Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-12, chapter-277

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
युधिष्ठिर उवाच ।
कथं नु मुक्तः पृथिवीं चरेदस्मद्विधो नृपः ।
नित्यं कैश्च गुणैर्युक्तः सङ्गपाशाद्विमुच्यते ॥१॥
1. yudhiṣṭhira uvāca ,
kathaṁ nu muktaḥ pṛthivīṁ caredasmadvidho nṛpaḥ ,
nityaṁ kaiśca guṇairyuktaḥ saṅgapāśādvimucyate.
1. yudhiṣṭhiraḥ uvāca katham nu muktaḥ pṛthivīm caret asmatvidhaḥ
nṛpaḥ nityam kaiḥ ca guṇaiḥ yuktaḥ saṅgapāśāt vimucyate
1. yudhiṣṭhiraḥ uvāca: asmatvidhaḥ
nṛpaḥ muktaḥ nu pṛthivīm katham
caret? kaiḥ ca guṇaiḥ nityam
yuktaḥ (san) saṅgapāśāt vimucyate?
1. Yudhiṣṭhira said: 'How, then, can a king like us, even when liberated, continue to act on earth? By being endowed with what qualities is one always freed from the fetters of attachment (saṅga)?'
भीष्म उवाच ।
अत्र ते वर्तयिष्यामि इतिहासं पुरातनम् ।
अरिष्टनेमिना प्रोक्तं सगरायानुपृच्छते ॥२॥
2. bhīṣma uvāca ,
atra te vartayiṣyāmi itihāsaṁ purātanam ,
ariṣṭaneminā proktaṁ sagarāyānupṛcchate.
2. bhīṣmaḥ uvāca atra te vartayiṣyāmi itihāsam
purātanam ariṣṭaneminā proktam sagarāya anupṛcchate
2. bhīṣmaḥ uvāca: atra te purātanam itihāsam vartayiṣyāmi,
(yat) ariṣṭaneminā anupṛcchate sagarāya proktam (āsīt).
2. Bhīṣma said: 'Regarding this, I will relate to you an ancient narrative (itihāsa), which was told by Ariṣṭanemi to Sagara, who was asking for clarification.'
सगर उवाच ।
किं श्रेयः परमं ब्रह्मन्कृत्वेह सुखमश्नुते ।
कथं न शोचेन्न क्षुभ्येदेतदिच्छामि वेदितुम् ॥३॥
3. sagara uvāca ,
kiṁ śreyaḥ paramaṁ brahmankṛtveha sukhamaśnute ,
kathaṁ na śocenna kṣubhyedetadicchāmi veditum.
3. sagaraḥ uvāca | kim śreyaḥ paramam brahman kṛtvā iha sukham
aśnute | katham na śocet na kṣubhyet etat icchāmi veditum
3. sagaraḥ uvāca brahman kim paramam śreyaḥ kṛtvā iha sukham
aśnute katham na śocet na kṣubhyet etat veditum icchāmi
3. Sagara said: "O Brahmana, what is the ultimate good, by performing which one attains happiness in this world? How can one avoid grieving and becoming agitated? I wish to understand this."
भीष्म उवाच ।
एवमुक्तस्तदा तार्क्ष्यः सर्वशास्त्रविशारदः ।
विबुध्य संपदं चाग्र्यां सद्वाक्यमिदमब्रवीत् ॥४॥
4. bhīṣma uvāca ,
evamuktastadā tārkṣyaḥ sarvaśāstraviśāradaḥ ,
vibudhya saṁpadaṁ cāgryāṁ sadvākyamidamabravīt.
4. bhīṣmaḥ uvāca | evam uktaḥ tadā tārkṣyaḥ sarva-śāstra-viśāradaḥ
| vibudhya sampadam ca agryām sat-vākyam idam abravīt
4. bhīṣmaḥ uvāca evam uktaḥ tadā sarva-śāstra-viśāradaḥ
tārkṣyaḥ ca agryām sampadam vibudhya idam sat-vākyam abravīt
4. Bhishma said: 'When Tārkṣya, who was proficient in all scriptures, was thus addressed, having understood the profound matter, he spoke this wise statement.'
सुखं मोक्षसुखं लोके न च लोकोऽवगच्छति ।
प्रसक्तः पुत्रपशुषु धनधान्यसमाकुलः ॥५॥
5. sukhaṁ mokṣasukhaṁ loke na ca loko'vagacchati ,
prasaktaḥ putrapaśuṣu dhanadhānyasamākulaḥ.
5. sukham mokṣa-sukham loke na ca lokaḥ avagacchati
| prasaktaḥ putra-paśuṣu dhana-dhānya-samākulaḥ
5. mokṣa-sukham sukham loke (asti) ca lokaḥ na avagacchati
prasaktaḥ putra-paśuṣu dhana-dhānya-samākulaḥ
5. True happiness (sukham) in this world is the happiness of liberation (mokṣa), but people do not comprehend it. Being attached to children and cattle, and overwhelmed by wealth and grain, they remain oblivious.
सक्तबुद्धिरशान्तात्मा न स शक्यश्चिकित्सितुम् ।
स्नेहपाशसितो मूढो न स मोक्षाय कल्पते ॥६॥
6. saktabuddhiraśāntātmā na sa śakyaścikitsitum ,
snehapāśasito mūḍho na sa mokṣāya kalpate.
