महाभारतः
mahābhārataḥ
-
book-5, chapter-162
धृतराष्ट्र उवाच ।
प्रतिज्ञाते फल्गुनेन वधे भीष्मस्य संजय ।
किमकुर्वन्त मे मन्दाः पुत्रा दुर्योधनादयः ॥१॥
प्रतिज्ञाते फल्गुनेन वधे भीष्मस्य संजय ।
किमकुर्वन्त मे मन्दाः पुत्रा दुर्योधनादयः ॥१॥
1. dhṛtarāṣṭra uvāca ,
pratijñāte phalgunena vadhe bhīṣmasya saṁjaya ,
kimakurvanta me mandāḥ putrā duryodhanādayaḥ.
pratijñāte phalgunena vadhe bhīṣmasya saṁjaya ,
kimakurvanta me mandāḥ putrā duryodhanādayaḥ.
1.
dhṛtarāṣṭraḥ uvāca | pratijñāte phalgunena vadhe bhīṣmasya
saṃjaya | kim akurvanta me mandāḥ putrāḥ duryodhanādayaḥ
saṃjaya | kim akurvanta me mandāḥ putrāḥ duryodhanādayaḥ
1.
dhṛtarāṣṭraḥ uvāca saṃjaya phalgunena bhīṣmasya vadhe
pratijñāte me mandāḥ duryodhanādayaḥ putrāḥ kim akurvanta
pratijñāte me mandāḥ duryodhanādayaḥ putrāḥ kim akurvanta
1.
Dhṛtarāṣṭra said: "O Saṃjaya, when Arjuna had vowed to slay Bhishma, what did my dull-witted sons, Duryodhana and the others, do then?"
हतमेव हि पश्यामि गाङ्गेयं पितरं रणे ।
वासुदेवसहायेन पार्थेन दृढधन्वना ॥२॥
वासुदेवसहायेन पार्थेन दृढधन्वना ॥२॥
2. hatameva hi paśyāmi gāṅgeyaṁ pitaraṁ raṇe ,
vāsudevasahāyena pārthena dṛḍhadhanvanā.
vāsudevasahāyena pārthena dṛḍhadhanvanā.
2.
hatam eva hi paśyāmi gāṅgeyam pitaram raṇe
| vāsudevasahāyena pārthena dṛḍhadhanvanā
| vāsudevasahāyena pārthena dṛḍhadhanvanā
2.
hi (aham) vāsudevasahāyena dṛḍhadhanvanā
pārthena raṇe gāṅgeyam pitaram hatam eva paśyāmi
pārthena raṇe gāṅgeyam pitaram hatam eva paśyāmi
2.
Indeed, I see Bhishma (Gāṅgeya), my respected elder, already slain in battle by Arjuna (Pārtha), who has Vāsudeva (Krishna) as his helper and wields a firm bow.
स चापरिमितप्रज्ञस्तच्छ्रुत्वा पार्थभाषितम् ।
किमुक्तवान्महेष्वासो भीष्मः प्रहरतां वरः ॥३॥
किमुक्तवान्महेष्वासो भीष्मः प्रहरतां वरः ॥३॥
3. sa cāparimitaprajñastacchrutvā pārthabhāṣitam ,
kimuktavānmaheṣvāso bhīṣmaḥ praharatāṁ varaḥ.
kimuktavānmaheṣvāso bhīṣmaḥ praharatāṁ varaḥ.
3.
saḥ ca aparimitaprajñaḥ tat śrutvā pārthabhāṣitam
| kim uktavān maheṣvāsaḥ bhīṣmaḥ praharatām varaḥ
| kim uktavān maheṣvāsaḥ bhīṣmaḥ praharatām varaḥ
3.
ca saḥ aparimitaprajñaḥ maheṣvāsaḥ praharatām
varaḥ bhīṣmaḥ tat pārthabhāṣitam śrutvā kim uktavān
varaḥ bhīṣmaḥ tat pārthabhāṣitam śrutvā kim uktavān
3.
And Bhishma, who possesses immeasurable wisdom (prajñā), the great archer and foremost among warriors, having heard those words spoken by Arjuna (Pārtha), what did he say?
सेनापत्यं च संप्राप्य कौरवाणां धुरंधरः ।
किमचेष्टत गाङ्गेयो महाबुद्धिपराक्रमः ॥४॥
किमचेष्टत गाङ्गेयो महाबुद्धिपराक्रमः ॥४॥
4. senāpatyaṁ ca saṁprāpya kauravāṇāṁ dhuraṁdharaḥ ,
kimaceṣṭata gāṅgeyo mahābuddhiparākramaḥ.
kimaceṣṭata gāṅgeyo mahābuddhiparākramaḥ.
4.
senāpatyam ca samprāpya kauravāṇām dhuraṃdharaḥ
kim aceṣṭata gāṅgeyaḥ mahābuddhiparākramaḥ
kim aceṣṭata gāṅgeyaḥ mahābuddhiparākramaḥ
4.
gāṅgeyaḥ mahābuddhiparākramaḥ kauravāṇām
dhuraṃdharaḥ senāpatyam samprāpya ca kim aceṣṭata
dhuraṃdharaḥ senāpatyam samprāpya ca kim aceṣṭata
4.
What did Ganga's son (Gāṅgeya), the chief among the Kauravas and one of great intellect and valor, do after he had obtained command of the army?
