Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-5, chapter-183

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
भीष्म उवाच ।
ततः प्रभाते राजेन्द्र सूर्ये विमल उद्गते ।
भार्गवस्य मया सार्धं पुनर्युद्धमवर्तत ॥१॥
1. bhīṣma uvāca ,
tataḥ prabhāte rājendra sūrye vimala udgate ,
bhārgavasya mayā sārdhaṁ punaryuddhamavartata.
1. bhīṣmaḥ uvāca tatas prabhāte rājan indra sūrye vimale
udgate bhārgavasya mayā sārdham punaḥ yuddham avartata
1. bhīṣmaḥ uvāca tatas he rājan indra,
prabhāte sūrye vimale udgate,
mayā sārdham bhārgavasya punaḥ yuddham avartata
1. Bhishma said: Then, O king (rāja-indra), in the morning, when the sun had risen clear and bright, another battle (yuddha) ensued between me and Bhārgava (Paraśurāma).
ततो भ्रान्ते रथे तिष्ठन्रामः प्रहरतां वरः ।
ववर्ष शरवर्षाणि मयि शक्र इवाचले ॥२॥
2. tato bhrānte rathe tiṣṭhanrāmaḥ praharatāṁ varaḥ ,
vavarṣa śaravarṣāṇi mayi śakra ivācale.
2. tatas bhrānte rathe tiṣṭhan rāmaḥ praharatām
varaḥ vavarṣa śaravarṣāṇi mayi śakraḥ iva acale
2. tatas praharatām varaḥ rāmaḥ,
bhrānte rathe tiṣṭhan,
śakraḥ iva acale,
mayi śaravarṣāṇi vavarṣa
2. Then, Rāma (Paraśurāma), who was the best of warriors, standing on his wandering chariot, rained showers of arrows upon me, like Indra upon a mountain.
तेन सूतो मम सुहृच्छरवर्षेण ताडितः ।
निपपात रथोपस्थे मनो मम विषादयन् ॥३॥
3. tena sūto mama suhṛccharavarṣeṇa tāḍitaḥ ,
nipapāta rathopasthe mano mama viṣādayan.
3. tena sūtaḥ mama suhṛt śaravarṣeṇa tāḍitaḥ
nipapāta rathopasthe manaḥ mama viṣādayan
3. mama suhṛt sūtaḥ tena śaravarṣeṇa tāḍitaḥ
rathopasthe nipapāta mama manaḥ viṣādayan
3. My friend, the charioteer, struck by his rain of arrows, fell onto the chariot floor, causing great distress to my mind.
ततः सूतः स मेऽत्यर्थं कश्मलं प्राविशन्महत् ।
पृथिव्यां च शराघातान्निपपात मुमोह च ॥४॥
4. tataḥ sūtaḥ sa me'tyarthaṁ kaśmalaṁ prāviśanmahat ,
pṛthivyāṁ ca śarāghātānnipapāta mumoha ca.
4. tataḥ sūtaḥ saḥ me atyartham kaśmalam prāviśat
mahat pṛthivyām ca śarāghātāt nipapāta mumoha ca
4. tataḥ saḥ me sūtaḥ atyartham mahat kaśmalam
prāviśat ca śarāghātāt pṛthivyām nipapāta ca mumoha
4. Then, a great state of unconsciousness (kaśmala) seized my charioteer; and from the impact of the arrows, he fell to the ground and fainted.
ततः सूतोऽजहात्प्राणान्रामबाणप्रपीडितः ।
मुहूर्तादिव राजेन्द्र मां च भीराविशत्तदा ॥५॥
5. tataḥ sūto'jahātprāṇānrāmabāṇaprapīḍitaḥ ,
muhūrtādiva rājendra māṁ ca bhīrāviśattadā.
