Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-12, chapter-237

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
शुक उवाच ।
वर्तमानस्तथैवात्र वानप्रस्थाश्रमे यथा ।
योक्तव्योऽऽत्मा यथा शक्त्या परं वै काङ्क्षता पदम् ॥१॥
1. śuka uvāca ,
vartamānastathaivātra vānaprasthāśrame yathā ,
yoktavyo''tmā yathā śaktyā paraṁ vai kāṅkṣatā padam.
1. śukaḥ uvāca vartamānaḥ tathā eva atra vānaprasthāśrame
yathā yoktavyaḥ ātmā yathā śaktyā param vai kāṅkṣatā padam
1. śukaḥ uvāca yathā atra
vānaprasthāśrame vartamānaḥ (syāt)
tathā eva param padam kāṅkṣatā
śaktyā yathā ātmā yoktavyaḥ (syāt)
1. Shuka said: Just as one lives in the forest-dweller's hermitage (vānaprasthāśrama), so also here, the self (ātman) should be engaged to the best of one's ability by the one desiring the supreme state.
व्यास उवाच ।
प्राप्य संस्कारमेताभ्यामाश्रमाभ्यां ततः परम् ।
यत्कार्यं परमार्थार्थं तदिहैकमनाः शृणु ॥२॥
2. vyāsa uvāca ,
prāpya saṁskārametābhyāmāśramābhyāṁ tataḥ param ,
yatkāryaṁ paramārthārthaṁ tadihaikamanāḥ śṛṇu.
2. vyāsaḥ uvāca prāpya saṃskāram etābhyām āśramābhyām tataḥ
param yat kāryam paramārthārtham tat iha ekamanāḥ śṛṇu
2. vyāsaḥ uvāca etābhyām āśramābhyām saṃskāram prāpya,
tataḥ param paramārthārtham yat kāryam tat ekamanāḥ iha śṛṇu
2. Vyasa said: Having obtained the spiritual purification (saṃskāra) from these two stages of life (āśramas), then after that, listen here with a concentrated mind to what is to be done for the sake of the ultimate reality (paramārtha).
कषायं पाचयित्वा तु श्रेणिस्थानेषु च त्रिषु ।
प्रव्रजेच्च परं स्थानं परिव्रज्यामनुत्तमाम् ॥३॥
3. kaṣāyaṁ pācayitvā tu śreṇisthāneṣu ca triṣu ,
pravrajecca paraṁ sthānaṁ parivrajyāmanuttamām.
3. kaṣāyam pācayitvā tu śreṇisthāneṣu ca triṣu
pravrajet ca param sthānam parivrajyām anuttamām
3. tu (janaḥ) triṣu śreṇisthāneṣu kaṣāyam pācayitvā ca,
param anuttamām parivrajyām sthānam pravrajet
3. Indeed, having eliminated (ripened/processed) the impurities (kaṣāya) in the three stages, one should then undertake the supreme state, the unsurpassed renunciation (parivrajyā).
तद्भवानेवमभ्यस्य वर्ततां श्रूयतां तथा ।
एक एव चरेन्नित्यं सिद्ध्यर्थमसहायवान् ॥४॥
4. tadbhavānevamabhyasya vartatāṁ śrūyatāṁ tathā ,
eka eva carennityaṁ siddhyarthamasahāyavān.
4. tad bhavān evam abhyasya vartatām śrūyatām tathā
ekaḥ eva caret nityam siddhyartham asahāyavān
4. tat bhavān evam abhyasya tathā śrūyatām ekaḥ
eva asahāyavān siddhyartham nityam caret
4. Therefore, you should practice in this manner and listen similarly. One should always wander alone, without assistance, for the sake of spiritual accomplishment (siddhi).
एकश्चरति यः पश्यन्न जहाति न हीयते ।
अनग्निरनिकेतः स्याद्ग्राममन्नार्थमाश्रयेत् ॥५॥
5. ekaścarati yaḥ paśyanna jahāti na hīyate ,
anagniraniketaḥ syādgrāmamannārthamāśrayet.
5. ekaḥ carati yaḥ paśyan na jahāti na hīyate
anagniḥ aniketaḥ syāt grāmam annārtham āśrayet
5. yaḥ ekaḥ paśyan carati na jahāti na hīyate
anagniḥ aniketaḥ syāt annārtham grāmam āśrayet
5. One who wanders alone, perceiving (truth), neither abandons (his duties/path) nor is abandoned (by the path/truth). He should be without ritual fire and without a fixed abode; he should resort to a village for the sake of food.
