happily in the world. But people who are attached (saktbhāvāḥ) surely perish; there is no doubt about this.
आहारसंचयाश्चैव तथा कीटपिपीलिकाः ।
असक्ताः सुखिनो लोके सक्ताश्चैव विनाशिनः ॥१४॥
असक्ताः सुखिनो लोके सक्ताश्चैव विनाशिनः ॥१४॥
14. āhārasaṁcayāścaiva tathā kīṭapipīlikāḥ ,
asaktāḥ sukhino loke saktāścaiva vināśinaḥ.
asaktāḥ sukhino loke saktāścaiva vināśinaḥ.
14.
āhāraṣaṃcayāḥ ca eva tathā kīṭapipīlikāḥ
asaktāḥ sukhinaḥ loke saktāḥ ca eva vināśinaḥ
asaktāḥ sukhinaḥ loke saktāḥ ca eva vināśinaḥ
14.
āhāraṣaṃcayāḥ ca eva tathā kīṭapipīlikāḥ loke
asaktāḥ sukhinaḥ saktāḥ ca eva vināśinaḥ
asaktāḥ sukhinaḥ saktāḥ ca eva vināśinaḥ
14.
Those who accumulate food, and likewise, insects and ants, [demonstrate a kind of attachment]. In this world, the unattached (asaktaḥ) are happy, while the attached (saktaḥ) are certainly subject to destruction.
स्वजने न च ते चिन्ता कर्तव्या मोक्षबुद्धिना ।
इमे मया विनाभूता भविष्यन्ति कथं त्विति ॥१५॥
इमे मया विनाभूता भविष्यन्ति कथं त्विति ॥१५॥
15. svajane na ca te cintā kartavyā mokṣabuddhinā ,
ime mayā vinābhūtā bhaviṣyanti kathaṁ tviti.
ime mayā vinābhūtā bhaviṣyanti kathaṁ tviti.
15.
svajane na ca te cintā kartavyā mokṣabuddhinā
| ime mayā vinābhūtāḥ bhaviṣyanti katham tu iti
| ime mayā vinābhūtāḥ bhaviṣyanti katham tu iti
15.
mokṣabuddhinā te svajane cintā na ca kartavyā,
iti [cintā]: "ime mayā vinābhūtāḥ katham tu bhaviṣyanti"
iti [cintā]: "ime mayā vinābhūtāḥ katham tu bhaviṣyanti"
15.
One whose intellect is focused on liberation (mokṣa) should not be concerned about their own relatives, thinking: 'How will these manage without me?'
स्वयमुत्पद्यते जन्तुः स्वयमेव विवर्धते ।
सुखदुःखे तथा मृत्युं स्वयमेवाधिगच्छति ॥१६॥
सुखदुःखे तथा मृत्युं स्वयमेवाधिगच्छति ॥१६॥
16. svayamutpadyate jantuḥ svayameva vivardhate ,
sukhaduḥkhe tathā mṛtyuṁ svayamevādhigacchati.
sukhaduḥkhe tathā mṛtyuṁ svayamevādhigacchati.
16.
svayam utpadyate jantuḥ svayam eva vivardhate |
sukhaduḥkhe tathā mṛtyum svayam eva adhigacchati
sukhaduḥkhe tathā mṛtyum svayam eva adhigacchati
16.
jantuḥ svayam utpadyate,
svayam eva vivardhate tathā svayam eva sukhaduḥkhe mṛtyum adhigacchati
svayam eva vivardhate tathā svayam eva sukhaduḥkhe mṛtyum adhigacchati
16.
A living being is born by itself and grows up by itself. Similarly, it experiences happiness, sorrow, and death by itself.
भोजनाच्छादने चैव मात्रा पित्रा च संग्रहम् ।
स्वकृतेनाधिगच्छन्ति लोके नास्त्यकृतं पुरा ॥१७॥
स्वकृतेनाधिगच्छन्ति लोके नास्त्यकृतं पुरा ॥१७॥
17. bhojanācchādane caiva mātrā pitrā ca saṁgraham ,
svakṛtenādhigacchanti loke nāstyakṛtaṁ purā.
svakṛtenādhigacchanti loke nāstyakṛtaṁ purā.
17.
bhojanācchādane ca eva mātrā pitrā ca saṃgraham |
svakṛtena adhigacchanti loke na asti akṛtam purā
svakṛtena adhigacchanti loke na asti akṛtam purā
17.
loke svakṛtena bhojanācchādane,
mātrā pitrā ca saṃgraham ca eva adhigacchanti purā akṛtam na asti
mātrā pitrā ca saṃgraham ca eva adhigacchanti purā akṛtam na asti
17.
In this world, creatures obtain food, clothing, and the provisions from their mother and father through their own past actions (karma). Nothing here exists without having been caused or earned previously.
धात्रा विहितभक्ष्याणि सर्वभूतानि मेदिनीम् ।
लोके विपरिधावन्ति रक्षितानि स्वकर्मभिः ॥१८॥
लोके विपरिधावन्ति रक्षितानि स्वकर्मभिः ॥१८॥
18. dhātrā vihitabhakṣyāṇi sarvabhūtāni medinīm ,
loke viparidhāvanti rakṣitāni svakarmabhiḥ.
loke viparidhāvanti rakṣitāni svakarmabhiḥ.
