महाभारतः
mahābhārataḥ
-
book-10, chapter-12
वैशंपायन उवाच ।
तस्मिन्प्रयाते दुर्धर्षे यदूनामृषभस्ततः ।
अब्रवीत्पुण्डरीकाक्षः कुन्तीपुत्रं युधिष्ठिरम् ॥१॥
तस्मिन्प्रयाते दुर्धर्षे यदूनामृषभस्ततः ।
अब्रवीत्पुण्डरीकाक्षः कुन्तीपुत्रं युधिष्ठिरम् ॥१॥
1. vaiśaṁpāyana uvāca ,
tasminprayāte durdharṣe yadūnāmṛṣabhastataḥ ,
abravītpuṇḍarīkākṣaḥ kuntīputraṁ yudhiṣṭhiram.
tasminprayāte durdharṣe yadūnāmṛṣabhastataḥ ,
abravītpuṇḍarīkākṣaḥ kuntīputraṁ yudhiṣṭhiram.
1.
vaiśaṃpāyanaḥ uvāca tasmin prayāte durdharṣe yadūnām
ṛṣabhaḥ tataḥ abravīt puṇḍarīkākṣaḥ kuntīputram yudhiṣṭhiram
ṛṣabhaḥ tataḥ abravīt puṇḍarīkākṣaḥ kuntīputram yudhiṣṭhiram
1.
Vaiśampāyana said: Then, after that unconquerable one had departed, the chief among the Yadus, the lotus-eyed (puṇḍarīkākṣa) Krishna, spoke to Yudhishthira, the son of Kunti.
एष पाण्डव ते भ्राता पुत्रशोकमपारयन् ।
जिघांसुर्द्रौणिमाक्रन्दे याति भारत भारतः ॥२॥
जिघांसुर्द्रौणिमाक्रन्दे याति भारत भारतः ॥२॥
2. eṣa pāṇḍava te bhrātā putraśokamapārayan ,
jighāṁsurdrauṇimākrande yāti bhārata bhārataḥ.
jighāṁsurdrauṇimākrande yāti bhārata bhārataḥ.
2.
eṣaḥ pāṇḍava te bhrātā putraśokam apārayan
jighāṃsuḥ drauṇim ākrande yāti bhārata bhārataḥ
jighāṃsuḥ drauṇim ākrande yāti bhārata bhārataḥ
2.
O Pāṇḍava, your brother, unable to bear the grief for his son, is going to the battlefield, intending to kill Drauṇi, O Bhārata, that great descendant of Bharata.
भीमः प्रियस्ते सर्वेभ्यो भ्रातृभ्यो भरतर्षभ ।
तं कृच्छ्रगतमद्य त्वं कस्मान्नाभ्यवपद्यसे ॥३॥
तं कृच्छ्रगतमद्य त्वं कस्मान्नाभ्यवपद्यसे ॥३॥
3. bhīmaḥ priyaste sarvebhyo bhrātṛbhyo bharatarṣabha ,
taṁ kṛcchragatamadya tvaṁ kasmānnābhyavapadyase.
taṁ kṛcchragatamadya tvaṁ kasmānnābhyavapadyase.
3.
bhīmaḥ priyaḥ te sarvebhyaḥ bhrātṛbhyaḥ bharatarṣabha
tam kṛcchragatam adya tvam kasmāt na abhyavapadyase
tam kṛcchragatam adya tvam kasmāt na abhyavapadyase
3.
bharatarṣabha,
bhīmaḥ te sarvebhyaḥ bhrātṛbhyaḥ priyaḥ.
tvam adya kṛcchragatam tam kasmāt na abhyavapadyase?
bhīmaḥ te sarvebhyaḥ bhrātṛbhyaḥ priyaḥ.
tvam adya kṛcchragatam tam kasmāt na abhyavapadyase?
3.
O best among the Bharatas, Bhima is dearer to you than all (your) brothers. Why do you not come to his aid today, now that he has fallen into such distress?
यत्तदाचष्ट पुत्राय द्रोणः परपुरंजयः ।
अस्त्रं ब्रह्मशिरो नाम दहेद्यत्पृथिवीमपि ॥४॥
अस्त्रं ब्रह्मशिरो नाम दहेद्यत्पृथिवीमपि ॥४॥
4. yattadācaṣṭa putrāya droṇaḥ parapuraṁjayaḥ ,
astraṁ brahmaśiro nāma dahedyatpṛthivīmapi.
astraṁ brahmaśiro nāma dahedyatpṛthivīmapi.
4.
yat tadā ācaṣṭa putrāya droṇaḥ parapurañjayaḥ
astram brahmaśiras nāma dahet yat pṛthivīm api
astram brahmaśiras nāma dahet yat pṛthivīm api
4.
parapurañjayaḥ droṇaḥ tadā putrāya brahmaśiras nāma astram ācaṣṭa,
yat pṛthivīm api dahet.
yat pṛthivīm api dahet.
4.
Drona, the conqueror of enemy cities, then taught his son about the weapon named Brahmasiras, which has the power to incinerate even the entire earth.
तन्महात्मा महाभागः केतुः सर्वधनुष्मताम् ।
प्रत्यपादयदाचार्यः प्रीयमाणो धनंजयम् ॥५॥
प्रत्यपादयदाचार्यः प्रीयमाणो धनंजयम् ॥५॥
5. tanmahātmā mahābhāgaḥ ketuḥ sarvadhanuṣmatām ,
pratyapādayadācāryaḥ prīyamāṇo dhanaṁjayam.
pratyapādayadācāryaḥ prīyamāṇo dhanaṁjayam.
5.
tat mahātmā mahābhāgaḥ ketuḥ sarvadhanuṣmatām
pratyapādayat ācāryaḥ prīyamāṇaḥ dhanañjayam
pratyapādayat ācāryaḥ prīyamāṇaḥ dhanañjayam
5.
mahātmā mahābhāgaḥ ācāryaḥ sarvadhanuṣmatām ketuḥ prīyamāṇaḥ tat dhanañjayam pratyapādayat.
5.
