Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-12, chapter-113

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
युधिष्ठिर उवाच ।
किं पार्थिवेन कर्तव्यं किं च कृत्वा सुखी भवेत् ।
तन्ममाचक्ष्व तत्त्वेन सर्वं धर्मभृतां वर ॥१॥
1. yudhiṣṭhira uvāca ,
kiṁ pārthivena kartavyaṁ kiṁ ca kṛtvā sukhī bhavet ,
tanmamācakṣva tattvena sarvaṁ dharmabhṛtāṁ vara.
1. yudhiṣṭhiraḥ uvāca kim pārthivena kartavyam kim ca kṛtvā sukhī
bhavet tat mama ācakṣva tattvena sarvam dharmabhṛtām vara
1. yudhiṣṭhiraḥ uvāca he dharmabhṛtām
vara pārthivena kim kartavyam
ca kim kṛtvā sukhī bhavet
tat sarvam tattvena mama ācakṣva
1. Yudhishthira said: What should be done by a king, and by doing what does one become happy? O best among those who uphold natural law (dharma), tell me all that truly.
भीष्म उवाच ।
हन्त तेऽहं प्रवक्ष्यामि शृणु कार्यैकनिश्चयम् ।
यथा राज्ञेह कर्तव्यं यच्च कृत्वा सुखी भवेत् ॥२॥
2. bhīṣma uvāca ,
hanta te'haṁ pravakṣyāmi śṛṇu kāryaikaniścayam ,
yathā rājñeha kartavyaṁ yacca kṛtvā sukhī bhavet.
2. bhīṣmaḥ uvāca hanta te aham pravakṣyāmi śṛṇu kāryaikaniścayam
yathā rājñā iha kartavyam yat ca kṛtvā sukhī bhavet
2. bhīṣmaḥ uvāca hanta aham te pravakṣyāmi yathā rājñā iha
kartavyam ca yat kṛtvā sukhī bhavet kāryaikaniścayam śṛṇu
2. Bhishma said: Indeed, I will tell you; listen to this definitive decision regarding duty: what should be done by a king here, and by doing which one becomes happy.
न त्वेवं वर्तितव्यं स्म यथेदमनुशुश्रुमः ।
उष्ट्रस्य सुमहद्वृत्तं तन्निबोध युधिष्ठिर ॥३॥
3. na tvevaṁ vartitavyaṁ sma yathedamanuśuśrumaḥ ,
uṣṭrasya sumahadvṛttaṁ tannibodha yudhiṣṭhira.
3. na tu evam vartitavyam sma yathā idam anuśuśrumaḥ
uṣṭrasya sumahat vṛttam tat nibodha yudhiṣṭhira
3. yudhiṣṭhira tu evam na vartitavyam sma yathā idam
anuśuśrumaḥ tat uṣṭrasya sumahat vṛttam nibodha
3. However, one should not behave in that manner, it is said, as we have heard this story. Understand that great tale of the camel, Yudhishthira.
जातिस्मरो महानुष्ट्रः प्राजापत्ययुगोद्भवः ।
तपः सुमहदातिष्ठदरण्ये संशितव्रतः ॥४॥
4. jātismaro mahānuṣṭraḥ prājāpatyayugodbhavaḥ ,
tapaḥ sumahadātiṣṭhadaraṇye saṁśitavrataḥ.
4. jātismaraḥ mahān uṣṭraḥ prājāpatyayugodbhavaḥ
tapaḥ sumahat ātiṣṭhat araṇye saṃśitavrataḥ
4. jātismaraḥ mahān uṣṭraḥ prājāpatyayugodbhavaḥ
saṃśitavrataḥ araṇye sumahat tapaḥ ātiṣṭhat
4. A great camel, remembering its previous births (jātismara), born in the age of Prajapati, performed very great austerity (tapas) in the forest, having firm vows.
तपसस्तस्य चान्ते वै प्रीतिमानभवत्प्रभुः ।
वरेण छन्दयामास ततश्चैनं पितामहः ॥५॥
5. tapasastasya cānte vai prītimānabhavatprabhuḥ ,
vareṇa chandayāmāsa tataścainaṁ pitāmahaḥ.
5. tapasaḥ tasya ca ante vai prītimān abhavat prabhuḥ
vareṇa chandayāmāsa tataḥ ca enam pitāmahaḥ
5. tasya tapasaḥ ante ca vai prabhuḥ pitāmahaḥ
prītimān abhavat tataḥ ca enam vareṇa chandayāmāsa
5. At the end of his penance (tapas), Lord Brahmā (pitāmaha) became pleased, and then blessed him with a boon.
उष्ट्र उवाच ।
भगवंस्त्वत्प्रसादान्मे दीर्घा ग्रीवा भवेदियम् ।
योजनानां शतं साग्रं या गच्छेच्चरितुं विभो ॥६॥
6. uṣṭra uvāca ,
bhagavaṁstvatprasādānme dīrghā grīvā bhavediyam ,
yojanānāṁ śataṁ sāgraṁ yā gaccheccarituṁ vibho.