18.
dhātrā vihitabhakṣyāṇi sarvabhūtāni medinīm
| loke viparidhāvanti rakṣitāni svakarmabhiḥ
| loke viparidhāvanti rakṣitāni svakarmabhiḥ
18.
dhātrā vihitabhakṣyāṇi sarvabhūtāni loke medinīm
viparidhāvanti (tāni) svakarmabhiḥ rakṣitāni
viparidhāvanti (tāni) svakarmabhiḥ rakṣitāni
18.
All beings in the world, whose sustenance is ordained by the Creator, roam the earth, protected by their own actions (karma).
स्वयं मृत्पिण्डभूतस्य परतन्त्रस्य सर्वदा ।
को हेतुः स्वजनं पोष्टुं रक्षितुं वादृढात्मनः ॥१९॥
को हेतुः स्वजनं पोष्टुं रक्षितुं वादृढात्मनः ॥१९॥
19. svayaṁ mṛtpiṇḍabhūtasya paratantrasya sarvadā ,
ko hetuḥ svajanaṁ poṣṭuṁ rakṣituṁ vādṛḍhātmanaḥ.
ko hetuḥ svajanaṁ poṣṭuṁ rakṣituṁ vādṛḍhātmanaḥ.
19.
svayam mṛtpiṇḍabhūtasya paratantrasya sarvadā kaḥ
hetuḥ svajanaṃ poṣṭuṃ rakṣituṃ vā adṛḍhātmanaḥ
hetuḥ svajanaṃ poṣṭuṃ rakṣituṃ vā adṛḍhātmanaḥ
19.
svayam mṛtpiṇḍabhūtasya paratantrasya sarvadā
adṛḍhātmanaḥ kaḥ hetuḥ svajanaṃ poṣṭuṃ vā rakṣituṃ
adṛḍhātmanaḥ kaḥ hetuḥ svajanaṃ poṣṭuṃ vā rakṣituṃ
19.
What is the purpose of nourishing or protecting one's own people for someone who is himself like a lump of clay (i.e., mortal), always dependent, and possesses an unsteady mind (ātman)?
स्वजनं हि यदा मृत्युर्हन्त्येव तव पश्यतः ।
कृतेऽपि यत्ने महति तत्र बोद्धव्यमात्मना ॥२०॥
कृतेऽपि यत्ने महति तत्र बोद्धव्यमात्मना ॥२०॥
20. svajanaṁ hi yadā mṛtyurhantyeva tava paśyataḥ ,
kṛte'pi yatne mahati tatra boddhavyamātmanā.
kṛte'pi yatne mahati tatra boddhavyamātmanā.
20.
svajanaṃ hi yadā mṛtyuḥ hanti eva tava paśyataḥ
kṛte api yatne mahati tatra boddhavyaṃ ātmanā
kṛte api yatne mahati tatra boddhavyaṃ ātmanā
20.
hi yadā mṛtyuḥ tava paśyataḥ eva kṛte mahati yatne api svajanaṃ hanti,
tatra ātmanā boddhavyaṃ
tatra ātmanā boddhavyaṃ
20.
Indeed, when death inevitably kills one's own people even as you watch, and despite great efforts, this truth should be understood by oneself (ātman).
जीवन्तमपि चैवैनं भरणे रक्षणे तथा ।
असमाप्ते परित्यज्य पश्चादपि मरिष्यसि ॥२१॥
असमाप्ते परित्यज्य पश्चादपि मरिष्यसि ॥२१॥
21. jīvantamapi caivainaṁ bharaṇe rakṣaṇe tathā ,
asamāpte parityajya paścādapi mariṣyasi.
asamāpte parityajya paścādapi mariṣyasi.
21.
jīvantaṃ api ca eva enaṃ bharaṇe rakṣaṇe
tathā asamāpte parityajya paścāt api mariṣyasi
tathā asamāpte parityajya paścāt api mariṣyasi
21.
ca eva jīvantaṃ enaṃ bharaṇe tathā rakṣaṇe asamāpte api parityajya,
paścāt api mariṣyasi
paścāt api mariṣyasi
21.
And indeed, even while he is living, when your duties of nourishment and protection are unfinished, you will abandon him, and later you yourself will also die.
यदा मृतश्च स्वजनं न ज्ञास्यसि कथंचन ।
सुखितं दुःखितं वापि ननु बोद्धव्यमात्मना ॥२२॥
सुखितं दुःखितं वापि ननु बोद्धव्यमात्मना ॥२२॥
22. yadā mṛtaśca svajanaṁ na jñāsyasi kathaṁcana ,
sukhitaṁ duḥkhitaṁ vāpi nanu boddhavyamātmanā.
sukhitaṁ duḥkhitaṁ vāpi nanu boddhavyamātmanā.
22.
yadā mṛtaḥ ca svajanaṃ na jñāsyasi kathaṃcana
sukhitaṃ duḥkhitaṃ vā api nanu boddhavyaṃ ātmanā
sukhitaṃ duḥkhitaṃ vā api nanu boddhavyaṃ ātmanā
22.
yadā mṛtaḥ ca,
svajanaṃ sukhitaṃ vā दुःखितं कथंचन न ज्ञास्यसि अपि,
ननु आत्मना बोद्धव्यं
svajanaṃ sukhitaṃ vā दुःखितं कथंचन न ज्ञास्यसि अपि,
ननु आत्मना बोद्धव्यं
22.
