महाभारतः
mahābhārataḥ
-
book-5, chapter-183
भीष्म उवाच ।
ततः प्रभाते राजेन्द्र सूर्ये विमल उद्गते ।
भार्गवस्य मया सार्धं पुनर्युद्धमवर्तत ॥१॥
ततः प्रभाते राजेन्द्र सूर्ये विमल उद्गते ।
भार्गवस्य मया सार्धं पुनर्युद्धमवर्तत ॥१॥
1. bhīṣma uvāca ,
tataḥ prabhāte rājendra sūrye vimala udgate ,
bhārgavasya mayā sārdhaṁ punaryuddhamavartata.
tataḥ prabhāte rājendra sūrye vimala udgate ,
bhārgavasya mayā sārdhaṁ punaryuddhamavartata.
1.
bhīṣmaḥ uvāca tatas prabhāte rājan indra sūrye vimale
udgate bhārgavasya mayā sārdham punaḥ yuddham avartata
udgate bhārgavasya mayā sārdham punaḥ yuddham avartata
1.
bhīṣmaḥ uvāca tatas he rājan indra,
prabhāte sūrye vimale udgate,
mayā sārdham bhārgavasya punaḥ yuddham avartata
prabhāte sūrye vimale udgate,
mayā sārdham bhārgavasya punaḥ yuddham avartata
1.
Bhishma said: Then, O king (rāja-indra), in the morning, when the sun had risen clear and bright, another battle (yuddha) ensued between me and Bhārgava (Paraśurāma).
ततो भ्रान्ते रथे तिष्ठन्रामः प्रहरतां वरः ।
ववर्ष शरवर्षाणि मयि शक्र इवाचले ॥२॥
ववर्ष शरवर्षाणि मयि शक्र इवाचले ॥२॥
2. tato bhrānte rathe tiṣṭhanrāmaḥ praharatāṁ varaḥ ,
vavarṣa śaravarṣāṇi mayi śakra ivācale.
vavarṣa śaravarṣāṇi mayi śakra ivācale.
2.
tatas bhrānte rathe tiṣṭhan rāmaḥ praharatām
varaḥ vavarṣa śaravarṣāṇi mayi śakraḥ iva acale
varaḥ vavarṣa śaravarṣāṇi mayi śakraḥ iva acale
2.
tatas praharatām varaḥ rāmaḥ,
bhrānte rathe tiṣṭhan,
śakraḥ iva acale,
mayi śaravarṣāṇi vavarṣa
bhrānte rathe tiṣṭhan,
śakraḥ iva acale,
mayi śaravarṣāṇi vavarṣa
2.
Then, Rāma (Paraśurāma), who was the best of warriors, standing on his wandering chariot, rained showers of arrows upon me, like Indra upon a mountain.
तेन सूतो मम सुहृच्छरवर्षेण ताडितः ।
निपपात रथोपस्थे मनो मम विषादयन् ॥३॥
निपपात रथोपस्थे मनो मम विषादयन् ॥३॥
3. tena sūto mama suhṛccharavarṣeṇa tāḍitaḥ ,
nipapāta rathopasthe mano mama viṣādayan.
nipapāta rathopasthe mano mama viṣādayan.
3.
tena sūtaḥ mama suhṛt śaravarṣeṇa tāḍitaḥ
nipapāta rathopasthe manaḥ mama viṣādayan
nipapāta rathopasthe manaḥ mama viṣādayan
3.
mama suhṛt sūtaḥ tena śaravarṣeṇa tāḍitaḥ
rathopasthe nipapāta mama manaḥ viṣādayan
rathopasthe nipapāta mama manaḥ viṣādayan
3.
My friend, the charioteer, struck by his rain of arrows, fell onto the chariot floor, causing great distress to my mind.
ततः सूतः स मेऽत्यर्थं कश्मलं प्राविशन्महत् ।
पृथिव्यां च शराघातान्निपपात मुमोह च ॥४॥
पृथिव्यां च शराघातान्निपपात मुमोह च ॥४॥
4. tataḥ sūtaḥ sa me'tyarthaṁ kaśmalaṁ prāviśanmahat ,
pṛthivyāṁ ca śarāghātānnipapāta mumoha ca.
pṛthivyāṁ ca śarāghātānnipapāta mumoha ca.
