Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-7, chapter-57

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
संजय उवाच ।
कुन्तीपुत्रस्तु तं मन्त्रं स्मरन्नेव धनंजयः ।
प्रतिज्ञामात्मनो रक्षन्मुमोहाचिन्त्यविक्रमः ॥१॥
1. saṁjaya uvāca ,
kuntīputrastu taṁ mantraṁ smaranneva dhanaṁjayaḥ ,
pratijñāmātmano rakṣanmumohācintyavikramaḥ.
1. saṃjayaḥ uvāca kuntīputraḥ tu tam mantram smaran eva
dhanaṃjayaḥ pratijñām ātmanaḥ rakṣan mumoha acintyavikramaḥ
1. saṃjayaḥ uvāca acintyavikramaḥ kuntīputraḥ dhanaṃjayaḥ tu
tam mantram smaran eva ātmanaḥ pratijñām rakṣan mumoha
1. Sanjaya said: But Dhanañjaya (Arjuna), the son of Kunti, of unthinkable valor, indeed remembering that counsel (mantra) and protecting his own (ātman) vow, became bewildered.
तं तु शोकेन संतप्तं स्वप्ने कपिवरध्वजम् ।
आससाद महातेजा ध्यायन्तं गरुडध्वजः ॥२॥
2. taṁ tu śokena saṁtaptaṁ svapne kapivaradhvajam ,
āsasāda mahātejā dhyāyantaṁ garuḍadhvajaḥ.
2. tam tu śokena saṃtaptam svapne kapivaradhvajam
āsasāda mahātejā dhyāyantam garuḍadhvajaḥ
2. mahātejā garuḍadhvajaḥ tam kapivaradhvajam
śokena saṃtaptam svapne dhyāyantam tu āsasāda
2. The greatly radiant one, whose banner bore Garuḍa (Garuḍadhvaja), approached him (Arjuna), whose banner bore the excellent monkey (Kapivaradhvaja), as he lay afflicted by sorrow and meditating (dhyāyantam) in a dream.
प्रत्युत्थानं तु कृष्णस्य सर्वावस्थं धनंजयः ।
नालोपयत धर्मात्मा भक्त्या प्रेम्णा च सर्वदा ॥३॥
3. pratyutthānaṁ tu kṛṣṇasya sarvāvasthaṁ dhanaṁjayaḥ ,
nālopayata dharmātmā bhaktyā premṇā ca sarvadā.
3. pratyutthānam tu kṛṣṇasya sarvāvastham dhanañjayaḥ
na alopayat dharmātmā bhaktyā premṇā ca sarvadā
3. dharmātmā dhanañjayaḥ tu kṛṣṇasya sarvāvastham
pratyutthānam bhaktyā premṇā ca sarvadā na alopayat
3. The righteous-souled Dhanañjaya (Arjuna) always, with devotion (bhakti) and love, never failed to perform the act of rising to greet Krishna in any circumstance.
प्रत्युत्थाय च गोविन्दं स तस्मायासनं ददौ ।
न चासने स्वयं बुद्धिं बीभत्सुर्व्यदधात्तदा ॥४॥
4. pratyutthāya ca govindaṁ sa tasmāyāsanaṁ dadau ,
na cāsane svayaṁ buddhiṁ bībhatsurvyadadhāttadā.
4. pratyutthāya ca govindam saḥ tasmai āsanam dadau na
ca āsane svayam buddhim bībhatsuḥ vyadadhāt tadā
4. saḥ bībhatsuḥ ca govindam pratyutthāya tasmai āsanam
dadau tadā ca svayam āsane buddhim na vyadadhāt
4. Having risen to greet Govinda (Krishna), he (Arjuna) offered a seat to him. Then, Bībhatsu (Arjuna) himself did not direct his mind (buddhi) to sit on the seat.
ततः कृष्णो महातेजा जानन्पार्थस्य निश्चयम् ।
कुन्तीपुत्रमिदं वाक्यमासीनः स्थितमब्रवीत् ॥५॥
5. tataḥ kṛṣṇo mahātejā jānanpārthasya niścayam ,
kuntīputramidaṁ vākyamāsīnaḥ sthitamabravīt.
5. tataḥ kṛṣṇaḥ mahātejā jānan pārthasya niścayam
kuntīputram idam vākyam āsīnaḥ sthitam abravīt
5. tataḥ mahātejā kṛṣṇaḥ āsīnaḥ pārthasya niścayam
jānan sthitam kuntīputram idam vākyam abravīt
5. Then, the greatly radiant Krishna, knowing the firm resolve of Pārtha (Arjuna), spoke these words to the son of Kuntī (Arjuna) who was standing, while he himself (Krishna) was seated.
