महाभारतः
mahābhārataḥ
-
book-5, chapter-139
कर्ण उवाच ।
असंशयं सौहृदान्मे प्रणयाच्चात्थ केशव ।
सख्येन चैव वार्ष्णेय श्रेयस्कामतयैव च ॥१॥
असंशयं सौहृदान्मे प्रणयाच्चात्थ केशव ।
सख्येन चैव वार्ष्णेय श्रेयस्कामतयैव च ॥१॥
1. karṇa uvāca ,
asaṁśayaṁ sauhṛdānme praṇayāccāttha keśava ,
sakhyena caiva vārṣṇeya śreyaskāmatayaiva ca.
asaṁśayaṁ sauhṛdānme praṇayāccāttha keśava ,
sakhyena caiva vārṣṇeya śreyaskāmatayaiva ca.
1.
karṇaḥ uvāca asaṃśayam sauhṛdāt me praṇayāt ca āttha
keśava sakhyena ca eva vārṣṇeya śreyaskāmatayā eva ca
keśava sakhyena ca eva vārṣṇeya śreyaskāmatayā eva ca
1.
karṇaḥ uvāca keśava asaṃśayam me sauhṛdāt ca praṇayāt
āttha ca eva vārṣṇeya sakhyena ca eva śreyaskāmatayā
āttha ca eva vārṣṇeya sakhyena ca eva śreyaskāmatayā
1.
Karṇa said: O Keśava, you undoubtedly speak to me out of your goodwill and affection, and indeed, O Vārṣṇeya, it is also out of friendship and a desire for my welfare.
सर्वं चैवाभिजानामि पाण्डोः पुत्रोऽस्मि धर्मतः ।
निग्रहाद्धर्मशास्त्राणां यथा त्वं कृष्ण मन्यसे ॥२॥
निग्रहाद्धर्मशास्त्राणां यथा त्वं कृष्ण मन्यसे ॥२॥
2. sarvaṁ caivābhijānāmi pāṇḍoḥ putro'smi dharmataḥ ,
nigrahāddharmaśāstrāṇāṁ yathā tvaṁ kṛṣṇa manyase.
nigrahāddharmaśāstrāṇāṁ yathā tvaṁ kṛṣṇa manyase.
2.
sarvam ca eva abhijānāmi pāṇḍoḥ putraḥ asmi dharmataḥ
nigrahāt dharmaśāstrāṇām yathā tvam kṛṣṇa manyase
nigrahāt dharmaśāstrāṇām yathā tvam kṛṣṇa manyase
2.
kṛṣṇa tvam yathā manyase,
sarvam ca eva abhijānāmi; pāṇḍoḥ putraḥ asmi dharmataḥ; dharmaśāstrāṇām nigrahāt
sarvam ca eva abhijānāmi; pāṇḍoḥ putraḥ asmi dharmataḥ; dharmaśāstrāṇām nigrahāt
2.
And indeed, I understand everything: I am the son of Pāṇḍu by natural law (dharma). As you, O Kṛṣṇa, believe, this is due to the suppression of the scriptures on natural law (dharmaśāstra).
कन्या गर्भं समाधत्त भास्करान्मां जनार्दन ।
आदित्यवचनाच्चैव जातं मां सा व्यसर्जयत् ॥३॥
आदित्यवचनाच्चैव जातं मां सा व्यसर्जयत् ॥३॥
3. kanyā garbhaṁ samādhatta bhāskarānmāṁ janārdana ,
ādityavacanāccaiva jātaṁ māṁ sā vyasarjayat.
ādityavacanāccaiva jātaṁ māṁ sā vyasarjayat.
3.
kanyā garbham samādhatta bhāskarāt mām janārdana
ādityavacanāt ca eva jātam mām sā vyasarjayat
ādityavacanāt ca eva jātam mām sā vyasarjayat
3.
janārdana kanyā bhāskarāt mām garbham samādhatta
ca eva ādityavacanāt jātam mām sā vyasarjayat
ca eva ādityavacanāt jātam mām sā vyasarjayat
3.
O Janardana, the maiden (Kuntī) conceived me through Bhāskara (the Sun god). And indeed, by the command of Aditya, she abandoned me after I was born.
सोऽस्मि कृष्ण तथा जातः पाण्डोः पुत्रोऽस्मि धर्मतः ।
कुन्त्या त्वहमपाकीर्णो यथा न कुशलं तथा ॥४॥
कुन्त्या त्वहमपाकीर्णो यथा न कुशलं तथा ॥४॥
4. so'smi kṛṣṇa tathā jātaḥ pāṇḍoḥ putro'smi dharmataḥ ,
kuntyā tvahamapākīrṇo yathā na kuśalaṁ tathā.
kuntyā tvahamapākīrṇo yathā na kuśalaṁ tathā.
4.
saḥ asmi kṛṣṇa tathā jātaḥ pāṇḍoḥ putraḥ asmi dharmataḥ
kuntyā tu aham apākīrṇaḥ yathā na kuśalam tathā
kuntyā tu aham apākīrṇaḥ yathā na kuśalam tathā
4.
kṛṣṇa saḥ asmi tathā jātaḥ dharmataḥ pāṇḍoḥ putraḥ
asmi tu kuntyā aham apākīrṇaḥ yathā na kuśalam tathā
asmi tu kuntyā aham apākīrṇaḥ yathā na kuśalam tathā
4.
O Krishna, I am thus born; by natural law (dharma), I am the son of Pāṇḍu. However, Kuntī cast me away in a manner that was not conducive to my welfare.
सूतो हि मामधिरथो दृष्ट्वैव अनयद्गृहान् ।
राधायाश्चैव मां प्रादात्सौहार्दान्मधुसूदन ॥५॥
राधायाश्चैव मां प्रादात्सौहार्दान्मधुसूदन ॥५॥
5. sūto hi māmadhiratho dṛṣṭvaiva anayadgṛhān ,
rādhāyāścaiva māṁ prādātsauhārdānmadhusūdana.
rādhāyāścaiva māṁ prādātsauhārdānmadhusūdana.
5.
sūtaḥ hi mām adhirathaḥ dṛṣṭvā eva anayat gṛhān
rādhāyāḥ ca eva mām prādāt sauhārdāt madhusūdana
rādhāyāḥ ca eva mām prādāt sauhārdāt madhusūdana
5.
madhusūdana hi sūtaḥ adhirathaḥ mām dṛṣṭvā eva
gṛhān anayat ca eva sauhārdāt rādhāyāḥ mām prādāt
gṛhān anayat ca eva sauhārdāt rādhāyāḥ mām prādāt
5.
O Madhusūdana, indeed, the charioteer Adhiratha, having seen me, immediately took me to his home. And out of affection, he gave me to Rādhā.
मत्स्नेहाच्चैव राधायाः सद्यः क्षीरमवातरत् ।
सा मे मूत्रं पुरीषं च प्रतिजग्राह माधव ॥६॥
सा मे मूत्रं पुरीषं च प्रतिजग्राह माधव ॥६॥
6. matsnehāccaiva rādhāyāḥ sadyaḥ kṣīramavātarat ,
sā me mūtraṁ purīṣaṁ ca pratijagrāha mādhava.
sā me mūtraṁ purīṣaṁ ca pratijagrāha mādhava.
6.
mat-snehāt ca eva rādhāyāḥ sadyaḥ kṣīram avātarat
sā me mūtram purīṣam ca pratijagrāha mādhava
sā me mūtram purīṣam ca pratijagrāha mādhava
6.
mādhava ca eva rādhāyāḥ mat-snehāt sadyaḥ kṣīram
avātarat sā me mūtram purīṣam ca pratijagrāha
avātarat sā me mūtram purīṣam ca pratijagrāha
6.
O Mādhava, indeed, due to Rādhā's affection for me, milk immediately flowed (from her breasts). And she accepted my urine and feces.
तस्याः पिण्डव्यपनयं कुर्यादस्मद्विधः कथम् ।
धर्मविद्धर्मशास्त्राणां श्रवणे सततं रतः ॥७॥
धर्मविद्धर्मशास्त्राणां श्रवणे सततं रतः ॥७॥
7. tasyāḥ piṇḍavyapanayaṁ kuryādasmadvidhaḥ katham ,
dharmaviddharmaśāstrāṇāṁ śravaṇe satataṁ rataḥ.
dharmaviddharmaśāstrāṇāṁ śravaṇe satataṁ rataḥ.
7.
tasyāḥ piṇḍavyapanayaṃ kuryāt asmadvidhaḥ katham
dharmavit dharmaśāstrāṇāṃ śravaṇe satataṃ rataḥ
dharmavit dharmaśāstrāṇāṃ śravaṇe satataṃ rataḥ
7.
asmadvidhaḥ dharmavit dharmaśāstrāṇāṃ śravaṇe
satataṃ rataḥ tasyāḥ piṇḍavyapanayaṃ katham kuryāt
satataṃ rataḥ tasyāḥ piṇḍavyapanayaṃ katham kuryāt
7.
How can one like me, who understands natural law (dharma) and is constantly devoted to hearing the scriptures on natural law (dharmaśāstras), perform the removal of her funeral offering (piṇḍa)?
