Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-3, chapter-79

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
जनमेजय उवाच ।
भगवन्काम्यकात्पार्थे गते मे प्रपितामहे ।
पाण्डवाः किमकुर्वन्त तमृते सव्यसाचिनम् ॥१॥
1. janamejaya uvāca ,
bhagavankāmyakātpārthe gate me prapitāmahe ,
pāṇḍavāḥ kimakurvanta tamṛte savyasācinam.
1. janamejayaḥ uvāca bhagavan kāmyakāt pārthe gate me
prapitāmahe pāṇḍavāḥ kim akurvanta tam ṛte savyasācinam
1. Janamejaya said: "O venerable one (bhagavan), after my great-grandfather Pārtha (Arjuna), the ambidextrous warrior (savyasācin), had departed from the Kāmyaka forest, what did the Pāṇḍavas do without him?"
स हि तेषां महेष्वासो गतिरासीदनीकजित् ।
आदित्यानां यथा विष्णुस्तथैव प्रतिभाति मे ॥२॥
2. sa hi teṣāṁ maheṣvāso gatirāsīdanīkajit ,
ādityānāṁ yathā viṣṇustathaiva pratibhāti me.
2. sa hi teṣām maheṣvāsaḥ gatiḥ āsīt anīkajit
ādityānām yathā viṣṇuḥ tathā eva pratibhāti me
2. Indeed, he was their mighty archer, their refuge, and a conqueror of armies. He appears to me just like Viṣṇu among the Ādityas.
तेनेन्द्रसमवीर्येण संग्रामेष्वनिवर्तिना ।
विनाभूता वने वीराः कथमासन्पितामहाः ॥३॥
3. tenendrasamavīryeṇa saṁgrāmeṣvanivartinā ,
vinābhūtā vane vīrāḥ kathamāsanpitāmahāḥ.
3. tena indrasamavīryeṇa saṅgrāmeṣu anivartinā
vinābhūtāḥ vane vīrāḥ katham āsan pitāmahāḥ
3. Bereft of him - whose valor was equal to Indra's and who never retreated in battles - how were the heroic forefathers (Pāṇḍavas) able to remain in the forest?
वैशंपायन उवाच ।
गते तु काम्यकात्तात पाण्डवे सव्यसाचिनि ।
बभूवुः कौरवेयास्ते दुःखशोकपरायणाः ॥४॥
4. vaiśaṁpāyana uvāca ,
gate tu kāmyakāttāta pāṇḍave savyasācini ,
babhūvuḥ kauraveyāste duḥkhaśokaparāyaṇāḥ.
4. vaiśaṃpāyanaḥ uvāca gate tu kāmyakāt tāta pāṇḍave
savyasācini babhūvuḥ kauraveyāḥ te duḥkhaśokaparāyaṇāḥ
4. Vaiśaṃpāyana said: 'But when Arjuna (Savyasācin), the son of Pāṇḍu, had departed from Kāmyaka, O dear one, those Kauravas became utterly immersed in sorrow and grief.'
आक्षिप्तसूत्रा मणयश्छिन्नपक्षा इव द्विजाः ।
अप्रीतमनसः सर्वे बभूवुरथ पाण्डवाः ॥५॥
5. ākṣiptasūtrā maṇayaśchinnapakṣā iva dvijāḥ ,
aprītamanasaḥ sarve babhūvuratha pāṇḍavāḥ.
5. ākṣiptasūtrāḥ maṇayaḥ chinnapakṣāḥ iva dvijāḥ
aprītamanasaḥ sarve babhūvuḥ atha pāṇḍavāḥ
5. Then all the Pāṇḍavas became distressed in mind, like pearls whose thread has been broken, or like birds whose wings have been clipped.
वनं च तदभूत्तेन हीनमक्लिष्टकर्मणा ।
कुबेरेण यथा हीनं वनं चैत्ररथं तथा ॥६॥
6. vanaṁ ca tadabhūttena hīnamakliṣṭakarmaṇā ,
kubereṇa yathā hīnaṁ vanaṁ caitrarathaṁ tathā.