अश्वस्तनविधानः स्यान्मुनिर्भावसमन्वितः ।
लघ्वाशी नियताहारः सकृदन्ननिषेविता ॥६॥
6. aśvastanavidhānaḥ syānmunirbhāvasamanvitaḥ ,
laghvāśī niyatāhāraḥ sakṛdannaniṣevitā.
6. aśvastanavidhānaḥ syāt muniḥ bhāvasamanvitaḥ
laghvāśī niyatāhāraḥ sakṛt annaniṣevitā
6. muniḥ aśvastanavidhānaḥ bhāvasamanvitaḥ syāt
laghvāśī niyatāhāraḥ sakṛt annaniṣevitā
6. The sage (muni) should have no provision for the morrow and be endowed with spiritual understanding (bhāva). He should eat lightly, with regulated food intake, and partake of food only once (a day).
कपालं वृक्षमूलानि कुचेलमसहायता ।
उपेक्षा सर्वभूतानामेतावद्भिक्षुलक्षणम् ॥७॥
7. kapālaṁ vṛkṣamūlāni kucelamasahāyatā ,
upekṣā sarvabhūtānāmetāvadbhikṣulakṣaṇam.
7. kapālam vṛkṣamūlāni kucelam asahāyatā
upekṣā sarvabhūtānām etāvat bhikṣulakṣaṇam
7. kapālam vṛkṣamūlāni kucelam asahāyatā
upekṣā sarvabhūtānām etāvat bhikṣulakṣaṇam
7. A begging bowl (often a skull), residing at the foot of trees, tattered garments, solitude (being without assistance), and indifference towards all beings – these are the characteristics of a mendicant (bhikṣu).
यस्मिन्वाचः प्रविशन्ति कूपे प्राप्ताः शिला इव ।
न वक्तारं पुनर्यान्ति स कैवल्याश्रमे वसेत् ॥८॥
8. yasminvācaḥ praviśanti kūpe prāptāḥ śilā iva ,
na vaktāraṁ punaryānti sa kaivalyāśrame vaset.
8. yasmīn vācaḥ praviśanti kūpe prāptāḥ śilā iva
na vaktāram punaḥ yānti sa kaivalyāśrame vaset
8. yasmīn vācaḥ kūpe prāptāḥ śilāḥ iva praviśanti,
(tāḥ) vaktāram punaḥ na yānti,
saḥ kaivalyāśrame vaset
8. He in whom words enter and, like stones fallen into a well, do not return to the speaker, should reside in the hermitage of absolute liberation (kaivalya).
नैव पश्येन्न शृणुयादवाच्यं जातु कस्यचित् ।
ब्राह्मणानां विशेषेण नैव ब्रूयात्कथंचन ॥९॥
9. naiva paśyenna śṛṇuyādavācyaṁ jātu kasyacit ,
brāhmaṇānāṁ viśeṣeṇa naiva brūyātkathaṁcana.
9. na eva paśyet na śṛṇuyāt avācyam jātu kasyacit
brāhmaṇānām viśeṣeṇa na eva brūyāt kathaṃcana
9. kasyacit avācyam jātu na eva paśyet,
na śṛṇuyāt; viśeṣeṇa brāhmaṇānām (avācyam) kathaṃcana na eva brūyāt
9. One should never see or hear anything improper concerning anyone. Especially regarding Brahmins, one should never speak such things in any way.
यद्ब्राह्मणस्य कुशलं तदेव सततं वदेत् ।
तूष्णीमासीत निन्दायां कुर्वन्भेषजमात्मनः ॥१०॥
10. yadbrāhmaṇasya kuśalaṁ tadeva satataṁ vadet ,
tūṣṇīmāsīta nindāyāṁ kurvanbheṣajamātmanaḥ.
10. yat brāhmaṇasya kuśalam tat eva satatam vadet
tūṣṇīm āsīta nindāyām kurvan bheṣajam ātmanaḥ
10. yat brāhmaṇasya kuśalam,
tat eva satatam vadet; nindāyām tūṣṇīm āsīta,
ātmanaḥ bheṣajam kurvan
10. One should always speak only what is good or auspicious for a Brahmin. In the presence of criticism, one should remain silent, thereby providing a remedy for oneself.
येन पूर्णमिवाकाशं भवत्येकेन सर्वदा ।
शून्यं येन जनाकीर्णं तं देवा ब्राह्मणं विदुः ॥११॥
11. yena pūrṇamivākāśaṁ bhavatyekena sarvadā ,
śūnyaṁ yena janākīrṇaṁ taṁ devā brāhmaṇaṁ viduḥ.