तथा मामभिजानाति सूतश्चाधिरथः सुतम् ।
पितरं चाभिजानामि तमहं सौहृदात्सदा ॥८॥
पितरं चाभिजानामि तमहं सौहृदात्सदा ॥८॥
8. tathā māmabhijānāti sūtaścādhirathaḥ sutam ,
pitaraṁ cābhijānāmi tamahaṁ sauhṛdātsadā.
pitaraṁ cābhijānāmi tamahaṁ sauhṛdātsadā.
8.
tathā mām abhijānāti sūtaḥ ca adhirathaḥ sutam
pitaraṃ ca abhijānāmi tam ahaṃ sauhṛdāt sadā
pitaraṃ ca abhijānāmi tam ahaṃ sauhṛdāt sadā
8.
tathā sūtaḥ adhirathaḥ ca mām sutam abhijānāti
ca aham sauhṛdāt sadā tam pitaraṃ abhijānāmi
ca aham sauhṛdāt sadā tam pitaraṃ abhijānāmi
8.
Similarly, Suta Adhiratha knows me as his son. And I, out of constant affection, always recognize him as my father.
स हि मे जातकर्मादि कारयामास माधव ।
शास्त्रदृष्टेन विधिना पुत्रप्रीत्या जनार्दन ॥९॥
शास्त्रदृष्टेन विधिना पुत्रप्रीत्या जनार्दन ॥९॥
9. sa hi me jātakarmādi kārayāmāsa mādhava ,
śāstradṛṣṭena vidhinā putraprītyā janārdana.
śāstradṛṣṭena vidhinā putraprītyā janārdana.
9.
saḥ hi me jātakarmādi kārayāmāsa mādhava
śāstradṛṣṭena vidhinā putreprītyā janārdana
śāstradṛṣṭena vidhinā putreprītyā janārdana
9.
hi mādhava janārdana saḥ putreprītyā
śāstradṛṣṭena vidhinā me jātakarmādi kārayāmāsa
śāstradṛṣṭena vidhinā me jātakarmādi kārayāmāsa
9.
Indeed, O Madhava, O Janardana, out of affection for a son, he performed my birth rites (jātakarma) and other ceremonies according to the rules prescribed by the scriptures.
नाम मे वसुषेणेति कारयामास वै द्विजैः ।
भार्याश्चोढा मम प्राप्ते यौवने तेन केशव ॥१०॥
भार्याश्चोढा मम प्राप्ते यौवने तेन केशव ॥१०॥
10. nāma me vasuṣeṇeti kārayāmāsa vai dvijaiḥ ,
bhāryāścoḍhā mama prāpte yauvane tena keśava.
bhāryāścoḍhā mama prāpte yauvane tena keśava.
10.
nāma me vasuṣeṇa iti kārayāmāsa vai dvijaiḥ
bhāryāḥ ca ūḍhāḥ mama prāpte yauvane tena keśava
bhāryāḥ ca ūḍhāḥ mama prāpte yauvane tena keśava
10.
keśava tena vai dvijaiḥ me nāma vasuṣeṇa iti
kārayāmāsa ca mama yauvane prāpte bhāryāḥ ūḍhāḥ
kārayāmāsa ca mama yauvane prāpte bhāryāḥ ūḍhāḥ
10.
O Kesava, he indeed had me named Vasushena by the twice-born (dvijas). And when my youth (yauvana) was attained, my wives were married by him.
तासु पुत्राश्च पौत्राश्च मम जाता जनार्दन ।
तासु मे हृदयं कृष्ण संजातं कामबन्धनम् ॥११॥
तासु मे हृदयं कृष्ण संजातं कामबन्धनम् ॥११॥
11. tāsu putrāśca pautrāśca mama jātā janārdana ,
tāsu me hṛdayaṁ kṛṣṇa saṁjātaṁ kāmabandhanam.
tāsu me hṛdayaṁ kṛṣṇa saṁjātaṁ kāmabandhanam.
11.
tāsu putrāḥ ca pautrāḥ ca mama jātāḥ janārdana
tāsu me hṛdayam kṛṣṇa saṃjātam kāmabandhanam
tāsu me hṛdayam kṛṣṇa saṃjātam kāmabandhanam
11.
janārdana mama putrāḥ ca pautrāḥ ca tāsu jātāḥ
kṛṣṇa me hṛdayam tāsu kāmabandhanam saṃjātam
kṛṣṇa me hṛdayam tāsu kāmabandhanam saṃjātam
11.
O Janārdana, my sons and grandsons were born from those (women). O Kṛṣṇa, my heart became bound by attachment (kāmabandhanam) to them.
न पृथिव्या सकलया न सुवर्णस्य राशिभिः ।
हर्षाद्भयाद्वा गोविन्द अनृतं वक्तुमुत्सहे ॥१२॥
हर्षाद्भयाद्वा गोविन्द अनृतं वक्तुमुत्सहे ॥१२॥
12. na pṛthivyā sakalayā na suvarṇasya rāśibhiḥ ,
harṣādbhayādvā govinda anṛtaṁ vaktumutsahe.
harṣādbhayādvā govinda anṛtaṁ vaktumutsahe.
12.
na pṛthivyā sakalayā na suvarṇasya rāśibhiḥ
harṣāt bhayāt vā govinda anṛtam vaktum utsahe
harṣāt bhayāt vā govinda anṛtam vaktum utsahe
12.
govinda (aham) sakalayā pṛthivyā (nimittam) na,
suvarṇasya rāśibhiḥ (nimittam) na,
harṣāt vā bhayāt (api) anṛtam vaktum utsahe (na)
suvarṇasya rāśibhiḥ (nimittam) na,
harṣāt vā bhayāt (api) anṛtam vaktum utsahe (na)
12.
O Govinda, I would not dare to speak untruth (anṛta) for the sake of the entire earth, nor for heaps of gold, nor out of joy, nor out of fear.
धृतराष्ट्रकुले कृष्ण दुर्योधनसमाश्रयात् ।
मया त्रयोदश समा भुक्तं राज्यमकण्टकम् ॥१३॥
मया त्रयोदश समा भुक्तं राज्यमकण्टकम् ॥१३॥
13. dhṛtarāṣṭrakule kṛṣṇa duryodhanasamāśrayāt ,
mayā trayodaśa samā bhuktaṁ rājyamakaṇṭakam.
mayā trayodaśa samā bhuktaṁ rājyamakaṇṭakam.
13.
dhṛtarāṣṭrakule kṛṣṇa duryodhanasamāśrayāt
mayā trayodaśa samā bhuktam rājyam akaṇṭakam
mayā trayodaśa samā bhuktam rājyam akaṇṭakam
13.
kṛṣṇa dhṛtarāṣṭrakule duryodhanasamāśrayāt
mayā trayodaśa samā akaṇṭakam rājyam bhuktam
mayā trayodaśa samā akaṇṭakam rājyam bhuktam
13.
O Kṛṣṇa, in the family of Dhṛtarāṣṭra, due to the patronage of Duryodhana, I enjoyed an unhindered kingdom (rājya) for thirteen years.
इष्टं च बहुभिर्यज्ञैः सह सूतैर्मयासकृत् ।
आवाहाश्च विवाहाश्च सह सूतैः कृता मया ॥१४॥
आवाहाश्च विवाहाश्च सह सूतैः कृता मया ॥१४॥
14. iṣṭaṁ ca bahubhiryajñaiḥ saha sūtairmayāsakṛt ,
āvāhāśca vivāhāśca saha sūtaiḥ kṛtā mayā.
āvāhāśca vivāhāśca saha sūtaiḥ kṛtā mayā.
14.
iṣṭam ca bahubhiḥ yajñaiḥ saha sūtaiḥ mayā asakṛt
āvāhāḥ ca vivāhāḥ ca saha sūtaiḥ kṛtāḥ mayā
āvāhāḥ ca vivāhāḥ ca saha sūtaiḥ kṛtāḥ mayā
14.
mayā asakṛt bahubhiḥ yajñaiḥ saha sūtaiḥ iṣṭam ca
mayā ca saha sūtaiḥ āvāhāḥ ca vivāhāḥ ca kṛtāḥ
mayā ca saha sūtaiḥ āvāhāḥ ca vivāhāḥ ca kṛtāḥ
14.
And many Vedic rituals (yajña) were performed by me repeatedly along with the bards (sūta). I also conducted invitations and marriages along with the bards (sūta).
मां च कृष्ण समाश्रित्य कृतः शस्त्रसमुद्यमः ।
दुर्योधनेन वार्ष्णेय विग्रहश्चापि पाण्डवैः ॥१५॥
दुर्योधनेन वार्ष्णेय विग्रहश्चापि पाण्डवैः ॥१५॥
15. māṁ ca kṛṣṇa samāśritya kṛtaḥ śastrasamudyamaḥ ,
duryodhanena vārṣṇeya vigrahaścāpi pāṇḍavaiḥ.
duryodhanena vārṣṇeya vigrahaścāpi pāṇḍavaiḥ.