5. tataḥ sūtaḥ ajahāt prāṇān rāmabāṇaprapīḍitaḥ
muhūrtāt iva rājendra mām ca bhīḥ āviśat tadā
5. tataḥ rāmabāṇaprapīḍitaḥ sūtaḥ muhūrtāt iva
prāṇān ajahāt rājendra ca tadā bhīḥ mām āviśat
5. Then, afflicted by Rama's arrows, the charioteer gave up his life (prāṇa) as if in an instant, O King (rājendra); and then, fear seized me.
ततः सूते हते राजन्क्षिपतस्तस्य मे शरान् ।
प्रमत्तमनसो रामः प्राहिणोन्मृत्युसंमितान् ॥६॥
6. tataḥ sūte hate rājankṣipatastasya me śarān ,
pramattamanaso rāmaḥ prāhiṇonmṛtyusaṁmitān.
6. tataḥ sūte hate rājan kṣipataḥ tasya me śarān
pramattamanasaḥ rāmaḥ prāhiṇot mṛtyusaṃmitān
6. tataḥ rājan sūte hate me tasya śarān kṣipataḥ
pramattamanasaḥ rāmaḥ mṛtyusaṃmitān prāhiṇot
6. Then, O King (rājan), with the charioteer slain, while my mind (manas) was bewildered and I was still discharging my arrows, Rama hurled arrows that were equal to death (mṛtyusaṃmita).
ततः सूतव्यसनिनं विप्लुतं मां स भार्गवः ।
शरेणाभ्यहनद्गाढं विकृष्य बलवद्धनुः ॥७॥
7. tataḥ sūtavyasaninaṁ viplutaṁ māṁ sa bhārgavaḥ ,
śareṇābhyahanadgāḍhaṁ vikṛṣya balavaddhanuḥ.
7. tataḥ sūta-vyasaninaṃ viplutaṃ mām saḥ bhārgavaḥ
śareṇa abhyahanat gāḍhaṃ vikṛṣya balavat dhanuḥ
7. tataḥ saḥ bhārgavaḥ balavat dhanuḥ vikṛṣya
sūta-vyasaninaṃ viplutaṃ mām śareṇa gāḍhaṃ abhyahanat
7. Then, that Bhargava (Paraśurāma), having powerfully drawn his bow, struck me severely with an arrow, as I was distraught over my charioteer and utterly bewildered.
स मे जत्र्वन्तरे राजन्निपत्य रुधिराशनः ।
मयैव सह राजेन्द्र जगाम वसुधातलम् ॥८॥
8. sa me jatrvantare rājannipatya rudhirāśanaḥ ,
mayaiva saha rājendra jagāma vasudhātalam.
8. saḥ me jatru-antare rājan nipatya rudhirāśanaḥ
mayā eva saha rājendra jagāma vasudhātalam
8. rājan rājendra saḥ rudhirāśanaḥ me jatru-antare
nipatya mayā eva saha vasudhātalam jagāma
8. O King, that blood-drinking arrow, having deeply pierced between my collarbones, descended to the surface of the earth along with me, O Lord of kings.
मत्वा तु निहतं रामस्ततो मां भरतर्षभ ।
मेघवद्व्यनदच्चोच्चैर्जहृषे च पुनः पुनः ॥९॥
9. matvā tu nihataṁ rāmastato māṁ bharatarṣabha ,
meghavadvyanadaccoccairjahṛṣe ca punaḥ punaḥ.
9. matvā tu nihataṃ rāmaḥ tataḥ mām bharatarṣabha
meghavat vyanadat ca uccaiḥ jahṛṣe ca punaḥ punaḥ
9. bharatarṣabha tu rāmaḥ tataḥ mām nihataṃ matvā
meghavat uccaiḥ vyanadat ca punaḥ punaḥ jahṛṣe ca
9. But then, O best of Bharatas, Rāma, believing me to be slain, roared loudly like a cloud and repeatedly rejoiced.
तथा तु पतिते राजन्मयि रामो मुदा युतः ।
उदक्रोशन्महानादं सह तैरनुयायिभिः ॥१०॥
10. tathā tu patite rājanmayi rāmo mudā yutaḥ ,
udakrośanmahānādaṁ saha tairanuyāyibhiḥ.