6. vanam ca tat abhūt tena hīnam akliṣṭakarmaṇā
kubereṇa yathā hīnam vanam caitraratham tathā
6. That forest became desolate without him, whose actions were untiring (Arjuna), just as the Caitraratha forest becomes desolate when deprived of Kubera.
तमृते पुरुषव्याघ्रं पाण्डवा जनमेजय ।
मुदमप्राप्नुवन्तो वै काम्यके न्यवसंस्तदा ॥७॥
7. tamṛte puruṣavyāghraṁ pāṇḍavā janamejaya ,
mudamaprāpnuvanto vai kāmyake nyavasaṁstadā.
7. tam ṛte puruṣavyāghram pāṇḍavāḥ janamejaya
mudam aprāpnuvantaḥ vai kāmyake nyavasan tadā
7. O Janamejaya, without that tiger among men (puruṣavyāghra) who was Arjuna, the Pandavas then resided in the Kamyaka forest, truly experiencing no joy.
ब्राह्मणार्थे पराक्रान्ताः शुद्धैर्बाणैर्महारथाः ।
निघ्नन्तो भरतश्रेष्ठ मेध्यान्बहुविधान्मृगान् ॥८॥
8. brāhmaṇārthe parākrāntāḥ śuddhairbāṇairmahārathāḥ ,
nighnanto bharataśreṣṭha medhyānbahuvidhānmṛgān.
8. brāhmaṇārthe parākrāntāḥ śuddhaiḥ bāṇaiḥ mahārathāḥ
nighnantaḥ bharataśreṣṭha medhyān bahuvidhān mṛgān
8. O best of Bharatas, the mighty great chariot-warriors, exerting themselves with pure arrows, would slay many kinds of animals (mṛga) suitable for offering (medhya), all for the sake of the Brahmins.
नित्यं हि पुरुषव्याघ्रा वन्याहारमरिंदमाः ।
विप्रसृत्य समाहृत्य ब्राह्मणेभ्यो न्यवेदयन् ॥९॥
9. nityaṁ hi puruṣavyāghrā vanyāhāramariṁdamāḥ ,
viprasṛtya samāhṛtya brāhmaṇebhyo nyavedayan.
9. nityam hi puruṣavyāghrāḥ vanyāhāram arindamāḥ
viprasṛtya samāhṛtya brāhmaṇebhyaḥ nyavedayan
9. Indeed, those best of men (puruṣavyāghra), the subduers of foes, would always roam widely and gather forest food, which they then presented to the Brahmins.
एवं ते न्यवसंस्तत्र सोत्कण्ठाः पुरुषर्षभाः ।
अहृष्टमनसः सर्वे गते राजन्धनंजये ॥१०॥
10. evaṁ te nyavasaṁstatra sotkaṇṭhāḥ puruṣarṣabhāḥ ,
ahṛṣṭamanasaḥ sarve gate rājandhanaṁjaye.
10. evam te nyavasan tatra sautkaṇṭhāḥ puruṣarṣabhāḥ
ahṛṣṭamanasaḥ sarve gate rājan dhanaṃjaye
10. Thus, O king, all those best among men (puruṣarṣabhāḥ) resided there with longing and joyless hearts after Dhananjaya (Arjuna) had departed.
अथ विप्रोषितं वीरं पाञ्चाली मध्यमं पतिम् ।
स्मरन्ती पाण्डवश्रेष्ठमिदं वचनमब्रवीत् ॥११॥
11. atha viproṣitaṁ vīraṁ pāñcālī madhyamaṁ patim ,
smarantī pāṇḍavaśreṣṭhamidaṁ vacanamabravīt.
11. atha viproṣitaṃ vīraṃ pāñcālī madhyamaṃ patim
smarantī pāṇḍavaśreṣṭham idam vacanam abravīt
11. Then Draupadī (Pāñcālī), remembering her heroic middle husband, the best of the Pāṇḍavas (Pāṇḍava), who was away, spoke these words.