That great-souled, illustrious teacher, who was the foremost among all archers, being pleased, imparted that (weapon) to Dhananjaya (Arjuna).
तत्पुत्रोऽस्यैवमेवैनमन्वयाचदमर्षणः ।
ततः प्रोवाच पुत्राय नातिहृष्टमना इव ॥६॥
ततः प्रोवाच पुत्राय नातिहृष्टमना इव ॥६॥
6. tatputro'syaivamevainamanvayācadamarṣaṇaḥ ,
tataḥ provāca putrāya nātihṛṣṭamanā iva.
tataḥ provāca putrāya nātihṛṣṭamanā iva.
6.
tatputraḥ asya evam eva enam anvayācat amarṣaṇaḥ
tataḥ provāca putrāya na atihṛṣṭamanāḥ iva
tataḥ provāca putrāya na atihṛṣṭamanāḥ iva
6.
asya tatputraḥ amarṣaṇaḥ evam eva enam anvayācat.
tataḥ (droṇaḥ) putrāya na atihṛṣṭamanāḥ iva provāca.
tataḥ (droṇaḥ) putrāya na atihṛṣṭamanāḥ iva provāca.
6.
Drona's son (Ashvatthama), being impatient, requested that very (weapon) from him in the same manner. Then (Drona) spoke to his son, appearing as if his mind was not greatly pleased.
विदितं चापलं ह्यासीदात्मजस्य महात्मनः ।
सर्वधर्मविदाचार्यो नान्विषत्सततं सुतम् ॥७॥
सर्वधर्मविदाचार्यो नान्विषत्सततं सुतम् ॥७॥
7. viditaṁ cāpalaṁ hyāsīdātmajasya mahātmanaḥ ,
sarvadharmavidācāryo nānviṣatsatataṁ sutam.
sarvadharmavidācāryo nānviṣatsatataṁ sutam.
7.
viditam cāpalam hi āsīt ātmajasya mahātmanaḥ
sarvadharma-vit ācāryaḥ na anviṣat satatam sutam
sarvadharma-vit ācāryaḥ na anviṣat satatam sutam
7.
sarvadharma-vit ācāryaḥ mahātmanaḥ ātmajasya
cāpalam viditam hi āsīt na satatam sutam anviṣat
cāpalam viditam hi āsīt na satatam sutam anviṣat
7.
The teacher, who understood all aspects of natural law (dharma), was indeed aware of the impetuous nature of his great-souled son. Therefore, he did not constantly pursue his son.
परमापद्गतेनापि न स्म तात त्वया रणे ।
इदमस्त्रं प्रयोक्तव्यं मानुषेषु विशेषतः ॥८॥
इदमस्त्रं प्रयोक्तव्यं मानुषेषु विशेषतः ॥८॥
8. paramāpadgatenāpi na sma tāta tvayā raṇe ,
idamastraṁ prayoktavyaṁ mānuṣeṣu viśeṣataḥ.
idamastraṁ prayoktavyaṁ mānuṣeṣu viśeṣataḥ.
8.
parama-āpad-gatena api na sma tāta tvayā raṇe
idam astram prayoktavyam mānuṣeṣu viśeṣataḥ
idam astram prayoktavyam mānuṣeṣu viśeṣataḥ
8.
tāta parama-āpad-gatena api tvayā raṇe idam
astram mānuṣeṣu viśeṣataḥ na sma prayoktavyam
astram mānuṣeṣu viśeṣataḥ na sma prayoktavyam
8.
My dear son, even when you are in extreme peril in battle, this weapon should certainly not be employed by you, especially against human beings.
इत्युक्तवान्गुरुः पुत्रं द्रोणः पश्चादथोक्तवान् ।
न त्वं जातु सतां मार्गे स्थातेति पुरुषर्षभ ॥९॥
न त्वं जातु सतां मार्गे स्थातेति पुरुषर्षभ ॥९॥
9. ityuktavānguruḥ putraṁ droṇaḥ paścādathoktavān ,
na tvaṁ jātu satāṁ mārge sthāteti puruṣarṣabha.
na tvaṁ jātu satāṁ mārge sthāteti puruṣarṣabha.
9.
iti uktavān guruḥ putram droṇaḥ paścāt atha uktavān
na tvam jātu satām mārge sthātā iti puruṣa-ṛṣabha
na tvam jātu satām mārge sthātā iti puruṣa-ṛṣabha
9.
guruḥ droṇaḥ putram iti uktavān paścāt atha
puruṣa-ṛṣabha tvam satām mārge na jātu sthātā iti uktavān
puruṣa-ṛṣabha tvam satām mārge na jātu sthātā iti uktavān
9.
Thus spoke the teacher Droṇa to his son. Afterward, he also declared, "O best among men (puruṣa), you will certainly never remain on the path of the virtuous!"
स तदाज्ञाय दुष्टात्मा पितुर्वचनमप्रियम् ।
निराशः सर्वकल्याणैः शोचन्पर्यपतन्महीम् ॥१०॥
निराशः सर्वकल्याणैः शोचन्पर्यपतन्महीम् ॥१०॥
10. sa tadājñāya duṣṭātmā piturvacanamapriyam ,
nirāśaḥ sarvakalyāṇaiḥ śocanparyapatanmahīm.
nirāśaḥ sarvakalyāṇaiḥ śocanparyapatanmahīm.
10.
saḥ tad ājñāya duṣṭa-ātmā pituḥ vacanam apriyam
nirāśaḥ sarva-kalyāṇaiḥ śocan pari-apatat mahīm
nirāśaḥ sarva-kalyāṇaiḥ śocan pari-apatat mahīm
10.
saḥ duṣṭa-ātmā pituḥ apriyam vacanam tad ājñāya
sarva-kalyāṇaiḥ nirāśaḥ śocan mahīm pari-apatat
sarva-kalyāṇaiḥ nirāśaḥ śocan mahīm pari-apatat
10.
He, whose nature (ātman) was corrupt, understood his father's unpleasant words. Despairing of all good fortune, he lamented and wandered the earth.