And when you are dead, you will not know your own people at all, whether they are happy or sorrowful. Surely, this truth must be understood by oneself (ātman).
मृते वा त्वयि जीवे वा यदि भोक्ष्यति वै जनः ।
स्वकृतं ननु बुद्ध्वैवं कर्तव्यं हितमात्मनः ॥२३॥
स्वकृतं ननु बुद्ध्वैवं कर्तव्यं हितमात्मनः ॥२३॥
23. mṛte vā tvayi jīve vā yadi bhokṣyati vai janaḥ ,
svakṛtaṁ nanu buddhvaivaṁ kartavyaṁ hitamātmanaḥ.
svakṛtaṁ nanu buddhvaivaṁ kartavyaṁ hitamātmanaḥ.
23.
mṛte vā tvayi jīve vā yadi bhokṣyati vai janaḥ
svakṛtam nanu buddhvā evam kartavyam hitam ātmanaḥ
svakṛtam nanu buddhvā evam kartavyam hitam ātmanaḥ
23.
tvayi mṛte vā jīve vā,
yadi janaḥ vai bhokṣyati,
nanu evam svakṛtam buddhvā,
ātmanaḥ hitam kartavyam
yadi janaḥ vai bhokṣyati,
nanu evam svakṛtam buddhvā,
ātmanaḥ hitam kartavyam
23.
Whether you are alive or dead, if people are indeed going to enjoy (the results of your actions), then, having clearly understood this, one should certainly strive for one's own well-being (ātman).
एवं विजानँल्लोकेऽस्मिन्कः कस्येत्यभिनिश्चितः ।
मोक्षे निवेशय मनो भूयश्चाप्युपधारय ॥२४॥
मोक्षे निवेशय मनो भूयश्चाप्युपधारय ॥२४॥
24. evaṁ vijānaँlloke'sminkaḥ kasyetyabhiniścitaḥ ,
mokṣe niveśaya mano bhūyaścāpyupadhāraya.
mokṣe niveśaya mano bhūyaścāpyupadhāraya.
24.
evam vijānan loke asmin kaḥ kasya iti abhiniścitaḥ
mokṣe niveśaya manaḥ bhūyaḥ ca api upadhāraya
mokṣe niveśaya manaḥ bhūyaḥ ca api upadhāraya
24.
evam,
asmin loke kaḥ kasya iti vijānan,
abhiniścitaḥ (san),
manaḥ mokṣe niveśaya,
bhūyaḥ ca api upadhāraya
asmin loke kaḥ kasya iti vijānan,
abhiniścitaḥ (san),
manaḥ mokṣe niveśaya,
bhūyaḥ ca api upadhāraya
24.
Having understood thus that 'Who belongs to whom in this world?' and having become firmly resolved in this knowledge, focus your mind on liberation (mokṣa) and reflect upon it further.
क्षुत्पिपासादयो भावा जिता यस्येह देहिनः ।
क्रोधो लोभस्तथा मोहः सत्त्ववान्मुक्त एव सः ॥२५॥
क्रोधो लोभस्तथा मोहः सत्त्ववान्मुक्त एव सः ॥२५॥
25. kṣutpipāsādayo bhāvā jitā yasyeha dehinaḥ ,
krodho lobhastathā mohaḥ sattvavānmukta eva saḥ.
krodho lobhastathā mohaḥ sattvavānmukta eva saḥ.
25.
kṣutpipāsāadayaḥ bhāvāḥ jitāḥ yasya iha dehinaḥ
krodhaḥ lobhaḥ tathā mohaḥ sattvavān muktaḥ eva saḥ
krodhaḥ lobhaḥ tathā mohaḥ sattvavān muktaḥ eva saḥ
25.
iha yasya dehinaḥ kṣutpipāsā-ādayaḥ bhāvāḥ,
krodhaḥ,
lobhaḥ,
tathā mohaḥ (ca) jitāḥ,
saḥ sattvavān (bhūtvā) eva muktaḥ
krodhaḥ,
lobhaḥ,
tathā mohaḥ (ca) jitāḥ,
saḥ sattvavān (bhūtvā) eva muktaḥ
25.
That embodied being in this world by whom conditions such as hunger, thirst, anger, greed, and delusion are overcome - that person, endowed with inner strength, is truly liberated.
द्यूते पाने तथा स्त्रीषु मृगयायां च यो नरः ।
न प्रमाद्यति संमोहात्सततं मुक्त एव सः ॥२६॥
न प्रमाद्यति संमोहात्सततं मुक्त एव सः ॥२६॥
26. dyūte pāne tathā strīṣu mṛgayāyāṁ ca yo naraḥ ,
na pramādyati saṁmohātsatataṁ mukta eva saḥ.
na pramādyati saṁmohātsatataṁ mukta eva saḥ.
26.
dyūte pāne tathā strīṣu mṛgayāyām ca yaḥ naraḥ
na pramādyati saṃmohāt satatam muktaḥ eva saḥ
na pramādyati saṃmohāt satatam muktaḥ eva saḥ
26.
yaḥ naraḥ dyūte,
pāne,
tathā strīṣu,
ca mṛgayāyām saṃmohāt na pramādyati,
saḥ satatam eva muktaḥ
pāne,
tathā strīṣu,
ca mṛgayāyām saṃmohāt na pramādyati,
saḥ satatam eva muktaḥ
26.