4.
tataḥ sūtaḥ saḥ me atyartham kaśmalam prāviśat
mahat pṛthivyām ca śarāghātāt nipapāta mumoha ca
mahat pṛthivyām ca śarāghātāt nipapāta mumoha ca
4.
tataḥ saḥ me sūtaḥ atyartham mahat kaśmalam
prāviśat ca śarāghātāt pṛthivyām nipapāta ca mumoha
prāviśat ca śarāghātāt pṛthivyām nipapāta ca mumoha
4.
Then, a great state of unconsciousness (kaśmala) seized my charioteer; and from the impact of the arrows, he fell to the ground and fainted.
ततः सूतोऽजहात्प्राणान्रामबाणप्रपीडितः ।
मुहूर्तादिव राजेन्द्र मां च भीराविशत्तदा ॥५॥
मुहूर्तादिव राजेन्द्र मां च भीराविशत्तदा ॥५॥
5. tataḥ sūto'jahātprāṇānrāmabāṇaprapīḍitaḥ ,
muhūrtādiva rājendra māṁ ca bhīrāviśattadā.
muhūrtādiva rājendra māṁ ca bhīrāviśattadā.
5.
tataḥ sūtaḥ ajahāt prāṇān rāmabāṇaprapīḍitaḥ
muhūrtāt iva rājendra mām ca bhīḥ āviśat tadā
muhūrtāt iva rājendra mām ca bhīḥ āviśat tadā
5.
tataḥ rāmabāṇaprapīḍitaḥ sūtaḥ muhūrtāt iva
prāṇān ajahāt rājendra ca tadā bhīḥ mām āviśat
prāṇān ajahāt rājendra ca tadā bhīḥ mām āviśat
5.
Then, afflicted by Rama's arrows, the charioteer gave up his life (prāṇa) as if in an instant, O King (rājendra); and then, fear seized me.
ततः सूते हते राजन्क्षिपतस्तस्य मे शरान् ।
प्रमत्तमनसो रामः प्राहिणोन्मृत्युसंमितान् ॥६॥
प्रमत्तमनसो रामः प्राहिणोन्मृत्युसंमितान् ॥६॥
6. tataḥ sūte hate rājankṣipatastasya me śarān ,
pramattamanaso rāmaḥ prāhiṇonmṛtyusaṁmitān.
pramattamanaso rāmaḥ prāhiṇonmṛtyusaṁmitān.
6.
tataḥ sūte hate rājan kṣipataḥ tasya me śarān
pramattamanasaḥ rāmaḥ prāhiṇot mṛtyusaṃmitān
pramattamanasaḥ rāmaḥ prāhiṇot mṛtyusaṃmitān
6.
tataḥ rājan sūte hate me tasya śarān kṣipataḥ
pramattamanasaḥ rāmaḥ mṛtyusaṃmitān prāhiṇot
pramattamanasaḥ rāmaḥ mṛtyusaṃmitān prāhiṇot
6.
Then, O King (rājan), with the charioteer slain, while my mind (manas) was bewildered and I was still discharging my arrows, Rama hurled arrows that were equal to death (mṛtyusaṃmita).
ततः सूतव्यसनिनं विप्लुतं मां स भार्गवः ।
शरेणाभ्यहनद्गाढं विकृष्य बलवद्धनुः ॥७॥
शरेणाभ्यहनद्गाढं विकृष्य बलवद्धनुः ॥७॥
7. tataḥ sūtavyasaninaṁ viplutaṁ māṁ sa bhārgavaḥ ,
śareṇābhyahanadgāḍhaṁ vikṛṣya balavaddhanuḥ.
śareṇābhyahanadgāḍhaṁ vikṛṣya balavaddhanuḥ.
7.
tataḥ sūta-vyasaninaṃ viplutaṃ mām saḥ bhārgavaḥ
śareṇa abhyahanat gāḍhaṃ vikṛṣya balavat dhanuḥ
śareṇa abhyahanat gāḍhaṃ vikṛṣya balavat dhanuḥ
7.
tataḥ saḥ bhārgavaḥ balavat dhanuḥ vikṛṣya
sūta-vyasaninaṃ viplutaṃ mām śareṇa gāḍhaṃ abhyahanat
sūta-vyasaninaṃ viplutaṃ mām śareṇa gāḍhaṃ abhyahanat
7.