6. sakta-buddhiḥ aśānta-ātmā na saḥ śakyaḥ cikitsitum
| sneha-pāśa-sitaḥ mūḍhaḥ na saḥ mokṣāya kalpate
6. sakta-buddhiḥ aśānta-ātmā na saḥ śakyaḥ cikitsitum
sneha-pāśa-sitaḥ mūḍhaḥ na saḥ mokṣāya kalpate
6. One whose intellect is fixated and whose inner self (ātman) is unpeaceful cannot be remedied. Such a deluded person, bound by the fetters of affection, is not qualified for liberation (mokṣa).
स्नेहजानिह ते पाशान्वक्ष्यामि शृणु तान्मम ।
सकर्णकेन शिरसा शक्याश्छेत्तुं विजानता ॥७॥
7. snehajāniha te pāśānvakṣyāmi śṛṇu tānmama ,
sakarṇakena śirasā śakyāśchettuṁ vijānatā.
7. sneha-jāni iha te pāśān vakṣyāmi śṛṇu tān mama
| sakarṇakena śirasā śakyāḥ chettum vijānatā
7. iha mama te sneha-jāni pāśān vakṣyāmi tān śṛṇu
vijānatā sakarṇakena śirasā chettum śakyāḥ
7. Here I will explain to you the bonds (pāśa) born of attachment (sneha); listen to them from me. They can be severed by one who possesses understanding, with an attentive mind.
संभाव्य पुत्रान्कालेन यौवनस्थान्निवेश्य च ।
समर्थाञ्जीवने ज्ञात्वा मुक्तश्चर यथासुखम् ॥८॥
8. saṁbhāvya putrānkālena yauvanasthānniveśya ca ,
samarthāñjīvane jñātvā muktaścara yathāsukham.
8. sambhāvya putrān kālena yauvana-sthān niveśya ca
| samarthān jīvane jñātvā muktaḥ cara yathā-sukham
8. putrān sambhāvya,
kālena yauvana-sthān ca niveśya jīvane samarthān jñātvā,
muktaḥ yathā-sukham cara
8. Having raised your sons, and in time settled them in their youth, and having recognized them as capable in their lives, then, free, wander as you please.
भार्यां पुत्रवतीं वृद्धां लालितां पुत्रवत्सलाम् ।
ज्ञात्वा प्रजहि काले त्वं परार्थमनुदृश्य च ॥९॥
9. bhāryāṁ putravatīṁ vṛddhāṁ lālitāṁ putravatsalām ,
jñātvā prajahi kāle tvaṁ parārthamanudṛśya ca.
9. bhāryām putra-vatīm vṛddhām lālitām putra-vatsalām
| jñātvā prajahi kāle tvam parārtham anudṛśya ca
9. tvam पुत्रवतीं वृद्धां लालितां पुत्रवत्सलाम् भार्यां ज्ञात्वा,
काले च परार्थम् अनुदृश्य प्रजahi
9. Having recognized your wife, who has borne sons, grown old, been cherished, and is devoted to her children, you should abandon her in due time, also reflecting on the higher purpose (parārtha).
सापत्यो निरपत्यो वा मुक्तश्चर यथासुखम् ।
इन्द्रियैरिन्द्रियार्थांस्त्वमनुभूय यथाविधि ॥१०॥
10. sāpatyo nirapatyo vā muktaścara yathāsukham ,
indriyairindriyārthāṁstvamanubhūya yathāvidhi.
10. sāpatyaḥ nirapatyaḥ vā muktaḥ cara yathā-sukham |
indriyaiḥ indriya-arthān tvam anubhūya yathā-vidhi
10. sāpatyaḥ vā nirapatyaḥ,
muktaḥ yathā-sukham cara tvam indriyaiḥ indriya-arthān yathā-vidhi anubhūya
10. Whether you have progeny or are without it, wander freely at your pleasure (yathā-sukham). You, having experienced the objects of the senses (indriya-artha) through your senses (indriya), in accordance with the prescribed manner (yathā-vidhi).
कृतकौतूहलस्तेषु मुक्तश्चर यथासुखम् ।
उपपत्त्योपलब्धेषु लाभेषु च समो भव ॥११॥
11. kṛtakautūhalasteṣu muktaścara yathāsukham ,
upapattyopalabdheṣu lābheṣu ca samo bhava.
11. kṛtakautūhalaḥ teṣu muktaḥ cara yathāsukham
upapattyā upalabdheṣu lābheṣu ca samaḥ bhava
11. teṣu kṛtakautūhalaḥ muktaḥ yathāsukham cara
upapattyā upalabdheṣu lābheṣu ca samaḥ bhava
11. After having satisfied your curiosity concerning these matters, move about freely (muktaḥ) and at your own pleasure. And be equanimous (samaḥ) regarding the benefits (lābheṣu) obtained through proper understanding (upapattyā).
एष तावत्समासेन तव संकीर्तितो मया ।
मोक्षार्थो विस्तरेणापि भूयो वक्ष्यामि तच्छृणु ॥१२॥
12. eṣa tāvatsamāsena tava saṁkīrtito mayā ,
mokṣārtho vistareṇāpi bhūyo vakṣyāmi tacchṛṇu.