That man who does not become deluded or careless (pramādyati) in gambling, drinking, engaging with women, or hunting - he is indeed always liberated.
दिवसे दिवसे नाम रात्रौ रात्रौ सदा सदा ।
भोक्तव्यमिति यः खिन्नो दोषबुद्धिः स उच्यते ॥२७॥
भोक्तव्यमिति यः खिन्नो दोषबुद्धिः स उच्यते ॥२७॥
27. divase divase nāma rātrau rātrau sadā sadā ,
bhoktavyamiti yaḥ khinno doṣabuddhiḥ sa ucyate.
bhoktavyamiti yaḥ khinno doṣabuddhiḥ sa ucyate.
27.
divase divase nāma rātrau rātrau sadā sadā
bhoktavyam iti yaḥ khinnaḥ doṣabuddhiḥ saḥ ucyate
bhoktavyam iti yaḥ khinnaḥ doṣabuddhiḥ saḥ ucyate
27.
yaḥ divase divase rātrau rātrau sadā sadā
bhoktavyam iti khinnaḥ doṣabuddhiḥ saḥ ucyate
bhoktavyam iti khinnaḥ doṣabuddhiḥ saḥ ucyate
27.
He who is constantly distressed, day after day and night after night, by the thought 'this must be experienced/enjoyed,' and whose intellect perpetually finds fault, is indeed said to have an intellect that perceives flaws.
आत्मभावं तथा स्त्रीषु मुक्तमेव पुनः पुनः ।
यः पश्यति सदा युक्तो यथावन्मुक्त एव सः ॥२८॥
यः पश्यति सदा युक्तो यथावन्मुक्त एव सः ॥२८॥
28. ātmabhāvaṁ tathā strīṣu muktameva punaḥ punaḥ ,
yaḥ paśyati sadā yukto yathāvanmukta eva saḥ.
yaḥ paśyati sadā yukto yathāvanmukta eva saḥ.
28.
ātmabhāvam tathā strīṣu muktam eva punaḥ punaḥ
yaḥ paśyati sadā yuktaḥ yathāvat muktaḥ eva saḥ
yaḥ paśyati sadā yuktaḥ yathāvat muktaḥ eva saḥ
28.
yaḥ sadā yuktaḥ punaḥ punaḥ strīṣu ātmabhāvam
muktam eva paśyati saḥ yathāvat muktaḥ eva
muktam eva paśyati saḥ yathāvat muktaḥ eva
28.
He who, ever absorbed in spiritual understanding (yoga), repeatedly perceives the intrinsic nature of the self (ātman) as liberated, even when among women, he is truly liberated.
संभवं च विनाशं च भूतानां चेष्टितं तथा ।
यस्तत्त्वतो विजानाति लोकेऽस्मिन्मुक्त एव सः ॥२९॥
यस्तत्त्वतो विजानाति लोकेऽस्मिन्मुक्त एव सः ॥२९॥
29. saṁbhavaṁ ca vināśaṁ ca bhūtānāṁ ceṣṭitaṁ tathā ,
yastattvato vijānāti loke'sminmukta eva saḥ.
yastattvato vijānāti loke'sminmukta eva saḥ.
29.
saṃbhavam ca vināśam ca bhūtānām ceṣṭitam tathā
yaḥ tattvataḥ vijānāti loke asmin muktaḥ eva saḥ
yaḥ tattvataḥ vijānāti loke asmin muktaḥ eva saḥ
29.
yaḥ asmin loke bhūtānām saṃbhavam ca vināśam ca
tathā ceṣṭitam tattvataḥ vijānāti saḥ muktaḥ eva
tathā ceṣṭitam tattvataḥ vijānāti saḥ muktaḥ eva
29.
He who truly understands in this world the origin and destruction of beings, as well as their activities, he is indeed liberated (mokṣa).
प्रस्थं वाहसहस्रेषु यात्रार्थं चैव कोटिषु ।
प्रासादे मञ्चकस्थानं यः पश्यति स मुच्यते ॥३०॥
प्रासादे मञ्चकस्थानं यः पश्यति स मुच्यते ॥३०॥
30. prasthaṁ vāhasahasreṣu yātrārthaṁ caiva koṭiṣu ,
prāsāde mañcakasthānaṁ yaḥ paśyati sa mucyate.
prāsāde mañcakasthānaṁ yaḥ paśyati sa mucyate.
30.
prastham vāhasahasreṣu yātrārtham ca eva koṭiṣu
prāsāde mañcakasthānam yaḥ paśyati saḥ mucyate
prāsāde mañcakasthānam yaḥ paśyati saḥ mucyate
30.
yaḥ vāhasahasreṣu prastham ca koṭiṣu eva yātrārtham
prāsāde mañcakasthānam paśyati saḥ mucyate
prāsāde mañcakasthānam paśyati saḥ mucyate
30.
He who perceives a small measure (prastha) as no different from thousands of loads, or a single purpose for a journey as no different from millions, and a bed in a palace as merely a place to sleep, he attains liberation (mokṣa).