10. tathā tu patite rājan mayi rāmaḥ mudā yutaḥ
udakrośat mahā-nādaṃ saha taiḥ anuyāyibhiḥ
10. rājan tu tathā mayi patite mudā yutaḥ rāmaḥ
taiḥ anuyāyibhiḥ saha mahā-nādaṃ udakrośat
10. And thus, O King, when I had fallen, Rāma, filled with joy, cried out with a great roar along with his followers.
मम तत्राभवन्ये तु कौरवाः पार्श्वतः स्थिताः ।
आगता ये च युद्धं तज्जनास्तत्र दिदृक्षवः ।
आर्तिं परमिकां जग्मुस्ते तदा मयि पातिते ॥११॥
11. mama tatrābhavanye tu kauravāḥ pārśvataḥ sthitāḥ ,
āgatā ye ca yuddhaṁ tajjanāstatra didṛkṣavaḥ ,
ārtiṁ paramikāṁ jagmuste tadā mayi pātite.
11. mama tatra abhavan ye tu kauravāḥ
pārśvataḥ sthitāḥ āgatāḥ ye ca yuddham
tat janāḥ tatra didṛkṣavaḥ ārtim
paramikām jagmuḥ te tadā mayi pātite
11. ye tu kauravāḥ pārśvataḥ sthitāḥ
tatra mama abhavan ca ye janāḥ tat
yuddham didṛkṣavaḥ tatra āgatāḥ te mayi
pātite tadā paramikām ārtim jagmuḥ
11. Indeed, those Kauravas who stood by my side there, and those people who had come to witness that battle, they all experienced extreme anguish when I fell.
ततोऽपश्यं पातितो राजसिंह द्विजानष्टौ सूर्यहुताशनाभान् ।
ते मां समन्तात्परिवार्य तस्थुः स्वबाहुभिः परिगृह्याजिमध्ये ॥१२॥
12. tato'paśyaṁ pātito rājasiṁha; dvijānaṣṭau sūryahutāśanābhān ,
te māṁ samantātparivārya tasthuḥ; svabāhubhiḥ parigṛhyājimadhye.
12. tataḥ apaśyam pātitaḥ rājasiṃha
dvijān aṣṭau sūryahutāśanābhān te
mām samantāt parivārya tasthuḥ
svabāhubhiḥ parigṛhya ājimadhye
12. rājasiṃha tataḥ pātitaḥ (aham)
aṣṭau sūryahutāśanābhān dvijān apaśyam
te mām ājimadhye samantāt
parivārya svabāhubhiḥ parigṛhya tasthuḥ
12. Then, O lion among kings, having fallen, I saw eight twice-born (dvija) individuals, radiant like the sun and fire. They surrounded me from all sides and stood holding me with their own arms in the midst of the battle.
रक्ष्यमाणश्च तैर्विप्रैर्नाहं भूमिमुपास्पृशम् ।
अन्तरिक्षे स्थितो ह्यस्मि तैर्विप्रैर्बान्धवैरिव ।
स्वपन्निवान्तरिक्षे च जलबिन्दुभिरुक्षितः ॥१३॥
13. rakṣyamāṇaśca tairviprairnāhaṁ bhūmimupāspṛśam ,
antarikṣe sthito hyasmi tairviprairbāndhavairiva ,
svapannivāntarikṣe ca jalabindubhirukṣitaḥ.
13. rakṣyamāṇaḥ ca taiḥ vipraiḥ na aham
bhūmim upāspṛśam antarikṣe sthitaḥ hi asmi
taiḥ vipraiḥ bāndhavaiḥ iva svapan
iva antarikṣe ca jalabindubhiḥ ukṣitaḥ
13. ca taiḥ vipraiḥ rakṣyamāṇaḥ aham bhūmim
na upāspṛśam hi taiḥ bāndhavaiḥ iva
vipraiḥ antarikṣe sthitaḥ asmi ca
antarikṣe svapan iva jalabindubhiḥ ukṣitaḥ
13. And being protected by those Brahmins (vipra), I did not touch the earth. Indeed, I remained suspended in the sky, as if by those Brahmins like family members. It was as if I were sleeping in the sky, sprinkled with drops of water.