15.
mām ca kṛṣṇa samāśritya kṛtaḥ śastra-samudyamaḥ
duryodhenena vārṣṇeya vigrahaḥ ca api pāṇḍavaiḥ
duryodhenena vārṣṇeya vigrahaḥ ca api pāṇḍavaiḥ
15.
kṛṣṇa vārṣṇeya duryodhenena mām samāśritya
śastra-samudyamaḥ kṛtaḥ ca pāṇḍavaiḥ vigrahaḥ ca api
śastra-samudyamaḥ kṛtaḥ ca pāṇḍavaiḥ vigrahaḥ ca api
15.
O Kṛṣṇa (vārṣṇeya), Duryodhana, having taken refuge in me, has undertaken an armed effort and also engaged in conflict with the Pāṇḍavas.
तस्माद्रणे द्वैरथे मां प्रत्युद्यातारमच्युत ।
वृतवान्परमं हृष्टः प्रतीपं सव्यसाचिनः ॥१६॥
वृतवान्परमं हृष्टः प्रतीपं सव्यसाचिनः ॥१६॥
16. tasmādraṇe dvairathe māṁ pratyudyātāramacyuta ,
vṛtavānparamaṁ hṛṣṭaḥ pratīpaṁ savyasācinaḥ.
vṛtavānparamaṁ hṛṣṭaḥ pratīpaṁ savyasācinaḥ.
16.
tasmāt raṇe dvairathe mām pratyudyātāram acyuta
vṛtavān paramam hṛṣṭaḥ pratīpam savyasācinaḥ
vṛtavān paramam hṛṣṭaḥ pratīpam savyasācinaḥ
16.
acyuta tasmāt raṇe dvairathe (saḥ) paramam hṛṣṭaḥ
mām savyasācinaḥ pratyudyātāram pratīpam vṛtavān
mām savyasācinaḥ pratyudyātāram pratīpam vṛtavān
16.
Therefore, O Acyuta, greatly delighted, he (Duryodhana) chose me in battle, for a duel, to confront Savyasācin (Arjuna).
वधाद्बन्धाद्भयाद्वापि लोभाद्वापि जनार्दन ।
अनृतं नोत्सहे कर्तुं धार्तराष्ट्रस्य धीमतः ॥१७॥
अनृतं नोत्सहे कर्तुं धार्तराष्ट्रस्य धीमतः ॥१७॥
17. vadhādbandhādbhayādvāpi lobhādvāpi janārdana ,
anṛtaṁ notsahe kartuṁ dhārtarāṣṭrasya dhīmataḥ.
anṛtaṁ notsahe kartuṁ dhārtarāṣṭrasya dhīmataḥ.
17.
vadhāt bandhāt bhayāt vā api lobhāt vā api janārdana
anṛtam na utsahe kartum dhārtarāṣṭrasya dhīmataḥ
anṛtam na utsahe kartum dhārtarāṣṭrasya dhīmataḥ
17.
janārdana vadhāt bandhāt bhayāt vā api lobhāt vā api
(aham) dhīmataḥ dhārtarāṣṭrasya anṛtam kartum na utsahe
(aham) dhīmataḥ dhārtarāṣṭrasya anṛtam kartum na utsahe
17.
O Janārdana, I am not able to speak falsely to the intelligent son of Dhṛtarāṣṭra (Duryodhana), not even from fear of death, imprisonment, or out of greed.
यदि ह्यद्य न गच्छेयं द्वैरथं सव्यसाचिना ।
अकीर्तिः स्याद्धृषीकेश मम पार्थस्य चोभयोः ॥१८॥
अकीर्तिः स्याद्धृषीकेश मम पार्थस्य चोभयोः ॥१८॥
18. yadi hyadya na gaccheyaṁ dvairathaṁ savyasācinā ,
akīrtiḥ syāddhṛṣīkeśa mama pārthasya cobhayoḥ.
akīrtiḥ syāddhṛṣīkeśa mama pārthasya cobhayoḥ.
18.
yadi hi adya na gaccheyam dvairatham savyasācinā
akīrtiḥ syāt hṛṣīkeśa mama pārthasya ca ubhayoḥ
akīrtiḥ syāt hṛṣīkeśa mama pārthasya ca ubhayoḥ
18.
hṛṣīkeśa yadi hi adya savyasācinā dvairatham na gaccheyam,
mama ca pārthasya ca ubhayoḥ akīrtiḥ syāt
mama ca pārthasya ca ubhayoḥ akīrtiḥ syāt
18.
Indeed, O Hṛṣīkeśa, if I do not engage in a duel with Savyasācin (Arjuna) today, dishonor would come to both me and Pārtha (Arjuna).
असंशयं हितार्थाय ब्रूयास्त्वं मधुसूदन ।
सर्वं च पाण्डवाः कुर्युस्त्वद्वशित्वान्न संशयः ॥१९॥
सर्वं च पाण्डवाः कुर्युस्त्वद्वशित्वान्न संशयः ॥१९॥
19. asaṁśayaṁ hitārthāya brūyāstvaṁ madhusūdana ,
sarvaṁ ca pāṇḍavāḥ kuryustvadvaśitvānna saṁśayaḥ.
sarvaṁ ca pāṇḍavāḥ kuryustvadvaśitvānna saṁśayaḥ.
19.
asaṃśayaṃ hitārthāya brūyāḥ tvaṃ madhusūdana
sarvaṃ ca pāṇḍavāḥ kuryuḥ tvadvaśitvāt na saṃśayaḥ
sarvaṃ ca pāṇḍavāḥ kuryuḥ tvadvaśitvāt na saṃśayaḥ
19.
madhusūdana tvaṃ asaṃśayaṃ hitārthāya brūyāḥ ca
pāṇḍavāḥ tvadvaśitvāt sarvaṃ kuryuḥ na saṃśayaḥ
pāṇḍavāḥ tvadvaśitvāt sarvaṃ kuryuḥ na saṃśayaḥ
19.
O Madhusūdana, you should speak for their welfare without any doubt. And the Pāṇḍavas will certainly do everything, as they are under your influence; there is no doubt about this.
मन्त्रस्य नियमं कुर्यास्त्वमत्र पुरुषोत्तम ।
एतदत्र हितं मन्ये सर्वयादवनन्दन ॥२०॥
एतदत्र हितं मन्ये सर्वयादवनन्दन ॥२०॥
20. mantrasya niyamaṁ kuryāstvamatra puruṣottama ,
etadatra hitaṁ manye sarvayādavanandana.
etadatra hitaṁ manye sarvayādavanandana.
20.
mantrasya niyamaṃ kuryāḥ tvaṃ atra puruṣottama
etat atra hitaṃ manye sarvayādavanandana
etat atra hitaṃ manye sarvayādavanandana
20.
puruṣottama tvaṃ atra mantrasya niyamaṃ kuryāḥ
sarvayādavanandana atra etat hitaṃ manye
sarvayādavanandana atra etat hitaṃ manye
20.
O best among men (puruṣottama), you should establish the decision for the strategy (mantra) here. I consider this beneficial here, O delight of all the Yadus.
यदि जानाति मां राजा धर्मात्मा संशितव्रतः ।
कुन्त्याः प्रथमजं पुत्रं न स राज्यं ग्रहीष्यति ॥२१॥
कुन्त्याः प्रथमजं पुत्रं न स राज्यं ग्रहीष्यति ॥२१॥
21. yadi jānāti māṁ rājā dharmātmā saṁśitavrataḥ ,
kuntyāḥ prathamajaṁ putraṁ na sa rājyaṁ grahīṣyati.
kuntyāḥ prathamajaṁ putraṁ na sa rājyaṁ grahīṣyati.
21.
yadi jānāti māṃ rājā dharmātmā saṃśitavrataḥ
kuntyāḥ prathamajaṃ putraṃ na saḥ rājyaṃ grahīṣyati
kuntyāḥ prathamajaṃ putraṃ na saḥ rājyaṃ grahīṣyati
21.
yadi dharmātmā saṃśitavrataḥ rājā kuntyāḥ prathamajaṃ putraṃ māṃ jānāti,
saḥ rājyaṃ na grahīṣyati
saḥ rājyaṃ na grahīṣyati
21.
If the king, who possesses a righteous nature (dharma) and is firm in his vows, knows me to be Kuntī's first-born son, he will not seize the kingdom.
प्राप्य चापि महद्राज्यं तदहं मधुसूदन ।
स्फीतं दुर्योधनायैव संप्रदद्यामरिंदम ॥२२॥
स्फीतं दुर्योधनायैव संप्रदद्यामरिंदम ॥२२॥
22. prāpya cāpi mahadrājyaṁ tadahaṁ madhusūdana ,
sphītaṁ duryodhanāyaiva saṁpradadyāmariṁdama.
sphītaṁ duryodhanāyaiva saṁpradadyāmariṁdama.
22.
prāpya ca api mahat rājyaṃ tat ahaṃ madhusūdana
sphītaṃ duryodhanāya eva saṃpradadyām ariṃdama
sphītaṃ duryodhanāya eva saṃpradadyām ariṃdama
22.
madhusūdana ariṃdama ca api mahat sphītaṃ tat rājyaṃ prāpya,
ahaṃ duryodhanāya eva saṃpradadyām
ahaṃ duryodhanāya eva saṃpradadyām
22.