11. yena pūrṇam iva ākāśam bhavati ekena sarvadā
śūnyam yena janākīrṇam tam devā brāhmaṇam viduḥ
11. yena ekena ākāśam sarvadā pūrṇam iva bhavati,
yena janākīrṇam (api sthānam) śūnyam (iva bhavati),
tam (puruṣam) devāḥ brāhmaṇam viduḥ
11. The gods know him to be a true Brahmin by whom the sky always seems full, even when he is alone, and by whom a place crowded with people appears empty, as he remains absorbed in his own true self (ātman).
येन केनचिदाच्छन्नो येन केनचिदाशितः ।
यत्रक्वचनशायी च तं देवा ब्राह्मणं विदुः ॥१२॥
12. yena kenacidācchanno yena kenacidāśitaḥ ,
yatrakvacanaśāyī ca taṁ devā brāhmaṇaṁ viduḥ.
12. yena kenacit ācchannaḥ yena kenacit āśitaḥ
yatra kvacanaśāyī ca tam devāḥ brāhmaṇam viduḥ
12. devāḥ tam brāhmaṇam viduḥ yaḥ yena kenacit
ācchannaḥ yena kenacit āśitaḥ ca yatra kvacanaśāyī
12. The gods know that person as a true Brahmin who is content with whatever clothes cover him, whatever food he receives, and wherever he sleeps.
अहेरिव गणाद्भीतः सौहित्यान्नरकादिव ।
कुणपादिव च स्त्रीभ्यस्तं देवा ब्राह्मणं विदुः ॥१३॥
13. aheriva gaṇādbhītaḥ sauhityānnarakādiva ,
kuṇapādiva ca strībhyastaṁ devā brāhmaṇaṁ viduḥ.
13. aheḥ iva gaṇāt bhītaḥ sauhityāt narakāt iva
kuṇapāt iva ca strībhyas tam devāḥ brāhmaṇam viduḥ
13. devāḥ tam brāhmaṇam viduḥ yaḥ aheḥ iva gaṇāt bhītaḥ
narakāt iva sauhityāt ca kuṇapāt iva strībhyas
13. The gods know that person as a true Brahmin who fears crowds as if they were snakes, who shuns over-indulgence as if it were hell, and who avoids women as if they were decaying corpses.
न क्रुध्येन्न प्रहृष्येच्च मानितोऽमानितश्च यः ।
सर्वभूतेष्वभयदस्तं देवा ब्राह्मणं विदुः ॥१४॥
14. na krudhyenna prahṛṣyecca mānito'mānitaśca yaḥ ,
sarvabhūteṣvabhayadastaṁ devā brāhmaṇaṁ viduḥ.
14. na krudhyet na prahṛṣyet ca mānitaḥ amānitaḥ ca yaḥ
sarvabhūteṣu abhayadaḥ tam devāḥ brāhmaṇam viduḥ
14. devāḥ tam brāhmaṇam viduḥ yaḥ na krudhyet na ca prahṛṣyet
mānitaḥ ca amānitaḥ ca (san) sarvabhūteṣu abhayadaḥ (asti)
14. The gods know that person as a true Brahmin who neither gets angry nor rejoices, regardless of whether he is honored or dishonored, and who grants safety to all living beings.
नाभिनन्देत मरणं नाभिनन्देत जीवितम् ।
कालमेव प्रतीक्षेत निदेशं भृतको यथा ॥१५॥
15. nābhinandeta maraṇaṁ nābhinandeta jīvitam ,
kālameva pratīkṣeta nideśaṁ bhṛtako yathā.
15. na abhinandet maraṇam na abhinandet jīvitam
kālam eva pratīkṣeta nideśam bhṛtakaḥ yathā
15. yathā bhṛtakaḥ nideśam (pratīkṣate),
tathā (manuṣyaḥ) maraṇam na abhinandet,
jīvitam na abhinandet,
kālam eva pratīkṣeta
15. One should neither desire death nor yearn for life, but simply await the appointed time, much like a hired servant awaits his master's command.
अनभ्याहतचित्तः स्यादनभ्याहतवाक्तथा ।
निर्मुक्तः सर्वपापेभ्यो निरमित्रस्य किं भयम् ॥१६॥
16. anabhyāhatacittaḥ syādanabhyāhatavāktathā ,
nirmuktaḥ sarvapāpebhyo niramitrasya kiṁ bhayam.
