महाभारतः
mahābhārataḥ
-
book-12, chapter-167
भीष्म उवाच ।
ततश्चितां बकपतेः कारयामास राक्षसः ।
रत्नैर्गन्धैश्च बहुभिर्वस्त्रैश्च समलंकृताम् ॥१॥
ततश्चितां बकपतेः कारयामास राक्षसः ।
रत्नैर्गन्धैश्च बहुभिर्वस्त्रैश्च समलंकृताम् ॥१॥
1. bhīṣma uvāca ,
tataścitāṁ bakapateḥ kārayāmāsa rākṣasaḥ ,
ratnairgandhaiśca bahubhirvastraiśca samalaṁkṛtām.
tataścitāṁ bakapateḥ kārayāmāsa rākṣasaḥ ,
ratnairgandhaiśca bahubhirvastraiśca samalaṁkṛtām.
1.
bhīṣmaḥ uvāca tataḥ citām bakapateḥ kārayāmāsa rākṣasaḥ
ratnaiḥ gandhaiḥ ca bahubhiḥ vastraiḥ ca samalaṅkṛtām
ratnaiḥ gandhaiḥ ca bahubhiḥ vastraiḥ ca samalaṅkṛtām
1.
bhīṣmaḥ uvāca tataḥ rākṣasaḥ bakapateḥ citām ratnaiḥ
gandhaiḥ ca bahubhiḥ vastraiḥ ca samalaṅkṛtām kārayāmāsa
gandhaiḥ ca bahubhiḥ vastraiḥ ca samalaṅkṛtām kārayāmāsa
1.
Bhishma said: Then, the demon arranged for a pyre to be made for Baka, the lord of the cranes, which was adorned with many jewels, fragrances, and garments.
तत्र प्रज्वाल्य नृपते बकराजं प्रतापवान् ।
प्रेतकार्याणि विधिवद्राक्षसेन्द्रश्चकार ह ॥२॥
प्रेतकार्याणि विधिवद्राक्षसेन्द्रश्चकार ह ॥२॥
2. tatra prajvālya nṛpate bakarājaṁ pratāpavān ,
pretakāryāṇi vidhivadrākṣasendraścakāra ha.
pretakāryāṇi vidhivadrākṣasendraścakāra ha.
2.
tatra prajvālya nṛpate bakarājam pratāpavān
pretakāryāṇi vidhivat rākṣasendraḥ cakāra ha
pretakāryāṇi vidhivat rākṣasendraḥ cakāra ha
2.
nṛpate tatra pratāpavān rākṣasendraḥ bakarājam
prajvālya vidhivat pretakāryāṇi cakāra ha
prajvālya vidhivat pretakāryāṇi cakāra ha
2.
There, O king, that mighty chief of demons (rākṣasendra) ignited the pyre of King Baka and properly performed the funeral rites.
तस्मिन्कालेऽथ सुरभिर्देवी दाक्षायणी शुभा ।
उपरिष्टात्ततस्तस्य सा बभूव पयस्विनी ॥३॥
उपरिष्टात्ततस्तस्य सा बभूव पयस्विनी ॥३॥
3. tasminkāle'tha surabhirdevī dākṣāyaṇī śubhā ,
upariṣṭāttatastasya sā babhūva payasvinī.
upariṣṭāttatastasya sā babhūva payasvinī.
3.
tasmin kāle atha surabhiḥ devī dākṣāyaṇī śubhā
upariṣṭāt tataḥ tasya sā babhūva payasvinī
upariṣṭāt tataḥ tasya sā babhūva payasvinī
3.
tasmin kāle atha śubhā devī surabhiḥ dākṣāyaṇī
tataḥ tasya upariṣṭāt sā payasvinī babhūva
tataḥ tasya upariṣṭāt sā payasvinī babhūva
3.
At that time, the auspicious goddess Surabhi, the daughter of Daksha (Dākṣāyaṇī), appeared above him, yielding milk.