Then, that Bhargava (Paraśurāma), having powerfully drawn his bow, struck me severely with an arrow, as I was distraught over my charioteer and utterly bewildered.
स मे जत्र्वन्तरे राजन्निपत्य रुधिराशनः ।
मयैव सह राजेन्द्र जगाम वसुधातलम् ॥८॥
मयैव सह राजेन्द्र जगाम वसुधातलम् ॥८॥
8. sa me jatrvantare rājannipatya rudhirāśanaḥ ,
mayaiva saha rājendra jagāma vasudhātalam.
mayaiva saha rājendra jagāma vasudhātalam.
8.
saḥ me jatru-antare rājan nipatya rudhirāśanaḥ
mayā eva saha rājendra jagāma vasudhātalam
mayā eva saha rājendra jagāma vasudhātalam
8.
rājan rājendra saḥ rudhirāśanaḥ me jatru-antare
nipatya mayā eva saha vasudhātalam jagāma
nipatya mayā eva saha vasudhātalam jagāma
8.
O King, that blood-drinking arrow, having deeply pierced between my collarbones, descended to the surface of the earth along with me, O Lord of kings.
मत्वा तु निहतं रामस्ततो मां भरतर्षभ ।
मेघवद्व्यनदच्चोच्चैर्जहृषे च पुनः पुनः ॥९॥
मेघवद्व्यनदच्चोच्चैर्जहृषे च पुनः पुनः ॥९॥
9. matvā tu nihataṁ rāmastato māṁ bharatarṣabha ,
meghavadvyanadaccoccairjahṛṣe ca punaḥ punaḥ.
meghavadvyanadaccoccairjahṛṣe ca punaḥ punaḥ.
9.
matvā tu nihataṃ rāmaḥ tataḥ mām bharatarṣabha
meghavat vyanadat ca uccaiḥ jahṛṣe ca punaḥ punaḥ
meghavat vyanadat ca uccaiḥ jahṛṣe ca punaḥ punaḥ
9.
bharatarṣabha tu rāmaḥ tataḥ mām nihataṃ matvā
meghavat uccaiḥ vyanadat ca punaḥ punaḥ jahṛṣe ca
meghavat uccaiḥ vyanadat ca punaḥ punaḥ jahṛṣe ca
9.
But then, O best of Bharatas, Rāma, believing me to be slain, roared loudly like a cloud and repeatedly rejoiced.
तथा तु पतिते राजन्मयि रामो मुदा युतः ।
उदक्रोशन्महानादं सह तैरनुयायिभिः ॥१०॥
उदक्रोशन्महानादं सह तैरनुयायिभिः ॥१०॥
10. tathā tu patite rājanmayi rāmo mudā yutaḥ ,
udakrośanmahānādaṁ saha tairanuyāyibhiḥ.
udakrośanmahānādaṁ saha tairanuyāyibhiḥ.
10.
tathā tu patite rājan mayi rāmaḥ mudā yutaḥ
udakrośat mahā-nādaṃ saha taiḥ anuyāyibhiḥ
udakrośat mahā-nādaṃ saha taiḥ anuyāyibhiḥ
10.
rājan tu tathā mayi patite mudā yutaḥ rāmaḥ
taiḥ anuyāyibhiḥ saha mahā-nādaṃ udakrośat
taiḥ anuyāyibhiḥ saha mahā-nādaṃ udakrośat
10.
And thus, O King, when I had fallen, Rāma, filled with joy, cried out with a great roar along with his followers.
मम तत्राभवन्ये तु कौरवाः पार्श्वतः स्थिताः ।
आगता ये च युद्धं तज्जनास्तत्र दिदृक्षवः ।
आर्तिं परमिकां जग्मुस्ते तदा मयि पातिते ॥११॥
आगता ये च युद्धं तज्जनास्तत्र दिदृक्षवः ।
आर्तिं परमिकां जग्मुस्ते तदा मयि पातिते ॥११॥
11. mama tatrābhavanye tu kauravāḥ pārśvataḥ sthitāḥ ,
āgatā ye ca yuddhaṁ tajjanāstatra didṛkṣavaḥ ,
ārtiṁ paramikāṁ jagmuste tadā mayi pātite.
āgatā ye ca yuddhaṁ tajjanāstatra didṛkṣavaḥ ,
ārtiṁ paramikāṁ jagmuste tadā mayi pātite.