वैशंपायन उवाच ।
ततस्तत्संजयस्तस्मै सर्वमेव न्यवेदयत् ।
यथोक्तं कुरुवृद्धेन भीष्मेणामिततेजसा ॥५॥
ततस्तत्संजयस्तस्मै सर्वमेव न्यवेदयत् ।
यथोक्तं कुरुवृद्धेन भीष्मेणामिततेजसा ॥५॥
5. vaiśaṁpāyana uvāca ,
tatastatsaṁjayastasmai sarvameva nyavedayat ,
yathoktaṁ kuruvṛddhena bhīṣmeṇāmitatejasā.
tatastatsaṁjayastasmai sarvameva nyavedayat ,
yathoktaṁ kuruvṛddhena bhīṣmeṇāmitatejasā.
5.
vaiśampāyanaḥ uvāca tataḥ tat sañjayaḥ tasmai sarvam eva
nyavedayat yathoktam kuruvṛddhena bhīṣmeṇa amitatejasā
nyavedayat yathoktam kuruvṛddhena bhīṣmeṇa amitatejasā
5.
vaiśampāyanaḥ uvāca tataḥ sañjayaḥ tasmai kuruvṛddhena
amitatejasā bhīṣmeṇa yathā uktam tat sarvam eva nyavedayat
amitatejasā bhīṣmeṇa yathā uktam tat sarvam eva nyavedayat
5.
Vaishampayana said: Then Sanjaya reported all that (tat) to him (Dhritarashtra), just as it had been spoken by Bhishma, the elder of the Kurus and one of immeasurable splendor (tejas).
संजय उवाच ।
सेनापत्यमनुप्राप्य भीष्मः शांतनवो नृप ।
दुर्योधनमुवाचेदं वचनं हर्षयन्निव ॥६॥
सेनापत्यमनुप्राप्य भीष्मः शांतनवो नृप ।
दुर्योधनमुवाचेदं वचनं हर्षयन्निव ॥६॥
6. saṁjaya uvāca ,
senāpatyamanuprāpya bhīṣmaḥ śāṁtanavo nṛpa ,
duryodhanamuvācedaṁ vacanaṁ harṣayanniva.
senāpatyamanuprāpya bhīṣmaḥ śāṁtanavo nṛpa ,
duryodhanamuvācedaṁ vacanaṁ harṣayanniva.
6.
sañjayaḥ uvāca senāpatyam anuprāpya bhīṣmaḥ śāṃtanavaḥ
nṛpa duryodhanam uvāca idam vacanam harṣayan iva
nṛpa duryodhanam uvāca idam vacanam harṣayan iva
6.
sañjayaḥ uvāca nṛpa śāṃtanavaḥ bhīṣmaḥ senāpatyam
anuprāpya duryodhanam idam vacanam harṣayan iva uvāca
anuprāpya duryodhanam idam vacanam harṣayan iva uvāca
6.
Sanjaya said: O King, after obtaining the generalship, Bhishma, the son of Shantanu, spoke these words to Duryodhana, as if delighting him.
नमस्कृत्वा कुमाराय सेनान्ये शक्तिपाणये ।
अहं सेनापतिस्तेऽद्य भविष्यामि न संशयः ॥७॥
अहं सेनापतिस्तेऽद्य भविष्यामि न संशयः ॥७॥
7. namaskṛtvā kumārāya senānye śaktipāṇaye ,
ahaṁ senāpatiste'dya bhaviṣyāmi na saṁśayaḥ.
ahaṁ senāpatiste'dya bhaviṣyāmi na saṁśayaḥ.
7.
namaskṛtvā kumārāya senānye śaktipāṇaye aham
senāpatiḥ te adya bhaviṣyāmi na saṃśayaḥ
senāpatiḥ te adya bhaviṣyāmi na saṃśayaḥ
7.
kumārāya senānye śaktipāṇaye namaskṛtvā aham
adya te senāpatiḥ bhaviṣyāmi na saṃśayaḥ
adya te senāpatiḥ bhaviṣyāmi na saṃśayaḥ
7.
Having paid homage to Kumara (Skanda), the commander of the army who holds the spear (śakti) in his hand, I shall certainly be your general today; there is no doubt.
सेनाकर्मण्यभिज्ञोऽस्मि व्यूहेषु विविधेषु च ।
कर्म कारयितुं चैव भृतानप्यभृतांस्तथा ॥८॥
कर्म कारयितुं चैव भृतानप्यभृतांस्तथा ॥८॥
8. senākarmaṇyabhijño'smi vyūheṣu vividheṣu ca ,
karma kārayituṁ caiva bhṛtānapyabhṛtāṁstathā.
karma kārayituṁ caiva bhṛtānapyabhṛtāṁstathā.
8.
senākarmaṇi abhijñaḥ asmi vyūheṣu vividheṣu ca
karma kārayitum ca eva bhṛtān api abhṛtān tathā
karma kārayitum ca eva bhṛtān api abhṛtān tathā
8.
aham senākarmaṇi vividheṣu vyūheṣu ca abhijñaḥ asmi
ca eva bhṛtān api abhṛtān tathā karma kārayitum
ca eva bhṛtān api abhṛtān tathā karma kārayitum
8.
I am skilled in military operations and various battle formations. Furthermore, I can make both employed and unemployed individuals perform tasks (karma).