12. eṣaḥ tāvat samāsena tava saṃkīrtitaḥ mayā
mokṣārthaḥ vistareṇa api bhūyaḥ vakṣyāmi tat śṛṇu
12. eṣaḥ tāvat mokṣārthaḥ mayā tava samāsena saṃkīrtitaḥ bhūyaḥ vistareṇa api vakṣyāmi,
tat śṛṇu
12. This meaning of liberation (mokṣa) has been declared by me to you in brief. I will speak further in detail; listen to that.
मुक्ता वीतभया लोके चरन्ति सुखिनो नराः ।
सक्तभावा विनश्यन्ति नरास्तत्र न संशयः ॥१३॥
13. muktā vītabhayā loke caranti sukhino narāḥ ,
saktabhāvā vinaśyanti narāstatra na saṁśayaḥ.
13. muktāḥ vītabhayāḥ loke caranti sukhinaḥ narāḥ
saktbhāvāḥ vinaśyanti narāḥ tatra na saṃśayaḥ
13. muktāḥ vītabhayāḥ sukhinaḥ narāḥ loke caranti
saktbhāvāḥ narāḥ vinaśyanti tatra na saṃśayaḥ
13. People who are liberated (muktaḥ) and fearless live happily in the world. But people who are attached (saktbhāvāḥ) surely perish; there is no doubt about this.
आहारसंचयाश्चैव तथा कीटपिपीलिकाः ।
असक्ताः सुखिनो लोके सक्ताश्चैव विनाशिनः ॥१४॥
14. āhārasaṁcayāścaiva tathā kīṭapipīlikāḥ ,
asaktāḥ sukhino loke saktāścaiva vināśinaḥ.
14. āhāraṣaṃcayāḥ ca eva tathā kīṭapipīlikāḥ
asaktāḥ sukhinaḥ loke saktāḥ ca eva vināśinaḥ
14. āhāraṣaṃcayāḥ ca eva tathā kīṭapipīlikāḥ loke
asaktāḥ sukhinaḥ saktāḥ ca eva vināśinaḥ
14. Those who accumulate food, and likewise, insects and ants, [demonstrate a kind of attachment]. In this world, the unattached (asaktaḥ) are happy, while the attached (saktaḥ) are certainly subject to destruction.
स्वजने न च ते चिन्ता कर्तव्या मोक्षबुद्धिना ।
इमे मया विनाभूता भविष्यन्ति कथं त्विति ॥१५॥
15. svajane na ca te cintā kartavyā mokṣabuddhinā ,
ime mayā vinābhūtā bhaviṣyanti kathaṁ tviti.
15. svajane na ca te cintā kartavyā mokṣabuddhinā
| ime mayā vinābhūtāḥ bhaviṣyanti katham tu iti
15. mokṣabuddhinā te svajane cintā na ca kartavyā,
iti [cintā]: "ime mayā vinābhūtāḥ katham tu bhaviṣyanti"
15. One whose intellect is focused on liberation (mokṣa) should not be concerned about their own relatives, thinking: 'How will these manage without me?'
स्वयमुत्पद्यते जन्तुः स्वयमेव विवर्धते ।
सुखदुःखे तथा मृत्युं स्वयमेवाधिगच्छति ॥१६॥
16. svayamutpadyate jantuḥ svayameva vivardhate ,
sukhaduḥkhe tathā mṛtyuṁ svayamevādhigacchati.
16. svayam utpadyate jantuḥ svayam eva vivardhate |
sukhaduḥkhe tathā mṛtyum svayam eva adhigacchati
16. jantuḥ svayam utpadyate,
svayam eva vivardhate tathā svayam eva sukhaduḥkhe mṛtyum adhigacchati
16. A living being is born by itself and grows up by itself. Similarly, it experiences happiness, sorrow, and death by itself.
भोजनाच्छादने चैव मात्रा पित्रा च संग्रहम् ।
स्वकृतेनाधिगच्छन्ति लोके नास्त्यकृतं पुरा ॥१७॥
17. bhojanācchādane caiva mātrā pitrā ca saṁgraham ,
svakṛtenādhigacchanti loke nāstyakṛtaṁ purā.
17. bhojanācchādane ca eva mātrā pitrā ca saṃgraham |
svakṛtena adhigacchanti loke na asti akṛtam purā
17. loke svakṛtena bhojanācchādane,
mātrā pitrā ca saṃgraham ca eva adhigacchanti purā akṛtam na asti
17. In this world, creatures obtain food, clothing, and the provisions from their mother and father through their own past actions (karma). Nothing here exists without having been caused or earned previously.
धात्रा विहितभक्ष्याणि सर्वभूतानि मेदिनीम् ।
लोके विपरिधावन्ति रक्षितानि स्वकर्मभिः ॥१८॥
18. dhātrā vihitabhakṣyāṇi sarvabhūtāni medinīm ,
loke viparidhāvanti rakṣitāni svakarmabhiḥ.