मा विषादे मनः पार्थ कृथाः कालो हि दुर्जयः ।
कालः सर्वाणि भूतानि नियच्छति परे विधौ ॥६॥
6. mā viṣāde manaḥ pārtha kṛthāḥ kālo hi durjayaḥ ,
kālaḥ sarvāṇi bhūtāni niyacchati pare vidhau.
6. mā viṣāde manaḥ pārtha kṛthāḥ kālaḥ hi durjayaḥ
kālaḥ sarvāṇi bhūtāni niyacchati pare vidhau
6. pārtha manaḥ viṣāde mā kṛthāḥ hi kālaḥ durjayaḥ
kālaḥ pare vidhau sarvāṇi bhūtāni niyacchati
6. O Arjuna (Pārtha), do not let your mind be in sorrow, for time (kāla) is indeed unconquerable. Time controls all beings (bhūta) according to its supreme ordinance.
किमर्थं च विषादस्ते तद्ब्रूहि वदतां वर ।
न शोचितव्यं विदुषा शोकः कार्यविनाशनः ॥७॥
7. kimarthaṁ ca viṣādaste tadbrūhi vadatāṁ vara ,
na śocitavyaṁ viduṣā śokaḥ kāryavināśanaḥ.
7. kimartham ca viṣādaḥ te tat brūhi vadatām vara
na śocitavyam viduṣā śokaḥ kāryavināśanaḥ
7. vadatām vara ca te viṣādaḥ kimartham tat brūhi
viduṣā na śocitavyam śokaḥ kāryavināśanaḥ
7. And for what purpose is this sorrow (viṣāda) of yours? Tell me that, O best among speakers. A wise person should not grieve, for sorrow (śoka) destroys one's actions.
शोचन्नन्दयते शत्रून्कर्शयत्यपि बान्धवान् ।
क्षीयते च नरस्तस्मान्न त्वं शोचितुमर्हसि ॥८॥
8. śocannandayate śatrūnkarśayatyapi bāndhavān ,
kṣīyate ca narastasmānna tvaṁ śocitumarhasi.
8. śocan nandayate śatrūn karśayati api bāndhavān
kṣīyate ca naraḥ tasmāt na tvam śocitum arhasi
8. śocan śatrūn nandayate api bāndhavān karśayati
ca naraḥ kṣīyate tasmāt tvam śocitum na arhasi
8. A grieving person pleases their enemies and debilitates their kinsmen; such a person also wastes away. Therefore, you should not grieve.
इत्युक्तो वासुदेवेन बीभत्सुरपराजितः ।
आबभाषे तदा विद्वानिदं वचनमर्थवत् ॥९॥
9. ityukto vāsudevena bībhatsuraparājitaḥ ,
ābabhāṣe tadā vidvānidaṁ vacanamarthavat.
9. iti uktaḥ vāsudevena bībhatsuḥ aparājitaḥ
ābabhāṣe tadā vidvān idam vacanam arthavat
9. iti vāsudevena uktaḥ aparājitaḥ bībhatsuḥ
vidvān tadā idam arthavat vacanam ābabhāṣe
9. Thus addressed by Vāsudeva (Krishna), the unconquered Bibhatsu (Arjuna), being wise, then spoke these meaningful words.
मया प्रतिज्ञा महती जयद्रथवधे कृता ।
श्वोऽस्मि हन्ता दुरात्मानं पुत्रघ्नमिति केशव ॥१०॥
10. mayā pratijñā mahatī jayadrathavadhe kṛtā ,
śvo'smi hantā durātmānaṁ putraghnamiti keśava.
10. mayā pratijñā mahatī jayadrathavadhe kṛtā śvaḥ
asmi hantā durātmānaṃ putraghnam iti keśava
10. keśava mayā jayadrathavadhe mahatī pratijñā
kṛtā śvaḥ durātmānaṃ putraghnam hantā asmi iti
10. O Keśava, I have made a great vow regarding the slaying of Jayadratha. Tomorrow, I will be the killer of that evil-minded murderer of my son.
मत्प्रतिज्ञाविघातार्थं धार्तराष्ट्रैः किलाच्युत ।
पृष्ठतः सैन्धवः कार्यः सर्वैर्गुप्तो महारथैः ॥११॥
11. matpratijñāvighātārthaṁ dhārtarāṣṭraiḥ kilācyuta ,
pṛṣṭhataḥ saindhavaḥ kāryaḥ sarvairgupto mahārathaiḥ.