यात्रायानेषु युद्धेषु लब्धप्रशमनेषु च ।
भृशं वेद महाराज यथा वेद बृहस्पतिः ॥९॥
भृशं वेद महाराज यथा वेद बृहस्पतिः ॥९॥
9. yātrāyāneṣu yuddheṣu labdhapraśamaneṣu ca ,
bhṛśaṁ veda mahārāja yathā veda bṛhaspatiḥ.
bhṛśaṁ veda mahārāja yathā veda bṛhaspatiḥ.
9.
yātrāyāneṣu yuddheṣu labdhapraśamaneṣu ca
bhṛśam veda mahārāja yathā veda bṛhaspatiḥ
bhṛśam veda mahārāja yathā veda bṛhaspatiḥ
9.
mahārāja,
aham yātrāyāneṣu yuddheṣu labdhapraśamaneṣu ca bhṛśam veda,
yathā bṛhaspatiḥ veda
aham yātrāyāneṣu yuddheṣu labdhapraśamaneṣu ca bhṛśam veda,
yathā bṛhaspatiḥ veda
9.
O great king, I know a great deal about military campaigns, battles, and the pacification of conquered territories, just as Brihaspati, the preceptor of the gods, knows.
व्यूहानपि महारम्भान्दैवगान्धर्वमानुषान् ।
तैरहं मोहयिष्यामि पाण्डवान्व्येतु ते ज्वरः ॥१०॥
तैरहं मोहयिष्यामि पाण्डवान्व्येतु ते ज्वरः ॥१०॥
10. vyūhānapi mahārambhāndaivagāndharvamānuṣān ,
tairahaṁ mohayiṣyāmi pāṇḍavānvyetu te jvaraḥ.
tairahaṁ mohayiṣyāmi pāṇḍavānvyetu te jvaraḥ.
10.
vyūhān api mahārambhān daivagāndharvamānuṣān
taiḥ aham mohayiṣyāmi pāṇḍavān vyetu te jvaraḥ
taiḥ aham mohayiṣyāmi pāṇḍavān vyetu te jvaraḥ
10.
aham api mahārambhān daivagāndharvamānuṣān
vyūhān taiḥ pāṇḍavān mohayiṣyāmi te jvaraḥ vyetu
vyūhān taiḥ pāṇḍavān mohayiṣyāmi te jvaraḥ vyetu
10.
Using even the very formidable divine, Gandharva, and human battle formations, I will bewilder the Pāṇḍavas. Let your distress (jvara) vanish.
सोऽहं योत्स्यामि तत्त्वेन पालयंस्तव वाहिनीम् ।
यथावच्छास्त्रतो राजन्व्येतु ते मानसो ज्वरः ॥११॥
यथावच्छास्त्रतो राजन्व्येतु ते मानसो ज्वरः ॥११॥
11. so'haṁ yotsyāmi tattvena pālayaṁstava vāhinīm ,
yathāvacchāstrato rājanvyetu te mānaso jvaraḥ.
yathāvacchāstrato rājanvyetu te mānaso jvaraḥ.
11.
saḥ aham yotsyāmi tattvena pālayan tava vāhinīm
yathāvat śāstrataḥ rājan vyetu te mānasaḥ jvaraḥ
yathāvat śāstrataḥ rājan vyetu te mānasaḥ jvaraḥ
11.
rājan,
saḥ aham tattvena yathāvat śāstrataḥ tava vāhinīm pālayan yotsyāmi te mānasaḥ jvaraḥ vyetu
saḥ aham tattvena yathāvat śāstrataḥ tava vāhinīm pālayan yotsyāmi te mānasaḥ jvaraḥ vyetu
11.
I, being such a one, will fight with integrity, protecting your army in accordance with scriptural principles (śāstra). O king, let your mental distress (jvara) vanish.
दुर्योधन उवाच ।
न विद्यते मे गाङ्गेय भयं देवासुरेष्वपि ।
समस्तेषु महाबाहो सत्यमेतद्ब्रवीमि ते ॥१२॥
न विद्यते मे गाङ्गेय भयं देवासुरेष्वपि ।
समस्तेषु महाबाहो सत्यमेतद्ब्रवीमि ते ॥१२॥
12. duryodhana uvāca ,
na vidyate me gāṅgeya bhayaṁ devāsureṣvapi ,
samasteṣu mahābāho satyametadbravīmi te.
na vidyate me gāṅgeya bhayaṁ devāsureṣvapi ,
samasteṣu mahābāho satyametadbravīmi te.
12.
duryodhana uvāca | na vidyate me gāṅgeya bhayam devāsureṣu
api | samasteṣu mahābāho satyam etat bravīmi te
api | samasteṣu mahābāho satyam etat bravīmi te
12.
duryodhana uvāca gāṅgeya mahābāho me devāsureṣu api
samasteṣu bhayam na vidyate etat satyam te bravīmi
samasteṣu bhayam na vidyate etat satyam te bravīmi
12.
Duryodhana said: "O son of Gaṅgā (Bhīṣma), I have no fear even among all the gods and asuras. O mighty-armed one, I tell you this truth."
किं पुनस्त्वयि दुर्धर्षे सेनापत्ये व्यवस्थिते ।
द्रोणे च पुरुषव्याघ्रे स्थिते युद्धाभिनन्दिनि ॥१३॥
द्रोणे च पुरुषव्याघ्रे स्थिते युद्धाभिनन्दिनि ॥१३॥
13. kiṁ punastvayi durdharṣe senāpatye vyavasthite ,
droṇe ca puruṣavyāghre sthite yuddhābhinandini.
droṇe ca puruṣavyāghre sthite yuddhābhinandini.