18. dhātrā vihitabhakṣyāṇi sarvabhūtāni medinīm
| loke viparidhāvanti rakṣitāni svakarmabhiḥ
18. dhātrā vihitabhakṣyāṇi sarvabhūtāni loke medinīm
viparidhāvanti (tāni) svakarmabhiḥ rakṣitāni
18. All beings in the world, whose sustenance is ordained by the Creator, roam the earth, protected by their own actions (karma).
स्वयं मृत्पिण्डभूतस्य परतन्त्रस्य सर्वदा ।
को हेतुः स्वजनं पोष्टुं रक्षितुं वादृढात्मनः ॥१९॥
19. svayaṁ mṛtpiṇḍabhūtasya paratantrasya sarvadā ,
ko hetuḥ svajanaṁ poṣṭuṁ rakṣituṁ vādṛḍhātmanaḥ.
19. svayam mṛtpiṇḍabhūtasya paratantrasya sarvadā kaḥ
hetuḥ svajanaṃ poṣṭuṃ rakṣituṃ vā adṛḍhātmanaḥ
19. svayam mṛtpiṇḍabhūtasya paratantrasya sarvadā
adṛḍhātmanaḥ kaḥ hetuḥ svajanaṃ poṣṭuṃ vā rakṣituṃ
19. What is the purpose of nourishing or protecting one's own people for someone who is himself like a lump of clay (i.e., mortal), always dependent, and possesses an unsteady mind (ātman)?
स्वजनं हि यदा मृत्युर्हन्त्येव तव पश्यतः ।
कृतेऽपि यत्ने महति तत्र बोद्धव्यमात्मना ॥२०॥
20. svajanaṁ hi yadā mṛtyurhantyeva tava paśyataḥ ,
kṛte'pi yatne mahati tatra boddhavyamātmanā.
20. svajanaṃ hi yadā mṛtyuḥ hanti eva tava paśyataḥ
kṛte api yatne mahati tatra boddhavyaṃ ātmanā
20. hi yadā mṛtyuḥ tava paśyataḥ eva kṛte mahati yatne api svajanaṃ hanti,
tatra ātmanā boddhavyaṃ
20. Indeed, when death inevitably kills one's own people even as you watch, and despite great efforts, this truth should be understood by oneself (ātman).
जीवन्तमपि चैवैनं भरणे रक्षणे तथा ।
असमाप्ते परित्यज्य पश्चादपि मरिष्यसि ॥२१॥
21. jīvantamapi caivainaṁ bharaṇe rakṣaṇe tathā ,
asamāpte parityajya paścādapi mariṣyasi.
21. jīvantaṃ api ca eva enaṃ bharaṇe rakṣaṇe
tathā asamāpte parityajya paścāt api mariṣyasi
21. ca eva jīvantaṃ enaṃ bharaṇe tathā rakṣaṇe asamāpte api parityajya,
paścāt api mariṣyasi
21. And indeed, even while he is living, when your duties of nourishment and protection are unfinished, you will abandon him, and later you yourself will also die.
यदा मृतश्च स्वजनं न ज्ञास्यसि कथंचन ।
सुखितं दुःखितं वापि ननु बोद्धव्यमात्मना ॥२२॥
22. yadā mṛtaśca svajanaṁ na jñāsyasi kathaṁcana ,
sukhitaṁ duḥkhitaṁ vāpi nanu boddhavyamātmanā.
22. yadā mṛtaḥ ca svajanaṃ na jñāsyasi kathaṃcana
sukhitaṃ duḥkhitaṃ vā api nanu boddhavyaṃ ātmanā
22. yadā mṛtaḥ ca,
svajanaṃ sukhitaṃ vā दुःखितं कथंचन न ज्ञास्यसि अपि,
ननु आत्मना बोद्धव्यं
22. And when you are dead, you will not know your own people at all, whether they are happy or sorrowful. Surely, this truth must be understood by oneself (ātman).
मृते वा त्वयि जीवे वा यदि भोक्ष्यति वै जनः ।
स्वकृतं ननु बुद्ध्वैवं कर्तव्यं हितमात्मनः ॥२३॥
23. mṛte vā tvayi jīve vā yadi bhokṣyati vai janaḥ ,
svakṛtaṁ nanu buddhvaivaṁ kartavyaṁ hitamātmanaḥ.
23. mṛte vā tvayi jīve vā yadi bhokṣyati vai janaḥ
svakṛtam nanu buddhvā evam kartavyam hitam ātmanaḥ
23. tvayi mṛte vā jīve vā,
yadi janaḥ vai bhokṣyati,
nanu evam svakṛtam buddhvā,
ātmanaḥ hitam kartavyam
23. Whether you are alive or dead, if people are indeed going to enjoy (the results of your actions), then, having clearly understood this, one should certainly strive for one's own well-being (ātman).
एवं विजानँल्लोकेऽस्मिन्कः कस्येत्यभिनिश्चितः ।
मोक्षे निवेशय मनो भूयश्चाप्युपधारय ॥२४॥
24. evaṁ vijānaँlloke'sminkaḥ kasyetyabhiniścitaḥ ,
mokṣe niveśaya mano bhūyaścāpyupadhāraya.
