Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-13, chapter-29

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
भीष्म उवाच ।
एवमुक्तो मतङ्गस्तु संशितात्मा यतव्रतः ।
अतिष्ठदेकपादेन वर्षाणां शतमच्युत ॥१॥
1. bhīṣma uvāca ,
evamukto mataṅgastu saṁśitātmā yatavrataḥ ,
atiṣṭhadekapādena varṣāṇāṁ śatamacyuta.
तमुवाच ततः शक्रः पुनरेव महायशाः ।
मतङ्ग परमं स्थानं प्रार्थयन्नतिदुर्लभम् ॥२॥
2. tamuvāca tataḥ śakraḥ punareva mahāyaśāḥ ,
mataṅga paramaṁ sthānaṁ prārthayannatidurlabham.
मा कृथाः साहसं पुत्र नैष धर्मपथस्तव ।
अप्राप्यं प्रार्थयानो हि नचिराद्विनशिष्यसि ॥३॥
3. mā kṛthāḥ sāhasaṁ putra naiṣa dharmapathastava ,
aprāpyaṁ prārthayāno hi nacirādvinaśiṣyasi.
मतङ्ग परमं स्थानं वार्यमाणो मया सकृत् ।
चिकीर्षस्येव तपसा सर्वथा न भविष्यसि ॥४॥
4. mataṅga paramaṁ sthānaṁ vāryamāṇo mayā sakṛt ,
cikīrṣasyeva tapasā sarvathā na bhaviṣyasi.
तिर्यग्योनिगतः सर्वो मानुष्यं यदि गच्छति ।
स जायते पुल्कसो वा चण्डालो वा कदाचन ॥५॥
5. tiryagyonigataḥ sarvo mānuṣyaṁ yadi gacchati ,
sa jāyate pulkaso vā caṇḍālo vā kadācana.
पुंश्चलः पापयोनिर्वा यः कश्चिदिह लक्ष्यते ।
स तस्यामेव सुचिरं मतङ्ग परिवर्तते ॥६॥
6. puṁścalaḥ pāpayonirvā yaḥ kaścidiha lakṣyate ,
sa tasyāmeva suciraṁ mataṅga parivartate.
ततो दशगुणे काले लभते शूद्रतामपि ।
शूद्रयोनावपि ततो बहुशः परिवर्तते ॥७॥
7. tato daśaguṇe kāle labhate śūdratāmapi ,
śūdrayonāvapi tato bahuśaḥ parivartate.
ततस्त्रिंशद्गुणे काले लभते वैश्यतामपि ।
वैश्यतायां चिरं कालं तत्रैव परिवर्तते ॥८॥
8. tatastriṁśadguṇe kāle labhate vaiśyatāmapi ,
vaiśyatāyāṁ ciraṁ kālaṁ tatraiva parivartate.
ततः षष्टिगुणे काले राजन्यो नाम जायते ।
राजन्यत्वे चिरं कालं तत्रैव परिवर्तते ॥९॥
9. tataḥ ṣaṣṭiguṇe kāle rājanyo nāma jāyate ,
rājanyatve ciraṁ kālaṁ tatraiva parivartate.
ततः षष्टिगुणे काले लभते ब्रह्मबन्धुताम् ।
ब्रह्मबन्धुश्चिरं कालं तत्रैव परिवर्तते ॥१०॥
10. tataḥ ṣaṣṭiguṇe kāle labhate brahmabandhutām ,
brahmabandhuściraṁ kālaṁ tatraiva parivartate.
ततस्तु द्विशते काले लभते काण्डपृष्ठताम् ।
काण्डपृष्ठश्चिरं कालं तत्रैव परिवर्तते ॥११॥
11. tatastu dviśate kāle labhate kāṇḍapṛṣṭhatām ,
kāṇḍapṛṣṭhaściraṁ kālaṁ tatraiva parivartate.
ततस्तु त्रिशते काले लभते द्विजतामपि ।
तां च प्राप्य चिरं कालं तत्रैव परिवर्तते ॥१२॥
12. tatastu triśate kāle labhate dvijatāmapi ,
tāṁ ca prāpya ciraṁ kālaṁ tatraiva parivartate.
ततश्चतुःशते काले श्रोत्रियो नाम जायते ।
श्रोत्रियत्वे चिरं कालं तत्रैव परिवर्तते ॥१३॥
13. tataścatuḥśate kāle śrotriyo nāma jāyate ,
śrotriyatve ciraṁ kālaṁ tatraiva parivartate.
तदैव क्रोधहर्षौ च कामद्वेषौ च पुत्रक ।
अतिमानातिवादौ तमाविशन्ति द्विजाधमम् ॥१४॥
14. tadaiva krodhaharṣau ca kāmadveṣau ca putraka ,
atimānātivādau tamāviśanti dvijādhamam.
तांश्चेज्जयति शत्रून्स तदा प्राप्नोति सद्गतिम् ।
अथ ते वै जयन्त्येनं तालाग्रादिव पात्यते ॥१५॥
15. tāṁścejjayati śatrūnsa tadā prāpnoti sadgatim ,
atha te vai jayantyenaṁ tālāgrādiva pātyate.
मतङ्ग संप्रधार्यैतद्यदहं त्वामचूचुदम् ।
वृणीष्व काममन्यं त्वं ब्राह्मण्यं हि सुदुर्लभम् ॥१६॥
16. mataṅga saṁpradhāryaitadyadahaṁ tvāmacūcudam ,
vṛṇīṣva kāmamanyaṁ tvaṁ brāhmaṇyaṁ hi sudurlabham.