11. matpratijñāvighātārtham dhārtarāṣṭraiḥ kila acyuta
pṛṣṭhataḥ saindhavaḥ kāryaḥ sarvaiḥ guptaḥ mahārathaiḥ
11. acyuta kila dhārtarāṣṭraiḥ matpratijñāvighātārtham
pṛṣṭhataḥ saindhavaḥ sarvaiḥ mahārathaiḥ guptaḥ kāryaḥ
11. O Acyuta, the Dhārtarāṣṭras, for the purpose of frustrating my vow, will surely have Jayadratha protected from behind by all their great charioteers.
दश चैका च ताः कृष्ण अक्षौहिण्यः सुदुर्जयाः ।
प्रतिज्ञायां च हीनायां कथं जीवेत मद्विधः ॥१२॥
12. daśa caikā ca tāḥ kṛṣṇa akṣauhiṇyaḥ sudurjayāḥ ,
pratijñāyāṁ ca hīnāyāṁ kathaṁ jīveta madvidhaḥ.
12. daśa ca ekā ca tāḥ kṛṣṇa akṣauhiṇyaḥ sudurjayāḥ
pratijñāyāṃ ca hīnāyāṃ kathaṃ jīveta madvidhaḥ
12. kṛṣṇa tāḥ daśa ca ekā ca sudurjayāḥ akṣauhiṇyaḥ
pratijñāyāṃ ca hīnāyāṃ madvidhaḥ kathaṃ jīveta
12. O Krishna, those eleven akṣauhiṇī armies are very difficult to conquer. And if the vow is not fulfilled, how could a man like me continue to live?
दुःखोपायस्य मे वीर विकाङ्क्षा परिवर्तते ।
द्रुतं च याति सविता तत एतद्ब्रवीम्यहम् ॥१३॥
13. duḥkhopāyasya me vīra vikāṅkṣā parivartate ,
drutaṁ ca yāti savitā tata etadbravīmyaham.
13. duḥkhopāyasya me vīra vikāṅkṣā parivartate
drutaṃ ca yāti savitā tataḥ etat bravīmi aham
13. vīra me duḥkhopāyasya vikāṅkṣā parivartate ca
savitā drutaṃ yāti tataḥ aham etat bravīmi
13. My anxiety is growing, O hero, because the means (to fulfill my vow) are difficult. Moreover, the sun is setting swiftly, therefore I tell you this.
शोकस्थानं तु तच्छ्रुत्वा पार्थस्य द्विजकेतनः ।
संस्पृश्याम्भस्ततः कृष्णः प्राङ्मुखः समवस्थितः ॥१४॥
14. śokasthānaṁ tu tacchrutvā pārthasya dvijaketanaḥ ,
saṁspṛśyāmbhastataḥ kṛṣṇaḥ prāṅmukhaḥ samavasthitaḥ.
14. śokasthānaṃ tu tat śrutvā pārthasya dvijaketanaḥ
saṃspṛśya ambhaḥ tataḥ kṛṣṇaḥ prāṅmukhaḥ samavasthitaḥ
14. pārthasya śokasthānaṃ tat śrutvā,
dvijaketanaḥ kṛṣṇaḥ tataḥ ambhaḥ saṃspṛśya prāṅmukhaḥ samavasthitaḥ tu.
14. Hearing of that cause for sorrow concerning Arjuna, Krishna, whose banner bears an eagle (dvijaketana), then touched water and sat composed, facing the east.
इदं वाक्यं महातेजा बभाषे पुष्करेक्षणः ।
हितार्थं पाण्डुपुत्रस्य सैन्धवस्य वधे वृतः ॥१५॥
15. idaṁ vākyaṁ mahātejā babhāṣe puṣkarekṣaṇaḥ ,
hitārthaṁ pāṇḍuputrasya saindhavasya vadhe vṛtaḥ.
15. idaṃ vākyaṃ mahātejā babhāṣe puṣkarekṣaṇaḥ
hitārthaṃ pāṇḍuputrasya saindhavasya vadhe vṛtaḥ
15. mahātejā puṣkarekṣaṇaḥ saindhavasya vadhe vṛtaḥ,
pāṇḍuputrasya hitārthaṃ idaṃ vākyaṃ babhāṣe.
15. The greatly effulgent, lotus-eyed Krishna spoke these words for the benefit of Arjuna, the son of Pandu, having been engaged in the task of killing Saindhava (Jayadratha).