ततस्ते ब्राह्मणा राजन्नब्रुवन्परिगृह्य माम् ।
मा भैरिति समं सर्वे स्वस्ति तेऽस्त्विति चासकृत् ॥१४॥
14. tataste brāhmaṇā rājannabruvanparigṛhya mām ,
mā bhairiti samaṁ sarve svasti te'stviti cāsakṛt.
14. tataḥ te brāhmaṇāḥ rājan abruvan parigṛhya mām mā
bhaiḥ iti samam sarve svasti te astu iti ca asakṛt
14. rājan tataḥ te brāhmaṇāḥ mām parigṛhya abruvan sarve
samam mā bhaiḥ iti ca te svasti astu iti asakṛt
14. Then, O King, those Brahmins, holding me, all together said, 'Do not fear!' and repeatedly wished, 'May well-being (svasti) be with you!'
ततस्तेषामहं वाग्भिस्तर्पितः सहसोत्थितः ।
मातरं सरितां श्रेष्ठामपश्यं रथमास्थिताम् ॥१५॥
15. tatasteṣāmahaṁ vāgbhistarpitaḥ sahasotthitaḥ ,
mātaraṁ saritāṁ śreṣṭhāmapaśyaṁ rathamāsthitām.
15. tataḥ teṣām aham vāgbhiḥ tarpitaḥ sahasā utthitaḥ
mātaram saritām śreṣṭhām apaśyam ratham āsthitām
15. tataḥ teṣām vāgbhiḥ tarpitaḥ aham sahasā utthitaḥ,
saritām śreṣṭhām mātaram ratham āsthitām apaśyam
15. Then, being gratified by their words, I suddenly rose. I saw the mother, the foremost of rivers, seated in a chariot.
हयाश्च मे संगृहीतास्तया वै महानद्या संयति कौरवेन्द्र ।
पादौ जनन्याः प्रतिपूज्य चाहं तथार्ष्टिषेणं रथमभ्यरोहम् ॥१६॥
16. hayāśca me saṁgṛhītāstayā vai; mahānadyā saṁyati kauravendra ,
pādau jananyāḥ pratipūjya cāhaṁ; tathārṣṭiṣeṇaṁ rathamabhyaroham.
16. hayāḥ ca me saṃgṛhītāḥ tayā vai
mahānadyā saṃyati kauravendra
pādau jananyāḥ pratipūjya ca aham
tathā ārṣṭiṣeṇam ratham abhyaroham
16. kauravendra,
ca me hayāḥ tayā vai mahānadyā saṃyati saṃgṛhītāḥ.
ca aham jananyāḥ pādau pratipūjya tathā ārṣṭiṣeṇam ratham abhyaroham
16. O chief of the Kauravas, my horses were indeed restrained by that great river during the battle. And I, having honored my mother's feet, then mounted the chariot belonging to Ārṣṭiṣeṇa.
ररक्ष सा मम रथं हयांश्चोपस्कराणि च ।
तामहं प्राञ्जलिर्भूत्वा पुनरेव व्यसर्जयम् ॥१७॥
17. rarakṣa sā mama rathaṁ hayāṁścopaskarāṇi ca ,
tāmahaṁ prāñjalirbhūtvā punareva vyasarjayam.
17. rarakṣa sā mama ratham hayān ca upaskarāṇi ca
tām aham prāñjaliḥ bhūtvā punaḥ eva vyasarjayam
17. sā mama ratham hayān ca upaskarāṇi ca rarakṣa.
aham prāñjaliḥ bhūtvā punaḥ eva tām vyasarjayam
17. She protected my chariot, my horses, and all the equipment. Then, I, with folded hands, dismissed her.
ततोऽहं स्वयमुद्यम्य हयांस्तान्वातरंहसः ।
अयुध्यं जामदग्न्येन निवृत्तेऽहनि भारत ॥१८॥
18. tato'haṁ svayamudyamya hayāṁstānvātaraṁhasaḥ ,
ayudhyaṁ jāmadagnyena nivṛtte'hani bhārata.