O Madhusūdana, O subduer of enemies, even after obtaining that great and prosperous kingdom, I would indeed bestow it upon Duryodhana alone.
स एव राजा धर्मात्मा शाश्वतोऽस्तु युधिष्ठिरः ।
नेता यस्य हृषीकेशो योद्धा यस्य धनंजयः ॥२३॥
नेता यस्य हृषीकेशो योद्धा यस्य धनंजयः ॥२३॥
23. sa eva rājā dharmātmā śāśvato'stu yudhiṣṭhiraḥ ,
netā yasya hṛṣīkeśo yoddhā yasya dhanaṁjayaḥ.
netā yasya hṛṣīkeśo yoddhā yasya dhanaṁjayaḥ.
23.
sa eva rājā dharmātmā śāśvataḥ astu yudhiṣṭhiraḥ
netā yasya hṛṣīkeśaḥ yoddhā yasya dhanañjayaḥ
netā yasya hṛṣīkeśaḥ yoddhā yasya dhanañjayaḥ
23.
yasya netā hṛṣīkeśaḥ yasya yoddhā dhanañjayaḥ
saḥ eva dharmātmā rājā yudhiṣṭhiraḥ śāśvataḥ astu
saḥ eva dharmātmā rājā yudhiṣṭhiraḥ śāśvataḥ astu
23.
May that very Yudhishthira, the king whose nature (dharma) is righteous, be everlasting, he whose leader is Hrishikesha (Krishna) and whose warrior is Dhananjaya (Arjuna).
पृथिवी तस्य राष्ट्रं च यस्य भीमो महारथः ।
नकुलः सहदेवश्च द्रौपदेयाश्च माधव ॥२४॥
नकुलः सहदेवश्च द्रौपदेयाश्च माधव ॥२४॥
24. pṛthivī tasya rāṣṭraṁ ca yasya bhīmo mahārathaḥ ,
nakulaḥ sahadevaśca draupadeyāśca mādhava.
nakulaḥ sahadevaśca draupadeyāśca mādhava.
24.
pṛthivī tasya rāṣṭram ca yasya bhīmaḥ mahārathaḥ
nakulaḥ sahadevaḥ ca draupadeyāḥ ca mādhava
nakulaḥ sahadevaḥ ca draupadeyāḥ ca mādhava
24.
mādhava yasya bhīmaḥ mahārathaḥ nakulaḥ sahadevaḥ
ca draupadeyāḥ ca tasya pṛthivī rāṣṭram ca
ca draupadeyāḥ ca tasya pṛthivī rāṣṭram ca
24.
O Madhava, the earth is his kingdom, the one whose Bhima is a great warrior (mahāratha), and Nakula, and Sahadeva, and the sons of Draupadi are also with him.
उत्तमौजा युधामन्युः सत्यधर्मा च सोमकिः ।
चैद्यश्च चेकितानश्च शिखण्डी चापराजितः ॥२५॥
चैद्यश्च चेकितानश्च शिखण्डी चापराजितः ॥२५॥
25. uttamaujā yudhāmanyuḥ satyadharmā ca somakiḥ ,
caidyaśca cekitānaśca śikhaṇḍī cāparājitaḥ.
caidyaśca cekitānaśca śikhaṇḍī cāparājitaḥ.
25.
uttamaujā yudhāmanyuḥ satyadharmā ca somakiḥ
caidyaḥ ca cekitānaḥ ca śikhaṇḍī ca aparājitaḥ
caidyaḥ ca cekitānaḥ ca śikhaṇḍī ca aparājitaḥ
25.
uttamaujā yudhāmanyuḥ satyadharmā ca somakiḥ ca
caidyaḥ ca cekitānaḥ ca śikhaṇḍī ca aparājitaḥ
caidyaḥ ca cekitānaḥ ca śikhaṇḍī ca aparājitaḥ
25.
Uttamaujas, Yudhāmanyu, Satyadharma, and the Somaki king, also the Chedi king, Chekitana, and the unconquered (aparājita) Shikhaṇḍī.
इन्द्रगोपकवर्णाश्च केकया भ्रातरस्तथा ।
इन्द्रायुधसवर्णश्च कुन्तिभोजो महारथः ॥२६॥
इन्द्रायुधसवर्णश्च कुन्तिभोजो महारथः ॥२६॥
26. indragopakavarṇāśca kekayā bhrātarastathā ,
indrāyudhasavarṇaśca kuntibhojo mahārathaḥ.
indrāyudhasavarṇaśca kuntibhojo mahārathaḥ.
26.
indragopakavarṇāḥ ca kekayā bhrātaraḥ tathā
indrāyudhasavarṇaḥ ca kuntibhojaḥ mahārathaḥ
indrāyudhasavarṇaḥ ca kuntibhojaḥ mahārathaḥ
26.
indragopakavarṇāḥ kekayā bhrātaraḥ ca tathā
indrāyudhasavarṇaḥ kuntibhojaḥ ca mahārathaḥ
indrāyudhasavarṇaḥ kuntibhojaḥ ca mahārathaḥ
26.
And the Kekaya brothers, whose color is like that of an Indragopaka insect, and also King Kuntibhoja, a great warrior (mahāratha), whose color is like that of a rainbow (Indrāyudha).
मातुलो भीमसेनस्य सेनजिच्च महारथः ।
शङ्खः पुत्रो विराटस्य निधिस्त्वं च जनार्दन ॥२७॥
शङ्खः पुत्रो विराटस्य निधिस्त्वं च जनार्दन ॥२७॥
27. mātulo bhīmasenasya senajicca mahārathaḥ ,
śaṅkhaḥ putro virāṭasya nidhistvaṁ ca janārdana.
śaṅkhaḥ putro virāṭasya nidhistvaṁ ca janārdana.
27.
mātulaḥ bhīmasenasya senajit ca mahārathaḥ
śaṅkhaḥ putraḥ virāṭasya nidhiḥ tvam ca janārdana
śaṅkhaḥ putraḥ virāṭasya nidhiḥ tvam ca janārdana
27.
janārdana! bhīmasenasya mātulaḥ ca mahārathaḥ senajit ca virāṭasya putraḥ śaṅkhaḥ ca tvam nidhiḥ (asi).
27.
The maternal uncle of Bhimasena, and Senajit, the great charioteer, and Shankha, the son of Virata; and you, O Janardana, are our treasure.
महानयं कृष्ण कृतः क्षत्रस्य समुदानयः ।
राज्यं प्राप्तमिदं दीप्तं प्रथितं सर्वराजसु ॥२८॥
राज्यं प्राप्तमिदं दीप्तं प्रथितं सर्वराजसु ॥२८॥
28. mahānayaṁ kṛṣṇa kṛtaḥ kṣatrasya samudānayaḥ ,
rājyaṁ prāptamidaṁ dīptaṁ prathitaṁ sarvarājasu.
rājyaṁ prāptamidaṁ dīptaṁ prathitaṁ sarvarājasu.
28.
mahān ayam kṛṣṇa kṛtaḥ kṣatrasya samudānayaḥ
rājyam prāptam idam dīptam prathitam sarvarājasu
rājyam prāptam idam dīptam prathitam sarvarājasu
28.
kṛṣṇa! ayam kṣatrasya mahān samudānayaḥ kṛtaḥ.
idam dīptam sarvarājasu prathitam rājyam prāptam (idam rājyam asti).
idam dīptam sarvarājasu prathitam rājyam prāptam (idam rājyam asti).
28.
O Krishna, this grand assembly of the warrior class has been brought about. This splendid kingdom, renowned among all kings, has been attained.
धार्तराष्ट्रस्य वार्ष्णेय शस्त्रयज्ञो भविष्यति ।
अस्य यज्ञस्य वेत्ता त्वं भविष्यसि जनार्दन ।
आध्वर्यवं च ते कृष्ण क्रतावस्मिन्भविष्यति ॥२९॥
अस्य यज्ञस्य वेत्ता त्वं भविष्यसि जनार्दन ।
आध्वर्यवं च ते कृष्ण क्रतावस्मिन्भविष्यति ॥२९॥
29. dhārtarāṣṭrasya vārṣṇeya śastrayajño bhaviṣyati ,
asya yajñasya vettā tvaṁ bhaviṣyasi janārdana ,
ādhvaryavaṁ ca te kṛṣṇa kratāvasminbhaviṣyati.
asya yajñasya vettā tvaṁ bhaviṣyasi janārdana ,
ādhvaryavaṁ ca te kṛṣṇa kratāvasminbhaviṣyati.