24. evam vijānan loke asmin kaḥ kasya iti abhiniścitaḥ
mokṣe niveśaya manaḥ bhūyaḥ ca api upadhāraya
24. evam,
asmin loke kaḥ kasya iti vijānan,
abhiniścitaḥ (san),
manaḥ mokṣe niveśaya,
bhūyaḥ ca api upadhāraya
24. Having understood thus that 'Who belongs to whom in this world?' and having become firmly resolved in this knowledge, focus your mind on liberation (mokṣa) and reflect upon it further.
क्षुत्पिपासादयो भावा जिता यस्येह देहिनः ।
क्रोधो लोभस्तथा मोहः सत्त्ववान्मुक्त एव सः ॥२५॥
25. kṣutpipāsādayo bhāvā jitā yasyeha dehinaḥ ,
krodho lobhastathā mohaḥ sattvavānmukta eva saḥ.
25. kṣutpipāsāadayaḥ bhāvāḥ jitāḥ yasya iha dehinaḥ
krodhaḥ lobhaḥ tathā mohaḥ sattvavān muktaḥ eva saḥ
25. iha yasya dehinaḥ kṣutpipāsā-ādayaḥ bhāvāḥ,
krodhaḥ,
lobhaḥ,
tathā mohaḥ (ca) jitāḥ,
saḥ sattvavān (bhūtvā) eva muktaḥ
25. That embodied being in this world by whom conditions such as hunger, thirst, anger, greed, and delusion are overcome - that person, endowed with inner strength, is truly liberated.
द्यूते पाने तथा स्त्रीषु मृगयायां च यो नरः ।
न प्रमाद्यति संमोहात्सततं मुक्त एव सः ॥२६॥
26. dyūte pāne tathā strīṣu mṛgayāyāṁ ca yo naraḥ ,
na pramādyati saṁmohātsatataṁ mukta eva saḥ.
26. dyūte pāne tathā strīṣu mṛgayāyām ca yaḥ naraḥ
na pramādyati saṃmohāt satatam muktaḥ eva saḥ
26. yaḥ naraḥ dyūte,
pāne,
tathā strīṣu,
ca mṛgayāyām saṃmohāt na pramādyati,
saḥ satatam eva muktaḥ
26. That man who does not become deluded or careless (pramādyati) in gambling, drinking, engaging with women, or hunting - he is indeed always liberated.
दिवसे दिवसे नाम रात्रौ रात्रौ सदा सदा ।
भोक्तव्यमिति यः खिन्नो दोषबुद्धिः स उच्यते ॥२७॥
27. divase divase nāma rātrau rātrau sadā sadā ,
bhoktavyamiti yaḥ khinno doṣabuddhiḥ sa ucyate.
27. divase divase nāma rātrau rātrau sadā sadā
bhoktavyam iti yaḥ khinnaḥ doṣabuddhiḥ saḥ ucyate
27. yaḥ divase divase rātrau rātrau sadā sadā
bhoktavyam iti khinnaḥ doṣabuddhiḥ saḥ ucyate
27. He who is constantly distressed, day after day and night after night, by the thought 'this must be experienced/enjoyed,' and whose intellect perpetually finds fault, is indeed said to have an intellect that perceives flaws.
आत्मभावं तथा स्त्रीषु मुक्तमेव पुनः पुनः ।
यः पश्यति सदा युक्तो यथावन्मुक्त एव सः ॥२८॥
28. ātmabhāvaṁ tathā strīṣu muktameva punaḥ punaḥ ,
yaḥ paśyati sadā yukto yathāvanmukta eva saḥ.
28. ātmabhāvam tathā strīṣu muktam eva punaḥ punaḥ
yaḥ paśyati sadā yuktaḥ yathāvat muktaḥ eva saḥ
28. yaḥ sadā yuktaḥ punaḥ punaḥ strīṣu ātmabhāvam
muktam eva paśyati saḥ yathāvat muktaḥ eva
28. He who, ever absorbed in spiritual understanding (yoga), repeatedly perceives the intrinsic nature of the self (ātman) as liberated, even when among women, he is truly liberated.
संभवं च विनाशं च भूतानां चेष्टितं तथा ।
यस्तत्त्वतो विजानाति लोकेऽस्मिन्मुक्त एव सः ॥२९॥
29. saṁbhavaṁ ca vināśaṁ ca bhūtānāṁ ceṣṭitaṁ tathā ,
yastattvato vijānāti loke'sminmukta eva saḥ.
29. saṃbhavam ca vināśam ca bhūtānām ceṣṭitam tathā
yaḥ tattvataḥ vijānāti loke asmin muktaḥ eva saḥ
29. yaḥ asmin loke bhūtānām saṃbhavam ca vināśam ca
tathā ceṣṭitam tattvataḥ vijānāti saḥ muktaḥ eva
29. He who truly understands in this world the origin and destruction of beings, as well as their activities, he is indeed liberated (mokṣa).
प्रस्थं वाहसहस्रेषु यात्रार्थं चैव कोटिषु ।
प्रासादे मञ्चकस्थानं यः पश्यति स मुच्यते ॥३०॥
30. prasthaṁ vāhasahasreṣu yātrārthaṁ caiva koṭiṣu ,
prāsāde mañcakasthānaṁ yaḥ paśyati sa mucyate.