योऽर्जुनेनार्जुनस्तुल्यो द्विबाहुर्बहुबाहुना ।
तमृते पाण्डवश्रेष्ठं वनं न प्रतिभाति मे ।
शून्यामिव च पश्यामि तत्र तत्र महीमिमाम् ॥१२॥
12. yo'rjunenārjunastulyo dvibāhurbahubāhunā ,
tamṛte pāṇḍavaśreṣṭhaṁ vanaṁ na pratibhāti me ,
śūnyāmiva ca paśyāmi tatra tatra mahīmimām.
12. yaḥ arjunena arjunaḥ tulyaḥ dvibāhuḥ
bahubāhunā tam ṛte pāṇḍavaśreṣṭhaṃ
vanaṃ na pratibhāti me śūnyām
iva ca paśyāmi tatra tatra mahīm imām
12. Without him, the best of the Pāṇḍavas (Pāṇḍava), who is Arjuna himself, equal to Arjuna [Kārtavīrya] with his two arms, despite the latter having many arms, this forest does not appeal to me. And I see this entire earth everywhere as if it were desolate.
बह्वाश्चर्यमिदं चापि वनं कुसुमितद्रुमम् ।
न तथा रमणीयं मे तमृते सव्यसाचिनम् ॥१३॥
13. bahvāścaryamidaṁ cāpi vanaṁ kusumitadrumam ,
na tathā ramaṇīyaṁ me tamṛte savyasācinam.
13. bahu āścaryaṃ idam ca api vanaṃ kusumitadrumam
na tathā ramaṇīyaṃ me tam ṛte savyasācinam
13. This forest, full of many wonders and with blossoming trees, is not as delightful to me without him, Savyasācin (Arjuna).
नीलाम्बुदसमप्रख्यं मत्तमातङ्गविक्रमम् ।
तमृते पुण्डरीकाक्षं काम्यकं नातिभाति मे ॥१४॥
14. nīlāmbudasamaprakhyaṁ mattamātaṅgavikramam ,
tamṛte puṇḍarīkākṣaṁ kāmyakaṁ nātibhāti me.
14. nīlāmbudasamaprakhyam mattamātaṅgavikramam
tam ṛte puṇḍarīkākṣam kāmyakam na atibhāti me
14. Without him, the lotus-eyed one, whose appearance is like a dark cloud and whose valor is like that of an intoxicated elephant, this Kāmyaka (forest) does not shine brightly for me.
यस्य स्म धनुषो घोषः श्रूयतेऽशनिनिस्वनः ।
न लभे शर्म तं राजन्स्मरन्ती सव्यसाचिनम् ॥१५॥
15. yasya sma dhanuṣo ghoṣaḥ śrūyate'śaninisvanaḥ ,
na labhe śarma taṁ rājansmarantī savyasācinam.
15. yasya sma dhanuṣaḥ ghoṣaḥ śrūyate aśanininsvanaḥ
na labhe śarma tam rājan smarantī savyasācinam
15. O King, as I remember Savyasācin (Arjuna), whose bow's roar sounds like thunder, I find no peace.
तथा लालप्यमानां तां निशम्य परवीरहा ।
भीमसेनो महाराज द्रौपदीमिदमब्रवीत् ॥१६॥
16. tathā lālapyamānāṁ tāṁ niśamya paravīrahā ,
bhīmaseno mahārāja draupadīmidamabravīt.
16. tathā lālapyamānām tām niśamya paravīrahā
bhīmasenaḥ mahārāja draupadīm idam abravīt
16. O great king, having heard Draupadī lamenting in this manner, Bhīmasena, the slayer of enemy heroes, said this to her.
मनःप्रीतिकरं भद्रे यद्ब्रवीषि सुमध्यमे ।
तन्मे प्रीणाति हृदयममृतप्राशनोपमम् ॥१७॥
17. manaḥprītikaraṁ bhadre yadbravīṣi sumadhyame ,
tanme prīṇāti hṛdayamamṛtaprāśanopamam.
17. manaḥprītikaram bhadre yat bravīṣi sumadhyame
tat me prīṇāti hṛdayam amṛtaprāśanopamam
17. O auspicious one, O slender-waisted one, what you say is pleasing to the mind, and it delights my heart as much as drinking nectar.