29.
dhārtarāṣṭrasya vārṣṇeya śastrayajñaḥ
bhaviṣyati asya yajñasya vettā
tvaṃ bhaviṣyasi janārdana ādhvaryavaṃ
ca te kṛṣṇa kratau asmin bhaviṣyati
bhaviṣyati asya yajñasya vettā
tvaṃ bhaviṣyasi janārdana ādhvaryavaṃ
ca te kṛṣṇa kratau asmin bhaviṣyati
29.
vārṣṇeya dhārtarāṣṭrasya śastrayajñaḥ
bhaviṣyati janārdana tvaṃ asya
yajñasya vettā bhaviṣyasi ca kṛṣṇa
asmin kratau te ādhvaryavaṃ bhaviṣyati
bhaviṣyati janārdana tvaṃ asya
yajñasya vettā bhaviṣyasi ca kṛṣṇa
asmin kratau te ādhvaryavaṃ bhaviṣyati
29.
O Vārṣṇeya (Krishna), the weapon-ritual (yajña) of Dhṛtarāṣṭra's son (Duryodhana) will take place. O Janārdana, you will be the knower (or performer) of this ritual (yajña). And O Krishna, the office of the adhvaryu priest will be yours in this ritual (yajña).
होता चैवात्र बीभत्सुः संनद्धः स कपिध्वजः ।
गाण्डीवं स्रुक्तथाज्यं च वीर्यं पुंसां भविष्यति ॥३०॥
गाण्डीवं स्रुक्तथाज्यं च वीर्यं पुंसां भविष्यति ॥३०॥
30. hotā caivātra bībhatsuḥ saṁnaddhaḥ sa kapidhvajaḥ ,
gāṇḍīvaṁ sruktathājyaṁ ca vīryaṁ puṁsāṁ bhaviṣyati.
gāṇḍīvaṁ sruktathājyaṁ ca vīryaṁ puṁsāṁ bhaviṣyati.
30.
hotā ca eva atra bhībhatsuḥ saṃnaddhaḥ saḥ kapidhvajaḥ
gāṇḍīvam sruc tathā ājyam ca vīryam puṃsām bhaviṣyati
gāṇḍīvam sruc tathā ājyam ca vīryam puṃsām bhaviṣyati
30.
atra ca eva saḥ saṃnaddhaḥ kapidhvajaḥ bhībhatsuḥ hotā (bhaviṣyati).
gāṇḍīvam ca tathā puṃsām vīryam (ca) sruc ājyam ca bhaviṣyati.
gāṇḍīvam ca tathā puṃsām vīryam (ca) sruc ājyam ca bhaviṣyati.
30.
And here, indeed, that Bibhatsu (Arjuna), armed and bearing the monkey banner, will be the "hotṛ" priest. The Gandiva (bow), along with the prowess of men, will become the ladle and the clarified butter.
ऐन्द्रं पाशुपतं ब्राह्मं स्थूणाकर्णं च माधव ।
मन्त्रास्तत्र भविष्यन्ति प्रयुक्ताः सव्यसाचिना ॥३१॥
मन्त्रास्तत्र भविष्यन्ति प्रयुक्ताः सव्यसाचिना ॥३१॥
31. aindraṁ pāśupataṁ brāhmaṁ sthūṇākarṇaṁ ca mādhava ,
mantrāstatra bhaviṣyanti prayuktāḥ savyasācinā.
mantrāstatra bhaviṣyanti prayuktāḥ savyasācinā.
31.
aindram pāśupatam brāhmam sthūṇākarṇam ca mādhava
mantrāḥ tatra bhaviṣyanti prayuktāḥ savyasācinā
mantrāḥ tatra bhaviṣyanti prayuktāḥ savyasācinā
31.
mādhava tatra savyasācinā aindram pāśupatam brāhmam
sthūṇākarṇam ca mantrāḥ prayuktāḥ bhaviṣyanti
sthūṇākarṇam ca mantrāḥ prayuktāḥ bhaviṣyanti
31.
O Mādhava, the divine powers/weapons (mantras) such as Aindra, Pāśupata, Brāhma, and Sthūṇākarṇa will be employed there by Arjuna (Savyasācin).
अनुयातश्च पितरमधिको वा पराक्रमे ।
ग्रावस्तोत्रं स सौभद्रः सम्यक्तत्र करिष्यति ॥३२॥
ग्रावस्तोत्रं स सौभद्रः सम्यक्तत्र करिष्यति ॥३२॥
32. anuyātaśca pitaramadhiko vā parākrame ,
grāvastotraṁ sa saubhadraḥ samyaktatra kariṣyati.
grāvastotraṁ sa saubhadraḥ samyaktatra kariṣyati.
32.
anuyātaḥ ca pitaram adhikaḥ vā parākrame
grāvastotram saḥ saubhadraḥ samyak tatra kariṣyati
grāvastotram saḥ saubhadraḥ samyak tatra kariṣyati
32.
saḥ saubhadraḥ pitaram anuyātaḥ vā parākrame
adhikaḥ tatra grāvastotram samyak kariṣyati
adhikaḥ tatra grāvastotram samyak kariṣyati
32.
He, Saubhadra (Abhimanyu), being either equal to his father or superior in valor, will properly perform the praise of stones (grāvastotra) there.
उद्गातात्र पुनर्भीमः प्रस्तोता सुमहाबलः ।
विनदन्स नरव्याघ्रो नागानीकान्तकृद्रणे ॥३३॥
विनदन्स नरव्याघ्रो नागानीकान्तकृद्रणे ॥३३॥
33. udgātātra punarbhīmaḥ prastotā sumahābalaḥ ,
vinadansa naravyāghro nāgānīkāntakṛdraṇe.
vinadansa naravyāghro nāgānīkāntakṛdraṇe.
33.
udgātā atra punar bhīmaḥ prastotā sumahābalaḥ
vinadan saḥ naravyāghraḥ nāgānīkāntakṛt raṇe
vinadan saḥ naravyāghraḥ nāgānīkāntakṛt raṇe
33.
atra punar saḥ bhīmaḥ sumahābalaḥ naravyāghraḥ
raṇe vinadan nāgānīkāntakṛt udgātā prastotā
raṇe vinadan nāgānīkāntakṛt udgātā prastotā
33.
Moreover, here, Bhīma, the exceedingly mighty (sumahābala) tiger among men (naravyāghra), roaring and destroying elephant armies, will be the Udgātṛ and Prastotṛ (priest) in battle.
स चैव तत्र धर्मात्मा शश्वद्राजा युधिष्ठिरः ।
जपैर्होमैश्च संयुक्तो ब्रह्मत्वं कारयिष्यति ॥३४॥
जपैर्होमैश्च संयुक्तो ब्रह्मत्वं कारयिष्यति ॥३४॥
34. sa caiva tatra dharmātmā śaśvadrājā yudhiṣṭhiraḥ ,
japairhomaiśca saṁyukto brahmatvaṁ kārayiṣyati.
japairhomaiśca saṁyukto brahmatvaṁ kārayiṣyati.
34.
saḥ ca eva tatra dharmātmā śaśvat rājā yudhiṣṭhiraḥ
japaiḥ homaiḥ ca saṃyuktaḥ brahmatvam kārayiṣyati
japaiḥ homaiḥ ca saṃyuktaḥ brahmatvam kārayiṣyati
34.
saḥ ca eva dharmātmā śaśvat rājā yudhiṣṭhiraḥ tatra
japaiḥ homaiḥ ca saṃyuktaḥ brahmatvam kārayiṣyati
japaiḥ homaiḥ ca saṃyuktaḥ brahmatvam kārayiṣyati
34.
And indeed, that righteous-souled (dharmātmā) King Yudhiṣṭhira will always be there, engaged in sacred recitations (japa) and offerings (homa), and he will arrange for the performance of the Brahman (brahman) priest's office.
शङ्खशब्दाः समुरजा भेर्यश्च मधुसूदन ।
उत्कृष्टसिंहनादाश्च सुब्रह्मण्यो भविष्यति ॥३५॥
उत्कृष्टसिंहनादाश्च सुब्रह्मण्यो भविष्यति ॥३५॥
35. śaṅkhaśabdāḥ samurajā bheryaśca madhusūdana ,
utkṛṣṭasiṁhanādāśca subrahmaṇyo bhaviṣyati.
utkṛṣṭasiṁhanādāśca subrahmaṇyo bhaviṣyati.
35.
śaṅkhaśabdāḥ samurajāḥ bheryaḥ ca madhusūdana
utkṛṣṭasiṃhanādāḥ ca subrahmaṇyaḥ bhaviṣyati
utkṛṣṭasiṃhanādāḥ ca subrahmaṇyaḥ bhaviṣyati
35.
madhusūdana śaṅkhaśabdāḥ samurajāḥ bheryaḥ ca
utkṛṣṭasiṃhanādāḥ ca subrahmaṇyaḥ bhaviṣyati
utkṛṣṭasiṃhanādāḥ ca subrahmaṇyaḥ bhaviṣyati
35.
O Madhusudana, there will be sounds of conches, along with drums and war-drums, and mighty lion-roars, and auspicious brahminical cries (subrahmaṇya) will resound.
नकुलः सहदेवश्च माद्रीपुत्रौ यशस्विनौ ।
शामित्रं तौ महावीर्यौ सम्यक्तत्र करिष्यतः ॥३६॥
शामित्रं तौ महावीर्यौ सम्यक्तत्र करिष्यतः ॥३६॥
36. nakulaḥ sahadevaśca mādrīputrau yaśasvinau ,
śāmitraṁ tau mahāvīryau samyaktatra kariṣyataḥ.