16. anabhyāhatacittaḥ syāt anabhyāhatavāk tathā
nirmuktaḥ sarvapāpebhyo niramitrasya kim bhayam
16. anabhyāhatacittaḥ tathā anabhyāhatavāk syāt
sarvapāpebhyo nirmuktaḥ niramitrasya kim bhayam
16. One should have an unassailed mind and similarly unassailed speech. What fear can there be for someone who is freed from all sins and has no enemies?
अभयं सर्वभूतेभ्यो भूतानामभयं यतः ।
तस्य देहाद्विमुक्तस्य भयं नास्ति कुतश्चन ॥१७॥
17. abhayaṁ sarvabhūtebhyo bhūtānāmabhayaṁ yataḥ ,
tasya dehādvimuktasya bhayaṁ nāsti kutaścana.
17. abhayam sarvabhūtebhyaḥ bhūtānām abhayam yataḥ
tasya dehāt vimuktasya bhayam na asti kutaścana
17. yataḥ sarvabhūtebhyaḥ abhayam bhūtānām abhayam
tasya dehāt vimuktasya kutaścana bhayam na asti
17. From whom fearlessness (abhaya) arises for all beings, and who in turn receives fearlessness (abhaya) from (all other) beings – for such a one, liberated from the body, there is no fear (bhaya) whatsoever.
यथा नागपदेऽन्यानि पदानि पदगामिनाम् ।
सर्वाण्येवापिधीयन्ते पदजातानि कौञ्जरे ॥१८॥
18. yathā nāgapade'nyāni padāni padagāminām ,
sarvāṇyevāpidhīyante padajātāni kauñjare.
18. yathā nāgapade anyāni padāni padagāminām
sarvāṇi eva apidhīyante padajātāni kauñjare
18. yathā nāgapade kauñjare padagāminām anyāni
sarvāṇi eva padajātāni padāni apidhīyante
18. Just as all other kinds of footprints of walking creatures are entirely encompassed and covered within the footprint of an elephant (kauñjara).
एवं सर्वमहिंसायां धर्मार्थमपिधीयते ।
अमृतः स नित्यं वसति योऽहिंसां प्रतिपद्यते ॥१९॥
19. evaṁ sarvamahiṁsāyāṁ dharmārthamapidhīyate ,
amṛtaḥ sa nityaṁ vasati yo'hiṁsāṁ pratipadyate.
19. evam sarvam ahiṃsāyām dharmārtham apidhīyate
amṛtaḥ saḥ nityam vasati yaḥ ahiṃsām pratipadyate
19. evam sarvam dharmārtham ahiṃsāyām apidhīyate yaḥ
ahiṃsām pratipadyate saḥ nityam amṛtaḥ vasati
19. Thus, all (good deeds) are encompassed within non-violence (ahiṃsā) for the sake of natural law (dharma). He who adheres to non-violence (ahiṃsā) lives eternally and is considered immortal.
अहिंसकः समः सत्यो धृतिमान्नियतेन्द्रियः ।
शरण्यः सर्वभूतानां गतिमाप्नोत्यनुत्तमाम् ॥२०॥
20. ahiṁsakaḥ samaḥ satyo dhṛtimānniyatendriyaḥ ,
śaraṇyaḥ sarvabhūtānāṁ gatimāpnotyanuttamām.
20. ahiṃsakaḥ samaḥ satyaḥ dhṛtimān niyatendriyaḥ
śaraṇyaḥ sarvabhūtānām gatim āpnoti anuttamām
20. ahiṃsakaḥ samaḥ satyaḥ dhṛtimān niyatendriyaḥ
sarvabhūtānām śaraṇyaḥ anuttamām gatim āpnoti
20. A person who is non-violent, balanced, truthful, resolute, and has controlled senses, and who is a refuge for all beings, attains the unsurpassed state.
एवं प्रज्ञानतृप्तस्य निर्भयस्य मनीषिणः ।
न मृत्युरतिगो भावः स मृत्युमधिगच्छति ॥२१॥
21. evaṁ prajñānatṛptasya nirbhayasya manīṣiṇaḥ ,
na mṛtyuratigo bhāvaḥ sa mṛtyumadhigacchati.
21. evam prajñānatṛptasya nirbhayasya manīṣiṇaḥ na
mṛtyuḥ atigaḥ bhāvaḥ saḥ mṛtyum adhigacchati
21. evam prajñānatṛptasya nirbhayasya manīṣiṇaḥ,
mṛtyuḥ na atigaḥ bhāvaḥ.
saḥ mṛtyum adhigacchati.