6. uṣṭraḥ uvāca bhagavan tvatprasādāt me dīrghā grīvā bhavet
iyam yojanānām śatam sāgram yā gacchet caritum vibho
6. uṣṭraḥ uvāca bhagavan vibho tvatprasādāt iyam me grīvā
dīrghā bhavet yā sāgram śatam yojanānām caritum gacchet
6. The camel said, "O Lord, O Almighty one, by your grace, may this neck of mine become long, so that it may reach beyond a hundred yojanas to graze."
भीष्म उवाच ।
एवमस्त्विति चोक्तः स वरदेन महात्मना ।
प्रतिलभ्य वरं श्रेष्ठं ययावुष्ट्रः स्वकं वनम् ॥७॥
7. bhīṣma uvāca ,
evamastviti coktaḥ sa varadena mahātmanā ,
pratilabhya varaṁ śreṣṭhaṁ yayāvuṣṭraḥ svakaṁ vanam.
7. bhīṣmaḥ uvāca evam astu iti ca uktaḥ saḥ varadena mahātmanā
pratilabya varam śreṣṭham yayau uṣṭraḥ svakam vanam
7. bhīṣmaḥ uvāca varadena mahātmanā evam astu iti ca uktaḥ
saḥ uṣṭraḥ śreṣṭham varam pratilabya svakam vanam yayau
7. Bhīṣma said: And having been told "So be it" by the great-souled (mahātman) bestower of boons, that camel, having received the excellent boon, went back to its own forest.
स चकार तदालस्यं वरदानात्स दुर्मतिः ।
न चैच्छच्चरितुं गन्तुं दुरात्मा कालमोहितः ॥८॥
8. sa cakāra tadālasyaṁ varadānātsa durmatiḥ ,
na caicchaccarituṁ gantuṁ durātmā kālamohitaḥ.
8. saḥ cakāra tadā ālasyam varadānāt saḥ durmatiḥ
na ca aicchat caritum gantum durātmā kālamohitaḥ
8. varadānāt saḥ durmatiḥ kālamohitaḥ durātmā tadā
ālasyam cakāra ca caritum gantum na aicchat
8. Because of the boon, that ill-minded (durmati) camel, whose soul had become corrupted (durātmā) and who was deluded by time (kāla), then became lazy and did not wish to go and graze.
स कदाचित्प्रसार्यैवं तां ग्रीवां शतयोजनाम् ।
चचाराश्रान्तहृदयो वातश्चागात्ततो महान् ॥९॥
9. sa kadācitprasāryaivaṁ tāṁ grīvāṁ śatayojanām ,
cacārāśrāntahṛdayo vātaścāgāttato mahān.
9. saḥ kadācit prasārya evam tām grīvām śatayojanām
cacāra aśrāntahṛdayaḥ vātaḥ ca agāt tataḥ mahān
9. saḥ kadācit evam tām śatayojanām grīvām prasārya
aśrāntahṛdayaḥ cacāra tataḥ mahān vātaḥ ca agāt
9. Once, he stretched out his neck, which was a hundred yojanas long, and roamed with an untiring heart. Then, a great wind arose.
स गुहायां शिरोग्रीवं निधाय पशुरात्मनः ।
आस्ताथ वर्षमभ्यागात्सुमहत्प्लावयज्जगत् ॥१०॥
10. sa guhāyāṁ śirogrīvaṁ nidhāya paśurātmanaḥ ,
āstātha varṣamabhyāgātsumahatplāvayajjagat.
10. saḥ guhāyām śirogrīvam nidhāya paśuḥ ātmanaḥ
āsta atha varṣam abhyāgāt sumahat plāvayat jagat
10. saḥ paśuḥ ātmanaḥ śirogrīvam guhāyām nidhāya
āsta atha sumahat jagat plāvayat varṣam abhyāgāt
10. That animal (paśu) placed its head and neck into the cave and stayed there. Then, a very great rain arrived, inundating the world.
अथ शीतपरीताङ्गो जम्बुकः क्षुच्छ्रमान्वितः ।
सदारस्तां गुहामाशु प्रविवेश जलार्दितः ॥११॥
11. atha śītaparītāṅgo jambukaḥ kṣucchramānvitaḥ ,
sadārastāṁ guhāmāśu praviveśa jalārditaḥ.