पार्थ पाशुपतं नाम परमास्त्रं सनातनम् ।
येन सर्वान्मृधे दैत्याञ्जघ्ने देवो महेश्वरः ॥१६॥
16. pārtha pāśupataṁ nāma paramāstraṁ sanātanam ,
yena sarvānmṛdhe daityāñjaghne devo maheśvaraḥ.
16. pārtha pāśupataṃ nāma paramāstraṃ sanātanam yena
sarvān mṛdhe daityān jaghne devaḥ maheśvaraḥ
16. pārtha,
pāśupataṃ nāma sanātanam paramāstraṃ (asti).
yena devaḥ maheśvaraḥ mṛdhe sarvān daityān jaghne.
16. O Partha (Arjuna), there is a supreme and eternal weapon (astra) called Pāśupata, by which the god Maheśvara (Shiva) slew all the demons in battle.
यदि तद्विदितं तेऽद्य श्वो हन्तासि जयद्रथम् ।
अथ ज्ञातुं प्रपद्यस्व मनसा वृषभध्वजम् ॥१७॥
17. yadi tadviditaṁ te'dya śvo hantāsi jayadratham ,
atha jñātuṁ prapadyasva manasā vṛṣabhadhvajam.
17. yadi tat viditaṃ te adya śvo hantā asi jayadratham
atha jñātuṃ prapadyasva manasā vṛṣabhadhvajam
17. yadi tat te adya viditaṃ (asti),
(tadā) śvaḥ jayadratham hantā asi.
atha (cet na),
jñātuṃ manasā vṛṣabhadhvajam prapadyasva.
17. If that (weapon) is known to you today, then tomorrow you will indeed kill Jayadratha. Otherwise, mentally approach Vrṣabhadhvaja (Shiva) to learn about it.
तं देवं मनसा ध्यायञ्जोषमास्स्व धनंजय ।
ततस्तस्य प्रसादात्त्वं भक्तः प्राप्स्यसि तन्महत् ॥१८॥
18. taṁ devaṁ manasā dhyāyañjoṣamāssva dhanaṁjaya ,
tatastasya prasādāttvaṁ bhaktaḥ prāpsyasi tanmahat.
18. tam devam manasā dhyāyan joṣam āssva dhanaṃjaya
tataḥ tasya prasādāt tvam bhaktaḥ prāpsyasi tat mahat
18. dhanaṃjaya tvam tam devam manasā dhyāyan joṣam āssva
tataḥ tasya prasādāt bhaktaḥ tat mahat prāpsyasi
18. O Dhanañjaya, meditating on that deity with your mind, remain still. Then, through his grace, you, being devoted, will attain that great (state).
ततः कृष्णवचः श्रुत्वा संस्पृश्याम्भो धनंजयः ।
भूमावासीन एकाग्रो जगाम मनसा भवम् ॥१९॥
19. tataḥ kṛṣṇavacaḥ śrutvā saṁspṛśyāmbho dhanaṁjayaḥ ,
bhūmāvāsīna ekāgro jagāma manasā bhavam.
19. tataḥ kṛṣṇavacaḥ śrutvā saṃspṛśya ambhaḥ dhanaṃjayaḥ
bhūmau āsīnaḥ ekāgraḥ jagāma manasā bhavam
19. tataḥ dhanaṃjayaḥ kṛṣṇavacaḥ śrutvā ambhaḥ
saṃspṛśya bhūmau āsīnaḥ ekāgraḥ manasā bhavam jagāma
19. Thereupon, Dhanañjaya, having heard Krishna's words and having touched water, sat on the ground with a concentrated mind and mentally ascended to a divine state.
ततः प्रणिहिते ब्राह्मे मुहूर्ते शुभलक्षणे ।
आत्मानमर्जुनोऽपश्यद्गगने सहकेशवम् ॥२०॥
20. tataḥ praṇihite brāhme muhūrte śubhalakṣaṇe ,
ātmānamarjuno'paśyadgagane sahakeśavam.
20. tataḥ praṇihite brāhme muhūrte śubhalakṣaṇe
ātmānam arjunaḥ apaśyat gagane sahakeśavam
20. tataḥ praṇihite brāhme śubhalakṣaṇe muhūrte
arjunaḥ ātmānam sahakeśavam gagane apaśyat
20. Then, at that auspicious, divine (brāhma) moment, Arjuna saw his self (ātman) in the sky together with Keśava.
ज्योतिर्भिश्च समाकीर्णं सिद्धचारणसेवितम् ।
वायुवेगगतिः पार्थः खं भेजे सहकेशवः ॥२१॥
21. jyotirbhiśca samākīrṇaṁ siddhacāraṇasevitam ,
vāyuvegagatiḥ pārthaḥ khaṁ bheje sahakeśavaḥ.