21. Thus, for a wise person (manīṣin) content with profound knowledge (prajñāna) and fearless, death is not a state that can overcome them. Rather, such a one truly transcends death.
विमुक्तं सर्वसङ्गेभ्यो मुनिमाकाशवत्स्थितम् ।
अस्वमेकचरं शान्तं तं देवा ब्राह्मणं विदुः ॥२२॥
22. vimuktaṁ sarvasaṅgebhyo munimākāśavatsthitam ,
asvamekacaraṁ śāntaṁ taṁ devā brāhmaṇaṁ viduḥ.
22. vimuktam sarvasaṅgebhyaḥ munim ākāśavatsthitam
asvam ekacaram śāntam tam devāḥ brāhmaṇam viduḥ
22. devāḥ tam sarvasaṅgebhyaḥ vimuktam ākāśavatsthitam
asvam ekacaram śāntam munim brāhmaṇam viduḥ
22. The gods recognize that sage (muni) as a true Brahmin (brāhmaṇa) who is liberated from all attachments, established like space (ākāśa), without possessions, solitary, and serene.
जीवितं यस्य धर्मार्थं धर्मोऽरत्यर्थमेव च ।
अहोरात्राश्च पुण्यार्थं तं देवा ब्राह्मणं विदुः ॥२३॥
23. jīvitaṁ yasya dharmārthaṁ dharmo'ratyarthameva ca ,
ahorātrāśca puṇyārthaṁ taṁ devā brāhmaṇaṁ viduḥ.
23. jīvitam yasya dharmārtham dharmaḥ aratyartham eva ca
ahorātrāḥ ca puṇyārtham tam devāḥ brāhmaṇam viduḥ
23. devāḥ tam brāhmaṇam viduḥ,
yasya jīvitam dharmārtham,
ca dharmaḥ eva aratyartham,
ca ahorātrāḥ puṇyārtham (santi)
23. The gods know that person to be a true Brahmin (brāhmaṇa) whose life (jīvitam) is for the sake of righteousness (dharma), whose righteousness (dharma) is for the sake of non-attachment, and whose days and nights are for the sake of merit.
निराशिषमनारम्भं निर्नमस्कारमस्तुतिम् ।
अक्षीणं क्षीणकर्माणं तं देवा ब्राह्मणं विदुः ॥२४॥
24. nirāśiṣamanārambhaṁ nirnamaskāramastutim ,
akṣīṇaṁ kṣīṇakarmāṇaṁ taṁ devā brāhmaṇaṁ viduḥ.
24. nirāśiṣam anārambham nirnamaskāramastutim
akṣīṇam kṣīṇakarmāṇam tam devāḥ brāhmaṇam viduḥ
24. devāḥ tam brāhmaṇam viduḥ nirāśiṣam anārambham
nirnamaskāramastutim akṣīṇam kṣīṇakarmāṇam
24. The gods know that person to be a true knower of Brahman (brāhmaṇa) who is free from expectations, undertakes no new initiatives, seeks neither salutations nor praise, whose essence is undiminished, and whose karmic actions (karma) have been exhausted.
सर्वाणि भूतानि सुखे रमन्ते सर्वाणि दुःखस्य भृशं त्रसन्ति ।
तेषां भयोत्पादनजातखेदः कुर्यान्न कर्माणि हि श्रद्दधानः ॥२५॥
25. sarvāṇi bhūtāni sukhe ramante; sarvāṇi duḥkhasya bhṛśaṁ trasanti ,
teṣāṁ bhayotpādanajātakhedaḥ; kuryānna karmāṇi hi śraddadhānaḥ.
25. sarvāṇi bhūtāni sukhe ramante
sarvāṇi duḥkhasya bhṛśam trasanti
teṣām bhayotpādanajātakhedaḥ
kuryāt na karmāṇi hi śraddadhānaḥ
25. sarvāṇi bhūtāni sukhe ramante
sarvāṇi duḥkhasya bhṛśam trasanti
hi śraddadhānaḥ teṣām
bhayotpādanajātakhedaḥ karmāṇi na kuryāt
25. All beings rejoice in happiness, and all greatly dread suffering. Therefore, a person who has faith (śraddhā), and who feels sorrow at causing fear to these (beings), should certainly not perform (harmful) actions (karma).
