महाभारतः
mahābhārataḥ
-
book-12, chapter-237
शुक उवाच ।
वर्तमानस्तथैवात्र वानप्रस्थाश्रमे यथा ।
योक्तव्योऽऽत्मा यथा शक्त्या परं वै काङ्क्षता पदम् ॥१॥
वर्तमानस्तथैवात्र वानप्रस्थाश्रमे यथा ।
योक्तव्योऽऽत्मा यथा शक्त्या परं वै काङ्क्षता पदम् ॥१॥
1. śuka uvāca ,
vartamānastathaivātra vānaprasthāśrame yathā ,
yoktavyo''tmā yathā śaktyā paraṁ vai kāṅkṣatā padam.
vartamānastathaivātra vānaprasthāśrame yathā ,
yoktavyo''tmā yathā śaktyā paraṁ vai kāṅkṣatā padam.
1.
śukaḥ uvāca vartamānaḥ tathā eva atra vānaprasthāśrame
yathā yoktavyaḥ ātmā yathā śaktyā param vai kāṅkṣatā padam
yathā yoktavyaḥ ātmā yathā śaktyā param vai kāṅkṣatā padam
1.
śukaḥ uvāca yathā atra
vānaprasthāśrame vartamānaḥ (syāt)
tathā eva param padam kāṅkṣatā
śaktyā yathā ātmā yoktavyaḥ (syāt)
vānaprasthāśrame vartamānaḥ (syāt)
tathā eva param padam kāṅkṣatā
śaktyā yathā ātmā yoktavyaḥ (syāt)
1.
Shuka said: Just as one lives in the forest-dweller's hermitage (vānaprasthāśrama), so also here, the self (ātman) should be engaged to the best of one's ability by the one desiring the supreme state.
व्यास उवाच ।
प्राप्य संस्कारमेताभ्यामाश्रमाभ्यां ततः परम् ।
यत्कार्यं परमार्थार्थं तदिहैकमनाः शृणु ॥२॥
प्राप्य संस्कारमेताभ्यामाश्रमाभ्यां ततः परम् ।
यत्कार्यं परमार्थार्थं तदिहैकमनाः शृणु ॥२॥
2. vyāsa uvāca ,
prāpya saṁskārametābhyāmāśramābhyāṁ tataḥ param ,
yatkāryaṁ paramārthārthaṁ tadihaikamanāḥ śṛṇu.
prāpya saṁskārametābhyāmāśramābhyāṁ tataḥ param ,
yatkāryaṁ paramārthārthaṁ tadihaikamanāḥ śṛṇu.
2.
vyāsaḥ uvāca prāpya saṃskāram etābhyām āśramābhyām tataḥ
param yat kāryam paramārthārtham tat iha ekamanāḥ śṛṇu
param yat kāryam paramārthārtham tat iha ekamanāḥ śṛṇu
2.
vyāsaḥ uvāca etābhyām āśramābhyām saṃskāram prāpya,
tataḥ param paramārthārtham yat kāryam tat ekamanāḥ iha śṛṇu
tataḥ param paramārthārtham yat kāryam tat ekamanāḥ iha śṛṇu
2.
Vyasa said: Having obtained the spiritual purification (saṃskāra) from these two stages of life (āśramas), then after that, listen here with a concentrated mind to what is to be done for the sake of the ultimate reality (paramārtha).
कषायं पाचयित्वा तु श्रेणिस्थानेषु च त्रिषु ।
प्रव्रजेच्च परं स्थानं परिव्रज्यामनुत्तमाम् ॥३॥
प्रव्रजेच्च परं स्थानं परिव्रज्यामनुत्तमाम् ॥३॥
3. kaṣāyaṁ pācayitvā tu śreṇisthāneṣu ca triṣu ,
pravrajecca paraṁ sthānaṁ parivrajyāmanuttamām.
pravrajecca paraṁ sthānaṁ parivrajyāmanuttamām.
3.
kaṣāyam pācayitvā tu śreṇisthāneṣu ca triṣu
pravrajet ca param sthānam parivrajyām anuttamām
pravrajet ca param sthānam parivrajyām anuttamām
3.
tu (janaḥ) triṣu śreṇisthāneṣu kaṣāyam pācayitvā ca,
param anuttamām parivrajyām sthānam pravrajet
param anuttamām parivrajyām sthānam pravrajet
3.
Indeed, having eliminated (ripened/processed) the impurities (kaṣāya) in the three stages, one should then undertake the supreme state, the unsurpassed renunciation (parivrajyā).
तद्भवानेवमभ्यस्य वर्ततां श्रूयतां तथा ।
एक एव चरेन्नित्यं सिद्ध्यर्थमसहायवान् ॥४॥
एक एव चरेन्नित्यं सिद्ध्यर्थमसहायवान् ॥४॥
4. tadbhavānevamabhyasya vartatāṁ śrūyatāṁ tathā ,
eka eva carennityaṁ siddhyarthamasahāyavān.
eka eva carennityaṁ siddhyarthamasahāyavān.
4.
tad bhavān evam abhyasya vartatām śrūyatām tathā
ekaḥ eva caret nityam siddhyartham asahāyavān
ekaḥ eva caret nityam siddhyartham asahāyavān
4.
tat bhavān evam abhyasya tathā śrūyatām ekaḥ
eva asahāyavān siddhyartham nityam caret
eva asahāyavān siddhyartham nityam caret
4.
Therefore, you should practice in this manner and listen similarly. One should always wander alone, without assistance, for the sake of spiritual accomplishment (siddhi).
एकश्चरति यः पश्यन्न जहाति न हीयते ।
अनग्निरनिकेतः स्याद्ग्राममन्नार्थमाश्रयेत् ॥५॥
अनग्निरनिकेतः स्याद्ग्राममन्नार्थमाश्रयेत् ॥५॥
5. ekaścarati yaḥ paśyanna jahāti na hīyate ,
anagniraniketaḥ syādgrāmamannārthamāśrayet.
anagniraniketaḥ syādgrāmamannārthamāśrayet.
5.
ekaḥ carati yaḥ paśyan na jahāti na hīyate
anagniḥ aniketaḥ syāt grāmam annārtham āśrayet
anagniḥ aniketaḥ syāt grāmam annārtham āśrayet
5.
yaḥ ekaḥ paśyan carati na jahāti na hīyate
anagniḥ aniketaḥ syāt annārtham grāmam āśrayet
anagniḥ aniketaḥ syāt annārtham grāmam āśrayet
5.