मृत्युनाभ्याहतं लोकं व्याधिभिश्चोपपीडितम् ।
अवृत्तिकर्शितं चैव यः पश्यति स मुच्यते ॥३१॥
अवृत्तिकर्शितं चैव यः पश्यति स मुच्यते ॥३१॥
31. mṛtyunābhyāhataṁ lokaṁ vyādhibhiścopapīḍitam ,
avṛttikarśitaṁ caiva yaḥ paśyati sa mucyate.
avṛttikarśitaṁ caiva yaḥ paśyati sa mucyate.
31.
mṛtyunā abhyāhatam lokam vyādhibhiḥ ca upapīḍitam
avṛttikarśitam ca eva yaḥ paśyati saḥ mucyate
avṛttikarśitam ca eva yaḥ paśyati saḥ mucyate
31.
yaḥ lokam mṛtyunā abhyāhatam vyādhibhiḥ ca
upapīḍitam avṛttikarśitam ca eva paśyati saḥ mucyate
upapīḍitam avṛttikarśitam ca eva paśyati saḥ mucyate
31.
The person who perceives the world as struck by death, tormented by diseases, and enfeebled by lack of sustenance - that person achieves liberation (mokṣa).
यः पश्यति सुखी तुष्टो नपश्यंश्च विहन्यते ।
यश्चाप्यल्पेन संतुष्टो लोकेऽस्मिन्मुक्त एव सः ॥३२॥
यश्चाप्यल्पेन संतुष्टो लोकेऽस्मिन्मुक्त एव सः ॥३२॥
32. yaḥ paśyati sukhī tuṣṭo napaśyaṁśca vihanyate ,
yaścāpyalpena saṁtuṣṭo loke'sminmukta eva saḥ.
yaścāpyalpena saṁtuṣṭo loke'sminmukta eva saḥ.
32.
yaḥ paśyati sukhī tuṣṭaḥ na paśyan ca vihanyate yaḥ
ca api alpena santuṣṭaḥ loke asmin muktaḥ eva saḥ
ca api alpena santuṣṭaḥ loke asmin muktaḥ eva saḥ
32.
yaḥ paśyati sukhī tuṣṭaḥ,
ca na paśyan vihanyate ca yaḥ api asmin loke alpena santuṣṭaḥ,
saḥ eva muktaḥ
ca na paśyan vihanyate ca yaḥ api asmin loke alpena santuṣṭaḥ,
saḥ eva muktaḥ
32.
One who truly perceives (the nature of the world) becomes happy and content, while one who fails to perceive (it) is afflicted. Moreover, whoever is satisfied with little in this world is indeed liberated (mokṣa).
अग्नीषोमाविदं सर्वमिति यश्चानुपश्यति ।
न च संस्पृश्यते भावैरद्भुतैर्मुक्त एव सः ॥३३॥
न च संस्पृश्यते भावैरद्भुतैर्मुक्त एव सः ॥३३॥
33. agnīṣomāvidaṁ sarvamiti yaścānupaśyati ,
na ca saṁspṛśyate bhāvairadbhutairmukta eva saḥ.
na ca saṁspṛśyate bhāvairadbhutairmukta eva saḥ.
33.
agnīṣomau idam sarvam iti yaḥ ca anupaśyati na
ca saṃspṛśyate bhāvaiḥ adbhutaiḥ muktaḥ eva saḥ
ca saṃspṛśyate bhāvaiḥ adbhutaiḥ muktaḥ eva saḥ
33.
ca yaḥ idam sarvam agnīṣomau iti anupaśyati,
ca adbhutaiḥ bhāvaiḥ na saṃspṛśyate,
saḥ eva muktaḥ
ca adbhutaiḥ bhāvaiḥ na saṃspṛśyate,
saḥ eva muktaḥ
33.
And whoever perceives all this (the entire universe) as Agni and Soma (the dual principles of fire and water, heat and coolness, activity and passivity), and is not touched by astonishing states, that person is indeed liberated (mokṣa).
पर्यङ्कशय्या भूमिश्च समाने यस्य देहिनः ।
शालयश्च कदन्नं च यस्य स्यान्मुक्त एव सः ॥३४॥
शालयश्च कदन्नं च यस्य स्यान्मुक्त एव सः ॥३४॥
34. paryaṅkaśayyā bhūmiśca samāne yasya dehinaḥ ,
śālayaśca kadannaṁ ca yasya syānmukta eva saḥ.
śālayaśca kadannaṁ ca yasya syānmukta eva saḥ.
34.
paryaṅkaśayyā bhūmiḥ ca samāne yasya dehinaḥ
śālayaḥ ca kadannam ca yasya syāt muktaḥ eva saḥ
śālayaḥ ca kadannam ca yasya syāt muktaḥ eva saḥ
34.
yasya dehinaḥ paryaṅkaśayyā ca bhūmiḥ samāne,
ca yasya śālayaḥ ca kadannam syāt,
saḥ eva muktaḥ
ca yasya śālayaḥ ca kadannam syāt,
saḥ eva muktaḥ
34.
For that embodied being for whom a luxurious couch-bed and the bare ground are perceived as equal, and for whom fine rice and coarse food are the same, that person is indeed liberated (mokṣa).
क्षौमं च कुशचीरं च कौशेयं वल्कलानि च ।
आविकं चर्म च समं यस्य स्यान्मुक्त एव सः ॥३५॥
आविकं चर्म च समं यस्य स्यान्मुक्त एव सः ॥३५॥
35. kṣaumaṁ ca kuśacīraṁ ca kauśeyaṁ valkalāni ca ,
āvikaṁ carma ca samaṁ yasya syānmukta eva saḥ.