दानं हि भूताभयदक्षिणायाः सर्वाणि दानान्यधितिष्ठतीह ।
तीक्ष्णां तनुं यः प्रथमं जहाति सोऽनन्तमाप्नोत्यभयं प्रजाभ्यः ॥२६॥
26. dānaṁ hi bhūtābhayadakṣiṇāyāḥ; sarvāṇi dānānyadhitiṣṭhatīha ,
tīkṣṇāṁ tanuṁ yaḥ prathamaṁ jahāti; so'nantamāpnotyabhayaṁ prajābhyaḥ.
26. dānam hi bhūtābhayadakṣiṇāyāḥ
sarvāṇi dānāni adhitiṣṭhati iha tīkṣṇām
tanum yaḥ prathamam jahāti saḥ
anantam āpnoti abhayam prajābhyaḥ
26. hi iha bhūtābhayadakṣiṇāyāḥ dānam
sarvāṇi dānāni adhitiṣṭhati yaḥ
prathamam tīkṣṇām tanum jahāti saḥ
anantam abhayam prajābhyaḥ āpnoti
26. Indeed, the act of giving (dāna) the assurance of fearlessness to beings surpasses all other forms of charity (dāna) in this world. He who first renounces a cruel physical form (or a fierce nature) attains infinite fearlessness for all creatures.
उत्तान आस्येन हविर्जुहोति लोकस्य नाभिर्जगतः प्रतिष्ठा ।
तस्याङ्गमङ्गानि कृताकृतं च वैश्वानरः सर्वमेव प्रपेदे ॥२७॥
27. uttāna āsyena havirjuhoti; lokasya nābhirjagataḥ pratiṣṭhā ,
tasyāṅgamaṅgāni kṛtākṛtaṁ ca; vaiśvānaraḥ sarvameva prapede.
27. uttānaḥ āsyena haviḥ juhoti
lokasya nābhiḥ jagataḥ pratiṣṭhā
tasya aṅgam aṅgāni kṛtākṛtam
ca vaiśvānaraḥ sarvam eva prapede
27. vaiśvānaraḥ uttānaḥ āsyena haviḥ juhoti.
lokasya nābhiḥ jagataḥ pratiṣṭhā.
tasya aṅgam aṅgāni kṛtākṛtam ca sarvam eva prapede.
27. The Universal Fire (Vaiśvānara) offers oblations with its upturned mouth; it is the navel of the world, the foundation of the universe. Vaiśvānara indeed pervades all its limbs and parts, encompassing both the formed and the unformed (aspects of creation).
प्रादेशमात्रे हृदि निश्रितं यत्तस्मिन्प्राणानात्मयाजी जुहोति ।
तस्याग्निहोत्रं हुतमात्मसंस्थं सर्वेषु लोकेषु सदैवतेषु ॥२८॥
28. prādeśamātre hṛdi niśritaṁ ya;ttasminprāṇānātmayājī juhoti ,
tasyāgnihotraṁ hutamātmasaṁsthaṁ; sarveṣu lokeṣu sadaivateṣu.
28. prādeśamātre hṛdi niśritam yat
tasmin prāṇān ātmayājī juhoti
tasya agnihotram hutam ātmasaṃstham
sarveṣu lokeṣu sadevateṣu
28. ātmayājī prādeśamātre hṛdi niśritam
yat tasmin prāṇān juhoti tasya
ātmasaṃstham hutam agnihotram
सदैवतेषु sadevateṣu sarveṣu lokeṣu
28. The one who performs a sacrifice of the self (ātman) offers the life breaths (prāṇas) into that which is situated in the heart, measuring the length of a thumb. His fire offering (agnihotram), which is established in the self (ātman), exists in all worlds, including those with deities.
दैवं त्रिधातुं त्रिवृतं सुपर्णं ये विद्युरग्र्यं परमार्थतां च ।
ते सर्वलोकेषु महीयमाना देवाः समर्थाः सुकृतं व्रजन्ति ॥२९॥
29. daivaṁ tridhātuṁ trivṛtaṁ suparṇaṁ; ye vidyuragryaṁ paramārthatāṁ ca ,
te sarvalokeṣu mahīyamānā; devāḥ samarthāḥ sukṛtaṁ vrajanti.
29. daivam tridhātum trivṛtam suparṇam
ye vidyuḥ agryam paramārthatām
ca te sarvalokeṣu mahīyamānāḥ
devāḥ samarthāḥ sukṛtam vrajanti
29. ye daivam tridhātum trivṛtam
suparṇam agryam paramārthatām ca
vidyuḥ te samarthāḥ devāḥ sarvalokeṣu
mahīyamānāḥ sukṛtam vrajanti
29. Those who understand the divine (daivam) as having three primary constituents (tridhātu) and three forms (trivṛta), as the beautiful-winged (suparṇa), and also as the highest, ultimate reality (paramārthatā), they, being powerful gods honored in all worlds, attain virtuous deeds (sukṛta).