One who wanders alone, perceiving (truth), neither abandons (his duties/path) nor is abandoned (by the path/truth). He should be without ritual fire and without a fixed abode; he should resort to a village for the sake of food.
अश्वस्तनविधानः स्यान्मुनिर्भावसमन्वितः ।
लघ्वाशी नियताहारः सकृदन्ननिषेविता ॥६॥
लघ्वाशी नियताहारः सकृदन्ननिषेविता ॥६॥
6. aśvastanavidhānaḥ syānmunirbhāvasamanvitaḥ ,
laghvāśī niyatāhāraḥ sakṛdannaniṣevitā.
laghvāśī niyatāhāraḥ sakṛdannaniṣevitā.
6.
aśvastanavidhānaḥ syāt muniḥ bhāvasamanvitaḥ
laghvāśī niyatāhāraḥ sakṛt annaniṣevitā
laghvāśī niyatāhāraḥ sakṛt annaniṣevitā
6.
muniḥ aśvastanavidhānaḥ bhāvasamanvitaḥ syāt
laghvāśī niyatāhāraḥ sakṛt annaniṣevitā
laghvāśī niyatāhāraḥ sakṛt annaniṣevitā
6.
The sage (muni) should have no provision for the morrow and be endowed with spiritual understanding (bhāva). He should eat lightly, with regulated food intake, and partake of food only once (a day).
कपालं वृक्षमूलानि कुचेलमसहायता ।
उपेक्षा सर्वभूतानामेतावद्भिक्षुलक्षणम् ॥७॥
उपेक्षा सर्वभूतानामेतावद्भिक्षुलक्षणम् ॥७॥
7. kapālaṁ vṛkṣamūlāni kucelamasahāyatā ,
upekṣā sarvabhūtānāmetāvadbhikṣulakṣaṇam.
upekṣā sarvabhūtānāmetāvadbhikṣulakṣaṇam.
7.
kapālam vṛkṣamūlāni kucelam asahāyatā
upekṣā sarvabhūtānām etāvat bhikṣulakṣaṇam
upekṣā sarvabhūtānām etāvat bhikṣulakṣaṇam
7.
kapālam vṛkṣamūlāni kucelam asahāyatā
upekṣā sarvabhūtānām etāvat bhikṣulakṣaṇam
upekṣā sarvabhūtānām etāvat bhikṣulakṣaṇam
7.
A begging bowl (often a skull), residing at the foot of trees, tattered garments, solitude (being without assistance), and indifference towards all beings – these are the characteristics of a mendicant (bhikṣu).
यस्मिन्वाचः प्रविशन्ति कूपे प्राप्ताः शिला इव ।
न वक्तारं पुनर्यान्ति स कैवल्याश्रमे वसेत् ॥८॥
न वक्तारं पुनर्यान्ति स कैवल्याश्रमे वसेत् ॥८॥
8. yasminvācaḥ praviśanti kūpe prāptāḥ śilā iva ,
na vaktāraṁ punaryānti sa kaivalyāśrame vaset.
na vaktāraṁ punaryānti sa kaivalyāśrame vaset.
8.
yasmīn vācaḥ praviśanti kūpe prāptāḥ śilā iva
na vaktāram punaḥ yānti sa kaivalyāśrame vaset
na vaktāram punaḥ yānti sa kaivalyāśrame vaset
8.
yasmīn vācaḥ kūpe prāptāḥ śilāḥ iva praviśanti,
(tāḥ) vaktāram punaḥ na yānti,
saḥ kaivalyāśrame vaset
(tāḥ) vaktāram punaḥ na yānti,
saḥ kaivalyāśrame vaset
8.
He in whom words enter and, like stones fallen into a well, do not return to the speaker, should reside in the hermitage of absolute liberation (kaivalya).
नैव पश्येन्न शृणुयादवाच्यं जातु कस्यचित् ।
ब्राह्मणानां विशेषेण नैव ब्रूयात्कथंचन ॥९॥
ब्राह्मणानां विशेषेण नैव ब्रूयात्कथंचन ॥९॥
9. naiva paśyenna śṛṇuyādavācyaṁ jātu kasyacit ,
brāhmaṇānāṁ viśeṣeṇa naiva brūyātkathaṁcana.
brāhmaṇānāṁ viśeṣeṇa naiva brūyātkathaṁcana.
9.
na eva paśyet na śṛṇuyāt avācyam jātu kasyacit
brāhmaṇānām viśeṣeṇa na eva brūyāt kathaṃcana
brāhmaṇānām viśeṣeṇa na eva brūyāt kathaṃcana
9.
kasyacit avācyam jātu na eva paśyet,
na śṛṇuyāt; viśeṣeṇa brāhmaṇānām (avācyam) kathaṃcana na eva brūyāt
na śṛṇuyāt; viśeṣeṇa brāhmaṇānām (avācyam) kathaṃcana na eva brūyāt
9.
One should never see or hear anything improper concerning anyone. Especially regarding Brahmins, one should never speak such things in any way.
यद्ब्राह्मणस्य कुशलं तदेव सततं वदेत् ।
तूष्णीमासीत निन्दायां कुर्वन्भेषजमात्मनः ॥१०॥
तूष्णीमासीत निन्दायां कुर्वन्भेषजमात्मनः ॥१०॥
10. yadbrāhmaṇasya kuśalaṁ tadeva satataṁ vadet ,
tūṣṇīmāsīta nindāyāṁ kurvanbheṣajamātmanaḥ.
tūṣṇīmāsīta nindāyāṁ kurvanbheṣajamātmanaḥ.
10.
yat brāhmaṇasya kuśalam tat eva satatam vadet
tūṣṇīm āsīta nindāyām kurvan bheṣajam ātmanaḥ
tūṣṇīm āsīta nindāyām kurvan bheṣajam ātmanaḥ
10.
yat brāhmaṇasya kuśalam,
tat eva satatam vadet; nindāyām tūṣṇīm āsīta,
ātmanaḥ bheṣajam kurvan
tat eva satatam vadet; nindāyām tūṣṇīm āsīta,
ātmanaḥ bheṣajam kurvan
10.
One should always speak only what is good or auspicious for a Brahmin. In the presence of criticism, one should remain silent, thereby providing a remedy for oneself.
येन पूर्णमिवाकाशं भवत्येकेन सर्वदा ।
शून्यं येन जनाकीर्णं तं देवा ब्राह्मणं विदुः ॥११॥
शून्यं येन जनाकीर्णं तं देवा ब्राह्मणं विदुः ॥११॥
11. yena pūrṇamivākāśaṁ bhavatyekena sarvadā ,
śūnyaṁ yena janākīrṇaṁ taṁ devā brāhmaṇaṁ viduḥ.