तस्या वक्त्राच्च्युतः फेनः क्षीरमिश्रस्तदानघ ।
सोऽपतद्वै ततस्तस्यां चितायां राजधर्मणः ॥४॥
सोऽपतद्वै ततस्तस्यां चितायां राजधर्मणः ॥४॥
4. tasyā vaktrāccyutaḥ phenaḥ kṣīramiśrastadānagha ,
so'patadvai tatastasyāṁ citāyāṁ rājadharmaṇaḥ.
so'patadvai tatastasyāṁ citāyāṁ rājadharmaṇaḥ.
4.
tasyāḥ vaktrāt cyutaḥ phenaḥ kṣīra-miśraḥ tadā anagha
saḥ apatat vai tataḥ tasyām citāyām rājadharmaṇaḥ
saḥ apatat vai tataḥ tasyām citāyām rājadharmaṇaḥ
4.
anagha tadā tasyāḥ vaktrāt kṣīra-miśraḥ cyutaḥ phenaḥ
saḥ vai tataḥ rājadharmaṇaḥ tasyām citāyām apatat
saḥ vai tataḥ rājadharmaṇaḥ tasyām citāyām apatat
4.
O sinless one, then the foam, mixed with milk, which had fallen from her mouth, indeed landed upon that funeral pyre of King Rajadharman.
ततः संजीवितस्तेन बकराजस्तदानघ ।
उत्पत्य च समेयाय विरूपाक्षं बकाधिपः ॥५॥
उत्पत्य च समेयाय विरूपाक्षं बकाधिपः ॥५॥
5. tataḥ saṁjīvitastena bakarājastadānagha ,
utpatya ca sameyāya virūpākṣaṁ bakādhipaḥ.
utpatya ca sameyāya virūpākṣaṁ bakādhipaḥ.
5.
tataḥ saṃjīvitaḥ tena baka-rājaḥ tadā anagha
utpatya ca sameyāya virūpākṣam baka-adhipaḥ
utpatya ca sameyāya virūpākṣam baka-adhipaḥ
5.
anagha tadā tena baka-rājaḥ saṃjīvitaḥ ca
utpatya baka-adhipaḥ virūpākṣam sameyāya
utpatya baka-adhipaḥ virūpākṣam sameyāya
5.
O sinless one, then the king of cranes was brought back to life by that (foam). And having sprung up, the lord of cranes went to meet Virupaksha.
ततोऽभ्ययाद्देवराजो विरूपाक्षपुरं तदा ।
प्राह चेदं विरूपाक्षं दिष्ट्यायं जीवतीत्युत ॥६॥
प्राह चेदं विरूपाक्षं दिष्ट्यायं जीवतीत्युत ॥६॥
6. tato'bhyayāddevarājo virūpākṣapuraṁ tadā ,
prāha cedaṁ virūpākṣaṁ diṣṭyāyaṁ jīvatītyuta.
prāha cedaṁ virūpākṣaṁ diṣṭyāyaṁ jīvatītyuta.
6.
tataḥ abhyayāt deva-rājaḥ virūpākṣa-puram tadā
prāha ca idam virūpākṣam diṣṭyā ayam jīvati iti uta
prāha ca idam virūpākṣam diṣṭyā ayam jīvati iti uta
6.
tataḥ tadā deva-rājaḥ virūpākṣa-puram abhyayāt ca
virūpākṣam idam prāha "diṣṭyā ayam jīvati iti" uta
virūpākṣam idam prāha "diṣṭyā ayam jīvati iti" uta
6.
Then, at that time, Indra, the king of the gods, approached Virupaksha's city. And he said this to Virupaksha: 'Fortunately, this one (the crane king) lives!'
श्रावयामास चेन्द्रस्तं विरूपाक्षं पुरातनम् ।
यथा शापः पुरा दत्तो ब्रह्मणा राजधर्मणः ॥७॥
यथा शापः पुरा दत्तो ब्रह्मणा राजधर्मणः ॥७॥
7. śrāvayāmāsa cendrastaṁ virūpākṣaṁ purātanam ,
yathā śāpaḥ purā datto brahmaṇā rājadharmaṇaḥ.
yathā śāpaḥ purā datto brahmaṇā rājadharmaṇaḥ.