āvikaṁ carma ca samaṁ yasya syānmukta eva saḥ.
35.
kṣaumam ca kuśacīram ca kauśeyam valkalāni ca
āvikam carma ca samam yasya syāt muktaḥ eva saḥ
āvikam carma ca samam yasya syāt muktaḥ eva saḥ
35.
yasya kṣaumam ca kuśacīram ca kauśeyam valkalāni
ca āvikam carma ca samam syāt saḥ muktaḥ eva
ca āvikam carma ca samam syāt saḥ muktaḥ eva
35.
He who regards linen, garments made of kuśa grass, silk, bark clothes, wool, and animal hides all as the same, he is truly a liberated (mokṣa) one.
पञ्चभूतसमुद्भूतं लोकं यश्चानुपश्यति ।
तथा च वर्तते दृष्ट्वा लोकेऽस्मिन्मुक्त एव सः ॥३६॥
तथा च वर्तते दृष्ट्वा लोकेऽस्मिन्मुक्त एव सः ॥३६॥
36. pañcabhūtasamudbhūtaṁ lokaṁ yaścānupaśyati ,
tathā ca vartate dṛṣṭvā loke'sminmukta eva saḥ.
tathā ca vartate dṛṣṭvā loke'sminmukta eva saḥ.
36.
pañcabhūtasamudbhūtam lokam yaḥ ca anupaśyati
tathā ca vartate dṛṣṭvā loke asmin muktaḥ eva saḥ
tathā ca vartate dṛṣṭvā loke asmin muktaḥ eva saḥ
36.
yaḥ pañcabhūtasamudbhūtam lokam anupaśyati ca
tathā dṛṣṭvā asmin loke vartate ca saḥ eva muktaḥ
tathā dṛṣṭvā asmin loke vartate ca saḥ eva muktaḥ
36.
He who perceives this world as having originated from the five fundamental elements (pañcabhūta) and accordingly conducts himself in that understanding, he is truly liberated (mokṣa) in this world.
सुखदुःखे समे यस्य लाभालाभौ जयाजयौ ।
इच्छाद्वेषौ भयोद्वेगौ सर्वथा मुक्त एव सः ॥३७॥
इच्छाद्वेषौ भयोद्वेगौ सर्वथा मुक्त एव सः ॥३७॥
37. sukhaduḥkhe same yasya lābhālābhau jayājayau ,
icchādveṣau bhayodvegau sarvathā mukta eva saḥ.
icchādveṣau bhayodvegau sarvathā mukta eva saḥ.
37.
sukhaduḥkhe same yasya lābhālābhau jayājayau
icchādveṣau bhayodvegau sarvathā muktaḥ eva saḥ
icchādveṣau bhayodvegau sarvathā muktaḥ eva saḥ
37.
yasya sukhaduḥkhe same lābhālābhau jayājayau
icchādveṣau bhayodvegau sarvathā saḥ muktaḥ eva
icchādveṣau bhayodvegau sarvathā saḥ muktaḥ eva
37.
He for whom joy and sorrow, gain and loss, victory and defeat, desire and aversion, and fear and agitation are all alike, he is utterly liberated (mokṣa) in every respect.
रक्तमूत्रपुरीषाणां दोषाणां संचयं तथा ।
शरीरं दोषबहुलं दृष्ट्वा चेदं विमुच्यते ॥३८॥
शरीरं दोषबहुलं दृष्ट्वा चेदं विमुच्यते ॥३८॥
38. raktamūtrapurīṣāṇāṁ doṣāṇāṁ saṁcayaṁ tathā ,
śarīraṁ doṣabahulaṁ dṛṣṭvā cedaṁ vimucyate.
śarīraṁ doṣabahulaṁ dṛṣṭvā cedaṁ vimucyate.
38.
raktamūtrapurīṣāṇām doṣāṇām saṃcayam tathā
śarīram doṣabahulam dṛṣṭvā ca idam vimucyate
śarīram doṣabahulam dṛṣṭvā ca idam vimucyate
38.
raktamūtrapurīṣāṇām doṣāṇām saṃcayam tathā
doṣabahulam śarīram ca idam dṛṣṭvā vimucyate
doṣabahulam śarīram ca idam dṛṣṭvā vimucyate
38.
One who perceives this body as an accumulation of blood, urine, feces, and other impurities, and as abounding in flaws, becomes liberated (mokṣa).
वलीपलितसंयोगं कार्श्यं वैवर्ण्यमेव च ।
कुब्जभावं च जरया यः पश्यति स मुच्यते ॥३९॥
कुब्जभावं च जरया यः पश्यति स मुच्यते ॥३९॥
39. valīpalitasaṁyogaṁ kārśyaṁ vaivarṇyameva ca ,
kubjabhāvaṁ ca jarayā yaḥ paśyati sa mucyate.
kubjabhāvaṁ ca jarayā yaḥ paśyati sa mucyate.