ततस्तदा कुरुश्रेष्ठ वनस्थे त्वयि भारत ।
अवसद्द्वारकामेत्य वृष्णिभिः परमार्चितः ॥११॥
अवसद्द्वारकामेत्य वृष्णिभिः परमार्चितः ॥११॥
11. tatastadā kuruśreṣṭha vanasthe tvayi bhārata ,
avasaddvārakāmetya vṛṣṇibhiḥ paramārcitaḥ.
avasaddvārakāmetya vṛṣṇibhiḥ paramārcitaḥ.
11.
tataḥ tadā kuruśreṣṭha vanasthe tvayi bhārata
avasat dvārakām etya vṛṣṇibhiḥ paramārcitaḥ
avasat dvārakām etya vṛṣṇibhiḥ paramārcitaḥ
11.
kuruśreṣṭha bhārata tadā tvayi vanasthe tataḥ
dvārakām etya vṛṣṇibhiḥ paramārcitaḥ avasat
dvārakām etya vṛṣṇibhiḥ paramārcitaḥ avasat
11.
O best of the Kurus, O Bhārata, at that time, while you were dwelling in the forest, he arrived in Dvārakā and resided there, highly honored by the Vṛṣṇis.
स कदाचित्समुद्रान्ते वसन्द्रारवतीमनु ।
एक एकं समागम्य मामुवाच हसन्निव ॥१२॥
एक एकं समागम्य मामुवाच हसन्निव ॥१२॥
12. sa kadācitsamudrānte vasandrāravatīmanu ,
eka ekaṁ samāgamya māmuvāca hasanniva.
eka ekaṁ samāgamya māmuvāca hasanniva.
12.
saḥ kadācit samudrānte vasat dvāravatīm
anu ekaḥ ekam samāgamya mām uvāca hasan iva
anu ekaḥ ekam samāgamya mām uvāca hasan iva
12.
kadācit saḥ dvāravatīm anu samudrānte vasat
ekaḥ mām ekam samāgamya hasan iva uvāca
ekaḥ mām ekam samāgamya hasan iva uvāca
12.
Once, while dwelling near the sea-shore (samudrānta) adjacent to Dvāravatī, he, having met me alone, spoke to me as if smiling.
यत्तदुग्रं तपः कृष्ण चरन्सत्यपराक्रमः ।
अगस्त्याद्भारताचार्यः प्रत्यपद्यत मे पिता ॥१३॥
अगस्त्याद्भारताचार्यः प्रत्यपद्यत मे पिता ॥१३॥
13. yattadugraṁ tapaḥ kṛṣṇa caransatyaparākramaḥ ,
agastyādbhāratācāryaḥ pratyapadyata me pitā.
agastyādbhāratācāryaḥ pratyapadyata me pitā.
13.
yat tat ugram tapaḥ kṛṣṇa caran satyaparākramaḥ
agastyāt bhāratācāryaḥ pratyapadyata me pitā
agastyāt bhāratācāryaḥ pratyapadyata me pitā
13.
kṛṣṇa bhāratācārya me pitā yat tat ugram tapaḥ
caran satyaparākramaḥ agastyāt pratyapadyata
caran satyaparākramaḥ agastyāt pratyapadyata
13.
O Krishna, O teacher of the Bhāratas, my father, whose might (parākrama) was truly great, performed severe austerity (tapas) and obtained that (power/knowledge/weapon, implied) from Agastya.
अस्त्रं ब्रह्मशिरो नाम देवगन्धर्वपूजितम् ।
तदद्य मयि दाशार्ह यथा पितरि मे तथा ॥१४॥
तदद्य मयि दाशार्ह यथा पितरि मे तथा ॥१४॥
14. astraṁ brahmaśiro nāma devagandharvapūjitam ,
tadadya mayi dāśārha yathā pitari me tathā.
tadadya mayi dāśārha yathā pitari me tathā.
14.
astram brahmaśiraḥ nāma devagandharvapūjitam
tat adya mayi dāśārha yathā pitari me tathā
tat adya mayi dāśārha yathā pitari me tathā
14.
dāśārha tat astram brahmaśiraḥ nāma
devagandharvapūjitam adya mayi yathā me pitari tathā
devagandharvapūjitam adya mayi yathā me pitari tathā
14.
O Daśārha, that weapon named Brahmaśiras, revered by gods and gandharvas, is now within me, just as it was with my father.
अस्मत्तस्तदुपादाय दिव्यमस्त्रं यदूत्तम ।
ममाप्यस्त्रं प्रयच्छ त्वं चक्रं रिपुहरं रणे ॥१५॥
ममाप्यस्त्रं प्रयच्छ त्वं चक्रं रिपुहरं रणे ॥१५॥
15. asmattastadupādāya divyamastraṁ yadūttama ,
mamāpyastraṁ prayaccha tvaṁ cakraṁ ripuharaṁ raṇe.
mamāpyastraṁ prayaccha tvaṁ cakraṁ ripuharaṁ raṇe.
15.
asmat-tataḥ tat upādāya divyam astram yadūttama mama
api astram prayaccha tvam cakram ripuharam raṇe
api astram prayaccha tvam cakram ripuharam raṇe
15.
yadūttama tvam asmat-tataḥ tat divyam astram upādāya
api mama astram prayaccha ripuharam cakram raṇe
api mama astram prayaccha ripuharam cakram raṇe
15.
O best among the Yadus, after taking that divine weapon from me, you should also give me a weapon—the discus that destroys enemies in battle.
स राजन्प्रीयमाणेन मयाप्युक्तः कृताञ्जलिः ।
याचमानः प्रयत्नेन मत्तोऽस्त्रं भरतर्षभ ॥१६॥
याचमानः प्रयत्नेन मत्तोऽस्त्रं भरतर्षभ ॥१६॥
16. sa rājanprīyamāṇena mayāpyuktaḥ kṛtāñjaliḥ ,
yācamānaḥ prayatnena matto'straṁ bharatarṣabha.
yācamānaḥ prayatnena matto'straṁ bharatarṣabha.