7.
śrāvayāmāsa ca indraḥ tam virūpākṣam purātanam
yathā śāpaḥ purā dattaḥ brahmaṇā rājadharmaṇaḥ
yathā śāpaḥ purā dattaḥ brahmaṇā rājadharmaṇaḥ
7.
ca indraḥ tam purātanam virūpākṣam yathā purā
śāpaḥ brahmaṇā rājadharmaṇaḥ dattaḥ śrāvayāmāsa
śāpaḥ brahmaṇā rājadharmaṇaḥ dattaḥ śrāvayāmāsa
7.
And Indra recounted to that ancient Virupaksha how the curse had been previously given by Brahmā to King Rajadharman.
यदा बकपती राजन्ब्रह्माणं नोपसर्पति ।
ततो रोषादिदं प्राह बकेन्द्राय पितामहः ॥८॥
ततो रोषादिदं प्राह बकेन्द्राय पितामहः ॥८॥
8. yadā bakapatī rājanbrahmāṇaṁ nopasarpati ,
tato roṣādidaṁ prāha bakendrāya pitāmahaḥ.
tato roṣādidaṁ prāha bakendrāya pitāmahaḥ.
8.
yadā bakapatī rājan brahmāṇam na upasarpati
tataḥ roṣāt idam prāha bakendrāya pitāmahaḥ
tataḥ roṣāt idam prāha bakendrāya pitāmahaḥ
8.
rājan yadā bakapatī brahmāṇam na upasarpati
tataḥ pitāmahaḥ roṣāt idam bakendrāya prāha
tataḥ pitāmahaḥ roṣāt idam bakendrāya prāha
8.
O King, when the lord of cranes (Bakapati) did not approach Brahmā, then the Grandfather (Brahmā) angrily said this to the lord of cranes (Bakendra).
यस्मान्मूढो मम सदो नागतोऽसौ बकाधमः ।
तस्माद्वधं स दुष्टात्मा नचिरात्समवाप्स्यति ॥९॥
तस्माद्वधं स दुष्टात्मा नचिरात्समवाप्स्यति ॥९॥
9. yasmānmūḍho mama sado nāgato'sau bakādhamaḥ ,
tasmādvadhaṁ sa duṣṭātmā nacirātsamavāpsyati.
tasmādvadhaṁ sa duṣṭātmā nacirātsamavāpsyati.
9.
yasmāt mūḍhaḥ mama sadaḥ na āgataḥ asau bakādhamaḥ
tasmāt vadham sa duṣṭātmā nacirāt samavāpsyati
tasmāt vadham sa duṣṭātmā nacirāt samavāpsyati
9.
yasmāt asau mūḍhaḥ duṣṭātmā bakādhamaḥ mama sadaḥ
na āgataḥ tasmāt sa nacirāt vadham samavāpsyati
na āgataḥ tasmāt sa nacirāt vadham samavāpsyati
9.
Because that foolish, wicked-souled (duṣṭātmā) wretched crane (Bakādhama) did not come to my assembly, he shall therefore soon meet his death.
तदायं तस्य वचनान्निहतो गौतमेन वै ।
तेनैवामृतसिक्तश्च पुनः संजीवितो बकः ॥१०॥
तेनैवामृतसिक्तश्च पुनः संजीवितो बकः ॥१०॥
10. tadāyaṁ tasya vacanānnihato gautamena vai ,
tenaivāmṛtasiktaśca punaḥ saṁjīvito bakaḥ.
tenaivāmṛtasiktaśca punaḥ saṁjīvito bakaḥ.
10.
tadā ayam tasya vacanāt nihataḥ gautamena vai
tena eva amṛtasiktaḥ ca punaḥ saṃjīvitaḥ bakaḥ
tena eva amṛtasiktaḥ ca punaḥ saṃjīvitaḥ bakaḥ
10.
tadā ayam tasya vacanāt gautamena vai nihataḥ
ca tena eva amṛtasiktaḥ punaḥ bakaḥ saṃjīvitaḥ
ca tena eva amṛtasiktaḥ punaḥ bakaḥ saṃjīvitaḥ
10.