śūnyaṁ yena janākīrṇaṁ taṁ devā brāhmaṇaṁ viduḥ.
11.
yena pūrṇam iva ākāśam bhavati ekena sarvadā
śūnyam yena janākīrṇam tam devā brāhmaṇam viduḥ
śūnyam yena janākīrṇam tam devā brāhmaṇam viduḥ
11.
yena ekena ākāśam sarvadā pūrṇam iva bhavati,
yena janākīrṇam (api sthānam) śūnyam (iva bhavati),
tam (puruṣam) devāḥ brāhmaṇam viduḥ
yena janākīrṇam (api sthānam) śūnyam (iva bhavati),
tam (puruṣam) devāḥ brāhmaṇam viduḥ
11.
The gods know him to be a true Brahmin by whom the sky always seems full, even when he is alone, and by whom a place crowded with people appears empty, as he remains absorbed in his own true self (ātman).
येन केनचिदाच्छन्नो येन केनचिदाशितः ।
यत्रक्वचनशायी च तं देवा ब्राह्मणं विदुः ॥१२॥
यत्रक्वचनशायी च तं देवा ब्राह्मणं विदुः ॥१२॥
12. yena kenacidācchanno yena kenacidāśitaḥ ,
yatrakvacanaśāyī ca taṁ devā brāhmaṇaṁ viduḥ.
yatrakvacanaśāyī ca taṁ devā brāhmaṇaṁ viduḥ.
12.
yena kenacit ācchannaḥ yena kenacit āśitaḥ
yatra kvacanaśāyī ca tam devāḥ brāhmaṇam viduḥ
yatra kvacanaśāyī ca tam devāḥ brāhmaṇam viduḥ
12.
devāḥ tam brāhmaṇam viduḥ yaḥ yena kenacit
ācchannaḥ yena kenacit āśitaḥ ca yatra kvacanaśāyī
ācchannaḥ yena kenacit āśitaḥ ca yatra kvacanaśāyī
12.
The gods know that person as a true Brahmin who is content with whatever clothes cover him, whatever food he receives, and wherever he sleeps.
अहेरिव गणाद्भीतः सौहित्यान्नरकादिव ।
कुणपादिव च स्त्रीभ्यस्तं देवा ब्राह्मणं विदुः ॥१३॥
कुणपादिव च स्त्रीभ्यस्तं देवा ब्राह्मणं विदुः ॥१३॥
13. aheriva gaṇādbhītaḥ sauhityānnarakādiva ,
kuṇapādiva ca strībhyastaṁ devā brāhmaṇaṁ viduḥ.
kuṇapādiva ca strībhyastaṁ devā brāhmaṇaṁ viduḥ.
13.
aheḥ iva gaṇāt bhītaḥ sauhityāt narakāt iva
kuṇapāt iva ca strībhyas tam devāḥ brāhmaṇam viduḥ
kuṇapāt iva ca strībhyas tam devāḥ brāhmaṇam viduḥ
13.
devāḥ tam brāhmaṇam viduḥ yaḥ aheḥ iva gaṇāt bhītaḥ
narakāt iva sauhityāt ca kuṇapāt iva strībhyas
narakāt iva sauhityāt ca kuṇapāt iva strībhyas
13.
The gods know that person as a true Brahmin who fears crowds as if they were snakes, who shuns over-indulgence as if it were hell, and who avoids women as if they were decaying corpses.
न क्रुध्येन्न प्रहृष्येच्च मानितोऽमानितश्च यः ।
सर्वभूतेष्वभयदस्तं देवा ब्राह्मणं विदुः ॥१४॥
सर्वभूतेष्वभयदस्तं देवा ब्राह्मणं विदुः ॥१४॥
14. na krudhyenna prahṛṣyecca mānito'mānitaśca yaḥ ,
sarvabhūteṣvabhayadastaṁ devā brāhmaṇaṁ viduḥ.
sarvabhūteṣvabhayadastaṁ devā brāhmaṇaṁ viduḥ.
14.
na krudhyet na prahṛṣyet ca mānitaḥ amānitaḥ ca yaḥ
sarvabhūteṣu abhayadaḥ tam devāḥ brāhmaṇam viduḥ
sarvabhūteṣu abhayadaḥ tam devāḥ brāhmaṇam viduḥ
14.
devāḥ tam brāhmaṇam viduḥ yaḥ na krudhyet na ca prahṛṣyet
mānitaḥ ca amānitaḥ ca (san) sarvabhūteṣu abhayadaḥ (asti)
mānitaḥ ca amānitaḥ ca (san) sarvabhūteṣu abhayadaḥ (asti)
14.
The gods know that person as a true Brahmin who neither gets angry nor rejoices, regardless of whether he is honored or dishonored, and who grants safety to all living beings.
नाभिनन्देत मरणं नाभिनन्देत जीवितम् ।
कालमेव प्रतीक्षेत निदेशं भृतको यथा ॥१५॥
कालमेव प्रतीक्षेत निदेशं भृतको यथा ॥१५॥
15. nābhinandeta maraṇaṁ nābhinandeta jīvitam ,
kālameva pratīkṣeta nideśaṁ bhṛtako yathā.
kālameva pratīkṣeta nideśaṁ bhṛtako yathā.
15.
na abhinandet maraṇam na abhinandet jīvitam
kālam eva pratīkṣeta nideśam bhṛtakaḥ yathā
kālam eva pratīkṣeta nideśam bhṛtakaḥ yathā
15.
yathā bhṛtakaḥ nideśam (pratīkṣate),
tathā (manuṣyaḥ) maraṇam na abhinandet,
jīvitam na abhinandet,
kālam eva pratīkṣeta
tathā (manuṣyaḥ) maraṇam na abhinandet,
jīvitam na abhinandet,
kālam eva pratīkṣeta
15.
One should neither desire death nor yearn for life, but simply await the appointed time, much like a hired servant awaits his master's command.
अनभ्याहतचित्तः स्यादनभ्याहतवाक्तथा ।
निर्मुक्तः सर्वपापेभ्यो निरमित्रस्य किं भयम् ॥१६॥
निर्मुक्तः सर्वपापेभ्यो निरमित्रस्य किं भयम् ॥१६॥
16. anabhyāhatacittaḥ syādanabhyāhatavāktathā ,
nirmuktaḥ sarvapāpebhyo niramitrasya kiṁ bhayam.
nirmuktaḥ sarvapāpebhyo niramitrasya kiṁ bhayam.