11.
mama tatra abhavan ye tu kauravāḥ
pārśvataḥ sthitāḥ āgatāḥ ye ca yuddham
tat janāḥ tatra didṛkṣavaḥ ārtim
paramikām jagmuḥ te tadā mayi pātite
pārśvataḥ sthitāḥ āgatāḥ ye ca yuddham
tat janāḥ tatra didṛkṣavaḥ ārtim
paramikām jagmuḥ te tadā mayi pātite
11.
ye tu kauravāḥ pārśvataḥ sthitāḥ
tatra mama abhavan ca ye janāḥ tat
yuddham didṛkṣavaḥ tatra āgatāḥ te mayi
pātite tadā paramikām ārtim jagmuḥ
tatra mama abhavan ca ye janāḥ tat
yuddham didṛkṣavaḥ tatra āgatāḥ te mayi
pātite tadā paramikām ārtim jagmuḥ
11.
Indeed, those Kauravas who stood by my side there, and those people who had come to witness that battle, they all experienced extreme anguish when I fell.
ततोऽपश्यं पातितो राजसिंह द्विजानष्टौ सूर्यहुताशनाभान् ।
ते मां समन्तात्परिवार्य तस्थुः स्वबाहुभिः परिगृह्याजिमध्ये ॥१२॥
ते मां समन्तात्परिवार्य तस्थुः स्वबाहुभिः परिगृह्याजिमध्ये ॥१२॥
12. tato'paśyaṁ pātito rājasiṁha; dvijānaṣṭau sūryahutāśanābhān ,
te māṁ samantātparivārya tasthuḥ; svabāhubhiḥ parigṛhyājimadhye.
te māṁ samantātparivārya tasthuḥ; svabāhubhiḥ parigṛhyājimadhye.
12.
tataḥ apaśyam pātitaḥ rājasiṃha
dvijān aṣṭau sūryahutāśanābhān te
mām samantāt parivārya tasthuḥ
svabāhubhiḥ parigṛhya ājimadhye
dvijān aṣṭau sūryahutāśanābhān te
mām samantāt parivārya tasthuḥ
svabāhubhiḥ parigṛhya ājimadhye
12.
rājasiṃha tataḥ pātitaḥ (aham)
aṣṭau sūryahutāśanābhān dvijān apaśyam
te mām ājimadhye samantāt
parivārya svabāhubhiḥ parigṛhya tasthuḥ
aṣṭau sūryahutāśanābhān dvijān apaśyam
te mām ājimadhye samantāt
parivārya svabāhubhiḥ parigṛhya tasthuḥ
12.
Then, O lion among kings, having fallen, I saw eight twice-born (dvija) individuals, radiant like the sun and fire. They surrounded me from all sides and stood holding me with their own arms in the midst of the battle.
रक्ष्यमाणश्च तैर्विप्रैर्नाहं भूमिमुपास्पृशम् ।
अन्तरिक्षे स्थितो ह्यस्मि तैर्विप्रैर्बान्धवैरिव ।
स्वपन्निवान्तरिक्षे च जलबिन्दुभिरुक्षितः ॥१३॥
अन्तरिक्षे स्थितो ह्यस्मि तैर्विप्रैर्बान्धवैरिव ।
स्वपन्निवान्तरिक्षे च जलबिन्दुभिरुक्षितः ॥१३॥
13. rakṣyamāṇaśca tairviprairnāhaṁ bhūmimupāspṛśam ,
antarikṣe sthito hyasmi tairviprairbāndhavairiva ,
svapannivāntarikṣe ca jalabindubhirukṣitaḥ.
antarikṣe sthito hyasmi tairviprairbāndhavairiva ,
svapannivāntarikṣe ca jalabindubhirukṣitaḥ.
13.
rakṣyamāṇaḥ ca taiḥ vipraiḥ na aham
bhūmim upāspṛśam antarikṣe sthitaḥ hi asmi
taiḥ vipraiḥ bāndhavaiḥ iva svapan
iva antarikṣe ca jalabindubhiḥ ukṣitaḥ
bhūmim upāspṛśam antarikṣe sthitaḥ hi asmi
taiḥ vipraiḥ bāndhavaiḥ iva svapan
iva antarikṣe ca jalabindubhiḥ ukṣitaḥ
13.
ca taiḥ vipraiḥ rakṣyamāṇaḥ aham bhūmim
na upāspṛśam hi taiḥ bāndhavaiḥ iva
vipraiḥ antarikṣe sthitaḥ asmi ca
antarikṣe svapan iva jalabindubhiḥ ukṣitaḥ
na upāspṛśam hi taiḥ bāndhavaiḥ iva
vipraiḥ antarikṣe sthitaḥ asmi ca
antarikṣe svapan iva jalabindubhiḥ ukṣitaḥ
13.