Then, by his (Brahmā's) command, this (crane) was indeed killed by Gautama. And then, the crane was revived again, sprinkled with ambrosia (amṛta) by that very (Gautama).
राजधर्मा ततः प्राह प्रणिपत्य पुरंदरम् ।
यदि तेऽनुग्रहकृता मयि बुद्धिः पुरंदर ।
सखायं मे सुदयितं गौतमं जीवयेत्युत ॥११॥
यदि तेऽनुग्रहकृता मयि बुद्धिः पुरंदर ।
सखायं मे सुदयितं गौतमं जीवयेत्युत ॥११॥
11. rājadharmā tataḥ prāha praṇipatya puraṁdaram ,
yadi te'nugrahakṛtā mayi buddhiḥ puraṁdara ,
sakhāyaṁ me sudayitaṁ gautamaṁ jīvayetyuta.
yadi te'nugrahakṛtā mayi buddhiḥ puraṁdara ,
sakhāyaṁ me sudayitaṁ gautamaṁ jīvayetyuta.
11.
rājadharmā tataḥ prāha praṇipatya
purandaram yadi te anugrahakṛtā
mayi buddhiḥ purandara sakhāyam me
sudayitam gautamam jīvaya iti uta
purandaram yadi te anugrahakṛtā
mayi buddhiḥ purandara sakhāyam me
sudayitam gautamam jīvaya iti uta
11.
tataḥ rājadharmā purandaram praṇipatya
prāha purandara yadi te mayi
buddhiḥ anugrahakṛtā me sudayitam
sakhāyam gautamam jīvaya iti uta
prāha purandara yadi te mayi
buddhiḥ anugrahakṛtā me sudayitam
sakhāyam gautamam jīvaya iti uta
11.
Then, Rajadharma, having bowed down to Purandara (Indra), spoke, "O Purandara (Indra), if your mind (buddhi) is favorably disposed towards me, then please revive my very dear friend, Gautama!"
तस्य वाक्यं समाज्ञाय वासवः पुरुषर्षभ ।
संजीवयित्वा सख्ये वै प्रादात्तं गौतमं तदा ॥१२॥
संजीवयित्वा सख्ये वै प्रादात्तं गौतमं तदा ॥१२॥
12. tasya vākyaṁ samājñāya vāsavaḥ puruṣarṣabha ,
saṁjīvayitvā sakhye vai prādāttaṁ gautamaṁ tadā.
saṁjīvayitvā sakhye vai prādāttaṁ gautamaṁ tadā.
12.
tasya vākyam samājñāya vāsavaḥ puruṣarṣabha
saṃjīvayitvā sakhye vai prādāt tam gautamam tadā
saṃjīvayitvā sakhye vai prādāt tam gautamam tadā
12.
puruṣarṣabha tasya vākyam samājñāya vāsavaḥ tadā
saṃjīvayitvā tam gautamam vai sakhye prādāt
saṃjīvayitvā tam gautamam vai sakhye prādāt
12.
O best among men, having fully understood his words, Indra then revived that Gautama and indeed restored him to his friend.
सभाण्डोपस्करं राजंस्तमासाद्य बकाधिपः ।
संपरिष्वज्य सुहृदं प्रीत्या परमया युतः ॥१३॥
संपरिष्वज्य सुहृदं प्रीत्या परमया युतः ॥१३॥
13. sabhāṇḍopaskaraṁ rājaṁstamāsādya bakādhipaḥ ,
saṁpariṣvajya suhṛdaṁ prītyā paramayā yutaḥ.
saṁpariṣvajya suhṛdaṁ prītyā paramayā yutaḥ.
13.
sabhāṇḍopaskaram rājan tam āsādya bakādhipaḥ
sampariṣvajya suhṛdam prītyā paramayā yutaḥ
sampariṣvajya suhṛdam prītyā paramayā yutaḥ
13.
rājan bakādhipaḥ sabhāṇḍopaskaram tam āsādya
paramayā prītyā yutaḥ suhṛdam sampariṣvajya
paramayā prītyā yutaḥ suhṛdam sampariṣvajya
13.