39.
valīpalitasaṃyogaṃ kārśyaṃ vaivarṇyam eva ca
kubjabhāvaṃ ca jarayā yaḥ paśyati saḥ mucyate
kubjabhāvaṃ ca jarayā yaḥ paśyati saḥ mucyate
39.
yaḥ jarayā valīpalitasaṃyogaṃ kārśyaṃ vaivarṇyam
eva ca kubjabhāvaṃ ca paśyati saḥ mucyate
eva ca kubjabhāvaṃ ca paśyati saḥ mucyate
39.
Whoever observes the union of wrinkles and graying hair, emaciation, discoloration, and a hunchbacked posture due to old age, that person becomes liberated (mokṣa).
पुंस्त्वोपघातं कालेन दर्शनोपरमं तथा ।
बाधिर्यं प्राणमन्दत्वं यः पश्यति स मुच्यते ॥४०॥
बाधिर्यं प्राणमन्दत्वं यः पश्यति स मुच्यते ॥४०॥
40. puṁstvopaghātaṁ kālena darśanoparamaṁ tathā ,
bādhiryaṁ prāṇamandatvaṁ yaḥ paśyati sa mucyate.
bādhiryaṁ prāṇamandatvaṁ yaḥ paśyati sa mucyate.
40.
puṃstvopaghātaṃ kālena darśanoparamaṃ tathā
bādhīryaṃ prāṇamandatvaṃ yaḥ paśyati saḥ mucyate
bādhīryaṃ prāṇamandatvaṃ yaḥ paśyati saḥ mucyate
40.
yaḥ kālena puṃstvopaghātaṃ darśanoparamaṃ tathā
bādhīryaṃ prāṇamandatvaṃ paśyati saḥ mucyate
bādhīryaṃ prāṇamandatvaṃ paśyati saḥ mucyate
40.
Whoever observes the decline of virility over time, the cessation of eyesight, as well as deafness and the weakening of life forces, that person becomes liberated (mokṣa).
गतानृषींस्तथा देवानसुरांश्च तथा गतान् ।
लोकादस्मात्परं लोकं यः पश्यति स मुच्यते ॥४१॥
लोकादस्मात्परं लोकं यः पश्यति स मुच्यते ॥४१॥
41. gatānṛṣīṁstathā devānasurāṁśca tathā gatān ,
lokādasmātparaṁ lokaṁ yaḥ paśyati sa mucyate.
lokādasmātparaṁ lokaṁ yaḥ paśyati sa mucyate.
41.
gatān ṛṣīn tathā devān asurān ca tathā gatān
lokāt asmāt param lokam yaḥ paśyati saḥ mucyate
lokāt asmāt param lokam yaḥ paśyati saḥ mucyate
41.
yaḥ gatān ṛṣīn tathā devān asurān ca tathā gatān
asmāt lokāt param lokam paśyati saḥ mucyate
asmāt lokāt param lokam paśyati saḥ mucyate
41.
Whoever observes the sages, gods, and demons who have departed from this world to other realms, that person becomes liberated (mokṣa).
प्रभावैरन्वितास्तैस्तैः पार्थिवेन्द्राः सहस्रशः ।
ये गताः पृथिवीं त्यक्त्वा इति ज्ञात्वा विमुच्यते ॥४२॥
ये गताः पृथिवीं त्यक्त्वा इति ज्ञात्वा विमुच्यते ॥४२॥
42. prabhāvairanvitāstaistaiḥ pārthivendrāḥ sahasraśaḥ ,
ye gatāḥ pṛthivīṁ tyaktvā iti jñātvā vimucyate.
ye gatāḥ pṛthivīṁ tyaktvā iti jñātvā vimucyate.
42.
prabhāvaiḥ anvitāḥ taiḥ taiḥ pārthivendrāḥ sahasraśaḥ
ye gatāḥ pṛthivīṃ tyaktvā iti jñātvā vimucyate
ye gatāḥ pṛthivīṃ tyaktvā iti jñātvā vimucyate
42.
yaḥ taiḥ taiḥ prabhāvaiḥ anvitāḥ sahasraśaḥ
pārthivendrāḥ pṛthivīṃ tyaktvā gatāḥ iti jñātvā vimucyate
pārthivendrāḥ pṛthivīṃ tyaktvā gatāḥ iti jñātvā vimucyate
42.
One who understands this – that thousands of earthly rulers, endowed with various powers, have departed after abandoning the earth – becomes liberated (mokṣa).
अर्थांश्च दुर्लभाँल्लोके क्लेशांश्च सुलभांस्तथा ।
दुःखं चैव कुटुम्बार्थे यः पश्यति स मुच्यते ॥४३॥
दुःखं चैव कुटुम्बार्थे यः पश्यति स मुच्यते ॥४३॥
43. arthāṁśca durlabhāँlloke kleśāṁśca sulabhāṁstathā ,
duḥkhaṁ caiva kuṭumbārthe yaḥ paśyati sa mucyate.
duḥkhaṁ caiva kuṭumbārthe yaḥ paśyati sa mucyate.
43.
arthān ca durlabhān loke kleśān ca sulabhān tathā
duḥkham ca eva kuṭumbārthe yaḥ paśyati saḥ mucyate
duḥkham ca eva kuṭumbārthe yaḥ paśyati saḥ mucyate
43.
yaḥ loke durlabhān arthān ca sulabhān kleśān tathā
kuṭumbārthe duḥkham ca eva paśyati saḥ mucyate
kuṭumbārthe duḥkham ca eva paśyati saḥ mucyate
43.