13.
kim punaḥ tvayi durdharṣe senāpatye vyavasthite |
droṇe ca puruṣa-vyāghre sthite yuddha-abhinandini
droṇe ca puruṣa-vyāghre sthite yuddha-abhinandini
13.
punaḥ kim tvayi durdharṣe senāpatye vyavasthite
ca puruṣa-vyāghre yuddha-abhinandini droṇe sthite
ca puruṣa-vyāghre yuddha-abhinandini droṇe sthite
13.
What then to speak of when you, the unassailable one, are established as commander-in-chief, and Droṇa, the tiger among men, who delights in battle, is also present?
भवद्भ्यां पुरुषाग्र्याभ्यां स्थिताभ्यां विजयो मम ।
न दुर्लभं कुरुश्रेष्ठ देवराज्यमपि ध्रुवम् ॥१४॥
न दुर्लभं कुरुश्रेष्ठ देवराज्यमपि ध्रुवम् ॥१४॥
14. bhavadbhyāṁ puruṣāgryābhyāṁ sthitābhyāṁ vijayo mama ,
na durlabhaṁ kuruśreṣṭha devarājyamapi dhruvam.
na durlabhaṁ kuruśreṣṭha devarājyamapi dhruvam.
14.
bhavadbhyām puruṣa-agryābhyām sthitābhyām vijayaḥ mama
| na durlabham kuru-śreṣṭha deva-rājyam api dhruvam
| na durlabham kuru-śreṣṭha deva-rājyam api dhruvam
14.
kuru-śreṣṭha bhavadbhyām puruṣa-agryābhyām sthitābhyām mama
vijayaḥ na durlabham api deva-rājyam dhruvam na durlabham
vijayaḥ na durlabham api deva-rājyam dhruvam na durlabham
14.
With you two, the foremost among men, standing firm, victory for me is not difficult. O best of Kurus, even the kingdom of the gods is certainly not difficult to obtain.
रथसंख्यां तु कार्त्स्न्येन परेषामात्मनस्तथा ।
तथैवातिरथानां च वेत्तुमिच्छामि कौरव ॥१५॥
तथैवातिरथानां च वेत्तुमिच्छामि कौरव ॥१५॥
15. rathasaṁkhyāṁ tu kārtsnyena pareṣāmātmanastathā ,
tathaivātirathānāṁ ca vettumicchāmi kaurava.
tathaivātirathānāṁ ca vettumicchāmi kaurava.
15.
ratha-saṅkhyām tu kārtsnyena pareṣām ātmanaḥ tathā
| tathā eva atirathānām ca vettum icchāmi kaurava
| tathā eva atirathānām ca vettum icchāmi kaurava
15.
kaurava tu kārtsnyena pareṣām ātmanaḥ tathā ca
atirathānām ratha-saṅkhyām eva vettum icchāmi
atirathānām ratha-saṅkhyām eva vettum icchāmi
15.
However, O Kuru (chief), I wish to know completely the number of chariots belonging to the opponents, and likewise of our own side, as well as (the number) of the atirathas (great chariot warriors).
पितामहो हि कुशलः परेषामात्मनस्तथा ।
श्रोतुमिच्छाम्यहं सर्वैः सहैभिर्वसुधाधिपैः ॥१६॥
श्रोतुमिच्छाम्यहं सर्वैः सहैभिर्वसुधाधिपैः ॥१६॥
16. pitāmaho hi kuśalaḥ pareṣāmātmanastathā ,
śrotumicchāmyahaṁ sarvaiḥ sahaibhirvasudhādhipaiḥ.
śrotumicchāmyahaṁ sarvaiḥ sahaibhirvasudhādhipaiḥ.
16.
pitāmahaḥ hi kuśalaḥ pareṣām ātmanaḥ tathā śrotum
icchāmi aham sarvaiḥ sahaiḥ ebhiḥ vasudhādhipaiḥ
icchāmi aham sarvaiḥ sahaiḥ ebhiḥ vasudhādhipaiḥ
16.
aham sarvaiḥ sahaiḥ ebhiḥ vasudhādhipaiḥ saha śrotum icchāmi.
hi pitāmahaḥ pareṣām ātmanaḥ tathā kuśalaḥ (asti).
hi pitāmahaḥ pareṣām ātmanaḥ tathā kuśalaḥ (asti).
16.
Indeed, Grandfather (Bhīṣma) is skilled concerning both our adversaries and our own side. I desire to hear everything along with all these companion rulers of the earth.
भीष्म उवाच ।
गान्धारे शृणु राजेन्द्र रथसंख्यां स्वके बले ।
ये रथाः पृथिवीपाल तथैवातिरथाश्च ये ॥१७॥
गान्धारे शृणु राजेन्द्र रथसंख्यां स्वके बले ।
ये रथाः पृथिवीपाल तथैवातिरथाश्च ये ॥१७॥
17. bhīṣma uvāca ,
gāndhāre śṛṇu rājendra rathasaṁkhyāṁ svake bale ,
ye rathāḥ pṛthivīpāla tathaivātirathāśca ye.
gāndhāre śṛṇu rājendra rathasaṁkhyāṁ svake bale ,
ye rathāḥ pṛthivīpāla tathaivātirathāśca ye.