O King, having approached him along with all his utensils and equipment, Baka, the chief of the cranes, embraced his friend, filled with supreme affection.
अथ तं पापकर्माणं राजधर्मा बकाधिपः ।
विसर्जयित्वा सधनं प्रविवेश स्वमालयम् ॥१४॥
विसर्जयित्वा सधनं प्रविवेश स्वमालयम् ॥१४॥
14. atha taṁ pāpakarmāṇaṁ rājadharmā bakādhipaḥ ,
visarjayitvā sadhanaṁ praviveśa svamālayam.
visarjayitvā sadhanaṁ praviveśa svamālayam.
14.
atha tam pāpakarmāṇam rājadharmā bakādhipaḥ
visarjayitvā sadhanam praviveśa svam ālayam
visarjayitvā sadhanam praviveśa svam ālayam
14.
atha bakādhipaḥ rājadharmā tam pāpakarmāṇam
sadhanam visarjayitvā svam ālayam praviveśa
sadhanam visarjayitvā svam ālayam praviveśa
14.
Then, Baka, the chief of the cranes, upholding kingly natural law (dharma), having dismissed that evil-doer along with his wealth, entered his own abode.
यथोचितं च स बको ययौ ब्रह्मसदस्तदा ।
ब्रह्मा च तं महात्मानमातिथ्येनाभ्यपूजयत् ॥१५॥
ब्रह्मा च तं महात्मानमातिथ्येनाभ्यपूजयत् ॥१५॥
15. yathocitaṁ ca sa bako yayau brahmasadastadā ,
brahmā ca taṁ mahātmānamātithyenābhyapūjayat.
brahmā ca taṁ mahātmānamātithyenābhyapūjayat.
15.
yathocitam ca saḥ bakaḥ yayau brahmasadaḥ tadā
brahmā ca tam mahātmānam ātithyena abhyapūjayat
brahmā ca tam mahātmānam ātithyena abhyapūjayat
15.
ca tadā yathocitam saḥ bakaḥ brahmasadaḥ yayau
ca brahmā tam mahātmānam ātithyena abhyapūjayat
ca brahmā tam mahātmānam ātithyena abhyapūjayat
15.
And then, as was appropriate, that Baka went to the assembly of Brahmā; and Brahmā, in turn, honored that great-souled one with hospitality.
गौतमश्चापि संप्राप्य पुनस्तं शबरालयम् ।
शूद्रायां जनयामास पुत्रान्दुष्कृतकारिणः ॥१६॥
शूद्रायां जनयामास पुत्रान्दुष्कृतकारिणः ॥१६॥
16. gautamaścāpi saṁprāpya punastaṁ śabarālayam ,
śūdrāyāṁ janayāmāsa putrānduṣkṛtakāriṇaḥ.
śūdrāyāṁ janayāmāsa putrānduṣkṛtakāriṇaḥ.
16.
gautamaḥ ca api samprāpya punaḥ tam śabarālayam
śūdrāyām janayāmāsa putrān duṣkṛtakāriṇaḥ
śūdrāyām janayāmāsa putrān duṣkṛtakāriṇaḥ
16.
gautamaḥ api tam śabarālayam punaḥ samprāpya
śūdrāyām duṣkṛtakāriṇaḥ putrān janayāmāsa
śūdrāyām duṣkṛtakāriṇaḥ putrān janayāmāsa
16.
Gautama, having returned to that dwelling of the Śabaras, also begot sons who committed wicked deeds with a Śūdra woman.
शापश्च सुमहांस्तस्य दत्तः सुरगणैस्तदा ।
कुक्षौ पुनर्भ्वां भार्यायां जनयित्वा चिरात्सुतान् ।
निरयं प्राप्स्यति महत्कृतघ्नोऽयमिति प्रभो ॥१७॥
कुक्षौ पुनर्भ्वां भार्यायां जनयित्वा चिरात्सुतान् ।
निरयं प्राप्स्यति महत्कृतघ्नोऽयमिति प्रभो ॥१७॥
17. śāpaśca sumahāṁstasya dattaḥ suragaṇaistadā ,
kukṣau punarbhvāṁ bhāryāyāṁ janayitvā cirātsutān ,
nirayaṁ prāpsyati mahatkṛtaghno'yamiti prabho.
kukṣau punarbhvāṁ bhāryāyāṁ janayitvā cirātsutān ,
nirayaṁ prāpsyati mahatkṛtaghno'yamiti prabho.