11. atha śītaparītāṅgaḥ jambukaḥ kṣucchramānvitaḥ
sadāraḥ tām guhām āśu praviveśa jalārditaḥ
11. atha śītaparītāṅgaḥ kṣucchramānvitaḥ jalārditaḥ
sadāraḥ jambukaḥ tām guhām āśu praviveśa
11. Then, a jackal, whose body was numb with cold and who was afflicted by hunger and fatigue, quickly entered that cave with his wife, soaked by the rain.
स दृष्ट्वा मांसजीवी तु सुभृशं क्षुच्छ्रमान्वितः ।
अभक्षयत्ततो ग्रीवामुष्ट्रस्य भरतर्षभ ॥१२॥
12. sa dṛṣṭvā māṁsajīvī tu subhṛśaṁ kṣucchramānvitaḥ ,
abhakṣayattato grīvāmuṣṭrasya bharatarṣabha.
12. saḥ dṛṣṭvā māṃsajīvī tu subhṛśam kṣucchramānvitaḥ
abhakṣayat tataḥ grīvām uṣṭrasya bharatarṣabha
12. bharatarṣabha saḥ māṃsajīvī tu subhṛśam kṣucchramānvitaḥ
dṛṣṭvā tataḥ uṣṭrasya grīvām abhakṣayat
12. But that flesh-eater (māṃsajīvī), exceedingly hungry and fatigued, having seen the camel, then devoured its neck, O best among the Bharatas.
यदा त्वबुध्यतात्मानं भक्ष्यमाणं स वै पशुः ।
तदा संकोचने यत्नमकरोद्भृशदुःखितः ॥१३॥
13. yadā tvabudhyatātmānaṁ bhakṣyamāṇaṁ sa vai paśuḥ ,
tadā saṁkocane yatnamakarodbhṛśaduḥkhitaḥ.
13. yadā tu abudhyata ātmānam bhakṣyamāṇam saḥ vai
paśuḥ tadā saṃkocane yatnam akarot bhṛśaduḥkhitaḥ
13. yadā saḥ paśuḥ ātmānam bhakṣyamāṇam abudhyata
tadā bhṛśaduḥkhitaḥ saṃkocane yatnam akarot
13. When that animal (paśu) realized that he himself was being eaten, then, greatly distressed, he made an effort to shrink.
यावदूर्ध्वमधश्चैव ग्रीवां संक्षिपते पशुः ।
तावत्तेन सदारेण जम्बुकेन स भक्षितः ॥१४॥
14. yāvadūrdhvamadhaścaiva grīvāṁ saṁkṣipate paśuḥ ,
tāvattena sadāreṇa jambukena sa bhakṣitaḥ.
14. yāvat ūrdhvam adhaḥ ca eva grīvām saṃkṣipate
paśuḥ tāvat tena sadāreṇa jambukena saḥ bhakṣitaḥ
14. yāvat paśuḥ ūrdhvam adhaḥ ca eva grīvām saṃkṣipate
tāvat saḥ tena sadāreṇa jambukena bhakṣitaḥ
14. While the animal was shrinking its neck, both upwards and downwards, by that time, he was eaten by that jackal, along with the jackal's wife.
स हत्वा भक्षयित्वा च जम्बुकोष्ट्रं ततस्तदा ।
विगते वातवर्षे च निश्चक्राम गुहामुखात् ॥१५॥
15. sa hatvā bhakṣayitvā ca jambukoṣṭraṁ tatastadā ,
vigate vātavarṣe ca niścakrāma guhāmukhāt.
15. saḥ hatvā bhakṣayitvā ca jambukoṣṭram tataḥ
tadā vigate vātavarṣe ca niścakrāma guhāmukhāt
15. saḥ jambukoṣṭram hatvā ca bhakṣayitvā tataḥ
tadā vigate vātavarṣe ca guhāmukhāt niścakrāma
15. Having killed and eaten the camel (uṣṭra), the jackal then emerged from the cave's entrance once the wind and rain had subsided.
एवं दुर्बुद्धिना प्राप्तमुष्ट्रेण निधनं तदा ।
आलस्यस्य क्रमात्पश्य महद्दोषमुपागतम् ॥१६॥
16. evaṁ durbuddhinā prāptamuṣṭreṇa nidhanaṁ tadā ,
ālasyasya kramātpaśya mahaddoṣamupāgatam.
16. evam durbuddhinā prāptam uṣṭreṇa nidhanam tadā
ālasyasya kramāt paśya mahat doṣam upāgatam
16. evam tādā durbuddhinā uṣṭreṇa nidhanam prāptam
ālasyasya kramāt mahat doṣam upāgatam paśya
16. Thus, death was met by that foolish camel (uṣṭra). Behold, the great misfortune that resulted from its laziness (ālasya).