21. jyotirbhiḥ ca samākīrṇam siddhacāraṇasevitam
vāyuvegagatiḥ pārthaḥ kham bheje sahakeśavaḥ
21. pārthaḥ sahakeśavaḥ vāyuvegagatiḥ jyotirbhiḥ
ca samākīrṇam siddhacāraṇasevitam kham bheje
21. Pārtha, with Keśava, moving with the speed of wind, reached the sky, which was crowded with celestial lights and frequented by Siddhas and Chāraṇas.
केशवेन गृहीतः स दक्षिणे विभुना भुजे ।
प्रेक्षमाणो बहून्भावाञ्जगामाद्भुतदर्शनान् ॥२२॥
22. keśavena gṛhītaḥ sa dakṣiṇe vibhunā bhuje ,
prekṣamāṇo bahūnbhāvāñjagāmādbhutadarśanān.
22. keśavena gṛhītaḥ sa dakṣiṇe vibhunā bhuje
prekṣamāṇaḥ bahūn bhāvān jagāma adbhutadarśanān
22. sa vibhunā keśavena dakṣiṇe bhuje gṛhītaḥ
adbhutadarśanān bahūn bhāvān prekṣamāṇaḥ jagāma
22. Held by the almighty (vibhu) Keśava in his right arm, he proceeded, beholding many wondrous sights.
उदीच्यां दिशि धर्मात्मा सोऽपश्यच्छ्वेतपर्वतम् ।
कुबेरस्य विहारे च नलिनीं पद्मभूषिताम् ॥२३॥
23. udīcyāṁ diśi dharmātmā so'paśyacchvetaparvatam ,
kuberasya vihāre ca nalinīṁ padmabhūṣitām.
23. udīcyām diśi dharmātmā saḥ apaśyat śvetaparvatam
kuberasya vihāre ca nalinīm padmabhūṣitām
23. saḥ dharmātmā udīcyām diśi śvetaparvatam apaśyat
ca kuberasya vihāre padmabhūṣitām nalinīm
23. In the northern direction, he, whose essence was righteousness (dharma-ātman), saw the White Mountain, and in Kubera's pleasure garden, a lotus pond adorned with lotuses.
सरिच्छ्रेष्ठां च तां गङ्गां वीक्षमाणो बहूदकाम् ।
सदापुष्पफलैर्वृक्षैरुपेतां स्फटिकोपलाम् ॥२४॥
24. saricchreṣṭhāṁ ca tāṁ gaṅgāṁ vīkṣamāṇo bahūdakām ,
sadāpuṣpaphalairvṛkṣairupetāṁ sphaṭikopalām.
24. saricchreṣṭhām ca tām gaṅgām vīkṣamāṇaḥ bahūdakām
sadāpuṣpaphalaiḥ vṛkṣaiḥ upetām sphaṭikopalām
24. ca tām saricchreṣṭhām bahūdakām sadāpuṣpaphalaiḥ
vṛkṣaiḥ upetām sphaṭikopalām gaṅgām vīkṣamāṇaḥ
24. And beholding that Ganges, the foremost of rivers, full of abundant water, endowed with trees that constantly bore flowers and fruits, and having crystal-like pebbles.
सिंहव्याघ्रसमाकीर्णां नानामृगगणाकुलाम् ।
पुण्याश्रमवतीं रम्यां मनोज्ञाण्डजसेविताम् ॥२५॥
25. siṁhavyāghrasamākīrṇāṁ nānāmṛgagaṇākulām ,
puṇyāśramavatīṁ ramyāṁ manojñāṇḍajasevitām.
25. siṃhavyāghrasamākīrṇām nānāmṛgagaṇākulām
puṇyāśramavatīm ramyām manojñāṇḍajasevitām
25. siṃhavyāghrasamākīrṇām nānāmṛgagaṇākulām
puṇyāśramavatīm ramyām manojñāṇḍajasevitām
25. Crowded with lions and tigers, teeming with various herds of wild animals, possessing sacred hermitages (āśrama), beautiful, and frequented by charming birds.
मन्दरस्य प्रदेशांश्च किंनरोद्गीतनादितान् ।
हेमरूप्यमयैः शृङ्गैर्नानौषधिविदीपितान् ।
तथा मन्दारवृक्षैश्च पुष्पितैरुपशोभितान् ॥२६॥
26. mandarasya pradeśāṁśca kiṁnarodgītanāditān ,
hemarūpyamayaiḥ śṛṅgairnānauṣadhividīpitān ,
tathā mandāravṛkṣaiśca puṣpitairupaśobhitān.