17.
śāpaḥ ca sumahān tasya dattaḥ suragaṇaiḥ
tadā kukṣau punarbhvām bhāryāyām
janayitvā cirāt sutān nirayam
prāpsyati mahat kṛtaghnaḥ ayam iti prabho
tadā kukṣau punarbhvām bhāryāyām
janayitvā cirāt sutān nirayam
prāpsyati mahat kṛtaghnaḥ ayam iti prabho
17.
prabho tadā suragaṇaiḥ sumahān śāpaḥ
ca tasya dattaḥ punarbhvām bhāryāyām
kukṣau cirāt sutān janayitvā ayam
kṛtaghnaḥ mahat nirayam prāpsyati iti
ca tasya dattaḥ punarbhvām bhāryāyām
kukṣau cirāt sutān janayitvā ayam
kṛtaghnaḥ mahat nirayam prāpsyati iti
17.
O Lord, a very great curse was then pronounced upon him by the hosts of gods, saying: "Having begotten sons in the womb of his reborn wife after a long time, this ungrateful one (kṛtaghna) will attain a terrible hell."
एतत्प्राह पुरा सर्वं नारदो मम भारत ।
संस्मृत्य चापि सुमहदाख्यानं पुरुषर्षभ ।
मयापि भवते सर्वं यथावदुपवर्णितम् ॥१८॥
संस्मृत्य चापि सुमहदाख्यानं पुरुषर्षभ ।
मयापि भवते सर्वं यथावदुपवर्णितम् ॥१८॥
18. etatprāha purā sarvaṁ nārado mama bhārata ,
saṁsmṛtya cāpi sumahadākhyānaṁ puruṣarṣabha ,
mayāpi bhavate sarvaṁ yathāvadupavarṇitam.
saṁsmṛtya cāpi sumahadākhyānaṁ puruṣarṣabha ,
mayāpi bhavate sarvaṁ yathāvadupavarṇitam.
18.
etat prāha purā sarvam nāradaḥ mama
bhārata saṃsmṛtya ca api sumahat
ākhyānam puruṣarṣabha mayā api
bhavate sarvam yathāvat upavarṇitam
bhārata saṃsmṛtya ca api sumahat
ākhyānam puruṣarṣabha mayā api
bhavate sarvam yathāvat upavarṇitam
18.
bhārata nāradaḥ purā etat sarvam
mama prāha ca api puruṣarṣabha
sumahat ākhyānam saṃsmṛtya mayā api
sarvam yathāvat bhavate upavarṇitam
mama prāha ca api puruṣarṣabha
sumahat ākhyānam saṃsmṛtya mayā api
sarvam yathāvat bhavate upavarṇitam
18.
O Bhārata, Narada previously narrated all this to me. And, O best of men, having recalled that very great narrative, I have also recounted it all to you exactly as it occurred.
कुतः कृतघ्नस्य यशः कुतः स्थानं कुतः सुखम् ।
अश्रद्धेयः कृतघ्नो हि कृतघ्ने नास्ति निष्कृतिः ॥१९॥
अश्रद्धेयः कृतघ्नो हि कृतघ्ने नास्ति निष्कृतिः ॥१९॥
19. kutaḥ kṛtaghnasya yaśaḥ kutaḥ sthānaṁ kutaḥ sukham ,
aśraddheyaḥ kṛtaghno hi kṛtaghne nāsti niṣkṛtiḥ.
aśraddheyaḥ kṛtaghno hi kṛtaghne nāsti niṣkṛtiḥ.