30. prastham vāhasahasreṣu yātrārtham ca eva koṭiṣu
prāsāde mañcakasthānam yaḥ paśyati saḥ mucyate
30. yaḥ vāhasahasreṣu prastham ca koṭiṣu eva yātrārtham
prāsāde mañcakasthānam paśyati saḥ mucyate
30. He who perceives a small measure (prastha) as no different from thousands of loads, or a single purpose for a journey as no different from millions, and a bed in a palace as merely a place to sleep, he attains liberation (mokṣa).
मृत्युनाभ्याहतं लोकं व्याधिभिश्चोपपीडितम् ।
अवृत्तिकर्शितं चैव यः पश्यति स मुच्यते ॥३१॥
31. mṛtyunābhyāhataṁ lokaṁ vyādhibhiścopapīḍitam ,
avṛttikarśitaṁ caiva yaḥ paśyati sa mucyate.
31. mṛtyunā abhyāhatam lokam vyādhibhiḥ ca upapīḍitam
avṛttikarśitam ca eva yaḥ paśyati saḥ mucyate
31. yaḥ lokam mṛtyunā abhyāhatam vyādhibhiḥ ca
upapīḍitam avṛttikarśitam ca eva paśyati saḥ mucyate
31. The person who perceives the world as struck by death, tormented by diseases, and enfeebled by lack of sustenance - that person achieves liberation (mokṣa).
यः पश्यति सुखी तुष्टो नपश्यंश्च विहन्यते ।
यश्चाप्यल्पेन संतुष्टो लोकेऽस्मिन्मुक्त एव सः ॥३२॥
32. yaḥ paśyati sukhī tuṣṭo napaśyaṁśca vihanyate ,
yaścāpyalpena saṁtuṣṭo loke'sminmukta eva saḥ.
32. yaḥ paśyati sukhī tuṣṭaḥ na paśyan ca vihanyate yaḥ
ca api alpena santuṣṭaḥ loke asmin muktaḥ eva saḥ
32. yaḥ paśyati sukhī tuṣṭaḥ,
ca na paśyan vihanyate ca yaḥ api asmin loke alpena santuṣṭaḥ,
saḥ eva muktaḥ
32. One who truly perceives (the nature of the world) becomes happy and content, while one who fails to perceive (it) is afflicted. Moreover, whoever is satisfied with little in this world is indeed liberated (mokṣa).
अग्नीषोमाविदं सर्वमिति यश्चानुपश्यति ।
न च संस्पृश्यते भावैरद्भुतैर्मुक्त एव सः ॥३३॥
33. agnīṣomāvidaṁ sarvamiti yaścānupaśyati ,
na ca saṁspṛśyate bhāvairadbhutairmukta eva saḥ.
33. agnīṣomau idam sarvam iti yaḥ ca anupaśyati na
ca saṃspṛśyate bhāvaiḥ adbhutaiḥ muktaḥ eva saḥ
33. ca yaḥ idam sarvam agnīṣomau iti anupaśyati,
ca adbhutaiḥ bhāvaiḥ na saṃspṛśyate,
saḥ eva muktaḥ
33. And whoever perceives all this (the entire universe) as Agni and Soma (the dual principles of fire and water, heat and coolness, activity and passivity), and is not touched by astonishing states, that person is indeed liberated (mokṣa).
पर्यङ्कशय्या भूमिश्च समाने यस्य देहिनः ।
शालयश्च कदन्नं च यस्य स्यान्मुक्त एव सः ॥३४॥
34. paryaṅkaśayyā bhūmiśca samāne yasya dehinaḥ ,
śālayaśca kadannaṁ ca yasya syānmukta eva saḥ.
34. paryaṅkaśayyā bhūmiḥ ca samāne yasya dehinaḥ
śālayaḥ ca kadannam ca yasya syāt muktaḥ eva saḥ
34. yasya dehinaḥ paryaṅkaśayyā ca bhūmiḥ samāne,
ca yasya śālayaḥ ca kadannam syāt,
saḥ eva muktaḥ
34. For that embodied being for whom a luxurious couch-bed and the bare ground are perceived as equal, and for whom fine rice and coarse food are the same, that person is indeed liberated (mokṣa).
क्षौमं च कुशचीरं च कौशेयं वल्कलानि च ।
आविकं चर्म च समं यस्य स्यान्मुक्त एव सः ॥३५॥
35. kṣaumaṁ ca kuśacīraṁ ca kauśeyaṁ valkalāni ca ,
āvikaṁ carma ca samaṁ yasya syānmukta eva saḥ.
35. kṣaumam ca kuśacīram ca kauśeyam valkalāni ca
āvikam carma ca samam yasya syāt muktaḥ eva saḥ
35. yasya kṣaumam ca kuśacīram ca kauśeyam valkalāni
ca āvikam carma ca samam syāt saḥ muktaḥ eva
35. He who regards linen, garments made of kuśa grass, silk, bark clothes, wool, and animal hides all as the same, he is truly a liberated (mokṣa) one.