śāmitraṁ tau mahāvīryau samyaktatra kariṣyataḥ.
36.
nakulaḥ sahadevaḥ ca mādrīputrau yaśasvinau
śāmitram tau mahāvīryau samyak tatra kariṣyataḥ
śāmitram tau mahāvīryau samyak tatra kariṣyataḥ
36.
nakulaḥ sahadevaḥ ca mādrīputrau yaśasvinau
tau mahāvīryau tatra śāmitram samyak kariṣyataḥ
tau mahāvīryau tatra śāmitram samyak kariṣyataḥ
36.
Nakula and Sahadeva, the two glorious sons of Madri, those two mighty heroes, will perform their ritualistic slaying (śāmitra) perfectly there.
कल्माषदण्डा गोविन्द विमला रथशक्तयः ।
यूपाः समुपकल्पन्तामस्मिन्यज्ञे जनार्दन ॥३७॥
यूपाः समुपकल्पन्तामस्मिन्यज्ञे जनार्दन ॥३७॥
37. kalmāṣadaṇḍā govinda vimalā rathaśaktayaḥ ,
yūpāḥ samupakalpantāmasminyajñe janārdana.
yūpāḥ samupakalpantāmasminyajñe janārdana.
37.
kalmāṣadaṇḍā govinda vimalā rathaśaktayaḥ
yūpāḥ samupakalpantām asmin yajñe janārdana
yūpāḥ samupakalpantām asmin yajñe janārdana
37.
govinda janārdana asmin yajñe vimalā
rathaśaktayaḥ kalmāṣadaṇḍā yūpāḥ samupakalpantām
rathaśaktayaḥ kalmāṣadaṇḍā yūpāḥ samupakalpantām
37.
O Govinda (Krishna), O Janārdana (Krishna), let the spotless chariot-spears be prepared as sacrificial posts with dappled markings (from battle) in this Vedic ritual (yajña).
कर्णिनालीकनाराचा वत्सदन्तोपबृंहणाः ।
तोमराः सोमकलशाः पवित्राणि धनूंषि च ॥३८॥
तोमराः सोमकलशाः पवित्राणि धनूंषि च ॥३८॥
38. karṇinālīkanārācā vatsadantopabṛṁhaṇāḥ ,
tomarāḥ somakalaśāḥ pavitrāṇi dhanūṁṣi ca.
tomarāḥ somakalaśāḥ pavitrāṇi dhanūṁṣi ca.
38.
karṇinālīkanārācāḥ vatsadantopabṛṃhaṇāḥ
tomarāḥ somakalaśāḥ pavitrāṇi dhanūṃṣi ca
tomarāḥ somakalaśāḥ pavitrāṇi dhanūṃṣi ca
38.
karṇinālīkanārācāḥ vatsadantopabṛṃhaṇāḥ
tomarāḥ somakalaśāḥ pavitrāṇi dhanūṃṣi ca
tomarāḥ somakalaśāḥ pavitrāṇi dhanūṃṣi ca
38.
Arrows (including) headed ones, reed arrows, and iron arrows, enhanced with calf-tooth-like tips; spears; Soma jars; purifiers (pavitra); and bows (should be prepared).
असयोऽत्र कपालानि पुरोडाशाः शिरांसि च ।
हविस्तु रुधिरं कृष्ण अस्मिन्यज्ञे भविष्यति ॥३९॥
हविस्तु रुधिरं कृष्ण अस्मिन्यज्ञे भविष्यति ॥३९॥
39. asayo'tra kapālāni puroḍāśāḥ śirāṁsi ca ,
havistu rudhiraṁ kṛṣṇa asminyajñe bhaviṣyati.
havistu rudhiraṁ kṛṣṇa asminyajñe bhaviṣyati.
39.
asayaḥ atra kapālāni puroḍāśāḥ śirāṃsi ca
haviḥ tu rudhiraṃ kṛṣṇa asmin yajñe bhaviṣyati
haviḥ tu rudhiraṃ kṛṣṇa asmin yajñe bhaviṣyati
39.
atra asayaḥ kapālāni ca śirāṃsi puroḍāśāḥ tu
kṛṣṇa asmin yajñe haviḥ rudhiraṃ bhaviṣyati
kṛṣṇa asmin yajñe haviḥ rudhiraṃ bhaviṣyati
39.
Here, the swords (will serve as) the skull-cups, and the heads (will be) the sacrificial cakes. But, O Krishna, the oblation in this Vedic ritual (yajña) will be blood.
इध्माः परिधयश्चैव शक्त्योऽथ विमला गदाः ।
सदस्या द्रोणशिष्याश्च कृपस्य च शरद्वतः ॥४०॥
सदस्या द्रोणशिष्याश्च कृपस्य च शरद्वतः ॥४०॥
40. idhmāḥ paridhayaścaiva śaktyo'tha vimalā gadāḥ ,
sadasyā droṇaśiṣyāśca kṛpasya ca śaradvataḥ.
sadasyā droṇaśiṣyāśca kṛpasya ca śaradvataḥ.
40.
idhmāḥ paridhayaḥ ca eva śaktyaḥ atha vimalāḥ
gadāḥ sadasyāḥ droṇaśiṣyāḥ ca kṛpasya ca śaradvataḥ
gadāḥ sadasyāḥ droṇaśiṣyāḥ ca kṛpasya ca śaradvataḥ
40.
śaktyaḥ vimalāḥ gadāḥ ca eva idhmāḥ paridhayaḥ
atha droṇaśiṣyāḥ ca kṛpasya śaradvataḥ ca sadasyāḥ
atha droṇaśiṣyāḥ ca kṛpasya śaradvataḥ ca sadasyāḥ
40.
The sacrificial fuel sticks (idhma) and enclosing sticks (paridhi) will indeed be spears (śakti) and gleaming maces. And the officiants (sadasyāḥ) will be Drona's disciples and Kripa, the son of Sharadvata.
इषवोऽत्र परिस्तोमा मुक्ता गाण्डीवधन्वना ।
महारथप्रयुक्ताश्च द्रोणद्रौणिप्रचोदिताः ॥४१॥
महारथप्रयुक्ताश्च द्रोणद्रौणिप्रचोदिताः ॥४१॥
41. iṣavo'tra paristomā muktā gāṇḍīvadhanvanā ,
mahārathaprayuktāśca droṇadrauṇipracoditāḥ.
mahārathaprayuktāśca droṇadrauṇipracoditāḥ.
41.
iṣavaḥ atra paristomāḥ muktāḥ gāṇḍīvadhanvanā
mahārathaprayuktāḥ ca droṇadrauṇipracoditāḥ
mahārathaprayuktāḥ ca droṇadrauṇipracoditāḥ
41.
atra gāṇḍīvadhanvanā muktāḥ mahārathaprayuktāḥ
ca droṇadrauṇipracoditāḥ ca iṣavaḥ paristomāḥ
ca droṇadrauṇipracoditāḥ ca iṣavaḥ paristomāḥ
41.
Here, the sacrificial chants (paristoma) will be the arrows discharged by Arjuna, the wielder of the Gāṇḍīva bow, and employed by great charioteers. These arrows will also be impelled by Drona and Droni (Ashvatthama).
प्रातिप्रस्थानिकं कर्म सात्यकिः स करिष्यति ।
दीक्षितो धार्तराष्ट्रोऽत्र पत्नी चास्य महाचमूः ॥४२॥
दीक्षितो धार्तराष्ट्रोऽत्र पत्नी चास्य महाचमूः ॥४२॥
42. prātiprasthānikaṁ karma sātyakiḥ sa kariṣyati ,
dīkṣito dhārtarāṣṭro'tra patnī cāsya mahācamūḥ.
dīkṣito dhārtarāṣṭro'tra patnī cāsya mahācamūḥ.
42.
prātiprasthānikam karma sātyakiḥ sa kariṣyati
dīkṣitaḥ dhārtarāṣṭraḥ atra patnī ca asya mahācamūḥ
dīkṣitaḥ dhārtarāṣṭraḥ atra patnī ca asya mahācamūḥ
42.
sātyakiḥ sa prātiprasthānikam karma kariṣyati atra
dhārtarāṣṭraḥ dīkṣitaḥ ca asya mahācamūḥ patnī
dhārtarāṣṭraḥ dīkṣitaḥ ca asya mahācamūḥ patnī
42.
Satyaki will perform the action (karma) of the Prātiprasthātṛ priest. Here, the son of Dhritarashtra (Duryodhana) will be the consecrated sacrificer (dīkṣita), and his great army will be his wife.
घटोत्कचोऽत्र शामित्रं करिष्यति महाबलः ।
अतिरात्रे महाबाहो वितते यज्ञकर्मणि ॥४३॥
अतिरात्रे महाबाहो वितते यज्ञकर्मणि ॥४३॥
43. ghaṭotkaco'tra śāmitraṁ kariṣyati mahābalaḥ ,
atirātre mahābāho vitate yajñakarmaṇi.
atirātre mahābāho vitate yajñakarmaṇi.