16.
saḥ rājan prīyamāṇena mayā api uktaḥ kṛtāñjaliḥ
yācamānaḥ prayatnena mattaḥ astram bharatarṣabha
yācamānaḥ prayatnena mattaḥ astram bharatarṣabha
16.
rājan bharatarṣabha saḥ kṛtāñjaliḥ prayatnena
mattaḥ astram yācamānaḥ mayā api prīyamāṇena uktaḥ
mattaḥ astram yācamānaḥ mayā api prīyamāṇena uktaḥ
16.
O King, O best among the Bhāratas, he (Arjuna), with folded hands, earnestly requested a weapon from me, and I, being pleased, also spoke to him.
देवदानवगन्धर्वमनुष्यपतगोरगाः ।
न समा मम वीर्यस्य शतांशेनापि पिण्डिताः ॥१७॥
न समा मम वीर्यस्य शतांशेनापि पिण्डिताः ॥१७॥
17. devadānavagandharvamanuṣyapatagoragāḥ ,
na samā mama vīryasya śatāṁśenāpi piṇḍitāḥ.
na samā mama vīryasya śatāṁśenāpi piṇḍitāḥ.
17.
deva-dānava-gandharva-manuṣya-pataga-uragāḥ
na samāḥ mama vīryasya śatāṃśena api piṇḍitāḥ
na samāḥ mama vīryasya śatāṃśena api piṇḍitāḥ
17.
deva-dānava-gandharva-manuṣya-pataga-uragāḥ
api piṇḍitāḥ mama vīryasya śatāṃśena na samāḥ
api piṇḍitāḥ mama vīryasya śatāṃśena na samāḥ
17.
Gods, demons, Gandharvas, humans, birds, and serpents, even when gathered together, are not equal to a hundredth part of my power.
इदं धनुरियं शक्तिरिदं चक्रमियं गदा ।
यद्यदिच्छसि चेदस्त्रं मत्तस्तत्तद्ददानि ते ॥१८॥
यद्यदिच्छसि चेदस्त्रं मत्तस्तत्तद्ददानि ते ॥१८॥
18. idaṁ dhanuriyaṁ śaktiridaṁ cakramiyaṁ gadā ,
yadyadicchasi cedastraṁ mattastattaddadāni te.
yadyadicchasi cedastraṁ mattastattaddadāni te.
18.
idam dhanuḥ iyam śaktiḥ idam cakram iyam gadā yat
yat icchasi cet astram mattaḥ tat tat dadāni te
yat icchasi cet astram mattaḥ tat tat dadāni te
18.
idam dhanuḥ iyam śaktiḥ idam cakram iyam gadā cet
yat yat astram mattaḥ icchasi tat tat te dadāni
yat yat astram mattaḥ icchasi tat tat te dadāni
18.
Here is this bow, this spear (śakti), this discus, and this mace. If you desire any (such) weapon from me, I shall give that to you.
यच्छक्नोषि समुद्यन्तुं प्रयोक्तुमपि वा रणे ।
तद्गृहाण विनास्त्रेण यन्मे दातुमभीप्ससि ॥१९॥
तद्गृहाण विनास्त्रेण यन्मे दातुमभीप्ससि ॥१९॥
19. yacchaknoṣi samudyantuṁ prayoktumapi vā raṇe ,
tadgṛhāṇa vināstreṇa yanme dātumabhīpsasi.
tadgṛhāṇa vināstreṇa yanme dātumabhīpsasi.
19.
yat śaknoṣi samudyantum prayoktum api vā raṇe
tat gṛhāṇa vināstreṇa yat me dātum abhīpsasi
tat gṛhāṇa vināstreṇa yat me dātum abhīpsasi
19.
yat samudyantum prayoktum api vā raṇe śaknoṣi,
yat me dātum abhīpsasi,
tat vināstreṇa gṛhāṇa
yat me dātum abhīpsasi,
tat vināstreṇa gṛhāṇa
19.
Whatever you are capable of raising and employing in battle, take that without using any (other) weapon, if you wish to offer it to me.
स सुनाभं सहस्रारं वज्रनाभमयस्मयम् ।
वव्रे चक्रं महाबाहो स्पर्धमानो मया सह ॥२०॥
वव्रे चक्रं महाबाहो स्पर्धमानो मया सह ॥२०॥
20. sa sunābhaṁ sahasrāraṁ vajranābhamayasmayam ,
vavre cakraṁ mahābāho spardhamāno mayā saha.
vavre cakraṁ mahābāho spardhamāno mayā saha.
20.
sa sunābham sahasrāram vajranābhamayasmayam
vavre cakram mahābāho spardhamānaḥ mayā saha
vavre cakram mahābāho spardhamānaḥ mayā saha
20.
mahābāho sa mayā saha spardhamānaḥ sunābham
sahasrāram vajranābhamayasmayam cakram vavre
sahasrāram vajranābhamayasmayam cakram vavre
20.
O mighty-armed one, competing with me, he chose the discus (chakra) which had a beautiful hub, a thousand spokes, and a hub as hard as a thunderbolt (vajra) and made of iron.
गृहाण चक्रमित्युक्तो मया तु तदनन्तरम् ।
जग्राहोपेत्य सहसा चक्रं सव्येन पाणिना ।
न चैतदशकत्स्थानात्संचालयितुमच्युत ॥२१॥
जग्राहोपेत्य सहसा चक्रं सव्येन पाणिना ।
न चैतदशकत्स्थानात्संचालयितुमच्युत ॥२१॥
21. gṛhāṇa cakramityukto mayā tu tadanantaram ,
jagrāhopetya sahasā cakraṁ savyena pāṇinā ,
na caitadaśakatsthānātsaṁcālayitumacyuta.
jagrāhopetya sahasā cakraṁ savyena pāṇinā ,
na caitadaśakatsthānātsaṁcālayitumacyuta.