17.
bhīṣmaḥ uvāca gāndhāre śṛṇu rājendra rathasaṃkhyām svake
bale ye rathāḥ pṛthivīpāla tathā eva atirathāḥ ca ye
bale ye rathāḥ pṛthivīpāla tathā eva atirathāḥ ca ye
17.
bhīṣmaḥ uvāca: he gāndhāre rājendra pṛthivīpāla,
svake bale ye rathāḥ ye ca tathā eva atirathāḥ (santi),
(teṣām) rathasaṃkhyām śṛṇu.
svake bale ye rathāḥ ye ca tathā eva atirathāḥ (santi),
(teṣām) rathasaṃkhyām śṛṇu.
17.
Bhīṣma said: O king of kings (rājendra), son of Gandhārī, listen to the number of chariot-warriors in your own army (bala) – specifically who are chariot-fighters (ratha) and who are great chariot-warriors (atiratha), O protector of the earth (pṛthivīpāla).
बहूनीह सहस्राणि प्रयुतान्यर्बुदानि च ।
रथानां तव सेनायां यथामुख्यं तु मे शृणु ॥१८॥
रथानां तव सेनायां यथामुख्यं तु मे शृणु ॥१८॥
18. bahūnīha sahasrāṇi prayutānyarbudāni ca ,
rathānāṁ tava senāyāṁ yathāmukhyaṁ tu me śṛṇu.
rathānāṁ tava senāyāṁ yathāmukhyaṁ tu me śṛṇu.
18.
bahūni iha sahasrāṇi prayutāni arbudāni ca
rathānām tava senāyām yathāmukhyam tu me śṛṇu
rathānām tava senāyām yathāmukhyam tu me śṛṇu
18.
iha tava senāyām bahūni sahasrāṇi prayutāni arbudāni ca rathānām (santi).
tu me yathāmukhyam śṛṇu.
tu me yathāmukhyam śṛṇu.
18.
Here in your army (senā) are many thousands, millions, and hundreds of millions of chariot-warriors. However, listen to my account of the principal ones.
भवानग्रे रथोदारः सह सर्वैः सहोदरैः ।
दुःशासनप्रभृतिभिर्भ्रातृभिः शतसंमितैः ॥१९॥
दुःशासनप्रभृतिभिर्भ्रातृभिः शतसंमितैः ॥१९॥
19. bhavānagre rathodāraḥ saha sarvaiḥ sahodaraiḥ ,
duḥśāsanaprabhṛtibhirbhrātṛbhiḥ śatasaṁmitaiḥ.
duḥśāsanaprabhṛtibhirbhrātṛbhiḥ śatasaṁmitaiḥ.
19.
bhavān agre rathodāraḥ saha sarvaiḥ sahodaraiḥ
duḥśāsanaprabhṛtibhiḥ bhrātṛbhiḥ śatasaṃmitaiḥ
duḥśāsanaprabhṛtibhiḥ bhrātṛbhiḥ śatasaṃmitaiḥ
19.
bhavān agre rathodāraḥ (asti) sarvaiḥ duḥśāsanaprabhṛtibhiḥ śatasaṃmitaiḥ sahodaraiḥ bhrātṛbhiḥ saha.
19.
You (Duryodhana) are foremost, an excellent chariot-warrior (ratha). You are accompanied by all your hundred brothers, including Duḥśāsana and others.
सर्वे कृतप्रहरणाश्छेद्यभेद्यविशारदाः ।
रथोपस्थे गजस्कन्धे गदायुद्धेऽसिचर्मणि ॥२०॥
रथोपस्थे गजस्कन्धे गदायुद्धेऽसिचर्मणि ॥२०॥
20. sarve kṛtapraharaṇāśchedyabhedyaviśāradāḥ ,
rathopasthe gajaskandhe gadāyuddhe'sicarmaṇi.
rathopasthe gajaskandhe gadāyuddhe'sicarmaṇi.
20.
sarve kṛtapraharaṇāḥ chedyabhedyaviśāradāḥ
rathopasthe gajaskandhe gadāyuddhe asi carmaṇi
rathopasthe gajaskandhe gadāyuddhe asi carmaṇi
20.
sarve kṛtapraharaṇāḥ chedyabhedyaviśāradāḥ
rathopasthe gajaskandhe gadāyuddhe asi carmaṇi
rathopasthe gajaskandhe gadāyuddhe asi carmaṇi
20.
All of them are well-equipped with weapons and adept at cutting and piercing. They are skilled in fighting from a chariot, atop an elephant, in mace combat, and with sword and shield.
संयन्तारः प्रहर्तारः कृतास्त्रा भारसाधनाः ।
इष्वस्त्रे द्रोणशिष्याश्च कृपस्य च शरद्वतः ॥२१॥
इष्वस्त्रे द्रोणशिष्याश्च कृपस्य च शरद्वतः ॥२१॥
21. saṁyantāraḥ prahartāraḥ kṛtāstrā bhārasādhanāḥ ,
iṣvastre droṇaśiṣyāśca kṛpasya ca śaradvataḥ.
iṣvastre droṇaśiṣyāśca kṛpasya ca śaradvataḥ.
21.
saṃyantāraḥ prahartāraḥ kṛtāstrāḥ bhārasādhanāḥ
iṣvastre droṇaśiṣyāḥ ca kṛpasya ca śaradvataḥ
iṣvastre droṇaśiṣyāḥ ca kṛpasya ca śaradvataḥ
21.
saṃyantāraḥ prahartāraḥ kṛtāstrāḥ bhārasādhanāḥ
ca droṇaśiṣyāḥ kṛpasya śaradvataḥ ca iṣvastre
ca droṇaśiṣyāḥ kṛpasya śaradvataḥ ca iṣvastre
21.