43.
ghaṭotkacaḥ atra śāmitram kariṣyati mahābalaḥ
atirātre mahābāho vitate yajñakarmaṇi
atirātre mahābāho vitate yajñakarmaṇi
43.
mahābāho mahābalaḥ ghaṭotkacaḥ atra vitate
atirātre yajñakarmaṇi śāmitram kariṣyati
atirātre yajñakarmaṇi śāmitram kariṣyati
43.
O mighty-armed one, the mighty Ghaṭotkaca will perform the sacrificial slaughter here, during the elaborate ritual of the Atirātra (yajña).
दक्षिणा त्वस्य यज्ञस्य धृष्टद्युम्नः प्रतापवान् ।
वैताने कर्मणि तते जातो यः कृष्ण पावकात् ॥४४॥
वैताने कर्मणि तते जातो यः कृष्ण पावकात् ॥४४॥
44. dakṣiṇā tvasya yajñasya dhṛṣṭadyumnaḥ pratāpavān ,
vaitāne karmaṇi tate jāto yaḥ kṛṣṇa pāvakāt.
vaitāne karmaṇi tate jāto yaḥ kṛṣṇa pāvakāt.
44.
dakṣiṇā tu asya yajñasya dhṛṣṭadyumnaḥ pratāpavān
vaitāne karmaṇi tate jātaḥ yaḥ kṛṣṇa pāvakāt
vaitāne karmaṇi tate jātaḥ yaḥ kṛṣṇa pāvakāt
44.
kṛṣṇa yaḥ pratāpavān dhṛṣṭadyumnaḥ tu asya yajñasya dakṣiṇā,
vaitāne tate karmaṇi pāvakāt jātaḥ
vaitāne tate karmaṇi pāvakāt jātaḥ
44.
O Kṛṣṇa, the mighty Dhṛṣṭadyumna, who was born from fire during the extensive Vedic ritual (karma), is indeed the sacrificial outcome (dakṣiṇā) of this (Vedic ritual) yajña.
यदब्रुवमहं कृष्ण कटुकानि स्म पाण्डवान् ।
प्रियार्थं धार्तराष्ट्रस्य तेन तप्येऽद्य कर्मणा ॥४५॥
प्रियार्थं धार्तराष्ट्रस्य तेन तप्येऽद्य कर्मणा ॥४५॥
45. yadabruvamahaṁ kṛṣṇa kaṭukāni sma pāṇḍavān ,
priyārthaṁ dhārtarāṣṭrasya tena tapye'dya karmaṇā.
priyārthaṁ dhārtarāṣṭrasya tena tapye'dya karmaṇā.
45.
yat abruvam aham kṛṣṇa kaṭukāni sma pāṇḍavān
priyārtham dhārtarāṣṭrasya tena tapye adya karmaṇā
priyārtham dhārtarāṣṭrasya tena tapye adya karmaṇā
45.
kṛṣṇa,
yat kaṭukāni aham dhārtarāṣṭrasya priyārtham pāṇḍavān abruvam sma,
tena karmaṇā adya tapye
yat kaṭukāni aham dhārtarāṣṭrasya priyārtham pāṇḍavān abruvam sma,
tena karmaṇā adya tapye
45.
O Kṛṣṇa, I am tormented today by that very action (karma) – the harsh words I spoke to the Pāṇḍavas for the sake of Dhṛtarāṣṭra's son.
यदा द्रक्ष्यसि मां कृष्ण निहतं सव्यसाचिना ।
पुनश्चितिस्तदा चास्य यज्ञस्याथ भविष्यति ॥४६॥
पुनश्चितिस्तदा चास्य यज्ञस्याथ भविष्यति ॥४६॥
46. yadā drakṣyasi māṁ kṛṣṇa nihataṁ savyasācinā ,
punaścitistadā cāsya yajñasyātha bhaviṣyati.
punaścitistadā cāsya yajñasyātha bhaviṣyati.
46.
yadā drakṣyasi mām kṛṣṇa nihatam savyasācinā
punaḥ citiḥ tadā ca asya yajñasya atha bhaviṣyati
punaḥ citiḥ tadā ca asya yajñasya atha bhaviṣyati
46.
kṛṣṇa yadā savyasācinā nihatam mām drakṣyasi,
tadā ca atha asya yajñasya punaḥ citiḥ bhaviṣyati
tadā ca atha asya yajñasya punaḥ citiḥ bhaviṣyati
46.
O Kṛṣṇa, when you see me slain by Arjuna (Savyasācin), then thereupon there will indeed be a renewal of this Vedic ritual (yajña).
दुःशासनस्य रुधिरं यदा पास्यति पाण्डवः ।
आनर्दं नर्दतः सम्यक्तदा सुत्यं भविष्यति ॥४७॥
आनर्दं नर्दतः सम्यक्तदा सुत्यं भविष्यति ॥४७॥
47. duḥśāsanasya rudhiraṁ yadā pāsyati pāṇḍavaḥ ,
ānardaṁ nardataḥ samyaktadā sutyaṁ bhaviṣyati.
ānardaṁ nardataḥ samyaktadā sutyaṁ bhaviṣyati.
47.
duḥśāsanasyā rudhiram yadā pāsyati pāṇḍavaḥ
ānardam nardataḥ samyak tadā sutyam bhaviṣyati
ānardam nardataḥ samyak tadā sutyam bhaviṣyati
47.
yadā pāṇḍavaḥ duḥśāsanasyā rudhiram ānardam
samyak nardataḥ pāsyati tadā sutyam bhaviṣyati
samyak nardataḥ pāsyati tadā sutyam bhaviṣyati
47.
When the Pāṇḍava (Bhīma) drinks the blood of Duḥśāsana, roaring loudly and completely, then the fulfillment of the vow (sutyam) will occur.
यदा द्रोणं च भीष्मं च पाञ्चाल्यौ पातयिष्यतः ।
तदा यज्ञावसानं तद्भविष्यति जनार्दन ॥४८॥
तदा यज्ञावसानं तद्भविष्यति जनार्दन ॥४८॥
48. yadā droṇaṁ ca bhīṣmaṁ ca pāñcālyau pātayiṣyataḥ ,
tadā yajñāvasānaṁ tadbhaviṣyati janārdana.
tadā yajñāvasānaṁ tadbhaviṣyati janārdana.
48.
yadā droṇam ca bhīṣmam ca pāñcālyau pātayiṣyataḥ
tadā yajñāvasānam tat bhaviṣyati janārdana
tadā yajñāvasānam tat bhaviṣyati janārdana
48.
janārdana yadā pāñcālyau droṇam ca bhīṣmam ca
pātayiṣyataḥ tadā tat yajñāvasānam bhaviṣyati
pātayiṣyataḥ tadā tat yajñāvasānam bhaviṣyati
48.
O Janārdana, when the two Pāñcāla warriors (Dhṛṣṭadyumna and Śikhaṇḍī) fell both Droṇa and Bhīṣma, then that will be the conclusion of the Vedic ritual (yajña).
दुर्योधनं यदा हन्ता भीमसेनो महाबलः ।
तदा समाप्स्यते यज्ञो धार्तराष्ट्रस्य माधव ॥४९॥
तदा समाप्स्यते यज्ञो धार्तराष्ट्रस्य माधव ॥४९॥
49. duryodhanaṁ yadā hantā bhīmaseno mahābalaḥ ,
tadā samāpsyate yajño dhārtarāṣṭrasya mādhava.
tadā samāpsyate yajño dhārtarāṣṭrasya mādhava.
49.
duryodhanam yadā hantā bhīmasenaḥ mahābalaḥ
tadā samāpsyate yajñaḥ dhārtarāṣṭrasya mādhava
tadā samāpsyate yajñaḥ dhārtarāṣṭrasya mādhava
49.
mādhava yadā mahābalaḥ bhīmasenaḥ duryodhanam
hantā tadā dhārtarāṣṭrasya yajñaḥ samāpsyate
hantā tadā dhārtarāṣṭrasya yajñaḥ samāpsyate
49.
O Mādhava, when the mighty Bhīmasena kills Duryodhana, then the Vedic ritual (yajña) of Dhṛtarāṣṭra's son will be completed.
स्नुषाश्च प्रस्नुषाश्चैव धृतराष्ट्रस्य संगताः ।
हतेश्वरा हतसुता हतनाथाश्च केशव ॥५०॥
हतेश्वरा हतसुता हतनाथाश्च केशव ॥५०॥
50. snuṣāśca prasnuṣāścaiva dhṛtarāṣṭrasya saṁgatāḥ ,
hateśvarā hatasutā hatanāthāśca keśava.
hateśvarā hatasutā hatanāthāśca keśava.
50.
snuṣāḥ ca prasnuṣāḥ ca eva dhṛtarāṣṭrasya saṅgatāḥ
hateśvarāḥ hatasutāḥ hatanāthāḥ ca keśava
hateśvarāḥ hatasutāḥ hatanāthāḥ ca keśava
50.
keśava dhṛtarāṣṭrasya snuṣāḥ ca prasnuṣāḥ ca
eva saṅgatāḥ hateśvarāḥ hatasutāḥ ca hatanāthāḥ
eva saṅgatāḥ hateśvarāḥ hatasutāḥ ca hatanāthāḥ
50.