21.
gṛhāṇa cakram iti uktaḥ mayā tu
tat anantaram jagrāha upetya sahasā
cakram savyena pāṇinā na ca etat
aśakat sthānāt saṁcālayitum acyuta
tat anantaram jagrāha upetya sahasā
cakram savyena pāṇinā na ca etat
aśakat sthānāt saṁcālayitum acyuta
21.
acyuta! mayā tu "gṛhāṇa cakram" iti uktaḥ (saḥ) tat anantaram sahasā upetya savyena pāṇinā cakram jagrāha.
ca etat sthānāt saṁcālayitum na aśakat.
ca etat sthānāt saṁcālayitum na aśakat.
21.
Then, upon being told by me, 'Take the discus (chakra)', he quickly approached and grasped the discus (chakra) with his left hand. But, O Acyuta, he was unable to move it from its spot.
अथ तद्दक्षिणेनापि ग्रहीतुमुपचक्रमे ।
सर्वयत्नेन तेनापि गृह्णन्नेतदकल्पयत् ॥२२॥
सर्वयत्नेन तेनापि गृह्णन्नेतदकल्पयत् ॥२२॥
22. atha taddakṣiṇenāpi grahītumupacakrame ,
sarvayatnena tenāpi gṛhṇannetadakalpayat.
sarvayatnena tenāpi gṛhṇannetadakalpayat.
22.
atha tat dakṣiṇena api grahītum upacakrame
sarvayatnena tena api gṛhṇan etat akalpayat
sarvayatnena tena api gṛhṇan etat akalpayat
22.
atha saḥ tat dakṣiṇena api grahītum upacakrame.
tena api sarvayatnena gṛhṇan etat akalpayat.
tena api sarvayatnena gṛhṇan etat akalpayat.
22.
Then he also began to grasp that (discus) with his right hand. Even with all his effort, while grasping it, he succeeded in this.
ततः सर्वबलेनापि यच्चैतन्न शशाक सः ।
उद्धर्तुं वा चालयितुं द्रौणिः परमदुर्मनाः ।
कृत्वा यत्नं परं श्रान्तः स न्यवर्तत भारत ॥२३॥
उद्धर्तुं वा चालयितुं द्रौणिः परमदुर्मनाः ।
कृत्वा यत्नं परं श्रान्तः स न्यवर्तत भारत ॥२३॥
23. tataḥ sarvabalenāpi yaccaitanna śaśāka saḥ ,
uddhartuṁ vā cālayituṁ drauṇiḥ paramadurmanāḥ ,
kṛtvā yatnaṁ paraṁ śrāntaḥ sa nyavartata bhārata.
uddhartuṁ vā cālayituṁ drauṇiḥ paramadurmanāḥ ,
kṛtvā yatnaṁ paraṁ śrāntaḥ sa nyavartata bhārata.
23.
tataḥ sarvabalena api yat ca etat na
śaśāka saḥ uddhartum vā cālayitum
drauṇiḥ paramadurmanāḥ kṛtvā yatnam
param śrāntaḥ saḥ nyavartata bhārata
śaśāka saḥ uddhartum vā cālayitum
drauṇiḥ paramadurmanāḥ kṛtvā yatnam
param śrāntaḥ saḥ nyavartata bhārata
23.
bhārata tataḥ drauṇiḥ paramadurmanāḥ
saḥ sarvabalena api yat ca etat na
uddhartum vā cālayitum śaśāka param
yatnam kṛtvā śrāntaḥ saḥ nyavartata
saḥ sarvabalena api yat ca etat na
uddhartum vā cālayitum śaśāka param
yatnam kṛtvā śrāntaḥ saḥ nyavartata
23.
Then, even with all his might, Droṇa's son (Drauṇi), greatly disheartened, was unable to lift or move it. Having made a supreme effort and become exhausted, he turned back, O Bhārata.
निवृत्तमथ तं तस्मादभिप्रायाद्विचेतसम् ।
अहमामन्त्र्य सुस्निग्धमश्वत्थामानमब्रुवम् ॥२४॥
अहमामन्त्र्य सुस्निग्धमश्वत्थामानमब्रुवम् ॥२४॥
24. nivṛttamatha taṁ tasmādabhiprāyādvicetasam ,
ahamāmantrya susnigdhamaśvatthāmānamabruvam.
ahamāmantrya susnigdhamaśvatthāmānamabruvam.
24.
nivṛttam atha tam tasmāt abhiprāyāt vicetasam
aham āmantrya susnigdham aśvatthāmānam abruvam
aham āmantrya susnigdham aśvatthāmānam abruvam
24.
atha aham tasmāt abhiprāyāt nivṛttam vicetasam
tam aśvatthāmānam susnigdham āmantrya abruvam
tam aśvatthāmānam susnigdham āmantrya abruvam
24.
Then, I addressed Aśvatthāman, who was bewildered and had returned from that intention, very affectionately, and spoke to him.
यः स देवमनुष्येषु प्रमाणं परमं गतः ।
गाण्डीवधन्वा श्वेताश्वः कपिप्रवरकेतनः ॥२५॥
गाण्डीवधन्वा श्वेताश्वः कपिप्रवरकेतनः ॥२५॥
25. yaḥ sa devamanuṣyeṣu pramāṇaṁ paramaṁ gataḥ ,
gāṇḍīvadhanvā śvetāśvaḥ kapipravaraketanaḥ.
gāṇḍīvadhanvā śvetāśvaḥ kapipravaraketanaḥ.
25.
yaḥ saḥ devamanuṣyeṣu pramāṇam param gataḥ
gāṇḍīvadhanvā śvetāśvaḥ kapipravaraketanaḥ
gāṇḍīvadhanvā śvetāśvaḥ kapipravaraketanaḥ
25.
saḥ yaḥ devamanuṣyeṣu param pramāṇam gataḥ
gāṇḍīvadhanvā śvetāśvaḥ kapipravaraketanaḥ
gāṇḍīvadhanvā śvetāśvaḥ kapipravaraketanaḥ
25.
He who among gods and men has reached the highest standard (of excellence), who bears the Gāṇḍīva bow, has white horses, and whose banner is marked by the chief of monkeys.