They are also capable charioteers, expert attackers, masters of weapons (kṛtāstrāḥ), and able to bear heavy burdens. They are particularly skilled in archery (iṣvastre), being disciples of Droṇa and Kṛpa, son of Śaradvat.
एते हनिष्यन्ति रणे पाञ्चालान्युद्धदुर्मदान् ।
कृतकिल्बिषाः पाण्डवेयैर्धार्तराष्ट्रा मनस्विनः ॥२२॥
कृतकिल्बिषाः पाण्डवेयैर्धार्तराष्ट्रा मनस्विनः ॥२२॥
22. ete haniṣyanti raṇe pāñcālānyuddhadurmadān ,
kṛtakilbiṣāḥ pāṇḍaveyairdhārtarāṣṭrā manasvinaḥ.
kṛtakilbiṣāḥ pāṇḍaveyairdhārtarāṣṭrā manasvinaḥ.
22.
ete haniṣyanti raṇe pāñcālān yuddhadurmadān
kṛtakilbiṣāḥ pāṇḍaveyaiḥ dhārtarāṣṭrāḥ manasvinaḥ
kṛtakilbiṣāḥ pāṇḍaveyaiḥ dhārtarāṣṭrāḥ manasvinaḥ
22.
ete raṇe yuddhadurmadān pāñcālān haniṣyanti
manasvinaḥ dhārtarāṣṭrāḥ pāṇḍaveyaiḥ kṛtakilbiṣāḥ
manasvinaḥ dhārtarāṣṭrāḥ pāṇḍaveyaiḥ kṛtakilbiṣāḥ
22.
These warriors will surely slay the Pañcālas, who are excessively fierce in battle. The proud Dhārtarāṣṭras have been greatly wronged by the Pāṇḍavas.
ततोऽहं भरतश्रेष्ठ सर्वसेनापतिस्तव ।
शत्रून्विध्वंसयिष्यामि कदर्थीकृत्य पाण्डवान् ।
न त्वात्मनो गुणान्वक्तुमर्हामि विदितोऽस्मि ते ॥२३॥
शत्रून्विध्वंसयिष्यामि कदर्थीकृत्य पाण्डवान् ।
न त्वात्मनो गुणान्वक्तुमर्हामि विदितोऽस्मि ते ॥२३॥
23. tato'haṁ bharataśreṣṭha sarvasenāpatistava ,
śatrūnvidhvaṁsayiṣyāmi kadarthīkṛtya pāṇḍavān ,
na tvātmano guṇānvaktumarhāmi vidito'smi te.
śatrūnvidhvaṁsayiṣyāmi kadarthīkṛtya pāṇḍavān ,
na tvātmano guṇānvaktumarhāmi vidito'smi te.
23.
tataḥ aham bharataśreṣṭha sarvasenāpatiḥ
tava śatrūn vidhvaṃsayiṣyāmi
kadarthīkṛtya pāṇḍavān na tu ātmanaḥ
guṇān vaktum arhāmi viditaḥ asmi te
tava śatrūn vidhvaṃsayiṣyāmi
kadarthīkṛtya pāṇḍavān na tu ātmanaḥ
guṇān vaktum arhāmi viditaḥ asmi te
23.
bharataśreṣṭha tataḥ aham tava
sarvasenāpatiḥ pāṇḍavān kadarthīkṛtya
śatrūn vidhvaṃsayiṣyāmi tu ātmanaḥ
guṇān vaktum na arhāmi te viditaḥ asmi
sarvasenāpatiḥ pāṇḍavān kadarthīkṛtya
śatrūn vidhvaṃsayiṣyāmi tu ātmanaḥ
guṇān vaktum na arhāmi te viditaḥ asmi
23.
Therefore, O best among Bharatas, I, your commander-in-chief, will utterly destroy the enemies, having first humiliated the Pāṇḍavas. However, I should not speak of the qualities of my self (ātman), as I am already well known to you.
कृतवर्मा त्वतिरथो भोजः प्रहरतां वरः ।
अर्थसिद्धिं तव रणे करिष्यति न संशयः ॥२४॥
अर्थसिद्धिं तव रणे करिष्यति न संशयः ॥२४॥
24. kṛtavarmā tvatiratho bhojaḥ praharatāṁ varaḥ ,
arthasiddhiṁ tava raṇe kariṣyati na saṁśayaḥ.
arthasiddhiṁ tava raṇe kariṣyati na saṁśayaḥ.
24.
kṛtavarmā tu atirathaḥ bhojaḥ praharatām varaḥ
arthasiddhim tava raṇe kariṣyati na saṃśayaḥ
arthasiddhim tava raṇe kariṣyati na saṃśayaḥ
24.
kṛtavarmā bhojaḥ tu atirathaḥ praharatām varaḥ
tava raṇe arthasiddhim kariṣyati saṃśayaḥ na
tava raṇe arthasiddhim kariṣyati saṃśayaḥ na
24.
Kṛtavarmā, the Bhoja, who is indeed a great chariot warrior and the best among attackers, will certainly accomplish your objective in battle; there is no doubt about it.