O Keśava, the daughters-in-law and also the great-granddaughters-in-law of Dhṛtarāṣṭra, having assembled, will be those whose husbands are slain, whose sons are slain, and whose protectors are slain.
गान्धार्या सह रोदन्त्यः श्वगृध्रकुरराकुले ।
स यज्ञेऽस्मिन्नवभृथो भविष्यति जनार्दन ॥५१॥
स यज्ञेऽस्मिन्नवभृथो भविष्यति जनार्दन ॥५१॥
51. gāndhāryā saha rodantyaḥ śvagṛdhrakurarākule ,
sa yajñe'sminnavabhṛtho bhaviṣyati janārdana.
sa yajñe'sminnavabhṛtho bhaviṣyati janārdana.
51.
gāndhāryā saha rodantyaḥ śvagṛdhrakurarākule
saḥ yajñe asmin avabhṛthaḥ bhaviṣyati janārdana
saḥ yajñe asmin avabhṛthaḥ bhaviṣyati janārdana
51.
janārdana gāndhāryā saha rodantyaḥ śvagṛdhrakurarākule
asmin yajñe saḥ avabhṛthaḥ bhaviṣyati
asmin yajñe saḥ avabhṛthaḥ bhaviṣyati
51.
O Janārdana, in this ritual (yajña) – a place teeming with dogs, vultures, and ospreys, where women will weep alongside Gāndhārī – there will be the concluding bath (avabhṛtha).
विद्यावृद्धा वयोवृद्धाः क्षत्रियाः क्षत्रियर्षभ ।
वृथामृत्युं न कुर्वीरंस्त्वत्कृते मधुसूदन ॥५२॥
वृथामृत्युं न कुर्वीरंस्त्वत्कृते मधुसूदन ॥५२॥
52. vidyāvṛddhā vayovṛddhāḥ kṣatriyāḥ kṣatriyarṣabha ,
vṛthāmṛtyuṁ na kurvīraṁstvatkṛte madhusūdana.
vṛthāmṛtyuṁ na kurvīraṁstvatkṛte madhusūdana.
52.
vidyāvṛddhāḥ vayovṛddhāḥ kṣatriyāḥ kṣatriyarṣabha
vṛthā mṛtyum na kurvīran tvatkṛte madhusūdana
vṛthā mṛtyum na kurvīran tvatkṛte madhusūdana
52.
kṣatriyarṣabha madhusūdana vidyāvṛddhāḥ vayovṛddhāḥ
kṣatriyāḥ tvatkṛte vṛthā mṛtyum na kurvīran
kṣatriyāḥ tvatkṛte vṛthā mṛtyum na kurvīran
52.
O best among kṣatriyas, O Madhusūdana, kṣatriyas who are venerable in knowledge and advanced in age should not incur a useless death because of you.
शस्त्रेण निधनं गच्छेत्समृद्धं क्षत्रमण्डलम् ।
कुरुक्षेत्रे पुण्यतमे त्रैलोक्यस्यापि केशव ॥५३॥
कुरुक्षेत्रे पुण्यतमे त्रैलोक्यस्यापि केशव ॥५३॥
53. śastreṇa nidhanaṁ gacchetsamṛddhaṁ kṣatramaṇḍalam ,
kurukṣetre puṇyatame trailokyasyāpi keśava.
kurukṣetre puṇyatame trailokyasyāpi keśava.
53.
śastreṇa nidhanam gacchet samṛddham kṣatramaṇḍalam
kurukṣetre puṇyatame trailokyasya api keśava
kurukṣetre puṇyatame trailokyasya api keśava
53.
keśava samṛddham kṣatramaṇḍalam trailokyasya api
puṇyatame kurukṣetre śastreṇa nidhanam gacchet
puṇyatame kurukṣetre śastreṇa nidhanam gacchet
53.
O Keśava, should the flourishing assembly of kṣatriyas perish by weapons in Kurukṣetra, the most sacred (land) even among the three worlds?
तदत्र पुण्डरीकाक्ष विधत्स्व यदभीप्सितम् ।
यथा कार्त्स्न्येन वार्ष्णेय क्षत्रं स्वर्गमवाप्नुयात् ॥५४॥
यथा कार्त्स्न्येन वार्ष्णेय क्षत्रं स्वर्गमवाप्नुयात् ॥५४॥
54. tadatra puṇḍarīkākṣa vidhatsva yadabhīpsitam ,
yathā kārtsnyena vārṣṇeya kṣatraṁ svargamavāpnuyāt.
yathā kārtsnyena vārṣṇeya kṣatraṁ svargamavāpnuyāt.
54.
tat atra puṇḍarīkākṣa vidhatsva yat abhīpsitam
yathā kārtsnyena vārṣṇeya kṣatram svargam avāpnuyāt
yathā kārtsnyena vārṣṇeya kṣatram svargam avāpnuyāt
54.
puṇḍarīkākṣa vārṣṇeya tat atra yat abhīpsitam
vidhatsva yathā kṣatram kārtsnyena svargam avāpnuyāt
vidhatsva yathā kṣatram kārtsnyena svargam avāpnuyāt
54.
Therefore, O lotus-eyed one, O Vārṣṇeya, decide now whatever you deem fit, so that the kṣatriya class may attain heaven completely.
यावत्स्थास्यन्ति गिरयः सरितश्च जनार्दन ।
तावत्कीर्तिभवः शब्दः शाश्वतोऽयं भविष्यति ॥५५॥
तावत्कीर्तिभवः शब्दः शाश्वतोऽयं भविष्यति ॥५५॥
55. yāvatsthāsyanti girayaḥ saritaśca janārdana ,
tāvatkīrtibhavaḥ śabdaḥ śāśvato'yaṁ bhaviṣyati.
tāvatkīrtibhavaḥ śabdaḥ śāśvato'yaṁ bhaviṣyati.
55.
yāvat sthāsyanti girayaḥ saritaḥ ca janārdana
tāvat kīrtibhavaḥ śabdaḥ śāśvataḥ ayam bhaviṣyati
tāvat kīrtibhavaḥ śabdaḥ śāśvataḥ ayam bhaviṣyati
55.
janārdana yāvat girayaḥ ca saritaḥ sthāsyanti
tāvat ayam śāśvataḥ kīrtibhavaḥ śabdaḥ bhaviṣyati
tāvat ayam śāśvataḥ kīrtibhavaḥ śabdaḥ bhaviṣyati
55.
O Janardana, as long as mountains and rivers endure, so long will this eternal, fame-generating word (śabda) [of praise] continue to exist.
ब्राह्मणाः कथयिष्यन्ति महाभारतमाहवम् ।
समागमेषु वार्ष्णेय क्षत्रियाणां यशोधरम् ॥५६॥
समागमेषु वार्ष्णेय क्षत्रियाणां यशोधरम् ॥५६॥
56. brāhmaṇāḥ kathayiṣyanti mahābhāratamāhavam ,
samāgameṣu vārṣṇeya kṣatriyāṇāṁ yaśodharam.
samāgameṣu vārṣṇeya kṣatriyāṇāṁ yaśodharam.
56.
brāhmaṇāḥ kathayiṣyanti mahābhāratam āhavam
samāgameṣu vārṣṇeya kṣatriyāṇām yaśodharam
samāgameṣu vārṣṇeya kṣatriyāṇām yaśodharam
56.
vārṣṇeya brāhmaṇāḥ samāgameṣu kṣatriyāṇām
āhavam yaśodharam mahābhāratam kathayiṣyanti
āhavam yaśodharam mahābhāratam kathayiṣyanti
56.
O Vārṣṇeya, Brāhmaṇas will narrate the Mahābhārata - which is a war (āhava) and bestows renown (yaśas) upon the kṣatriyas - in their assemblies.
समुपानय कौन्तेयं युद्धाय मम केशव ।
मन्त्रसंवरणं कुर्वन्नित्यमेव परंतप ॥५७॥
मन्त्रसंवरणं कुर्वन्नित्यमेव परंतप ॥५७॥
57. samupānaya kaunteyaṁ yuddhāya mama keśava ,
mantrasaṁvaraṇaṁ kurvannityameva paraṁtapa.
mantrasaṁvaraṇaṁ kurvannityameva paraṁtapa.
57.
samupānaya kaunteyam yuddhāya mama keśava
mantrasaṃvaraṇam kurvan nityam eva paraṃtapa
mantrasaṃvaraṇam kurvan nityam eva paraṃtapa
57.
keśava paraṃtapa mama yuddhāya kaunteyam
samupānaya nityam eva mantrasaṃvaraṇam kurvan
samupānaya nityam eva mantrasaṃvaraṇam kurvan
57.
O Keśava, O tormentor of foes (paraṃtapa), bring Kunti's son [Arjuna] for my battle, always maintaining the concealment of counsel (mantra).
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139 (current chapter)
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47