16.
anabhyāhatacittaḥ syāt anabhyāhatavāk tathā
nirmuktaḥ sarvapāpebhyo niramitrasya kim bhayam
nirmuktaḥ sarvapāpebhyo niramitrasya kim bhayam
16.
anabhyāhatacittaḥ tathā anabhyāhatavāk syāt
sarvapāpebhyo nirmuktaḥ niramitrasya kim bhayam
sarvapāpebhyo nirmuktaḥ niramitrasya kim bhayam
16.
One should have an unassailed mind and similarly unassailed speech. What fear can there be for someone who is freed from all sins and has no enemies?
अभयं सर्वभूतेभ्यो भूतानामभयं यतः ।
तस्य देहाद्विमुक्तस्य भयं नास्ति कुतश्चन ॥१७॥
तस्य देहाद्विमुक्तस्य भयं नास्ति कुतश्चन ॥१७॥
17. abhayaṁ sarvabhūtebhyo bhūtānāmabhayaṁ yataḥ ,
tasya dehādvimuktasya bhayaṁ nāsti kutaścana.
tasya dehādvimuktasya bhayaṁ nāsti kutaścana.
17.
abhayam sarvabhūtebhyaḥ bhūtānām abhayam yataḥ
tasya dehāt vimuktasya bhayam na asti kutaścana
tasya dehāt vimuktasya bhayam na asti kutaścana
17.
yataḥ sarvabhūtebhyaḥ abhayam bhūtānām abhayam
tasya dehāt vimuktasya kutaścana bhayam na asti
tasya dehāt vimuktasya kutaścana bhayam na asti
17.
From whom fearlessness (abhaya) arises for all beings, and who in turn receives fearlessness (abhaya) from (all other) beings – for such a one, liberated from the body, there is no fear (bhaya) whatsoever.
यथा नागपदेऽन्यानि पदानि पदगामिनाम् ।
सर्वाण्येवापिधीयन्ते पदजातानि कौञ्जरे ॥१८॥
सर्वाण्येवापिधीयन्ते पदजातानि कौञ्जरे ॥१८॥
18. yathā nāgapade'nyāni padāni padagāminām ,
sarvāṇyevāpidhīyante padajātāni kauñjare.
sarvāṇyevāpidhīyante padajātāni kauñjare.
18.
yathā nāgapade anyāni padāni padagāminām
sarvāṇi eva apidhīyante padajātāni kauñjare
sarvāṇi eva apidhīyante padajātāni kauñjare
18.
yathā nāgapade kauñjare padagāminām anyāni
sarvāṇi eva padajātāni padāni apidhīyante
sarvāṇi eva padajātāni padāni apidhīyante
18.
Just as all other kinds of footprints of walking creatures are entirely encompassed and covered within the footprint of an elephant (kauñjara).
एवं सर्वमहिंसायां धर्मार्थमपिधीयते ।
अमृतः स नित्यं वसति योऽहिंसां प्रतिपद्यते ॥१९॥
अमृतः स नित्यं वसति योऽहिंसां प्रतिपद्यते ॥१९॥
19. evaṁ sarvamahiṁsāyāṁ dharmārthamapidhīyate ,
amṛtaḥ sa nityaṁ vasati yo'hiṁsāṁ pratipadyate.
amṛtaḥ sa nityaṁ vasati yo'hiṁsāṁ pratipadyate.
19.
evam sarvam ahiṃsāyām dharmārtham apidhīyate
amṛtaḥ saḥ nityam vasati yaḥ ahiṃsām pratipadyate
amṛtaḥ saḥ nityam vasati yaḥ ahiṃsām pratipadyate
19.
evam sarvam dharmārtham ahiṃsāyām apidhīyate yaḥ
ahiṃsām pratipadyate saḥ nityam amṛtaḥ vasati
ahiṃsām pratipadyate saḥ nityam amṛtaḥ vasati
19.
Thus, all (good deeds) are encompassed within non-violence (ahiṃsā) for the sake of natural law (dharma). He who adheres to non-violence (ahiṃsā) lives eternally and is considered immortal.
अहिंसकः समः सत्यो धृतिमान्नियतेन्द्रियः ।
शरण्यः सर्वभूतानां गतिमाप्नोत्यनुत्तमाम् ॥२०॥
शरण्यः सर्वभूतानां गतिमाप्नोत्यनुत्तमाम् ॥२०॥
20. ahiṁsakaḥ samaḥ satyo dhṛtimānniyatendriyaḥ ,
śaraṇyaḥ sarvabhūtānāṁ gatimāpnotyanuttamām.
śaraṇyaḥ sarvabhūtānāṁ gatimāpnotyanuttamām.
20.
ahiṃsakaḥ samaḥ satyaḥ dhṛtimān niyatendriyaḥ
śaraṇyaḥ sarvabhūtānām gatim āpnoti anuttamām
śaraṇyaḥ sarvabhūtānām gatim āpnoti anuttamām
20.
ahiṃsakaḥ samaḥ satyaḥ dhṛtimān niyatendriyaḥ
sarvabhūtānām śaraṇyaḥ anuttamām gatim āpnoti
sarvabhūtānām śaraṇyaḥ anuttamām gatim āpnoti
20.
A person who is non-violent, balanced, truthful, resolute, and has controlled senses, and who is a refuge for all beings, attains the unsurpassed state.
एवं प्रज्ञानतृप्तस्य निर्भयस्य मनीषिणः ।
न मृत्युरतिगो भावः स मृत्युमधिगच्छति ॥२१॥
न मृत्युरतिगो भावः स मृत्युमधिगच्छति ॥२१॥
21. evaṁ prajñānatṛptasya nirbhayasya manīṣiṇaḥ ,
na mṛtyuratigo bhāvaḥ sa mṛtyumadhigacchati.
na mṛtyuratigo bhāvaḥ sa mṛtyumadhigacchati.
21.
evam prajñānatṛptasya nirbhayasya manīṣiṇaḥ na
mṛtyuḥ atigaḥ bhāvaḥ saḥ mṛtyum adhigacchati
mṛtyuḥ atigaḥ bhāvaḥ saḥ mṛtyum adhigacchati
21.
evam prajñānatṛptasya nirbhayasya manīṣiṇaḥ,
mṛtyuḥ na atigaḥ bhāvaḥ.
saḥ mṛtyum adhigacchati.
mṛtyuḥ na atigaḥ bhāvaḥ.
saḥ mṛtyum adhigacchati.
21.