अस्त्रविद्भिरनाधृष्यो दूरपाती दृढायुधः ।
हनिष्यति रिपूंस्तुभ्यं महेन्द्रो दानवानिव ॥२५॥
हनिष्यति रिपूंस्तुभ्यं महेन्द्रो दानवानिव ॥२५॥
25. astravidbhiranādhṛṣyo dūrapātī dṛḍhāyudhaḥ ,
haniṣyati ripūṁstubhyaṁ mahendro dānavāniva.
haniṣyati ripūṁstubhyaṁ mahendro dānavāniva.
25.
astravidbhiḥ anādhṛṣyaḥ dūrapātī dṛḍhāyudhaḥ
haniṣyati ripūn tubhyam mahendraḥ dānavān iva
haniṣyati ripūn tubhyam mahendraḥ dānavān iva
25.
astravidbhiḥ anādhṛṣyaḥ dūrapātī dṛḍhāyudhaḥ
tubhyam ripūn haniṣyati mahendraḥ dānavān iva
tubhyam ripūn haniṣyati mahendraḥ dānavān iva
25.
He, who is unassailable by those skilled in weaponry, strikes from afar, and wields firm weapons, will slay your enemies just as Mahendra (Indra), the slayer of demons (Dānavas), does.
मद्रराजो महेष्वासः शल्यो मेऽतिरथो मतः ।
स्पर्धते वासुदेवेन यो वै नित्यं रणे रणे ॥२६॥
स्पर्धते वासुदेवेन यो वै नित्यं रणे रणे ॥२६॥
26. madrarājo maheṣvāsaḥ śalyo me'tiratho mataḥ ,
spardhate vāsudevena yo vai nityaṁ raṇe raṇe.
spardhate vāsudevena yo vai nityaṁ raṇe raṇe.
26.
madrarājaḥ maheṣvāsaḥ śalyaḥ me atirathaḥ mataḥ
spardhate vāsudevena yaḥ vai nityam raṇe raṇe
spardhate vāsudevena yaḥ vai nityam raṇe raṇe
26.
madrarājaḥ maheṣvāsaḥ śalyaḥ me atirathaḥ mataḥ
yaḥ vai nityam raṇe raṇe vāsudevena spardhate
yaḥ vai nityam raṇe raṇe vāsudevena spardhate
26.
Śalya, the king of Madras and a great archer, is considered by me to be a great chariot warrior (atiratha). He is indeed one who constantly vies with Vāsudeva (Kṛṣṇa) in battle after battle.
भागिनेयान्निजांस्त्यक्त्वा शल्यस्ते रथसत्तमः ।
एष योत्स्यति संग्रामे कृष्णं चक्रगदाधरम् ॥२७॥
एष योत्स्यति संग्रामे कृष्णं चक्रगदाधरम् ॥२७॥
27. bhāgineyānnijāṁstyaktvā śalyaste rathasattamaḥ ,
eṣa yotsyati saṁgrāme kṛṣṇaṁ cakragadādharam.
eṣa yotsyati saṁgrāme kṛṣṇaṁ cakragadādharam.
27.
bhāgineyān nijān tyaktvā śalyaḥ te rathasattamaḥ
eṣaḥ yotsyati saṃgrāme kṛṣṇam cakragadādharam
eṣaḥ yotsyati saṃgrāme kṛṣṇam cakragadādharam
27.
bhāgineyān nijān tyaktvā eṣaḥ te rathasattamaḥ
śalyaḥ saṃgrāme cakragadādharam kṛṣṇam yotsyati
śalyaḥ saṃgrāme cakragadādharam kṛṣṇam yotsyati
27.
Having abandoned his own nephews, this Śalya, the best of charioteers, will fight for you in the great battle against Kṛṣṇa, who holds the discus and the mace.
सागरोर्मिसमैर्वेगैः प्लावयन्निव शात्रवान् ।
भूरिश्रवाः कृतास्त्रश्च तव चापि हितः सुहृत् ॥२८॥
भूरिश्रवाः कृतास्त्रश्च तव चापि हितः सुहृत् ॥२८॥
28. sāgarormisamairvegaiḥ plāvayanniva śātravān ,
bhūriśravāḥ kṛtāstraśca tava cāpi hitaḥ suhṛt.
bhūriśravāḥ kṛtāstraśca tava cāpi hitaḥ suhṛt.
28.
sāgarormisamaiḥ vegaiḥ plāvayan iva śātravān
bhūriśravāḥ kṛtāstraḥ ca tava ca api hitaḥ suhṛt
bhūriśravāḥ kṛtāstraḥ ca tava ca api hitaḥ suhṛt
28.
bhūriśravāḥ kṛtāstraḥ tava ca api hitaḥ suhṛt
sāgarormisamaiḥ vegaiḥ iva śātravān plāvayan
sāgarormisamaiḥ vegaiḥ iva śātravān plāvayan
28.
Bhūriśravas, your beneficial friend and a master of weapons (kṛtāstra), will, as if inundating them, overwhelm the enemies with forces comparable to ocean waves.
सौमदत्तिर्महेष्वासो रथयूथपयूथपः ।
बलक्षयममित्राणां सुमहान्तं करिष्यति ॥२९॥
बलक्षयममित्राणां सुमहान्तं करिष्यति ॥२९॥
29. saumadattirmaheṣvāso rathayūthapayūthapaḥ ,
balakṣayamamitrāṇāṁ sumahāntaṁ kariṣyati.
balakṣayamamitrāṇāṁ sumahāntaṁ kariṣyati.