And being protected by those Brahmins (vipra), I did not touch the earth. Indeed, I remained suspended in the sky, as if by those Brahmins like family members. It was as if I were sleeping in the sky, sprinkled with drops of water.
ततस्ते ब्राह्मणा राजन्नब्रुवन्परिगृह्य माम् ।
मा भैरिति समं सर्वे स्वस्ति तेऽस्त्विति चासकृत् ॥१४॥
मा भैरिति समं सर्वे स्वस्ति तेऽस्त्विति चासकृत् ॥१४॥
14. tataste brāhmaṇā rājannabruvanparigṛhya mām ,
mā bhairiti samaṁ sarve svasti te'stviti cāsakṛt.
mā bhairiti samaṁ sarve svasti te'stviti cāsakṛt.
14.
tataḥ te brāhmaṇāḥ rājan abruvan parigṛhya mām mā
bhaiḥ iti samam sarve svasti te astu iti ca asakṛt
bhaiḥ iti samam sarve svasti te astu iti ca asakṛt
14.
rājan tataḥ te brāhmaṇāḥ mām parigṛhya abruvan sarve
samam mā bhaiḥ iti ca te svasti astu iti asakṛt
samam mā bhaiḥ iti ca te svasti astu iti asakṛt
14.
Then, O King, those Brahmins, holding me, all together said, 'Do not fear!' and repeatedly wished, 'May well-being (svasti) be with you!'
ततस्तेषामहं वाग्भिस्तर्पितः सहसोत्थितः ।
मातरं सरितां श्रेष्ठामपश्यं रथमास्थिताम् ॥१५॥
मातरं सरितां श्रेष्ठामपश्यं रथमास्थिताम् ॥१५॥
15. tatasteṣāmahaṁ vāgbhistarpitaḥ sahasotthitaḥ ,
mātaraṁ saritāṁ śreṣṭhāmapaśyaṁ rathamāsthitām.
mātaraṁ saritāṁ śreṣṭhāmapaśyaṁ rathamāsthitām.
15.
tataḥ teṣām aham vāgbhiḥ tarpitaḥ sahasā utthitaḥ
mātaram saritām śreṣṭhām apaśyam ratham āsthitām
mātaram saritām śreṣṭhām apaśyam ratham āsthitām
15.
tataḥ teṣām vāgbhiḥ tarpitaḥ aham sahasā utthitaḥ,
saritām śreṣṭhām mātaram ratham āsthitām apaśyam
saritām śreṣṭhām mātaram ratham āsthitām apaśyam
15.
Then, being gratified by their words, I suddenly rose. I saw the mother, the foremost of rivers, seated in a chariot.
हयाश्च मे संगृहीतास्तया वै महानद्या संयति कौरवेन्द्र ।
पादौ जनन्याः प्रतिपूज्य चाहं तथार्ष्टिषेणं रथमभ्यरोहम् ॥१६॥
पादौ जनन्याः प्रतिपूज्य चाहं तथार्ष्टिषेणं रथमभ्यरोहम् ॥१६॥
16. hayāśca me saṁgṛhītāstayā vai; mahānadyā saṁyati kauravendra ,
pādau jananyāḥ pratipūjya cāhaṁ; tathārṣṭiṣeṇaṁ rathamabhyaroham.
pādau jananyāḥ pratipūjya cāhaṁ; tathārṣṭiṣeṇaṁ rathamabhyaroham.
16.
hayāḥ ca me saṃgṛhītāḥ tayā vai
mahānadyā saṃyati kauravendra
pādau jananyāḥ pratipūjya ca aham
tathā ārṣṭiṣeṇam ratham abhyaroham
mahānadyā saṃyati kauravendra
pādau jananyāḥ pratipūjya ca aham
tathā ārṣṭiṣeṇam ratham abhyaroham
16.
kauravendra,
ca me hayāḥ tayā vai mahānadyā saṃyati saṃgṛhītāḥ.
ca aham jananyāḥ pādau pratipūjya tathā ārṣṭiṣeṇam ratham abhyaroham
ca me hayāḥ tayā vai mahānadyā saṃyati saṃgṛhītāḥ.
ca aham jananyāḥ pādau pratipūjya tathā ārṣṭiṣeṇam ratham abhyaroham
16.