पञ्चभूतसमुद्भूतं लोकं यश्चानुपश्यति ।
तथा च वर्तते दृष्ट्वा लोकेऽस्मिन्मुक्त एव सः ॥३६॥
36. pañcabhūtasamudbhūtaṁ lokaṁ yaścānupaśyati ,
tathā ca vartate dṛṣṭvā loke'sminmukta eva saḥ.
36. pañcabhūtasamudbhūtam lokam yaḥ ca anupaśyati
tathā ca vartate dṛṣṭvā loke asmin muktaḥ eva saḥ
36. yaḥ pañcabhūtasamudbhūtam lokam anupaśyati ca
tathā dṛṣṭvā asmin loke vartate ca saḥ eva muktaḥ
36. He who perceives this world as having originated from the five fundamental elements (pañcabhūta) and accordingly conducts himself in that understanding, he is truly liberated (mokṣa) in this world.
सुखदुःखे समे यस्य लाभालाभौ जयाजयौ ।
इच्छाद्वेषौ भयोद्वेगौ सर्वथा मुक्त एव सः ॥३७॥
37. sukhaduḥkhe same yasya lābhālābhau jayājayau ,
icchādveṣau bhayodvegau sarvathā mukta eva saḥ.
37. sukhaduḥkhe same yasya lābhālābhau jayājayau
icchādveṣau bhayodvegau sarvathā muktaḥ eva saḥ
37. yasya sukhaduḥkhe same lābhālābhau jayājayau
icchādveṣau bhayodvegau sarvathā saḥ muktaḥ eva
37. He for whom joy and sorrow, gain and loss, victory and defeat, desire and aversion, and fear and agitation are all alike, he is utterly liberated (mokṣa) in every respect.
रक्तमूत्रपुरीषाणां दोषाणां संचयं तथा ।
शरीरं दोषबहुलं दृष्ट्वा चेदं विमुच्यते ॥३८॥
38. raktamūtrapurīṣāṇāṁ doṣāṇāṁ saṁcayaṁ tathā ,
śarīraṁ doṣabahulaṁ dṛṣṭvā cedaṁ vimucyate.
38. raktamūtrapurīṣāṇām doṣāṇām saṃcayam tathā
śarīram doṣabahulam dṛṣṭvā ca idam vimucyate
38. raktamūtrapurīṣāṇām doṣāṇām saṃcayam tathā
doṣabahulam śarīram ca idam dṛṣṭvā vimucyate
38. One who perceives this body as an accumulation of blood, urine, feces, and other impurities, and as abounding in flaws, becomes liberated (mokṣa).
वलीपलितसंयोगं कार्श्यं वैवर्ण्यमेव च ।
कुब्जभावं च जरया यः पश्यति स मुच्यते ॥३९॥
39. valīpalitasaṁyogaṁ kārśyaṁ vaivarṇyameva ca ,
kubjabhāvaṁ ca jarayā yaḥ paśyati sa mucyate.
39. valīpalitasaṃyogaṃ kārśyaṃ vaivarṇyam eva ca
kubjabhāvaṃ ca jarayā yaḥ paśyati saḥ mucyate
39. yaḥ jarayā valīpalitasaṃyogaṃ kārśyaṃ vaivarṇyam
eva ca kubjabhāvaṃ ca paśyati saḥ mucyate
39. Whoever observes the union of wrinkles and graying hair, emaciation, discoloration, and a hunchbacked posture due to old age, that person becomes liberated (mokṣa).
पुंस्त्वोपघातं कालेन दर्शनोपरमं तथा ।
बाधिर्यं प्राणमन्दत्वं यः पश्यति स मुच्यते ॥४०॥
40. puṁstvopaghātaṁ kālena darśanoparamaṁ tathā ,
bādhiryaṁ prāṇamandatvaṁ yaḥ paśyati sa mucyate.
40. puṃstvopaghātaṃ kālena darśanoparamaṃ tathā
bādhīryaṃ prāṇamandatvaṃ yaḥ paśyati saḥ mucyate
40. yaḥ kālena puṃstvopaghātaṃ darśanoparamaṃ tathā
bādhīryaṃ prāṇamandatvaṃ paśyati saḥ mucyate
40. Whoever observes the decline of virility over time, the cessation of eyesight, as well as deafness and the weakening of life forces, that person becomes liberated (mokṣa).
गतानृषींस्तथा देवानसुरांश्च तथा गतान् ।
लोकादस्मात्परं लोकं यः पश्यति स मुच्यते ॥४१॥
41. gatānṛṣīṁstathā devānasurāṁśca tathā gatān ,
lokādasmātparaṁ lokaṁ yaḥ paśyati sa mucyate.
41. gatān ṛṣīn tathā devān asurān ca tathā gatān
lokāt asmāt param lokam yaḥ paśyati saḥ mucyate
41. yaḥ gatān ṛṣīn tathā devān asurān ca tathā gatān
asmāt lokāt param lokam paśyati saḥ mucyate
41. Whoever observes the sages, gods, and demons who have departed from this world to other realms, that person becomes liberated (mokṣa).
प्रभावैरन्वितास्तैस्तैः पार्थिवेन्द्राः सहस्रशः ।
ये गताः पृथिवीं त्यक्त्वा इति ज्ञात्वा विमुच्यते ॥४२॥
42. prabhāvairanvitāstaistaiḥ pārthivendrāḥ sahasraśaḥ ,
ye gatāḥ pṛthivīṁ tyaktvā iti jñātvā vimucyate.