29.
saumadattiḥ maheṣvāsaḥ rathayūthapayūthapaḥ
balakṣayam amitrāṇām sumahāntam kariṣyati
balakṣayam amitrāṇām sumahāntam kariṣyati
29.
saumadattiḥ maheṣvāsaḥ rathayūthapayūthapaḥ
amitrāṇām sumahāntam balakṣayam kariṣyati
amitrāṇām sumahāntam balakṣayam kariṣyati
29.
Saumadatti, the great archer (maheṣvāsa) and the chief among the leaders of chariot divisions, will bring about a very great destruction of the enemies' forces.
सिन्धुराजो महाराज मतो मे द्विगुणो रथः ।
योत्स्यते समरे राजन्विक्रान्तो रथसत्तमः ॥३०॥
योत्स्यते समरे राजन्विक्रान्तो रथसत्तमः ॥३०॥
30. sindhurājo mahārāja mato me dviguṇo rathaḥ ,
yotsyate samare rājanvikrānto rathasattamaḥ.
yotsyate samare rājanvikrānto rathasattamaḥ.
30.
sindhurājaḥ mahārāja mataḥ me dviguṇaḥ rathaḥ
yotsyate samare rājan vikrāntaḥ rathasattamaḥ
yotsyate samare rājan vikrāntaḥ rathasattamaḥ
30.
mahārāja rājan sindhurājaḥ vikrāntaḥ rathasattamaḥ
me dviguṇaḥ rathaḥ mataḥ samare yotsyate
me dviguṇaḥ rathaḥ mataḥ samare yotsyate
30.
O great king (mahārāja), Sindhurāja is considered by me to be a warrior (ratha) with twice the strength. O king (rājan), that mighty and excellent chariot warrior (rathasattama) will fight in battle.
द्रौपदीहरणे पूर्वं परिक्लिष्टः स पाण्डवैः ।
संस्मरंस्तं परिक्लेशं योत्स्यते परवीरहा ॥३१॥
संस्मरंस्तं परिक्लेशं योत्स्यते परवीरहा ॥३१॥
31. draupadīharaṇe pūrvaṁ parikliṣṭaḥ sa pāṇḍavaiḥ ,
saṁsmaraṁstaṁ parikleśaṁ yotsyate paravīrahā.
saṁsmaraṁstaṁ parikleśaṁ yotsyate paravīrahā.
31.
draupadīharaṇe pūrvam parikliṣṭaḥ saḥ pāṇḍavaiḥ
saṃsmaran tam parikleśam yotsyate paravīrahā
saṃsmaran tam parikleśam yotsyate paravīrahā
31.
saḥ paravīrahā pūrvam draupadīharaṇe pāṇḍavaiḥ
parikliṣṭaḥ tam parikleśam saṃsmaran yotsyate
parikliṣṭaḥ tam parikleśam saṃsmaran yotsyate
31.
He, the slayer of enemy heroes (paravīrahā), who was previously tormented by the Pāṇḍavas during the abduction of Draupadī, will fight, remembering that past distress (parikleśa).
एतेन हि तदा राजंस्तप आस्थाय दारुणम् ।
सुदुर्लभो वरो लब्धः पाण्डवान्योद्धुमाहवे ॥३२॥
सुदुर्लभो वरो लब्धः पाण्डवान्योद्धुमाहवे ॥३२॥
32. etena hi tadā rājaṁstapa āsthāya dāruṇam ,
sudurlabho varo labdhaḥ pāṇḍavānyoddhumāhave.
sudurlabho varo labdhaḥ pāṇḍavānyoddhumāhave.
32.
etena hi tadā rājan tapaḥ āsthāya dāruṇam
sudurlabhaḥ varaḥ labdhaḥ pāṇḍavān yoddhum āhave
sudurlabhaḥ varaḥ labdhaḥ pāṇḍavān yoddhum āhave
32.
rājan hi etena tadā dāruṇam tapaḥ āsthāya āhave
pāṇḍavān yoddhum sudurlabhaḥ varaḥ labdhaḥ
pāṇḍavān yoddhum sudurlabhaḥ varaḥ labdhaḥ
32.
Indeed, O King, by undertaking severe austerity (tapas) at that time, he obtained a very rare boon: to fight the Pāṇḍavas in battle.
स एष रथशार्दूलस्तद्वैरं संस्मरन्रणे ।
योत्स्यते पाण्डवांस्तात प्राणांस्त्यक्त्वा सुदुस्त्यजान् ॥३३॥
योत्स्यते पाण्डवांस्तात प्राणांस्त्यक्त्वा सुदुस्त्यजान् ॥३३॥
33. sa eṣa rathaśārdūlastadvairaṁ saṁsmaranraṇe ,
yotsyate pāṇḍavāṁstāta prāṇāṁstyaktvā sudustyajān.
yotsyate pāṇḍavāṁstāta prāṇāṁstyaktvā sudustyajān.
33.
saḥ eṣaḥ rathaśārdūlaḥ tat vairam saṃsmaran raṇe
yotsyate pāṇḍavān tāta prāṇān tyaktvā sudustyajān
yotsyate pāṇḍavān tāta prāṇān tyaktvā sudustyajān
33.
tāta saḥ eṣaḥ rathaśārdūlaḥ raṇe tat vairam saṃsmaran
sudustyajān prāṇān tyaktvā pāṇḍavān yotsyate
sudustyajān prāṇān tyaktvā pāṇḍavān yotsyate
33.
O dear one, this tiger among charioteers, remembering that enmity in battle, will fight the Pāṇḍavas, even giving up his own life, which is very difficult to abandon.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162 (current chapter)
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47