O chief of the Kauravas, my horses were indeed restrained by that great river during the battle. And I, having honored my mother's feet, then mounted the chariot belonging to Ārṣṭiṣeṇa.
ररक्ष सा मम रथं हयांश्चोपस्कराणि च ।
तामहं प्राञ्जलिर्भूत्वा पुनरेव व्यसर्जयम् ॥१७॥
तामहं प्राञ्जलिर्भूत्वा पुनरेव व्यसर्जयम् ॥१७॥
17. rarakṣa sā mama rathaṁ hayāṁścopaskarāṇi ca ,
tāmahaṁ prāñjalirbhūtvā punareva vyasarjayam.
tāmahaṁ prāñjalirbhūtvā punareva vyasarjayam.
17.
rarakṣa sā mama ratham hayān ca upaskarāṇi ca
tām aham prāñjaliḥ bhūtvā punaḥ eva vyasarjayam
tām aham prāñjaliḥ bhūtvā punaḥ eva vyasarjayam
17.
sā mama ratham hayān ca upaskarāṇi ca rarakṣa.
aham prāñjaliḥ bhūtvā punaḥ eva tām vyasarjayam
aham prāñjaliḥ bhūtvā punaḥ eva tām vyasarjayam
17.
She protected my chariot, my horses, and all the equipment. Then, I, with folded hands, dismissed her.
ततोऽहं स्वयमुद्यम्य हयांस्तान्वातरंहसः ।
अयुध्यं जामदग्न्येन निवृत्तेऽहनि भारत ॥१८॥
अयुध्यं जामदग्न्येन निवृत्तेऽहनि भारत ॥१८॥
18. tato'haṁ svayamudyamya hayāṁstānvātaraṁhasaḥ ,
ayudhyaṁ jāmadagnyena nivṛtte'hani bhārata.
ayudhyaṁ jāmadagnyena nivṛtte'hani bhārata.
18.
tataḥ aham svayam udyamya hayān tān vātarahasā
ayudhyam jāmadagnyena nivṛtte ahani bhārata
ayudhyam jāmadagnyena nivṛtte ahani bhārata
18.
bhārata,
tataḥ aham svayam vātarahasā udyamya,
tān hayān nivṛtte ahani jāmadagnyena ayudhyam
tataḥ aham svayam vātarahasā udyamya,
tān hayān nivṛtte ahani jāmadagnyena ayudhyam
18.
O Bhārata, then, exerting myself with the speed of the wind, I fought against Jāmadagnya with those horses, as the day came to an end.
ततोऽहं भरतश्रेष्ठ वेगवन्तं महाबलम् ।
अमुञ्चं समरे बाणं रामाय हृदयच्छिदम् ॥१९॥
अमुञ्चं समरे बाणं रामाय हृदयच्छिदम् ॥१९॥
19. tato'haṁ bharataśreṣṭha vegavantaṁ mahābalam ,
amuñcaṁ samare bāṇaṁ rāmāya hṛdayacchidam.
amuñcaṁ samare bāṇaṁ rāmāya hṛdayacchidam.
19.
tataḥ aham bharataśreṣṭha vegavantam mahābalam
amuñcam samare bāṇam rāmāya hṛdayacchidam
amuñcam samare bāṇam rāmāya hṛdayacchidam
19.
aham bharataśreṣṭha tataḥ samare vegavantam
mahābalam hṛdayacchidam bāṇam rāmāya amuñcam
mahābalam hṛdayacchidam bāṇam rāmāya amuñcam
19.
Then, O best of the Bharatas, I released a swift, very mighty, heart-piercing arrow at Rama in battle.
ततो जगाम वसुधां बाणवेगप्रपीडितः ।
जानुभ्यां धनुरुत्सृज्य रामो मोहवशं गतः ॥२०॥
जानुभ्यां धनुरुत्सृज्य रामो मोहवशं गतः ॥२०॥
20. tato jagāma vasudhāṁ bāṇavegaprapīḍitaḥ ,
jānubhyāṁ dhanurutsṛjya rāmo mohavaśaṁ gataḥ.
jānubhyāṁ dhanurutsṛjya rāmo mohavaśaṁ gataḥ.