यः साक्षाद्देवदेवेशं शितिकण्ठमुमापतिम् ।
द्वंद्वयुद्धे पराजिष्णुस्तोषयामास शंकरम् ॥२६॥
द्वंद्वयुद्धे पराजिष्णुस्तोषयामास शंकरम् ॥२६॥
26. yaḥ sākṣāddevadeveśaṁ śitikaṇṭhamumāpatim ,
dvaṁdvayuddhe parājiṣṇustoṣayāmāsa śaṁkaram.
dvaṁdvayuddhe parājiṣṇustoṣayāmāsa śaṁkaram.
26.
yaḥ sākṣāt devadeveśam śitikaṇṭham umāpatim
dvandvayuddhe parājiṣṇuḥ toṣayāmāsa śaṃkaram
dvandvayuddhe parājiṣṇuḥ toṣayāmāsa śaṃkaram
26.
yaḥ dvandvayuddhe parājiṣṇuḥ sākṣāt devadeveśam
śitikaṇṭham umāpatim śaṃkaram toṣayāmāsa
śitikaṇṭham umāpatim śaṃkaram toṣayāmāsa
26.
He who directly pleased Śaṅkara, the Lord of lords among gods, the blue-throated (Śitikaṇṭha), the husband of Umā, by being victorious in a duel.
यस्मात्प्रियतरो नास्ति ममान्यः पुरुषो भुवि ।
नादेयं यस्य मे किंचिदपि दाराः सुतास्तथा ॥२७॥
नादेयं यस्य मे किंचिदपि दाराः सुतास्तथा ॥२७॥
27. yasmātpriyataro nāsti mamānyaḥ puruṣo bhuvi ,
nādeyaṁ yasya me kiṁcidapi dārāḥ sutāstathā.
nādeyaṁ yasya me kiṁcidapi dārāḥ sutāstathā.
27.
yasmāt priyataraḥ na asti mama anyaḥ puruṣaḥ bhuvi
na adeyam yasya me kiñcit api dārāḥ sutāḥ tathā
na adeyam yasya me kiñcit api dārāḥ sutāḥ tathā
27.
yasmāt anyaḥ puruṣaḥ mama bhuvi priyataraḥ na asti
yasya me dārāḥ sutāḥ api kiñcit na adeyam tathā
yasya me dārāḥ sutāḥ api kiñcit na adeyam tathā
27.
There is no other person (puruṣa) on this earth dearer to me than him. For his sake, there is nothing I would not give, not even my wife and children.
तेनापि सुहृदा ब्रह्मन्पार्थेनाक्लिष्टकर्मणा ।
नोक्तपूर्वमिदं वाक्यं यत्त्वं मामभिभाषसे ॥२८॥
नोक्तपूर्वमिदं वाक्यं यत्त्वं मामभिभाषसे ॥२८॥
28. tenāpi suhṛdā brahmanpārthenākliṣṭakarmaṇā ,
noktapūrvamidaṁ vākyaṁ yattvaṁ māmabhibhāṣase.
noktapūrvamidaṁ vākyaṁ yattvaṁ māmabhibhāṣase.
28.
tena api suhṛdā brahman pārhena akliṣṭakarmaṇā na
uktapūrvam idam vākyam yat tvam mām abhibhāṣase
uktapūrvam idam vākyam yat tvam mām abhibhāṣase
28.
brahman,
akliṣṭakarmaṇā suhṛdā tena api pārhena,
yat tvam mām abhibhāṣase,
idam vākyam na uktapūrvam.
akliṣṭakarmaṇā suhṛdā tena api pārhena,
yat tvam mām abhibhāṣase,
idam vākyam na uktapūrvam.
28.
O Brahmin, even by that friend Pārtha, whose deeds (karma) are unblemished, this statement that you are now speaking to me has never been uttered before.
ब्रह्मचर्यं महद्घोरं चीर्त्वा द्वादशवार्षिकम् ।
हिमवत्पार्श्वमभ्येत्य यो मया तपसार्चितः ॥२९॥
हिमवत्पार्श्वमभ्येत्य यो मया तपसार्चितः ॥२९॥
29. brahmacaryaṁ mahadghoraṁ cīrtvā dvādaśavārṣikam ,
himavatpārśvamabhyetya yo mayā tapasārcitaḥ.
himavatpārśvamabhyetya yo mayā tapasārcitaḥ.
29.
brahmacharyam mahat ghoram cīrtvā dvādaśavārṣikam
himavat pārśvam abhyetya yaḥ mayā tapasā arcitaḥ
himavat pārśvam abhyetya yaḥ mayā tapasā arcitaḥ
29.
yaḥ dvādaśavārṣikam mahat ghoram brahmacharyam cīrtvā himavat pārśvam abhyetya,
mayā tapasā arcitaḥ.
.
.
mayā tapasā arcitaḥ.
.
.
29.
Having completed a great and severe twelve-year period of student life (brahmacarya), and having approached the slopes of the Himavat (Himalayas), he whom I worshipped with austerity (tapas)...
समानव्रतचारिण्यां रुक्मिण्यां योऽन्वजायत ।
सनत्कुमारस्तेजस्वी प्रद्युम्नो नाम मे सुतः ॥३०॥
सनत्कुमारस्तेजस्वी प्रद्युम्नो नाम मे सुतः ॥३०॥
30. samānavratacāriṇyāṁ rukmiṇyāṁ yo'nvajāyata ,
sanatkumārastejasvī pradyumno nāma me sutaḥ.
sanatkumārastejasvī pradyumno nāma me sutaḥ.
30.
samānavratacāriṇyām rukmiṇyām yaḥ anvajāyata
sanatkumāraḥ tejasvī pradyumnaḥ nāma me sutaḥ
sanatkumāraḥ tejasvī pradyumnaḥ nāma me sutaḥ
30.
yaḥ samānavratacāriṇyām rukmiṇyām anvajāyata,
(saḥ) me tejasvī sanatkumāraḥ nāma pradyumnaḥ sutaḥ (asti).
(saḥ) me tejasvī sanatkumāraḥ nāma pradyumnaḥ sutaḥ (asti).
30.