Thus, for a wise person (manīṣin) content with profound knowledge (prajñāna) and fearless, death is not a state that can overcome them. Rather, such a one truly transcends death.
विमुक्तं सर्वसङ्गेभ्यो मुनिमाकाशवत्स्थितम् ।
अस्वमेकचरं शान्तं तं देवा ब्राह्मणं विदुः ॥२२॥
अस्वमेकचरं शान्तं तं देवा ब्राह्मणं विदुः ॥२२॥
22. vimuktaṁ sarvasaṅgebhyo munimākāśavatsthitam ,
asvamekacaraṁ śāntaṁ taṁ devā brāhmaṇaṁ viduḥ.
asvamekacaraṁ śāntaṁ taṁ devā brāhmaṇaṁ viduḥ.
22.
vimuktam sarvasaṅgebhyaḥ munim ākāśavatsthitam
asvam ekacaram śāntam tam devāḥ brāhmaṇam viduḥ
asvam ekacaram śāntam tam devāḥ brāhmaṇam viduḥ
22.
devāḥ tam sarvasaṅgebhyaḥ vimuktam ākāśavatsthitam
asvam ekacaram śāntam munim brāhmaṇam viduḥ
asvam ekacaram śāntam munim brāhmaṇam viduḥ
22.
The gods recognize that sage (muni) as a true Brahmin (brāhmaṇa) who is liberated from all attachments, established like space (ākāśa), without possessions, solitary, and serene.
जीवितं यस्य धर्मार्थं धर्मोऽरत्यर्थमेव च ।
अहोरात्राश्च पुण्यार्थं तं देवा ब्राह्मणं विदुः ॥२३॥
अहोरात्राश्च पुण्यार्थं तं देवा ब्राह्मणं विदुः ॥२३॥
23. jīvitaṁ yasya dharmārthaṁ dharmo'ratyarthameva ca ,
ahorātrāśca puṇyārthaṁ taṁ devā brāhmaṇaṁ viduḥ.
ahorātrāśca puṇyārthaṁ taṁ devā brāhmaṇaṁ viduḥ.
23.
jīvitam yasya dharmārtham dharmaḥ aratyartham eva ca
ahorātrāḥ ca puṇyārtham tam devāḥ brāhmaṇam viduḥ
ahorātrāḥ ca puṇyārtham tam devāḥ brāhmaṇam viduḥ
23.
devāḥ tam brāhmaṇam viduḥ,
yasya jīvitam dharmārtham,
ca dharmaḥ eva aratyartham,
ca ahorātrāḥ puṇyārtham (santi)
yasya jīvitam dharmārtham,
ca dharmaḥ eva aratyartham,
ca ahorātrāḥ puṇyārtham (santi)
23.
The gods know that person to be a true Brahmin (brāhmaṇa) whose life (jīvitam) is for the sake of righteousness (dharma), whose righteousness (dharma) is for the sake of non-attachment, and whose days and nights are for the sake of merit.
निराशिषमनारम्भं निर्नमस्कारमस्तुतिम् ।
अक्षीणं क्षीणकर्माणं तं देवा ब्राह्मणं विदुः ॥२४॥
अक्षीणं क्षीणकर्माणं तं देवा ब्राह्मणं विदुः ॥२४॥
24. nirāśiṣamanārambhaṁ nirnamaskāramastutim ,
akṣīṇaṁ kṣīṇakarmāṇaṁ taṁ devā brāhmaṇaṁ viduḥ.
akṣīṇaṁ kṣīṇakarmāṇaṁ taṁ devā brāhmaṇaṁ viduḥ.
24.
nirāśiṣam anārambham nirnamaskāramastutim
akṣīṇam kṣīṇakarmāṇam tam devāḥ brāhmaṇam viduḥ
akṣīṇam kṣīṇakarmāṇam tam devāḥ brāhmaṇam viduḥ
24.
devāḥ tam brāhmaṇam viduḥ nirāśiṣam anārambham
nirnamaskāramastutim akṣīṇam kṣīṇakarmāṇam
nirnamaskāramastutim akṣīṇam kṣīṇakarmāṇam
24.
The gods know that person to be a true knower of Brahman (brāhmaṇa) who is free from expectations, undertakes no new initiatives, seeks neither salutations nor praise, whose essence is undiminished, and whose karmic actions (karma) have been exhausted.
सर्वाणि भूतानि सुखे रमन्ते सर्वाणि दुःखस्य भृशं त्रसन्ति ।
तेषां भयोत्पादनजातखेदः कुर्यान्न कर्माणि हि श्रद्दधानः ॥२५॥
तेषां भयोत्पादनजातखेदः कुर्यान्न कर्माणि हि श्रद्दधानः ॥२५॥
25. sarvāṇi bhūtāni sukhe ramante; sarvāṇi duḥkhasya bhṛśaṁ trasanti ,
teṣāṁ bhayotpādanajātakhedaḥ; kuryānna karmāṇi hi śraddadhānaḥ.
teṣāṁ bhayotpādanajātakhedaḥ; kuryānna karmāṇi hi śraddadhānaḥ.
25.
sarvāṇi bhūtāni sukhe ramante
sarvāṇi duḥkhasya bhṛśam trasanti
teṣām bhayotpādanajātakhedaḥ
kuryāt na karmāṇi hi śraddadhānaḥ
sarvāṇi duḥkhasya bhṛśam trasanti
teṣām bhayotpādanajātakhedaḥ
kuryāt na karmāṇi hi śraddadhānaḥ
25.
sarvāṇi bhūtāni sukhe ramante
sarvāṇi duḥkhasya bhṛśam trasanti
hi śraddadhānaḥ teṣām
bhayotpādanajātakhedaḥ karmāṇi na kuryāt
sarvāṇi duḥkhasya bhṛśam trasanti
hi śraddadhānaḥ teṣām
bhayotpādanajātakhedaḥ karmāṇi na kuryāt
25.
All beings rejoice in happiness, and all greatly dread suffering. Therefore, a person who has faith (śraddhā), and who feels sorrow at causing fear to these (beings), should certainly not perform (harmful) actions (karma).
दानं हि भूताभयदक्षिणायाः सर्वाणि दानान्यधितिष्ठतीह ।
तीक्ष्णां तनुं यः प्रथमं जहाति सोऽनन्तमाप्नोत्यभयं प्रजाभ्यः ॥२६॥
तीक्ष्णां तनुं यः प्रथमं जहाति सोऽनन्तमाप्नोत्यभयं प्रजाभ्यः ॥२६॥
26. dānaṁ hi bhūtābhayadakṣiṇāyāḥ; sarvāṇi dānānyadhitiṣṭhatīha ,
tīkṣṇāṁ tanuṁ yaḥ prathamaṁ jahāti; so'nantamāpnotyabhayaṁ prajābhyaḥ.
tīkṣṇāṁ tanuṁ yaḥ prathamaṁ jahāti; so'nantamāpnotyabhayaṁ prajābhyaḥ.