18. tataḥ aham svayam udyamya hayān tān vātarahasā
ayudhyam jāmadagnyena nivṛtte ahani bhārata
18. bhārata,
tataḥ aham svayam vātarahasā udyamya,
tān hayān nivṛtte ahani jāmadagnyena ayudhyam
18. O Bhārata, then, exerting myself with the speed of the wind, I fought against Jāmadagnya with those horses, as the day came to an end.
ततोऽहं भरतश्रेष्ठ वेगवन्तं महाबलम् ।
अमुञ्चं समरे बाणं रामाय हृदयच्छिदम् ॥१९॥
19. tato'haṁ bharataśreṣṭha vegavantaṁ mahābalam ,
amuñcaṁ samare bāṇaṁ rāmāya hṛdayacchidam.
19. tataḥ aham bharataśreṣṭha vegavantam mahābalam
amuñcam samare bāṇam rāmāya hṛdayacchidam
19. aham bharataśreṣṭha tataḥ samare vegavantam
mahābalam hṛdayacchidam bāṇam rāmāya amuñcam
19. Then, O best of the Bharatas, I released a swift, very mighty, heart-piercing arrow at Rama in battle.
ततो जगाम वसुधां बाणवेगप्रपीडितः ।
जानुभ्यां धनुरुत्सृज्य रामो मोहवशं गतः ॥२०॥
20. tato jagāma vasudhāṁ bāṇavegaprapīḍitaḥ ,
jānubhyāṁ dhanurutsṛjya rāmo mohavaśaṁ gataḥ.
20. tataḥ jagāma vasudhām bāṇavegaprapīḍitaḥ
jānubhyām dhanuḥ utsṛjya rāmaḥ mohavaśam gataḥ
20. tataḥ rāmaḥ bāṇavegaprapīḍitaḥ dhanuḥ utsṛjya
jānubhyām vasudhām jagāma mohavaśam gataḥ
20. Then Rama, afflicted by the force of the arrow, collapsed to the ground on his knees, having dropped his bow and fallen into a state of unconsciousness.
ततस्तस्मिन्निपतिते रामे भूरिसहस्रदे ।
आवव्रुर्जलदा व्योम क्षरन्तो रुधिरं बहु ॥२१॥
21. tatastasminnipatite rāme bhūrisahasrade ,
āvavrurjaladā vyoma kṣaranto rudhiraṁ bahu.
21. tataḥ tasmin nipatite rāme bhūrisahasrade
āvavruḥ jaladāḥ vyoma kṣarantaḥ rudhiram bahu
21. tataḥ tasmin bhūrisahasrade rāme nipatite
jaladāḥ vyoma āvavruḥ bahu rudhiram kṣarantaḥ
21. Then, when that Rama, the giver of abundant treasures, had fallen, clouds covered the sky, shedding much blood.
उल्काश्च शतशः पेतुः सनिर्घाताः सकम्पनाः ।
अर्कं च सहसा दीप्तं स्वर्भानुरभिसंवृणोत् ॥२२॥
22. ulkāśca śataśaḥ petuḥ sanirghātāḥ sakampanāḥ ,
arkaṁ ca sahasā dīptaṁ svarbhānurabhisaṁvṛṇot.
22. ulkāḥ ca śataśaḥ petuḥ sanirghātāḥ sakampanāḥ
arkam ca sahasā dīptam svarbhānuḥ abhisaṃvṛṇot
22. ca śataśaḥ sanirghātāḥ sakampanāḥ ulkāḥ petuḥ
ca sahasā svarbhānuḥ dīptam arkam abhisaṃvṛṇot
22. And hundreds of meteors fell, accompanied by crashing sounds and tremors. And suddenly, the eclipse demon Rahu completely covered the blazing sun.