He who was born from Rukmiṇī, my wife who observes similar vows (vrata), is my brilliant and resplendent son (suta) named Pradyumna, (who is) Sanatkumāra.
तेनाप्येतन्महद्दिव्यं चक्रमप्रतिमं मम ।
न प्रार्थितमभून्मूढ यदिदं प्रार्थितं त्वया ॥३१॥
न प्रार्थितमभून्मूढ यदिदं प्रार्थितं त्वया ॥३१॥
31. tenāpyetanmahaddivyaṁ cakramapratimaṁ mama ,
na prārthitamabhūnmūḍha yadidaṁ prārthitaṁ tvayā.
na prārthitamabhūnmūḍha yadidaṁ prārthitaṁ tvayā.
31.
tena api etat mahat divyam cakram apratimam mama na
prārthitam abhūt mūḍha yadi idam prārthitam tvayā
prārthitam abhūt mūḍha yadi idam prārthitam tvayā
31.
mūḍha,
mama etat mahat divyam apratimam cakram tena api na prārthitam abhūt; yadi idam tvayā prārthitam.
mama etat mahat divyam apratimam cakram tena api na prārthitam abhūt; yadi idam tvayā prārthitam.
31.
O fool, even this great, divine, and unrivaled discus (cakra) of mine has never been requested by anyone before, yet this is what you have sought.
रामेणातिबलेनैतन्नोक्तपूर्वं कदाचन ।
न गदेन न साम्बेन यदिदं प्रार्थितं त्वया ॥३२॥
न गदेन न साम्बेन यदिदं प्रार्थितं त्वया ॥३२॥
32. rāmeṇātibalenaitannoktapūrvaṁ kadācana ,
na gadena na sāmbena yadidaṁ prārthitaṁ tvayā.
na gadena na sāmbena yadidaṁ prārthitaṁ tvayā.
32.
rāmeṇa atibalena etat na uktapūrvam kadācana na
gadena na sāmbena yadi idam prārthitam tvayā
gadena na sāmbena yadi idam prārthitam tvayā
32.
atibalena rāmeṇa etat kadācana na uktapūrvam; na gadena,
na sāmbena (ca); yadi idam tvayā prārthitam.
na sāmbena (ca); yadi idam tvayā prārthitam.
32.
Even by the supremely powerful Rāma, this has never been requested before; nor by Gada, nor by Sāmba; yet this is what you have sought.
द्वारकावासिभिश्चान्यैर्वृष्ण्यन्धकमहारथैः ।
नोक्तपूर्वमिदं जातु यदिदं प्रार्थितं त्वया ॥३३॥
नोक्तपूर्वमिदं जातु यदिदं प्रार्थितं त्वया ॥३३॥
33. dvārakāvāsibhiścānyairvṛṣṇyandhakamahārathaiḥ ,
noktapūrvamidaṁ jātu yadidaṁ prārthitaṁ tvayā.
noktapūrvamidaṁ jātu yadidaṁ prārthitaṁ tvayā.
33.
dvārakāvāsibhiḥ ca anyaiḥ vṛṣṇyandhakamahārathaiḥ
na uktapūrvam idam jātu yadi idam prārthitam tvayā
na uktapūrvam idam jātu yadi idam prārthitam tvayā
33.
dvārakāvāsibhiḥ ca anyaiḥ vṛṣṇyandhakamahārathaiḥ idam jātu na uktapūrvam; yadi idam tvayā prārthitam.
33.
Nor by the residents of Dvārakā, nor by other great charioteers (mahārathas) of the Vṛṣṇi and Andhaka clans, has this ever been requested, yet this is what you have sought.
भारताचार्यपुत्रः सन्मानितः सर्वयादवैः ।
चक्रेण रथिनां श्रेष्ठ किं नु तात युयुत्ससे ॥३४॥
चक्रेण रथिनां श्रेष्ठ किं नु तात युयुत्ससे ॥३४॥
34. bhāratācāryaputraḥ sanmānitaḥ sarvayādavaiḥ ,
cakreṇa rathināṁ śreṣṭha kiṁ nu tāta yuyutsase.
cakreṇa rathināṁ śreṣṭha kiṁ nu tāta yuyutsase.
34.
bhāratācāryaputraḥ san mānitaḥ sarvayādavaiḥ
cakreṇa rathinām śreṣṭha kim nu tāta yuyutsase
cakreṇa rathinām śreṣṭha kim nu tāta yuyutsase
34.
(tvam) bhāratācāryaputraḥ,
sarvayādavaiḥ mānitaḥ san,
rathinām śreṣṭha,
tāta,
kim nu cakreṇa yuyutsase?
sarvayādavaiḥ mānitaḥ san,
rathinām śreṣṭha,
tāta,
kim nu cakreṇa yuyutsase?
34.
You are the son of the Bhārata teacher (Droṇa), honored by all the Yadavas. O best among charioteers, dear one, why indeed do you wish to fight (with my discus)?
एवमुक्तो मया द्रौणिर्मामिदं प्रत्युवाच ह ।
प्रयुज्य भवते पूजां योत्स्ये कृष्ण त्वयेत्युत ॥३५॥
प्रयुज्य भवते पूजां योत्स्ये कृष्ण त्वयेत्युत ॥३५॥
35. evamukto mayā drauṇirmāmidaṁ pratyuvāca ha ,
prayujya bhavate pūjāṁ yotsye kṛṣṇa tvayetyuta.
prayujya bhavate pūjāṁ yotsye kṛṣṇa tvayetyuta.
35.
evam uktaḥ mayā drauṇiḥ mām idam pratyuvāca ha
prayujya bhavate pūjām yotsye kṛṣṇa tvayā iti uta
prayujya bhavate pūjām yotsye kṛṣṇa tvayā iti uta
35.
mayā evam uktaḥ drauṇiḥ mām idam pratyuvāca ha,
kṛṣṇa,
bhavate pūjām prayujya tvayā yotsye iti uta
kṛṣṇa,
bhavate pūjām prayujya tvayā yotsye iti uta
35.
When I addressed him thus, Drauni replied to me, 'Having first offered you worship, Krishna, I will indeed fight with you.'