वेदांश्च वेद्यं च विधिं च कृत्स्नमथो निरुक्तं परमार्थतां च ।
सर्वं शरीरात्मनि यः प्रवेद तस्मै स्म देवाः स्पृहयन्ति नित्यम् ॥३०॥
30. vedāṁśca vedyaṁ ca vidhiṁ ca kṛtsna;matho niruktaṁ paramārthatāṁ ca ,
sarvaṁ śarīrātmani yaḥ praveda; tasmai sma devāḥ spṛhayanti nityam.
30. vedān ca vedyam ca vidhim ca kṛtsnam
atho niruktam paramārthatām ca
sarvam śarīrātmani yaḥ praveda
tasmai sma devāḥ spṛhayanti nityam
30. yaḥ vedān ca vedyam ca vidhim ca
kṛtsnam atho niruktam ca paramārthatām
sarvam śarīrātmani praveda
tasmai devāḥ nityam spṛhayanti sma
30. Whoever clearly understands all the Vedas, the knowable (vedyam), the entire prescribed method (vidhi), the etymological explanation (niruktam), and also the ultimate reality (paramārthatā) — all of this as residing within the embodied self (ātman) — to that person the gods constantly aspire and delight in.
भूमावसक्तं दिवि चाप्रमेयं हिरण्मयं योऽण्डजमण्डमध्ये ।
पतत्रिणं पक्षिणमन्तरिक्षे यो वेद भोग्यात्मनि दीप्तरश्मिः ॥३१॥
31. bhūmāvasaktaṁ divi cāprameyaṁ; hiraṇmayaṁ yo'ṇḍajamaṇḍamadhye ,
patatriṇaṁ pakṣiṇamantarikṣe; yo veda bhogyātmani dīptaraśmiḥ.
31. bhūmau asaktam divi ca aprameyam
hiraṇmayam yaḥ aṇḍajam aṇḍamadhye
patatriṇam pakṣiṇam antarikṣe
yaḥ veda bhogyātmani dīptaraśmiḥ
31. yaḥ bhūmau asaktam divi ca
aprameyam hiraṇmayam aṇḍamadhye
aṇḍajam antarikṣe patatriṇam pakṣiṇam
dīptaraśmiḥ bhogyātmani veda
31. Whoever knows that golden (hiraṇmayam) being which is unattached to the earth (bhūmau asaktam) but immeasurable in heaven, the egg-born (aṇḍajam) within the cosmic egg, the winged (patatriṇam) bird (pakṣiṇam) in the intermediate space (antarikṣe), and who is radiant-rayed (dīptaraśmiḥ) and resides in the enjoyable self (ātman) — that person truly understands.
आवर्तमानमजरं विवर्तनं षण्णेमिकं द्वादशारं सुपर्व ।
यस्येदमास्ये परियाति विश्वं तत्कालचक्रं निहितं गुहायाम् ॥३२॥
32. āvartamānamajaraṁ vivartanaṁ; ṣaṇṇemikaṁ dvādaśāraṁ suparva ,
yasyedamāsye pariyāti viśvaṁ; tatkālacakraṁ nihitaṁ guhāyām.
32. āvartamānam ajaram vivartanam
ṣaṇṇemikam dvādaśāram suparva |
yasya idam āsye pariyāti viśvam
tat kālacakram nihitam guhāyām
32. tat kālacakram ajaram āvartamānam
vivartanam ṣaṇṇemikam
dvādaśāram suparva yasya āsye idam
viśvam pariyāti guhāyām nihitam
32. This undecaying, revolving transformation (vivartana), which possesses six rims, twelve spokes, and good divisions, and within whose domain this entire universe revolves—that wheel of time (kālacakra) is hidden in a secret place (guhā).
यः संप्रसादं जगतः शरीरं सर्वान्स लोकानधिगच्छतीह ।
तस्मिन्हुतं तर्पयतीह देवांस्ते वै तृप्तास्तर्पयन्त्यास्यमस्य ॥३३॥
33. yaḥ saṁprasādaṁ jagataḥ śarīraṁ; sarvānsa lokānadhigacchatīha ,
tasminhutaṁ tarpayatīha devāṁ;ste vai tṛptāstarpayantyāsyamasya.