26.
dānam hi bhūtābhayadakṣiṇāyāḥ
sarvāṇi dānāni adhitiṣṭhati iha tīkṣṇām
tanum yaḥ prathamam jahāti saḥ
anantam āpnoti abhayam prajābhyaḥ
sarvāṇi dānāni adhitiṣṭhati iha tīkṣṇām
tanum yaḥ prathamam jahāti saḥ
anantam āpnoti abhayam prajābhyaḥ
26.
hi iha bhūtābhayadakṣiṇāyāḥ dānam
sarvāṇi dānāni adhitiṣṭhati yaḥ
prathamam tīkṣṇām tanum jahāti saḥ
anantam abhayam prajābhyaḥ āpnoti
sarvāṇi dānāni adhitiṣṭhati yaḥ
prathamam tīkṣṇām tanum jahāti saḥ
anantam abhayam prajābhyaḥ āpnoti
26.
Indeed, the act of giving (dāna) the assurance of fearlessness to beings surpasses all other forms of charity (dāna) in this world. He who first renounces a cruel physical form (or a fierce nature) attains infinite fearlessness for all creatures.
उत्तान आस्येन हविर्जुहोति लोकस्य नाभिर्जगतः प्रतिष्ठा ।
तस्याङ्गमङ्गानि कृताकृतं च वैश्वानरः सर्वमेव प्रपेदे ॥२७॥
तस्याङ्गमङ्गानि कृताकृतं च वैश्वानरः सर्वमेव प्रपेदे ॥२७॥
27. uttāna āsyena havirjuhoti; lokasya nābhirjagataḥ pratiṣṭhā ,
tasyāṅgamaṅgāni kṛtākṛtaṁ ca; vaiśvānaraḥ sarvameva prapede.
tasyāṅgamaṅgāni kṛtākṛtaṁ ca; vaiśvānaraḥ sarvameva prapede.
27.
uttānaḥ āsyena haviḥ juhoti
lokasya nābhiḥ jagataḥ pratiṣṭhā
tasya aṅgam aṅgāni kṛtākṛtam
ca vaiśvānaraḥ sarvam eva prapede
lokasya nābhiḥ jagataḥ pratiṣṭhā
tasya aṅgam aṅgāni kṛtākṛtam
ca vaiśvānaraḥ sarvam eva prapede
27.
vaiśvānaraḥ uttānaḥ āsyena haviḥ juhoti.
lokasya nābhiḥ jagataḥ pratiṣṭhā.
tasya aṅgam aṅgāni kṛtākṛtam ca sarvam eva prapede.
lokasya nābhiḥ jagataḥ pratiṣṭhā.
tasya aṅgam aṅgāni kṛtākṛtam ca sarvam eva prapede.
27.
The Universal Fire (Vaiśvānara) offers oblations with its upturned mouth; it is the navel of the world, the foundation of the universe. Vaiśvānara indeed pervades all its limbs and parts, encompassing both the formed and the unformed (aspects of creation).
प्रादेशमात्रे हृदि निश्रितं यत्तस्मिन्प्राणानात्मयाजी जुहोति ।
तस्याग्निहोत्रं हुतमात्मसंस्थं सर्वेषु लोकेषु सदैवतेषु ॥२८॥
तस्याग्निहोत्रं हुतमात्मसंस्थं सर्वेषु लोकेषु सदैवतेषु ॥२८॥
28. prādeśamātre hṛdi niśritaṁ ya;ttasminprāṇānātmayājī juhoti ,
tasyāgnihotraṁ hutamātmasaṁsthaṁ; sarveṣu lokeṣu sadaivateṣu.
tasyāgnihotraṁ hutamātmasaṁsthaṁ; sarveṣu lokeṣu sadaivateṣu.
28.
prādeśamātre hṛdi niśritam yat
tasmin prāṇān ātmayājī juhoti
tasya agnihotram hutam ātmasaṃstham
sarveṣu lokeṣu sadevateṣu
tasmin prāṇān ātmayājī juhoti
tasya agnihotram hutam ātmasaṃstham
sarveṣu lokeṣu sadevateṣu
28.
ātmayājī prādeśamātre hṛdi niśritam
yat tasmin prāṇān juhoti tasya
ātmasaṃstham hutam agnihotram
सदैवतेषु sadevateṣu sarveṣu lokeṣu
yat tasmin prāṇān juhoti tasya
ātmasaṃstham hutam agnihotram
सदैवतेषु sadevateṣu sarveṣu lokeṣu
28.
The one who performs a sacrifice of the self (ātman) offers the life breaths (prāṇas) into that which is situated in the heart, measuring the length of a thumb. His fire offering (agnihotram), which is established in the self (ātman), exists in all worlds, including those with deities.
दैवं त्रिधातुं त्रिवृतं सुपर्णं ये विद्युरग्र्यं परमार्थतां च ।
ते सर्वलोकेषु महीयमाना देवाः समर्थाः सुकृतं व्रजन्ति ॥२९॥
ते सर्वलोकेषु महीयमाना देवाः समर्थाः सुकृतं व्रजन्ति ॥२९॥
29. daivaṁ tridhātuṁ trivṛtaṁ suparṇaṁ; ye vidyuragryaṁ paramārthatāṁ ca ,
te sarvalokeṣu mahīyamānā; devāḥ samarthāḥ sukṛtaṁ vrajanti.
te sarvalokeṣu mahīyamānā; devāḥ samarthāḥ sukṛtaṁ vrajanti.
29.
daivam tridhātum trivṛtam suparṇam
ye vidyuḥ agryam paramārthatām
ca te sarvalokeṣu mahīyamānāḥ
devāḥ samarthāḥ sukṛtam vrajanti
ye vidyuḥ agryam paramārthatām
ca te sarvalokeṣu mahīyamānāḥ
devāḥ samarthāḥ sukṛtam vrajanti
29.
ye daivam tridhātum trivṛtam
suparṇam agryam paramārthatām ca
vidyuḥ te samarthāḥ devāḥ sarvalokeṣu
mahīyamānāḥ sukṛtam vrajanti
suparṇam agryam paramārthatām ca
vidyuḥ te samarthāḥ devāḥ sarvalokeṣu
mahīyamānāḥ sukṛtam vrajanti
29.