ववुश्च वाताः परुषाश्चलिता च वसुंधरा ।
गृध्रा बडाश्च कङ्काश्च परिपेतुर्मुदा युताः ॥२३॥
23. vavuśca vātāḥ paruṣāścalitā ca vasuṁdharā ,
gṛdhrā baḍāśca kaṅkāśca paripeturmudā yutāḥ.
23. vavuḥ ca vātāḥ paruṣāḥ ca calitā ca vasundharā
gṛdhrāḥ baḍāḥ ca kaṅkāḥ ca paripeyuḥ mudā yutāḥ
23. paruṣāḥ vātāḥ ca vavuḥ ca vasundharā calitā
gṛdhrāḥ baḍāḥ ca kaṅkāḥ ca mudā yutāḥ paripeyuḥ
23. Harsh winds blew, and the earth trembled. Vultures, ominous birds (baḍāḥ), and kites flew around gleefully.
दीप्तायां दिशि गोमायुर्दारुणं मुहुरुन्नदत् ।
अनाहता दुन्दुभयो विनेदुर्भृशनिस्वनाः ॥२४॥
24. dīptāyāṁ diśi gomāyurdāruṇaṁ muhurunnadat ,
anāhatā dundubhayo vinedurbhṛśanisvanāḥ.
24. dīptāyām diśi gomāyuḥ dāruṇam muhuḥ unnadat
anāhatāḥ dundubhayḥ vineduḥ bhṛśanisvanāḥ
24. dīptāyām diśi gomāyuḥ dāruṇam muhuḥ unnadat
anāhatāḥ bhṛśanisvanāḥ dundubhayḥ vineduḥ
24. In the blazing direction, a jackal howled terribly and repeatedly. Un-struck drums roared with extremely loud sounds.
एतदौत्पातिकं घोरमासीद्भरतसत्तम ।
विसंज्ञकल्पे धरणीं गते रामे महात्मनि ॥२५॥
25. etadautpātikaṁ ghoramāsīdbharatasattama ,
visaṁjñakalpe dharaṇīṁ gate rāme mahātmani.
25. etat autpātikam ghoram āsīt bharatasattama
visaṃjñakalpe dharaṇīm gate rāme mahātmani
25. bharatasattama etat autpātikam ghoram āsīt
rāme mahātmani visaṃjñakalpe dharaṇīm gate
25. This dreadful omen occurred, O best of Bharatas, when the noble Rama, having fallen to the ground, was almost unconscious.
ततो रविर्मन्दमरीचिमण्डलो जगामास्तं पांसुपुञ्जावगाढः ।
निशा व्यगाहत्सुखशीतमारुता ततो युद्धं प्रत्यवहारयावः ॥२६॥
26. tato ravirmandamarīcimaṇḍalo; jagāmāstaṁ pāṁsupuñjāvagāḍhaḥ ,
niśā vyagāhatsukhaśītamārutā; tato yuddhaṁ pratyavahārayāvaḥ.
26. tataḥ raviḥ mandamarīcimaṇḍalaḥ
jagāma astam pāṃsupuñjāvagāḍhaḥ
niśā vyagāhat sukhaśītamārutā
tataḥ yuddham pratyavahārayāvaḥ
26. tataḥ mandamarīcimaṇḍalaḥ
pāṃsupuñjāvagāḍhaḥ raviḥ astam jagāma
sukhaśītamārutā niśā vyagāhat
tataḥ yuddham pratyavahārayāvaḥ
26. Then, the sun, with its disk of faint rays and immersed in mounds of dust, set. Night, with its pleasantly cool breezes, spread. Therefore, we halted the battle.
एवं राजन्नवहारो बभूव ततः पुनर्विमलेऽभूत्सुघोरम् ।
काल्यं काल्यं विंशतिं वै दिनानि तथैव चान्यानि दिनानि त्रीणि ॥२७॥
27. evaṁ rājannavahāro babhūva; tataḥ punarvimale'bhūtsughoram ,
kālyaṁ kālyaṁ viṁśatiṁ vai dināni; tathaiva cānyāni dināni trīṇi.