ततस्ते प्रार्थितं चक्रं देवदानवपूजितम् ।
अजेयः स्यामिति विभो सत्यमेतद्ब्रवीमि ते ॥३६॥
अजेयः स्यामिति विभो सत्यमेतद्ब्रवीमि ते ॥३६॥
36. tataste prārthitaṁ cakraṁ devadānavapūjitam ,
ajeyaḥ syāmiti vibho satyametadbravīmi te.
ajeyaḥ syāmiti vibho satyametadbravīmi te.
36.
tataḥ te prārthitam cakram devadānavapūjitam
ajeyaḥ syām iti vibho satyam etat bravīmi te
ajeyaḥ syām iti vibho satyam etat bravīmi te
36.
tataḥ te prārthitam devadānavapūjitam cakram (labdham),
vibho,
ajeyaḥ syām iti etat satyam te bravīmi
vibho,
ajeyaḥ syām iti etat satyam te bravīmi
36.
Then, regarding the discus, worshipped by gods and demons, which was prayed for by him (Drauni), he said to me, 'O Lord (Krishna), may I be unconquerable!' This truth I (Krishna) declare to you (Yudhisthira).
त्वत्तोऽहं दुर्लभं काममनवाप्यैव केशव ।
प्रतियास्यामि गोविन्द शिवेनाभिवदस्व माम् ॥३७॥
प्रतियास्यामि गोविन्द शिवेनाभिवदस्व माम् ॥३७॥
37. tvatto'haṁ durlabhaṁ kāmamanavāpyaiva keśava ,
pratiyāsyāmi govinda śivenābhivadasva mām.
pratiyāsyāmi govinda śivenābhivadasva mām.
37.
tvattaḥ aham durlabham kāmam anavāpya eva keśava
pratiyāsyāmi govinda śivena abhivadasva mām
pratiyāsyāmi govinda śivena abhivadasva mām
37.
he keśava,
he govinda,
tvattaḥ durlabham kāmam anavāpya eva aham pratiyāsyāmi.
śivena mām abhivadasva
he govinda,
tvattaḥ durlabham kāmam anavāpya eva aham pratiyāsyāmi.
śivena mām abhivadasva
37.
O Keśava, since I have not obtained this difficult desire from you, I will return, O Govinda. Bid me farewell with blessings.
एतत्सुनाभं वृष्णीनामृषभेण त्वया धृतम् ।
चक्रमप्रतिचक्रेण भुवि नान्योऽभिपद्यते ॥३८॥
चक्रमप्रतिचक्रेण भुवि नान्योऽभिपद्यते ॥३८॥
38. etatsunābhaṁ vṛṣṇīnāmṛṣabheṇa tvayā dhṛtam ,
cakramapraticakreṇa bhuvi nānyo'bhipadyate.
cakramapraticakreṇa bhuvi nānyo'bhipadyate.
38.
etat sunābham vṛṣṇīnām ṛṣabheṇa tvayā dhṛtam
cakram apraticakreṇa bhuvi na anyaḥ abhipadyate
cakram apraticakreṇa bhuvi na anyaḥ abhipadyate
38.
etat sunābham cakram,
vṛṣṇīnām ṛṣabheṇa apraticakreṇa tvayā dhṛtam (asti).
bhuvi anyaḥ na abhipadyate
vṛṣṇīnām ṛṣabheṇa apraticakreṇa tvayā dhṛtam (asti).
bhuvi anyaḥ na abhipadyate
38.
This discus (Sudarśana), which has an excellent hub, is held by you, the foremost of the Vṛṣṇis, who possesses an unparalleled discus. No one else on earth can obtain it.
एतावदुक्त्वा द्रौणिर्मां युग्यमश्वान्धनानि च ।
आदायोपययौ बालो रत्नानि विविधानि च ॥३९॥
आदायोपययौ बालो रत्नानि विविधानि च ॥३९॥
39. etāvaduktvā drauṇirmāṁ yugyamaśvāndhanāni ca ,
ādāyopayayau bālo ratnāni vividhāni ca.
ādāyopayayau bālo ratnāni vividhāni ca.
39.
etāvat uktvā drauṇiḥ mām yugyam aśvān dhanāni
ca ādāya upayayau bālaḥ ratnāni vividhāni ca
ca ādāya upayayau bālaḥ ratnāni vividhāni ca
39.
drauṇiḥ bālaḥ etāvat uktvā mām yugyam aśvān
dhanāni ca vividhāni ratnāni ca ādāya upayayau
dhanāni ca vividhāni ratnāni ca ādāya upayayau
39.
Having said this much, Droṇi, acting rashly like a youth, took me, along with the chariots, horses, wealth, and various jewels, and departed.
स संरम्भी दुरात्मा च चपलः क्रूर एव च ।
वेद चास्त्रं ब्रह्मशिरस्तस्माद्रक्ष्यो वृकोदरः ॥४०॥
वेद चास्त्रं ब्रह्मशिरस्तस्माद्रक्ष्यो वृकोदरः ॥४०॥
40. sa saṁrambhī durātmā ca capalaḥ krūra eva ca ,
veda cāstraṁ brahmaśirastasmādrakṣyo vṛkodaraḥ.
veda cāstraṁ brahmaśirastasmādrakṣyo vṛkodaraḥ.
40.
saḥ saṃrambhī durātmā ca capalaḥ krūraḥ eva ca veda
ca astram brahmaśiras tasmāt rakṣyaḥ vṛkodaraḥ
ca astram brahmaśiras tasmāt rakṣyaḥ vṛkodaraḥ
40.
saḥ saṃrambhī durātmā ca capalaḥ ca krūraḥ eva ca
brahmaśiras astram veda tasmāt vṛkodaraḥ rakṣyaḥ
brahmaśiras astram veda tasmāt vṛkodaraḥ rakṣyaḥ
40.
He is impetuous, evil-minded, fickle, and indeed cruel. Moreover, he knows the `brahmaśiras` weapon. Therefore, Vṛkodara (Bhīma) must be protected.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12 (current chapter)
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47