26. mandarasya pradeśān ca kiṃnarodgītanāditān
hemarūpyamayaiḥ śṛṅgaiḥ
nānauṣadhividīpitān tathā
mandāravṛkṣaiḥ ca puṣpitaiḥ upaśobhitān
26. mandarasya pradeśān ca,
kiṃnarodgītanāditān,
hemarūpyamayaiḥ śṛṅgaiḥ nānauṣadhividīpitān,
tathā puṣpitaiḥ mandāravṛkṣaiḥ ca upaśobhitān.
26. And the regions of Mandara mountain, resounding with the songs of kinnaras, shining with peaks of gold and silver bright with various luminous herbs, and beautified by blooming Mandara trees.
स्निग्धाञ्जनचयाकारं संप्राप्तः कालपर्वतम् ।
पुण्यं हिमवतः पादं मणिमन्तं च पर्वतम् ।
ब्रह्मतुङ्गं नदीश्चान्यास्तथा जनपदानपि ॥२७॥
27. snigdhāñjanacayākāraṁ saṁprāptaḥ kālaparvatam ,
puṇyaṁ himavataḥ pādaṁ maṇimantaṁ ca parvatam ,
brahmatuṅgaṁ nadīścānyāstathā janapadānapi.
27. snigdhāñjanacayākāraṃ saṃprāptaḥ
kālaparvatam puṇyaṃ himavataḥ pādaṃ
maṇimantaṃ ca parvatam brahmatuṅgaṃ
nadīḥ ca anyāḥ tathā janapadān api
27. saḥ snigdhāñjanacayākāraṃ kālaparvatam,
puṇyaṃ himavataḥ pādaṃ,
maṇimantaṃ parvatam ca,
brahmatuṅgaṃ,
anyāḥ nadīḥ ca,
tathā janapadān api saṃprāptaḥ.
27. He reached Mount Kala, which resembled a mass of smooth collyrium. He also reached the sacred foot of the Himalayas, and the jewel-laden Maniman mountain, as well as Brahmatunga, other rivers, and regions too.
सुशृङ्गं शतशृङ्गं च शर्यातिवनमेव च ।
पुण्यमश्वशिरःस्थानं स्थानमाथर्वणस्य च ॥२८॥
28. suśṛṅgaṁ śataśṛṅgaṁ ca śaryātivanameva ca ,
puṇyamaśvaśiraḥsthānaṁ sthānamātharvaṇasya ca.
28. suśṛṅgaṃ śataśṛṅgaṃ ca śaryātivanaṃ eva ca
puṇyaṃ aśvaśiraḥsthānaṃ sthānaṃ ātharvaṇasya ca
28. saḥ suśṛṅgaṃ śataśṛṅgaṃ ca,
śaryātivanam eva ca,
puṇyam aśvaśiraḥsthānaṃ ca,
ātharvaṇasya sthānaṃ ca (saṃprāptaḥ).
28. He also reached Suśringa, Śataśringa, and indeed the forest of Śaryati. Furthermore, he reached the sacred place of Aśvaśiras (the Horse's Head) and the abode of Atharvan.
वृषदंशं च शैलेन्द्रं महामन्दरमेव च ।
अप्सरोभिः समाकीर्णं किंनरैश्चोपशोभितम् ॥२९॥
29. vṛṣadaṁśaṁ ca śailendraṁ mahāmandarameva ca ,
apsarobhiḥ samākīrṇaṁ kiṁnaraiścopaśobhitam.
29. vṛṣadaṃśaṃ ca śailendraṃ mahāmandaraṃ eva ca
apsarobhiḥ samākīrṇaṃ kinnaraiḥ ca upaśobhitam
29. saḥ vṛṣadaṃśaṃ ca śailendraṃ,
mahāmandaram eva ca,
apsarobhiḥ samākīrṇaṃ kinnaraiḥ ca upaśobhitam (saṃprāptaḥ).
29. He also reached Vṛṣadaṃśa, the king of mountains, and even Mahamandara, all of which were teeming with apsaras and adorned by kinnaras.
तांश्च शैलान्व्रजन्पार्थः प्रेक्षते सहकेशवः ।
शुभैः प्रस्रवणैर्जुष्टान्हेमधातुविभूषितान् ॥३०॥
30. tāṁśca śailānvrajanpārthaḥ prekṣate sahakeśavaḥ ,
śubhaiḥ prasravaṇairjuṣṭānhemadhātuvibhūṣitān.