Those who understand the divine (daivam) as having three primary constituents (tridhātu) and three forms (trivṛta), as the beautiful-winged (suparṇa), and also as the highest, ultimate reality (paramārthatā), they, being powerful gods honored in all worlds, attain virtuous deeds (sukṛta).
वेदांश्च वेद्यं च विधिं च कृत्स्नमथो निरुक्तं परमार्थतां च ।
सर्वं शरीरात्मनि यः प्रवेद तस्मै स्म देवाः स्पृहयन्ति नित्यम् ॥३०॥
सर्वं शरीरात्मनि यः प्रवेद तस्मै स्म देवाः स्पृहयन्ति नित्यम् ॥३०॥
30. vedāṁśca vedyaṁ ca vidhiṁ ca kṛtsna;matho niruktaṁ paramārthatāṁ ca ,
sarvaṁ śarīrātmani yaḥ praveda; tasmai sma devāḥ spṛhayanti nityam.
sarvaṁ śarīrātmani yaḥ praveda; tasmai sma devāḥ spṛhayanti nityam.
30.
vedān ca vedyam ca vidhim ca kṛtsnam
atho niruktam paramārthatām ca
sarvam śarīrātmani yaḥ praveda
tasmai sma devāḥ spṛhayanti nityam
atho niruktam paramārthatām ca
sarvam śarīrātmani yaḥ praveda
tasmai sma devāḥ spṛhayanti nityam
30.
yaḥ vedān ca vedyam ca vidhim ca
kṛtsnam atho niruktam ca paramārthatām
sarvam śarīrātmani praveda
tasmai devāḥ nityam spṛhayanti sma
kṛtsnam atho niruktam ca paramārthatām
sarvam śarīrātmani praveda
tasmai devāḥ nityam spṛhayanti sma
30.
Whoever clearly understands all the Vedas, the knowable (vedyam), the entire prescribed method (vidhi), the etymological explanation (niruktam), and also the ultimate reality (paramārthatā) — all of this as residing within the embodied self (ātman) — to that person the gods constantly aspire and delight in.
भूमावसक्तं दिवि चाप्रमेयं हिरण्मयं योऽण्डजमण्डमध्ये ।
पतत्रिणं पक्षिणमन्तरिक्षे यो वेद भोग्यात्मनि दीप्तरश्मिः ॥३१॥
पतत्रिणं पक्षिणमन्तरिक्षे यो वेद भोग्यात्मनि दीप्तरश्मिः ॥३१॥
31. bhūmāvasaktaṁ divi cāprameyaṁ; hiraṇmayaṁ yo'ṇḍajamaṇḍamadhye ,
patatriṇaṁ pakṣiṇamantarikṣe; yo veda bhogyātmani dīptaraśmiḥ.
patatriṇaṁ pakṣiṇamantarikṣe; yo veda bhogyātmani dīptaraśmiḥ.
31.
bhūmau asaktam divi ca aprameyam
hiraṇmayam yaḥ aṇḍajam aṇḍamadhye
patatriṇam pakṣiṇam antarikṣe
yaḥ veda bhogyātmani dīptaraśmiḥ
hiraṇmayam yaḥ aṇḍajam aṇḍamadhye
patatriṇam pakṣiṇam antarikṣe
yaḥ veda bhogyātmani dīptaraśmiḥ
31.
yaḥ bhūmau asaktam divi ca
aprameyam hiraṇmayam aṇḍamadhye
aṇḍajam antarikṣe patatriṇam pakṣiṇam
dīptaraśmiḥ bhogyātmani veda
aprameyam hiraṇmayam aṇḍamadhye
aṇḍajam antarikṣe patatriṇam pakṣiṇam
dīptaraśmiḥ bhogyātmani veda
31.
Whoever knows that golden (hiraṇmayam) being which is unattached to the earth (bhūmau asaktam) but immeasurable in heaven, the egg-born (aṇḍajam) within the cosmic egg, the winged (patatriṇam) bird (pakṣiṇam) in the intermediate space (antarikṣe), and who is radiant-rayed (dīptaraśmiḥ) and resides in the enjoyable self (ātman) — that person truly understands.
आवर्तमानमजरं विवर्तनं षण्णेमिकं द्वादशारं सुपर्व ।
यस्येदमास्ये परियाति विश्वं तत्कालचक्रं निहितं गुहायाम् ॥३२॥
यस्येदमास्ये परियाति विश्वं तत्कालचक्रं निहितं गुहायाम् ॥३२॥
32. āvartamānamajaraṁ vivartanaṁ; ṣaṇṇemikaṁ dvādaśāraṁ suparva ,
yasyedamāsye pariyāti viśvaṁ; tatkālacakraṁ nihitaṁ guhāyām.
yasyedamāsye pariyāti viśvaṁ; tatkālacakraṁ nihitaṁ guhāyām.
32.
āvartamānam ajaram vivartanam
ṣaṇṇemikam dvādaśāram suparva |
yasya idam āsye pariyāti viśvam
tat kālacakram nihitam guhāyām
ṣaṇṇemikam dvādaśāram suparva |
yasya idam āsye pariyāti viśvam
tat kālacakram nihitam guhāyām
32.
tat kālacakram ajaram āvartamānam
vivartanam ṣaṇṇemikam
dvādaśāram suparva yasya āsye idam
viśvam pariyāti guhāyām nihitam
vivartanam ṣaṇṇemikam
dvādaśāram suparva yasya āsye idam
viśvam pariyāti guhāyām nihitam
32.
This undecaying, revolving transformation (vivartana), which possesses six rims, twelve spokes, and good divisions, and within whose domain this entire universe revolves—that wheel of time (kālacakra) is hidden in a secret place (guhā).
यः संप्रसादं जगतः शरीरं सर्वान्स लोकानधिगच्छतीह ।
तस्मिन्हुतं तर्पयतीह देवांस्ते वै तृप्तास्तर्पयन्त्यास्यमस्य ॥३३॥
तस्मिन्हुतं तर्पयतीह देवांस्ते वै तृप्तास्तर्पयन्त्यास्यमस्य ॥३३॥
33. yaḥ saṁprasādaṁ jagataḥ śarīraṁ; sarvānsa lokānadhigacchatīha ,
tasminhutaṁ tarpayatīha devāṁ;ste vai tṛptāstarpayantyāsyamasya.
tasminhutaṁ tarpayatīha devāṁ;ste vai tṛptāstarpayantyāsyamasya.