यस्य दीर्घौ समौ पीनौ भुजौ परिघसंनिभौ ।
मौर्वीकृतकिणौ वृत्तौ खड्गायुधगदाधरौ ॥१८॥
18. yasya dīrghau samau pīnau bhujau parighasaṁnibhau ,
maurvīkṛtakiṇau vṛttau khaḍgāyudhagadādharau.
18. yasya dīrghau samau pīnau bhujau parighasaṃnibhau
maurvīkṛtakiṇau vṛttau khaḍgāyudhagadādharau
18. Whose long, symmetrical, muscular arms resemble iron clubs, which are rounded, marked by calluses from the bowstring, and hold swords, other weapons, and maces.
निष्काङ्गदकृतापीडौ पञ्चशीर्षाविवोरगौ ।
तमृते पुरुषव्याघ्रं नष्टसूर्यमिदं वनम् ॥१९॥
19. niṣkāṅgadakṛtāpīḍau pañcaśīrṣāvivoragau ,
tamṛte puruṣavyāghraṁ naṣṭasūryamidaṁ vanam.
19. niṣkāṅgadakṛtāpīḍau pañcaśīrṣau iva uragau
tam ṛte puruṣavyāghram naṣṭasūryam idam vanam
19. Whose arms are adorned with necklaces and armlets, like two five-headed serpents. Without that best among men (puruṣavyāghra), this forest is like a sunless place.
यमाश्रित्य महाबाहुं पाञ्चालाः कुरवस्तथा ।
सुराणामपि यत्तानां पृतनासु न बिभ्यति ॥२०॥
20. yamāśritya mahābāhuṁ pāñcālāḥ kuravastathā ,
surāṇāmapi yattānāṁ pṛtanāsu na bibhyati.
20. yam āśritya mahābāhum pāñcālāḥ kuravaḥ tathā
surāṇām api yattānām pṛtanāsu na bibhyati
20. Relying on whose mighty arms, the Pañcālas and the Kurus do not fear even the well-prepared armies of the gods.
यस्य बाहू समाश्रित्य वयं सर्वे महात्मनः ।
मन्यामहे जितानाजौ परान्प्राप्तां च मेदिनीम् ॥२१॥
21. yasya bāhū samāśritya vayaṁ sarve mahātmanaḥ ,
manyāmahe jitānājau parānprāptāṁ ca medinīm.
21. yasya bāhū samāśritya vayam sarve mahātmanaḥ
manyāmahe jitān ājau parān prāptām ca medinīm
21. Relying on whose arms, we all, great-souled ones, consider our enemies conquered in battle and the earth obtained.
तमृते फल्गुनं वीरं न लभे काम्यके धृतिम् ।
शून्यामिव च पश्यामि तत्र तत्र महीमिमाम् ॥२२॥
22. tamṛte phalgunaṁ vīraṁ na labhe kāmyake dhṛtim ,
śūnyāmiva ca paśyāmi tatra tatra mahīmimām.
22. tam ṛte phalgunam vīram na labhe kāmyake dhṛtim
śūnyām iva ca paśyāmi tatra tatra mahīm imām
22. Without that heroic Arjuna (phalguna), I do not find peace in the Kamyaka forest. I see this entire land everywhere as if it were empty.
नकुल उवाच ।
य उदीचीं दिशं गत्वा जित्वा युधि महाबलान् ।
गन्धर्वमुख्याञ्शतशो हयाँल्लेभे स वासविः ॥२३॥
23. nakula uvāca ,
ya udīcīṁ diśaṁ gatvā jitvā yudhi mahābalān ,
gandharvamukhyāñśataśo hayāँllebhe sa vāsaviḥ.
23. nakulaḥ uvāca yaḥ udīcīm diśam gatvā jitvā yudhi
mahābalān gandharvamukhyān śataśaḥ hayān lebhe saḥ vāsaviḥ
23. Nakula said: He who, having gone to the northern direction and conquered mighty foes in battle, that son of Vasava (Arjuna) obtained hundreds of chief gandharvas and horses.