19.
kutaḥ kṛtaghnasya yaśaḥ kutaḥ sthānam kutaḥ sukham
aśraddheyaḥ kṛtaghnaḥ hi kṛtaghne na asti niṣkṛtiḥ
aśraddheyaḥ kṛtaghnaḥ hi kṛtaghne na asti niṣkṛtiḥ
19.
kṛtaghnasya yaśaḥ kutaḥ sthānam kutaḥ sukham kutaḥ
hi kṛtaghnaḥ aśraddheyaḥ kṛtaghne niṣkṛtiḥ na asti
hi kṛtaghnaḥ aśraddheyaḥ kṛtaghne niṣkṛtiḥ na asti
19.
For an ungrateful person (kṛtaghna), how can there be fame, or status, or happiness? Indeed, an ungrateful person (kṛtaghna) is untrustworthy, and there is no atonement (niṣkṛti) for an ungrateful person (kṛtaghna).
मित्रद्रोहो न कर्तव्यः पुरुषेण विशेषतः ।
मित्रध्रुङ्निरयं घोरमनन्तं प्रतिपद्यते ॥२०॥
मित्रध्रुङ्निरयं घोरमनन्तं प्रतिपद्यते ॥२०॥
20. mitradroho na kartavyaḥ puruṣeṇa viśeṣataḥ ,
mitradhruṅnirayaṁ ghoramanantaṁ pratipadyate.
mitradhruṅnirayaṁ ghoramanantaṁ pratipadyate.
20.
mitradrohaḥ na kartavyaḥ puruṣeṇa viśeṣataḥ |
mitradhruk nirayam ghoram anantam pratipadyate
mitradhruk nirayam ghoram anantam pratipadyate
20.
puruṣeṇa mitradrohaḥ na viśeṣataḥ kartavyaḥ
mitradhruk ghoram anantam nirayam pratipadyate
mitradhruk ghoram anantam nirayam pratipadyate
20.
Betrayal of a friend should never be committed by a person, especially. One who betrays a friend will attain a dreadful, endless hell.
कृतज्ञेन सदा भाव्यं मित्रकामेन चानघ ।
मित्रात्प्रभवते सत्यं मित्रात्प्रभवते बलम् ।
सत्कारैरुत्तमैर्मित्रं पूजयेत विचक्षणः ॥२१॥
मित्रात्प्रभवते सत्यं मित्रात्प्रभवते बलम् ।
सत्कारैरुत्तमैर्मित्रं पूजयेत विचक्षणः ॥२१॥
21. kṛtajñena sadā bhāvyaṁ mitrakāmena cānagha ,
mitrātprabhavate satyaṁ mitrātprabhavate balam ,
satkārairuttamairmitraṁ pūjayeta vicakṣaṇaḥ.
mitrātprabhavate satyaṁ mitrātprabhavate balam ,
satkārairuttamairmitraṁ pūjayeta vicakṣaṇaḥ.
21.
kṛtajñena sadā bhāvyaṃ mitrakāmena
ca anagha | mitrāt prabhavate satyam
mitrāt prabhavate balam | satkāraiḥ
uttamaiḥ mitram pūjayeta vicakṣaṇaḥ
ca anagha | mitrāt prabhavate satyam
mitrāt prabhavate balam | satkāraiḥ
uttamaiḥ mitram pūjayeta vicakṣaṇaḥ
21.
anagha kṛtajñena ca mitrakāmena sadā
bhāvyaṃ mitrāt satyam prabhavate
mitrāt balam prabhavate vicakṣaṇaḥ
uttamaiḥ satkāraiḥ mitram pūjayeta
bhāvyaṃ mitrāt satyam prabhavate
mitrāt balam prabhavate vicakṣaṇaḥ
uttamaiḥ satkāraiḥ mitram pūjayeta
21.
O sinless one (anagha), one should always be grateful and desirous of friends. Truth (satya) arises from friendship, and strength arises from friendship. A discerning person should honor a friend with excellent hospitality.