20.
tataḥ jagāma vasudhām bāṇavegaprapīḍitaḥ
jānubhyām dhanuḥ utsṛjya rāmaḥ mohavaśam gataḥ
jānubhyām dhanuḥ utsṛjya rāmaḥ mohavaśam gataḥ
20.
tataḥ rāmaḥ bāṇavegaprapīḍitaḥ dhanuḥ utsṛjya
jānubhyām vasudhām jagāma mohavaśam gataḥ
jānubhyām vasudhām jagāma mohavaśam gataḥ
20.
Then Rama, afflicted by the force of the arrow, collapsed to the ground on his knees, having dropped his bow and fallen into a state of unconsciousness.
ततस्तस्मिन्निपतिते रामे भूरिसहस्रदे ।
आवव्रुर्जलदा व्योम क्षरन्तो रुधिरं बहु ॥२१॥
आवव्रुर्जलदा व्योम क्षरन्तो रुधिरं बहु ॥२१॥
21. tatastasminnipatite rāme bhūrisahasrade ,
āvavrurjaladā vyoma kṣaranto rudhiraṁ bahu.
āvavrurjaladā vyoma kṣaranto rudhiraṁ bahu.
21.
tataḥ tasmin nipatite rāme bhūrisahasrade
āvavruḥ jaladāḥ vyoma kṣarantaḥ rudhiram bahu
āvavruḥ jaladāḥ vyoma kṣarantaḥ rudhiram bahu
21.
tataḥ tasmin bhūrisahasrade rāme nipatite
jaladāḥ vyoma āvavruḥ bahu rudhiram kṣarantaḥ
jaladāḥ vyoma āvavruḥ bahu rudhiram kṣarantaḥ
21.
Then, when that Rama, the giver of abundant treasures, had fallen, clouds covered the sky, shedding much blood.
उल्काश्च शतशः पेतुः सनिर्घाताः सकम्पनाः ।
अर्कं च सहसा दीप्तं स्वर्भानुरभिसंवृणोत् ॥२२॥
अर्कं च सहसा दीप्तं स्वर्भानुरभिसंवृणोत् ॥२२॥
22. ulkāśca śataśaḥ petuḥ sanirghātāḥ sakampanāḥ ,
arkaṁ ca sahasā dīptaṁ svarbhānurabhisaṁvṛṇot.
arkaṁ ca sahasā dīptaṁ svarbhānurabhisaṁvṛṇot.
22.
ulkāḥ ca śataśaḥ petuḥ sanirghātāḥ sakampanāḥ
arkam ca sahasā dīptam svarbhānuḥ abhisaṃvṛṇot
arkam ca sahasā dīptam svarbhānuḥ abhisaṃvṛṇot
22.
ca śataśaḥ sanirghātāḥ sakampanāḥ ulkāḥ petuḥ
ca sahasā svarbhānuḥ dīptam arkam abhisaṃvṛṇot
ca sahasā svarbhānuḥ dīptam arkam abhisaṃvṛṇot
22.
And hundreds of meteors fell, accompanied by crashing sounds and tremors. And suddenly, the eclipse demon Rahu completely covered the blazing sun.
ववुश्च वाताः परुषाश्चलिता च वसुंधरा ।
गृध्रा बडाश्च कङ्काश्च परिपेतुर्मुदा युताः ॥२३॥
गृध्रा बडाश्च कङ्काश्च परिपेतुर्मुदा युताः ॥२३॥
23. vavuśca vātāḥ paruṣāścalitā ca vasuṁdharā ,
gṛdhrā baḍāśca kaṅkāśca paripeturmudā yutāḥ.
gṛdhrā baḍāśca kaṅkāśca paripeturmudā yutāḥ.
23.
vavuḥ ca vātāḥ paruṣāḥ ca calitā ca vasundharā
gṛdhrāḥ baḍāḥ ca kaṅkāḥ ca paripeyuḥ mudā yutāḥ
gṛdhrāḥ baḍāḥ ca kaṅkāḥ ca paripeyuḥ mudā yutāḥ
23.
paruṣāḥ vātāḥ ca vavuḥ ca vasundharā calitā
gṛdhrāḥ baḍāḥ ca kaṅkāḥ ca mudā yutāḥ paripeyuḥ
gṛdhrāḥ baḍāḥ ca kaṅkāḥ ca mudā yutāḥ paripeyuḥ
23.