राजंस्तित्तिरिकल्माषाञ्श्रीमाननिलरंहसः ।
प्रादाद्भ्रात्रे प्रियः प्रेम्णा राजसूये महाक्रतौ ॥२४॥
24. rājaṁstittirikalmāṣāñśrīmānanilaraṁhasaḥ ,
prādādbhrātre priyaḥ premṇā rājasūye mahākratau.
24. rājan tittirikalmāṣān śrīmān anilaraṃhasaḥ
prādāt bhrātre priyaḥ premṇā rājasūye mahākratou
24. O King, that glorious one, swift as the wind, with great affection, gave to his dear brother those horses spotted like partridges, during the great Rājasūya sacrifice (mahākratu).
तमृते भीमधन्वानं भीमादवरजं वने ।
कामये काम्यके वासं नेदानीममरोपमम् ॥२५॥
25. tamṛte bhīmadhanvānaṁ bhīmādavarajaṁ vane ,
kāmaye kāmyake vāsaṁ nedānīmamaropamam.
25. tam ṛte bhīmadhanvānam bhīmāt avarajam vane
kāmaye kāmyake vāsam na idānīm amaropamam
25. Without that wielder of the formidable bow (Arjuna), the younger brother of Bhīma, I do not desire to live in the Kamyaka forest, not even if it were like the abode of the gods.
सहदेव उवाच ।
यो धनानि च कन्याश्च युधि जित्वा महारथान् ।
आजहार पुरा राज्ञे राजसूये महाक्रतौ ॥२६॥
26. sahadeva uvāca ,
yo dhanāni ca kanyāśca yudhi jitvā mahārathān ,
ājahāra purā rājñe rājasūye mahākratau.
26. sahadevaḥ uvāca yaḥ dhanāni ca kanyāḥ ca yudhi jitvā
mahārathān ājahāra purā rājñe rājasūye mahākratou
26. sahadevaḥ uvāca yaḥ purā yudhi mahārathān jitvā
dhanāni ca kanyāḥ ca rājñe rājasūye mahākratou ājahāra
26. Sahadeva said: "He who, having formerly conquered great warriors in battle, brought riches and maidens to the king during the great Rājasūya (Vedic ritual)."
यः समेतान्मृधे जित्वा यादवानमितद्युतिः ।
सुभद्रामाजहारैको वासुदेवस्य संमते ॥२७॥
27. yaḥ sametānmṛdhe jitvā yādavānamitadyutiḥ ,
subhadrāmājahāraiko vāsudevasya saṁmate.
27. yaḥ sametān mṛdhe jitvā yādavān amita-dyutiḥ
subhadrām ājahāra ekaḥ vāsudevasya saṃmate
27. He, of immeasurable splendor, who alone, having conquered the assembled Yadavas in battle, brought Subhadrā back with the consent of Vāsudeva.
तस्य जिष्णोर्बृसीं दृष्ट्वा शून्यामुपनिवेशने ।
हृदयं मे महाराज न शाम्यति कदाचन ॥२८॥
28. tasya jiṣṇorbṛsīṁ dṛṣṭvā śūnyāmupaniveśane ,
hṛdayaṁ me mahārāja na śāmyati kadācana.
28. tasya jiṣṇoḥ bṛsīm dṛṣṭvā śūnyām upaniveśane
hṛdayam me mahārāja na śāmyati kadācana
28. O great king, seeing the empty seat (bṛsī) of that victorious Arjuna (Jiṣṇu) in his dwelling place, my heart never finds peace.
वनादस्माद्विवासं तु रोचयेऽहमरिंदम ।
न हि नस्तमृते वीरं रमणीयमिदं वनम् ॥२९॥
29. vanādasmādvivāsaṁ tu rocaye'hamariṁdama ,
na hi nastamṛte vīraṁ ramaṇīyamidaṁ vanam.
29. vanāt asmāt vivāsam tu rocaye aham arim-dama
na hi naḥ tam ṛte vīram ramaṇīyam idam vanam
29. O subduer of enemies, I would prefer exile from this forest. Indeed, without that hero, this forest is not delightful for us.