42. prabhāvaiḥ anvitāḥ taiḥ taiḥ pārthivendrāḥ sahasraśaḥ
ye gatāḥ pṛthivīṃ tyaktvā iti jñātvā vimucyate
42. yaḥ taiḥ taiḥ prabhāvaiḥ anvitāḥ sahasraśaḥ
pārthivendrāḥ pṛthivīṃ tyaktvā gatāḥ iti jñātvā vimucyate
42. One who understands this – that thousands of earthly rulers, endowed with various powers, have departed after abandoning the earth – becomes liberated (mokṣa).
अर्थांश्च दुर्लभाँल्लोके क्लेशांश्च सुलभांस्तथा ।
दुःखं चैव कुटुम्बार्थे यः पश्यति स मुच्यते ॥४३॥
43. arthāṁśca durlabhāँlloke kleśāṁśca sulabhāṁstathā ,
duḥkhaṁ caiva kuṭumbārthe yaḥ paśyati sa mucyate.
43. arthān ca durlabhān loke kleśān ca sulabhān tathā
duḥkham ca eva kuṭumbārthe yaḥ paśyati saḥ mucyate
43. yaḥ loke durlabhān arthān ca sulabhān kleśān tathā
kuṭumbārthe duḥkham ca eva paśyati saḥ mucyate
43. Whoever observes that desirable things are hard to obtain in this world, that afflictions are easily encountered, and that there is suffering solely for the sake of one's family, that person becomes liberated (mokṣa).
अपत्यानां च वैगुण्यं जनं विगुणमेव च ।
पश्यन्भूयिष्ठशो लोके को मोक्षं नाभिपूजयेत् ॥४४॥
44. apatyānāṁ ca vaiguṇyaṁ janaṁ viguṇameva ca ,
paśyanbhūyiṣṭhaśo loke ko mokṣaṁ nābhipūjayet.
44. apatyānām ca vaiguṇyam janam viguṇam eva ca paśyan
bhūyiṣṭhaśaḥ loke kaḥ mokṣam na abhipūjayet
44. loke apatyānām vaiguṇyam ca viguṇam eva janam ca
bhūyiṣṭhaśaḥ paśyan kaḥ mokṣam na abhipūjayet
44. Observing frequently in this world the deficiencies of one's children and indeed the flawed character of people in general, who would not then greatly desire final liberation (mokṣa)?
शास्त्राल्लोकाच्च यो बुद्धः सर्वं पश्यति मानवः ।
असारमिव मानुष्यं सर्वथा मुक्त एव सः ॥४५॥
45. śāstrāllokācca yo buddhaḥ sarvaṁ paśyati mānavaḥ ,
asāramiva mānuṣyaṁ sarvathā mukta eva saḥ.
45. śāstrāt lokāt ca yaḥ buddhaḥ sarvam paśyati
mānavaḥ asāram iva mānuṣyam sarvathā muktaḥ eva saḥ
45. yaḥ mānavaḥ śāstrāt ca lokāt ca buddhaḥ mānuṣyam
sarvam asāram iva paśyati saḥ sarvathā eva muktaḥ
45. That human being who, enlightened by both scriptures and worldly experience, perceives the entirety of human existence to be without ultimate essence, is indeed completely liberated (mokṣa) in every way.
एतच्छ्रुत्वा मम वचो भवांश्चरतु मुक्तवत् ।
गार्हस्थ्ये यदि ते मोक्षे कृता बुद्धिरविक्लवा ॥४६॥
46. etacchrutvā mama vaco bhavāṁścaratu muktavat ,
gārhasthye yadi te mokṣe kṛtā buddhiraviklavā.
46. etat śrutvā mama vacaḥ bhavān caratu muktavat
gārhasthye yadi te mokṣe kṛtā buddhiḥ aviklavā
46. mama etat vacaḥ śrutvā yadi te buddhiḥ gārhasthye
mokṣe aviklavā kṛtā bhavān muktavat caratu
46. Having listened to these words of mine, may you, sir, conduct yourself as if liberated (mukta), if your intellect (buddhi) and resolve have been made unwavering towards final liberation (mokṣa), even while remaining in household life (gārhasthya).
तत्तस्य वचनं श्रुत्वा सम्यक्स पृथिवीपतिः ।
मोक्षजैश्च गुणैर्युक्तः पालयामास च प्रजाः ॥४७॥
47. tattasya vacanaṁ śrutvā samyaksa pṛthivīpatiḥ ,
mokṣajaiśca guṇairyuktaḥ pālayāmāsa ca prajāḥ.
47. tat tasya vacanam śrutvā samyak saḥ pṛthivīpatiḥ
mokṣajaiḥ ca guṇaiḥ yuktaḥ pālayāmāsa ca prajāḥ
47. saḥ pṛthivīpatiḥ tat tasya vacanam samyak śrutvā
mokṣajaiḥ guṇaiḥ ca yuktaḥ prajāḥ ca pālayāmāsa
47. Having properly heard his words, that king, endowed with virtues stemming from liberation (mokṣa), protected the people.