30. tān ca śailān vrajan pārthaḥ prekṣate saha-keśavaḥ
śubhaiḥ prasravaṇaiḥ juṣṭān hema-dhātu-vibhūṣitān
30. pārthaḥ saha-keśavaḥ vrajan tān śailān śubhaiḥ
prasravaṇaiḥ juṣṭān hema-dhātu-vibhūṣitān ca prekṣate
30. Arjuna (pārtha), accompanied by Keshava (Krishna), saw those mountains as he traveled, mountains that were endowed with beautiful springs and adorned with golden ores.
चन्द्ररश्मिप्रकाशाङ्गीं पृथिवीं पुरमालिनीम् ।
समुद्रांश्चाद्भुताकारानपश्यद्बहुलाकरान् ॥३१॥
31. candraraśmiprakāśāṅgīṁ pṛthivīṁ puramālinīm ,
samudrāṁścādbhutākārānapaśyadbahulākarān.
31. candra-raśmi-prakāśāṅgīm pṛthivīm pura-mālinīm
samudrān ca adbhuta-ākārān apaśyat bahula-ākarān
31. [saḥ] candra-raśmi-prakāśāṅgīm pura-mālinīm pṛthivīm
adbhuta-ākārān bahula-ākarān samudrān ca apaśyat
31. He saw the earth, whose form shone like moonbeams and which was garlanded with cities, and he also saw the oceans, which had wondrous forms and abundant mines.
वियद्द्यां पृथिवीं चैव पश्यन्विष्णुपदे व्रजन् ।
विस्मितः सह कृष्णेन क्षिप्तो बाण इवात्यगात् ॥३२॥
32. viyaddyāṁ pṛthivīṁ caiva paśyanviṣṇupade vrajan ,
vismitaḥ saha kṛṣṇena kṣipto bāṇa ivātyagāt.
32. viyat dyām pṛthivīm ca eva paśyan viṣṇu-pade vrajan
vismitaḥ saha kṛṣṇena kṣiptaḥ bāṇaḥ iva atyagāt
32. viṣṇu-pade vrajan [saḥ] viyat dyām pṛthivīm ca eva paśyan
kṛṣṇena saha vismitaḥ [san] kṣiptaḥ bāṇaḥ iva atyagāt
32. Traveling in Vishnu's abode (viṣṇu-pada) and seeing the sky, the heavens, and the earth, he, astonished along with Krishna, passed quickly, like a shot arrow.
ग्रहनक्षत्रसोमानां सूर्याग्न्योश्च समत्विषम् ।
अपश्यत तदा पार्थो ज्वलन्तमिव पर्वतम् ॥३३॥
33. grahanakṣatrasomānāṁ sūryāgnyośca samatviṣam ,
apaśyata tadā pārtho jvalantamiva parvatam.
33. graha-nakṣatra-somānām sūrya-agnyoḥ ca sama-tviṣam
apaśyata tadā pārthaḥ jvalantam iva parvatam
33. tadā pārthaḥ graha-nakṣatra-somānām sūrya-agnyoḥ
ca sama-tviṣam jvalantam iva parvatam apaśyata
33. Then Arjuna (pārtha) saw something like a blazing mountain, whose radiance was equal to that of the planets, constellations, the moon, the sun, and fire.
समासाद्य तु तं शैलं शैलाग्रे समवस्थितम् ।
तपोनित्यं महात्मानमपश्यद्वृषभध्वजम् ॥३४॥
34. samāsādya tu taṁ śailaṁ śailāgre samavasthitam ,
taponityaṁ mahātmānamapaśyadvṛṣabhadhvajam.
34. samāsādya tu tam śailam śailāgre samavasthitam
taponityam mahātmānam apaśyat vṛṣabhadhvajam
34. tu tam śailam samāsādya śailāgre samavasthitam
taponityam mahātmānam vṛṣabhadhvajam apaśyat
34. Upon reaching that mountain, he beheld the great-souled one (mahātman), whose banner bore the bull (vṛṣabhadhvaja), who was situated on the mountain peak and perpetually engaged in asceticism (tapas).
सहस्रमिव सूर्याणां दीप्यमानं स्वतेजसा ।
शूलिनं जटिलं गौरं वल्कलाजिनवाससम् ॥३५॥
35. sahasramiva sūryāṇāṁ dīpyamānaṁ svatejasā ,
śūlinaṁ jaṭilaṁ gauraṁ valkalājinavāsasam.
35. sahasram iva sūryāṇām dīpyamānam svatejasā
śūlinam jaṭilam gauram valkalājinavāsasam
35. sūryāṇām sahasram iva svatejasā dīpyamānam
śūlinam jaṭilam gauram valkalājinavāsasam
35. He was shining with his own radiance like a thousand suns, bearing a trident, with matted hair, fair-complexioned, and clothed in bark and deer skin.