परित्याज्यो बुधैः पापः कृतघ्नो निरपत्रपः ।
मित्रद्रोही कुलाङ्गारः पापकर्मा नराधमः ॥२२॥
मित्रद्रोही कुलाङ्गारः पापकर्मा नराधमः ॥२२॥
22. parityājyo budhaiḥ pāpaḥ kṛtaghno nirapatrapaḥ ,
mitradrohī kulāṅgāraḥ pāpakarmā narādhamaḥ.
mitradrohī kulāṅgāraḥ pāpakarmā narādhamaḥ.
22.
parityājyaḥ budhaiḥ pāpaḥ kṛtaghnaḥ nirapatrapaḥ
| mitradrohī kulāṅgāraḥ pāpakarmā narādhamaḥ
| mitradrohī kulāṅgāraḥ pāpakarmā narādhamaḥ
22.
budhaiḥ pāpaḥ kṛtaghnaḥ nirapatrapaḥ mitradrohī
kulāṅgāraḥ pāpakarmā narādhamaḥ parityājyaḥ
kulāṅgāraḥ pāpakarmā narādhamaḥ parityājyaḥ
22.
The wise should abandon a sinful, ungrateful, and shameless person, as well as one who betrays a friend, disgraces their family, commits evil (karma), and is the lowest among men.
एष धर्मभृतां श्रेष्ठ प्रोक्तः पापो मया तव ।
मित्रद्रोही कृतघ्नो वै किं भूयः श्रोतुमिच्छसि ॥२३॥
मित्रद्रोही कृतघ्नो वै किं भूयः श्रोतुमिच्छसि ॥२३॥
23. eṣa dharmabhṛtāṁ śreṣṭha proktaḥ pāpo mayā tava ,
mitradrohī kṛtaghno vai kiṁ bhūyaḥ śrotumicchasi.
mitradrohī kṛtaghno vai kiṁ bhūyaḥ śrotumicchasi.
23.
eṣaḥ dharmabhṛtāṃ śreṣṭha proktaḥ pāpaḥ mayā tava |
mitradrohī kṛtaghnaḥ vai kim bhūyaḥ śrotum icchasi
mitradrohī kṛtaghnaḥ vai kim bhūyaḥ śrotum icchasi
23.
eṣaḥ dharmabhṛtāṃ śreṣṭha mayā tava pāpaḥ mitradrohī
kṛtaghnaḥ vai proktaḥ kim bhūyaḥ śrotum icchasi
kṛtaghnaḥ vai proktaḥ kim bhūyaḥ śrotum icchasi
23.
O best among those who uphold natural law (dharma), I have indeed declared this sinful one - the betrayer of friends, the ungrateful - to you. What more do you wish to hear?
वैशंपायन उवाच ।
एतच्छ्रुत्वा तदा वाक्यं भीष्मेणोक्तं महात्मना ।
युधिष्ठिरः प्रीतमना बभूव जनमेजय ॥२४॥
एतच्छ्रुत्वा तदा वाक्यं भीष्मेणोक्तं महात्मना ।
युधिष्ठिरः प्रीतमना बभूव जनमेजय ॥२४॥
24. vaiśaṁpāyana uvāca ,
etacchrutvā tadā vākyaṁ bhīṣmeṇoktaṁ mahātmanā ,
yudhiṣṭhiraḥ prītamanā babhūva janamejaya.
etacchrutvā tadā vākyaṁ bhīṣmeṇoktaṁ mahātmanā ,
yudhiṣṭhiraḥ prītamanā babhūva janamejaya.
24.
vaiśampāyana uvāca etat śrutvā tadā vākyam bhīṣmeṇa
uktam mahātmanā yudhiṣṭhiraḥ prītamanā babhūva janamejaya
uktam mahātmanā yudhiṣṭhiraḥ prītamanā babhūva janamejaya
24.
janamejaya vaiśampāyana uvāca bhīṣmeṇa mahātmanā uktam
etat vākyam tadā śrutvā yudhiṣṭhiraḥ prītamanā babhūva
etat vākyam tadā śrutvā yudhiṣṭhiraḥ prītamanā babhūva
24.
Vaiśampāyana said: O Janamejaya, upon hearing this statement spoken by the great-souled (mahātman) Bhīṣma, Yudhiṣṭhira's mind became pleased.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167 (current chapter)
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47