33. yaḥ samprasādam jagataḥ śarīram
sarvān lokān adhigacchati iha |
tasmin hutam tarpayati iha devān te
vai tṛptāḥ tarpayanti āsyam asya
33. yaḥ iha jagataḥ samprasādam śarīram
sarvān lokān adhigacchati
tasmin iha hutam devān tarpayati
vai te tṛptāḥ asya āsyam tarpayanti
33. Whoever in this world comprehends the tranquil (samprasāda) body (śarīra) of the universe (jagat) and all these worlds (loka)—whatever is offered (hutam) to him here satisfies the gods (devān). And those satisfied gods, in turn, gratify his (asya) mouth (āsyam) [by providing for his needs or fulfilling his wishes].
तेजोमयो नित्यतनुः पुराणो लोकाननन्तानभयानुपैति ।
भूतानि यस्मान्न त्रसन्ते कदाचित्स भूतेभ्यो न त्रसते कदाचित् ॥३४॥
34. tejomayo nityatanuḥ purāṇo; lokānanantānabhayānupaiti ,
bhūtāni yasmānna trasante kadāci;tsa bhūtebhyo na trasate kadācit.
34. tejomayaḥ nityatanuḥ purāṇaḥ lokān
anantān abhayān upaiti | bhūtāni
yasmāt na trasante kadācit
saḥ bhūtebhyaḥ na trasate kadācit
34. saḥ tejomayaḥ nityatanuḥ purāṇaḥ
anantān abhayān lokān upaiti yasmāt
bhūtāni kadācit na trasante saḥ
ca bhūtebhyaḥ kadācit na trasate
34. He is effulgent (tejomaya), with an eternal form (nityatanu), and ancient (purāṇa). He reaches (upaiti) infinite, secure worlds (loka). Beings (bhūta) never fear from him, and he never fears from beings.
अगर्हणीयो न च गर्हतेऽन्यान्स वै विप्रः परमात्मानमीक्षेत् ।
विनीतमोहो व्यपनीतकल्मषो न चेह नामुत्र च योऽर्थमृच्छति ॥३५॥
35. agarhaṇīyo na ca garhate'nyā;nsa vai vipraḥ paramātmānamīkṣet ,
vinītamoho vyapanītakalmaṣo; na ceha nāmutra ca yo'rthamṛcchati.
35. agarhaṇīyaḥ na ca garhate anyān saḥ
vai vipraḥ paramātmānam īkṣet |
vinītamohaḥ vyapanītakalmaṣaḥ na ca
iha na amutra ca yaḥ artham ṛcchati
35. yaḥ agarhaṇīyaḥ ca anyān na garhate
saḥ vai vipraḥ paramātmānam īkṣet
saḥ vinītamohaḥ vyapanītakalmaṣaḥ ca
yaḥ iha ca amutra artham na ṛcchati
35. One who is irreproachable and blames no others—such a wise person (vipra) should indeed perceive the supreme self (paramātman). (He is one) whose delusion (moha) has been removed, whose impurities (kalmaṣa) have been dispelled, and who desires (ṛcchati) no worldly gain (artha) either in this world (iha) or in the next (amutra).
अरोषमोहः समलोष्टकाञ्चनः प्रहीणशोको गतसंधिविग्रहः ।
अपेतनिन्दास्तुतिरप्रियाप्रियश्चरन्नुदासीनवदेष भिक्षुकः ॥३६॥
36. aroṣamohaḥ samaloṣṭakāñcanaḥ; prahīṇaśoko gatasaṁdhivigrahaḥ ,
apetanindāstutirapriyāpriya;ścarannudāsīnavadeṣa bhikṣukaḥ.
36. aroṣamohaḥ samaloṣṭakāñcanaḥ
prahīṇaśokaḥ gatasaṃdhivigrahaḥ
apetanindāstutiḥ apriyāpriyaḥ
caran udāsīnavat eṣa bhikṣukaḥ
36. eṣa bhikṣukaḥ aroṣamohaḥ
samaloṣṭakāñcanaḥ prahīṇaśokaḥ
gatasaṃdhivigrahaḥ apetanindāstutiḥ
apriyāpriyaḥ udāsīnavat caran
36. This mendicant, free from anger and delusion, views a clod of earth and gold as equal. He has completely abandoned sorrow and is beyond alliances and conflicts. Unconcerned by praise or blame, and indifferent to what is pleasant or unpleasant, he wanders about like a detached person.