Whoever observes that desirable things are hard to obtain in this world, that afflictions are easily encountered, and that there is suffering solely for the sake of one's family, that person becomes liberated (mokṣa).
अपत्यानां च वैगुण्यं जनं विगुणमेव च ।
पश्यन्भूयिष्ठशो लोके को मोक्षं नाभिपूजयेत् ॥४४॥
पश्यन्भूयिष्ठशो लोके को मोक्षं नाभिपूजयेत् ॥४४॥
44. apatyānāṁ ca vaiguṇyaṁ janaṁ viguṇameva ca ,
paśyanbhūyiṣṭhaśo loke ko mokṣaṁ nābhipūjayet.
paśyanbhūyiṣṭhaśo loke ko mokṣaṁ nābhipūjayet.
44.
apatyānām ca vaiguṇyam janam viguṇam eva ca paśyan
bhūyiṣṭhaśaḥ loke kaḥ mokṣam na abhipūjayet
bhūyiṣṭhaśaḥ loke kaḥ mokṣam na abhipūjayet
44.
loke apatyānām vaiguṇyam ca viguṇam eva janam ca
bhūyiṣṭhaśaḥ paśyan kaḥ mokṣam na abhipūjayet
bhūyiṣṭhaśaḥ paśyan kaḥ mokṣam na abhipūjayet
44.
Observing frequently in this world the deficiencies of one's children and indeed the flawed character of people in general, who would not then greatly desire final liberation (mokṣa)?
शास्त्राल्लोकाच्च यो बुद्धः सर्वं पश्यति मानवः ।
असारमिव मानुष्यं सर्वथा मुक्त एव सः ॥४५॥
असारमिव मानुष्यं सर्वथा मुक्त एव सः ॥४५॥
45. śāstrāllokācca yo buddhaḥ sarvaṁ paśyati mānavaḥ ,
asāramiva mānuṣyaṁ sarvathā mukta eva saḥ.
asāramiva mānuṣyaṁ sarvathā mukta eva saḥ.
45.
śāstrāt lokāt ca yaḥ buddhaḥ sarvam paśyati
mānavaḥ asāram iva mānuṣyam sarvathā muktaḥ eva saḥ
mānavaḥ asāram iva mānuṣyam sarvathā muktaḥ eva saḥ
45.
yaḥ mānavaḥ śāstrāt ca lokāt ca buddhaḥ mānuṣyam
sarvam asāram iva paśyati saḥ sarvathā eva muktaḥ
sarvam asāram iva paśyati saḥ sarvathā eva muktaḥ
45.
That human being who, enlightened by both scriptures and worldly experience, perceives the entirety of human existence to be without ultimate essence, is indeed completely liberated (mokṣa) in every way.
एतच्छ्रुत्वा मम वचो भवांश्चरतु मुक्तवत् ।
गार्हस्थ्ये यदि ते मोक्षे कृता बुद्धिरविक्लवा ॥४६॥
गार्हस्थ्ये यदि ते मोक्षे कृता बुद्धिरविक्लवा ॥४६॥
46. etacchrutvā mama vaco bhavāṁścaratu muktavat ,
gārhasthye yadi te mokṣe kṛtā buddhiraviklavā.
gārhasthye yadi te mokṣe kṛtā buddhiraviklavā.
46.
etat śrutvā mama vacaḥ bhavān caratu muktavat
gārhasthye yadi te mokṣe kṛtā buddhiḥ aviklavā
gārhasthye yadi te mokṣe kṛtā buddhiḥ aviklavā
46.
mama etat vacaḥ śrutvā yadi te buddhiḥ gārhasthye
mokṣe aviklavā kṛtā bhavān muktavat caratu
mokṣe aviklavā kṛtā bhavān muktavat caratu
46.
Having listened to these words of mine, may you, sir, conduct yourself as if liberated (mukta), if your intellect (buddhi) and resolve have been made unwavering towards final liberation (mokṣa), even while remaining in household life (gārhasthya).
तत्तस्य वचनं श्रुत्वा सम्यक्स पृथिवीपतिः ।
मोक्षजैश्च गुणैर्युक्तः पालयामास च प्रजाः ॥४७॥
मोक्षजैश्च गुणैर्युक्तः पालयामास च प्रजाः ॥४७॥
47. tattasya vacanaṁ śrutvā samyaksa pṛthivīpatiḥ ,
mokṣajaiśca guṇairyuktaḥ pālayāmāsa ca prajāḥ.
mokṣajaiśca guṇairyuktaḥ pālayāmāsa ca prajāḥ.
47.
tat tasya vacanam śrutvā samyak saḥ pṛthivīpatiḥ
mokṣajaiḥ ca guṇaiḥ yuktaḥ pālayāmāsa ca prajāḥ
mokṣajaiḥ ca guṇaiḥ yuktaḥ pālayāmāsa ca prajāḥ
47.
saḥ pṛthivīpatiḥ tat tasya vacanam samyak śrutvā
mokṣajaiḥ guṇaiḥ ca yuktaḥ prajāḥ ca pālayāmāsa
mokṣajaiḥ guṇaiḥ ca yuktaḥ prajāḥ ca pālayāmāsa
47.
Having properly heard his words, that king, endowed with virtues stemming from liberation (mokṣa), protected the people.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277 (current chapter)
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47