Harsh winds blew, and the earth trembled. Vultures, ominous birds (baḍāḥ), and kites flew around gleefully.
दीप्तायां दिशि गोमायुर्दारुणं मुहुरुन्नदत् ।
अनाहता दुन्दुभयो विनेदुर्भृशनिस्वनाः ॥२४॥
अनाहता दुन्दुभयो विनेदुर्भृशनिस्वनाः ॥२४॥
24. dīptāyāṁ diśi gomāyurdāruṇaṁ muhurunnadat ,
anāhatā dundubhayo vinedurbhṛśanisvanāḥ.
anāhatā dundubhayo vinedurbhṛśanisvanāḥ.
24.
dīptāyām diśi gomāyuḥ dāruṇam muhuḥ unnadat
anāhatāḥ dundubhayḥ vineduḥ bhṛśanisvanāḥ
anāhatāḥ dundubhayḥ vineduḥ bhṛśanisvanāḥ
24.
dīptāyām diśi gomāyuḥ dāruṇam muhuḥ unnadat
anāhatāḥ bhṛśanisvanāḥ dundubhayḥ vineduḥ
anāhatāḥ bhṛśanisvanāḥ dundubhayḥ vineduḥ
24.
In the blazing direction, a jackal howled terribly and repeatedly. Un-struck drums roared with extremely loud sounds.
एतदौत्पातिकं घोरमासीद्भरतसत्तम ।
विसंज्ञकल्पे धरणीं गते रामे महात्मनि ॥२५॥
विसंज्ञकल्पे धरणीं गते रामे महात्मनि ॥२५॥
25. etadautpātikaṁ ghoramāsīdbharatasattama ,
visaṁjñakalpe dharaṇīṁ gate rāme mahātmani.
visaṁjñakalpe dharaṇīṁ gate rāme mahātmani.
25.
etat autpātikam ghoram āsīt bharatasattama
visaṃjñakalpe dharaṇīm gate rāme mahātmani
visaṃjñakalpe dharaṇīm gate rāme mahātmani
25.
bharatasattama etat autpātikam ghoram āsīt
rāme mahātmani visaṃjñakalpe dharaṇīm gate
rāme mahātmani visaṃjñakalpe dharaṇīm gate
25.
This dreadful omen occurred, O best of Bharatas, when the noble Rama, having fallen to the ground, was almost unconscious.
ततो रविर्मन्दमरीचिमण्डलो जगामास्तं पांसुपुञ्जावगाढः ।
निशा व्यगाहत्सुखशीतमारुता ततो युद्धं प्रत्यवहारयावः ॥२६॥
निशा व्यगाहत्सुखशीतमारुता ततो युद्धं प्रत्यवहारयावः ॥२६॥
26. tato ravirmandamarīcimaṇḍalo; jagāmāstaṁ pāṁsupuñjāvagāḍhaḥ ,
niśā vyagāhatsukhaśītamārutā; tato yuddhaṁ pratyavahārayāvaḥ.
niśā vyagāhatsukhaśītamārutā; tato yuddhaṁ pratyavahārayāvaḥ.
26.
tataḥ raviḥ mandamarīcimaṇḍalaḥ
jagāma astam pāṃsupuñjāvagāḍhaḥ
niśā vyagāhat sukhaśītamārutā
tataḥ yuddham pratyavahārayāvaḥ
jagāma astam pāṃsupuñjāvagāḍhaḥ
niśā vyagāhat sukhaśītamārutā
tataḥ yuddham pratyavahārayāvaḥ
26.
tataḥ mandamarīcimaṇḍalaḥ
pāṃsupuñjāvagāḍhaḥ raviḥ astam jagāma
sukhaśītamārutā niśā vyagāhat
tataḥ yuddham pratyavahārayāvaḥ
pāṃsupuñjāvagāḍhaḥ raviḥ astam jagāma
sukhaśītamārutā niśā vyagāhat
tataḥ yuddham pratyavahārayāvaḥ
26.
Then, the sun, with its disk of faint rays and immersed in mounds of dust, set. Night, with its pleasantly cool breezes, spread. Therefore, we halted the battle.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183 (current chapter)
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47