33.
yaḥ samprasādam jagataḥ śarīram
sarvān lokān adhigacchati iha |
tasmin hutam tarpayati iha devān te
vai tṛptāḥ tarpayanti āsyam asya
sarvān lokān adhigacchati iha |
tasmin hutam tarpayati iha devān te
vai tṛptāḥ tarpayanti āsyam asya
33.
yaḥ iha jagataḥ samprasādam śarīram
sarvān lokān adhigacchati
tasmin iha hutam devān tarpayati
vai te tṛptāḥ asya āsyam tarpayanti
sarvān lokān adhigacchati
tasmin iha hutam devān tarpayati
vai te tṛptāḥ asya āsyam tarpayanti
33.
Whoever in this world comprehends the tranquil (samprasāda) body (śarīra) of the universe (jagat) and all these worlds (loka)—whatever is offered (hutam) to him here satisfies the gods (devān). And those satisfied gods, in turn, gratify his (asya) mouth (āsyam) [by providing for his needs or fulfilling his wishes].
तेजोमयो नित्यतनुः पुराणो लोकाननन्तानभयानुपैति ।
भूतानि यस्मान्न त्रसन्ते कदाचित्स भूतेभ्यो न त्रसते कदाचित् ॥३४॥
भूतानि यस्मान्न त्रसन्ते कदाचित्स भूतेभ्यो न त्रसते कदाचित् ॥३४॥
34. tejomayo nityatanuḥ purāṇo; lokānanantānabhayānupaiti ,
bhūtāni yasmānna trasante kadāci;tsa bhūtebhyo na trasate kadācit.
bhūtāni yasmānna trasante kadāci;tsa bhūtebhyo na trasate kadācit.
34.
tejomayaḥ nityatanuḥ purāṇaḥ lokān
anantān abhayān upaiti | bhūtāni
yasmāt na trasante kadācit
saḥ bhūtebhyaḥ na trasate kadācit
anantān abhayān upaiti | bhūtāni
yasmāt na trasante kadācit
saḥ bhūtebhyaḥ na trasate kadācit
34.
saḥ tejomayaḥ nityatanuḥ purāṇaḥ
anantān abhayān lokān upaiti yasmāt
bhūtāni kadācit na trasante saḥ
ca bhūtebhyaḥ kadācit na trasate
anantān abhayān lokān upaiti yasmāt
bhūtāni kadācit na trasante saḥ
ca bhūtebhyaḥ kadācit na trasate
34.
He is effulgent (tejomaya), with an eternal form (nityatanu), and ancient (purāṇa). He reaches (upaiti) infinite, secure worlds (loka). Beings (bhūta) never fear from him, and he never fears from beings.
अगर्हणीयो न च गर्हतेऽन्यान्स वै विप्रः परमात्मानमीक्षेत् ।
विनीतमोहो व्यपनीतकल्मषो न चेह नामुत्र च योऽर्थमृच्छति ॥३५॥
विनीतमोहो व्यपनीतकल्मषो न चेह नामुत्र च योऽर्थमृच्छति ॥३५॥
35. agarhaṇīyo na ca garhate'nyā;nsa vai vipraḥ paramātmānamīkṣet ,
vinītamoho vyapanītakalmaṣo; na ceha nāmutra ca yo'rthamṛcchati.
vinītamoho vyapanītakalmaṣo; na ceha nāmutra ca yo'rthamṛcchati.
35.
agarhaṇīyaḥ na ca garhate anyān saḥ
vai vipraḥ paramātmānam īkṣet |
vinītamohaḥ vyapanītakalmaṣaḥ na ca
iha na amutra ca yaḥ artham ṛcchati
vai vipraḥ paramātmānam īkṣet |
vinītamohaḥ vyapanītakalmaṣaḥ na ca
iha na amutra ca yaḥ artham ṛcchati
35.
yaḥ agarhaṇīyaḥ ca anyān na garhate
saḥ vai vipraḥ paramātmānam īkṣet
saḥ vinītamohaḥ vyapanītakalmaṣaḥ ca
yaḥ iha ca amutra artham na ṛcchati
saḥ vai vipraḥ paramātmānam īkṣet
saḥ vinītamohaḥ vyapanītakalmaṣaḥ ca
yaḥ iha ca amutra artham na ṛcchati
35.
One who is irreproachable and blames no others—such a wise person (vipra) should indeed perceive the supreme self (paramātman). (He is one) whose delusion (moha) has been removed, whose impurities (kalmaṣa) have been dispelled, and who desires (ṛcchati) no worldly gain (artha) either in this world (iha) or in the next (amutra).
अरोषमोहः समलोष्टकाञ्चनः प्रहीणशोको गतसंधिविग्रहः ।
अपेतनिन्दास्तुतिरप्रियाप्रियश्चरन्नुदासीनवदेष भिक्षुकः ॥३६॥
अपेतनिन्दास्तुतिरप्रियाप्रियश्चरन्नुदासीनवदेष भिक्षुकः ॥३६॥
36. aroṣamohaḥ samaloṣṭakāñcanaḥ; prahīṇaśoko gatasaṁdhivigrahaḥ ,
apetanindāstutirapriyāpriya;ścarannudāsīnavadeṣa bhikṣukaḥ.
apetanindāstutirapriyāpriya;ścarannudāsīnavadeṣa bhikṣukaḥ.
36.
aroṣamohaḥ samaloṣṭakāñcanaḥ
prahīṇaśokaḥ gatasaṃdhivigrahaḥ
apetanindāstutiḥ apriyāpriyaḥ
caran udāsīnavat eṣa bhikṣukaḥ
prahīṇaśokaḥ gatasaṃdhivigrahaḥ
apetanindāstutiḥ apriyāpriyaḥ
caran udāsīnavat eṣa bhikṣukaḥ
36.
eṣa bhikṣukaḥ aroṣamohaḥ
samaloṣṭakāñcanaḥ prahīṇaśokaḥ
gatasaṃdhivigrahaḥ apetanindāstutiḥ
apriyāpriyaḥ udāsīnavat caran
samaloṣṭakāñcanaḥ prahīṇaśokaḥ
gatasaṃdhivigrahaḥ apetanindāstutiḥ
apriyāpriyaḥ udāsīnavat caran
36.
This mendicant, free from anger and delusion, views a clod of earth and gold as equal. He has completely abandoned sorrow and is beyond alliances and conflicts. Unconcerned by praise or blame, and indifferent to what is pleasant or unpleasant, he wanders about like a detached person.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237 (current chapter)
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47