त्वमप्येतं विधिं त्यक्त्वा योगेन नियतेन्द्रियः ।
वर्तस्व बुद्धिमूलं हि विजयं मनुरब्रवीत् ॥१७॥
17. tvamapyetaṁ vidhiṁ tyaktvā yogena niyatendriyaḥ ,
vartasva buddhimūlaṁ hi vijayaṁ manurabravīt.
17. tvam api etam vidhim tyaktvā yogena niyata-indriyaḥ
vartasva buddhi-mūlam hi vijayam manuḥ abravīt
17. tvam api etam vidhim tyaktvā yogena niyata-indriyaḥ
vartasva hi manuḥ vijayam buddhi-mūlam abravīt
17. You too, abandoning this method, and with senses controlled through spiritual discipline (yoga), should act. Indeed, Manu declared that victory is rooted in intelligence.
बुद्धिश्रेष्ठानि कर्माणि बाहुमध्यानि भारत ।
तानि जङ्घाजघन्यानि भारप्रत्यवराणि च ॥१८॥
18. buddhiśreṣṭhāni karmāṇi bāhumadhyāni bhārata ,
tāni jaṅghājaghanyāni bhārapratyavarāṇi ca.
18. buddhi-śreṣṭhāni karmāṇi bāhu-madhyāni bhārata
tāni jaṅghā-jaghanyāni bhāra-pratyavarāṇi ca
18. bhārata karmāṇi buddhi-śreṣṭhāni bāhu-madhyāni
tāni jaṅghā-jaghanyāni bhāra-pratyavarāṇi ca
18. O Bhārata, actions (karma) are best when intelligence is supreme; middling when physical strength is central; and lowest when they involve mere movement (legs) or carrying burdens.
राज्यं तिष्ठति दक्षस्य संगृहीतेन्द्रियस्य च ।
गुप्तमन्त्रश्रुतवतः सुसहायस्य चानघ ॥१९॥
19. rājyaṁ tiṣṭhati dakṣasya saṁgṛhītendriyasya ca ,
guptamantraśrutavataḥ susahāyasya cānagha.
19. rājyam tiṣṭhati dakṣasya saṅgṛhīta-indriyasya ca
gupta-mantra-śrutavataḥ su-sahāyasya ca anagha
19. anagha rājyam dakṣasya saṅgṛhīta-indriyasya ca
gupta-mantra-śrutavataḥ su-sahāyasya ca tiṣṭhati
19. O sinless one (anagha), a kingdom (rājya) endures for one who is skillful, whose senses are well-controlled, who is privy to confidential counsel, and who has capable assistants.
परीक्ष्यकारिणोऽर्थाश्च तिष्ठन्तीह युधिष्ठिर ।
सहाययुक्तेन मही कृत्स्ना शक्या प्रशासितुम् ॥२०॥
20. parīkṣyakāriṇo'rthāśca tiṣṭhantīha yudhiṣṭhira ,
sahāyayuktena mahī kṛtsnā śakyā praśāsitum.
20. parīkṣya-kāriṇaḥ arthāḥ ca tiṣṭhanti iha yudhiṣṭhira
sahāya-yuktena mahī kṛtsnā śakyā praśāsitum
20. yudhiṣṭhira iha arthāḥ parīkṣya-kāriṇaḥ ca tiṣṭhanti
sahāya-yuktena kṛtsnā mahī praśāsitum śakyā
20. O Yudhiṣṭhira, wealth and success (artha) remain with those who act after due deliberation. The entire earth can be governed by someone supported by capable assistants.
इदं हि सद्भिः कथितं विधिज्ञैः पुरा महेन्द्रप्रतिमप्रभाव ।
मयापि चोक्तं तव शास्त्रदृष्ट्या त्वमत्र युक्तः प्रचरस्व राजन् ॥२१॥
21. idaṁ hi sadbhiḥ kathitaṁ vidhijñaiḥ; purā mahendrapratimaprabhāva ,
mayāpi coktaṁ tava śāstradṛṣṭyā; tvamatra yuktaḥ pracarasva rājan.
21. idam hi sadbhiḥ kathitam vidhijñaiḥ
purā mahendrapratimaprabhāva
mayā api ca uktam tava śāstradṛṣṭyā
tvam atra yuktaḥ pracarasva rājan
21. rājan mahendrapratimaprabhāva idam
hi purā sadbhiḥ vidhijñaiḥ kathitam
ca mayā api tava śāstradṛṣṭyā
uktam tvam atra yuktaḥ pracarasva
21. Indeed, this has been recounted by virtuous persons and those knowledgeable in righteous conduct (dharma) in ancient times, O you whose influence rivals Mahendra. And I have also conveyed it to you from the perspective of the scriptures. Therefore, O King, you should act suitably in this matter.