नयनानां सहस्रैश्च विचित्राङ्गं महौजसम् ।
पार्वत्या सहितं देवं भूतसंघैश्च भास्वरैः ॥३६॥
36. nayanānāṁ sahasraiśca vicitrāṅgaṁ mahaujasam ,
pārvatyā sahitaṁ devaṁ bhūtasaṁghaiśca bhāsvaraiḥ.
36. nayanānām sahasraiḥ ca vicitrāṅgam mahaujasam
pārvatyā sahitam devam bhūtasaṃghaiḥ ca bhāsvaraiḥ
36. nayanānām sahasraiḥ ca vicitrāṅgam mahaujasam
pārvatyā sahitam bhāsvaraiḥ bhūtasaṃghaiḥ ca devam
36. He had thousands of eyes, a wondrous form, and immense splendor, the god accompanied by Pārvatī and by radiant hosts of spirits.
गीतवादित्रसंह्रादैस्ताललास्यसमन्वितम् ।
वल्गितास्फोटितोत्क्रुष्टैः पुण्यगन्धैश्च सेवितम् ॥३७॥
37. gītavāditrasaṁhrādaistālalāsyasamanvitam ,
valgitāsphoṭitotkruṣṭaiḥ puṇyagandhaiśca sevitam.
37. gītavāditrasaṃhrādaiḥ tālalāsyasamanvitam
valgitāsphoṭitotkruṣṭaiḥ puṇyagandhaiḥ ca sevitam
37. gītavāditrasaṃhrādaiḥ tālalāsyasamanvitam
valgitāsphoṭitotkruṣṭaiḥ puṇyagandhaiḥ ca sevitam
37. He was attended by loud sounds of songs and musical instruments, accompanied by rhythmic clapping and dancing, by leaps, claps, and joyous shouts, and by sacred fragrances.
स्तूयमानं स्तवैर्दिव्यैर्मुनिभिर्ब्रह्मवादिभिः ।
गोप्तारं सर्वभूतानामिष्वासधरमच्युतम् ॥३८॥
38. stūyamānaṁ stavairdivyairmunibhirbrahmavādibhiḥ ,
goptāraṁ sarvabhūtānāmiṣvāsadharamacyutam.
38. stūyamānam stavaiḥ divyaiḥ munibhiḥ brahmavādibhiḥ
goptāram sarvabhūtānām iṣvāsadharam acyutam
38. stūyamānam stavaiḥ divyaiḥ munibhiḥ brahmavādibhiḥ
goptāram sarvabhūtānām iṣvāsadharam acyutam
38. He who is being praised by divine hymns, by sages (muni) who expound on Brahman, the protector of all beings, the wielder of the bow, the infallible one (acyuta).
वासुदेवस्तु तं दृष्ट्वा जगाम शिरसा क्षितिम् ।
पार्थेन सह धर्मात्मा गृणन्ब्रह्म सनातनम् ॥३९॥
39. vāsudevastu taṁ dṛṣṭvā jagāma śirasā kṣitim ,
pārthena saha dharmātmā gṛṇanbrahma sanātanam.
39. vāsudevaḥ tu tam dṛṣṭvā jagāma śirasā kṣitim
pārthena saha dharmātmā gṛṇan brahma sanātanam
39. dharmātmā vāsudevaḥ tu tam dṛṣṭvā pārthena saha
sanātanam brahma gṛṇan śirasā kṣitim jagāma
39. But the righteous-souled Vasudeva, having seen him, bowed his head to the ground along with Partha (Arjuna), praising the eternal Brahman.
लोकादिं विश्वकर्माणमजमीशानमव्ययम् ।
मनसः परमां योनिं खं वायुं ज्योतिषां निधिम् ॥४०॥
40. lokādiṁ viśvakarmāṇamajamīśānamavyayam ,
manasaḥ paramāṁ yoniṁ khaṁ vāyuṁ jyotiṣāṁ nidhim.
40. lokādim viśvakarmāṇam ajam īśānam avyayam
manasaḥ paramām yonim kham vāyum jyotiṣām nidhim
40. lokādim viśvakarmāṇam ajam īśānam avyayam
manasaḥ paramām yonim kham vāyum jyotiṣām nidhim
40. He is the origin of the worlds, the creator of the universe, the unborn (aja), the lord, the imperishable. He is the supreme source of the mind, space (kha), air (vāyu), and the treasure-house of all luminaries.
स्रष्टारं वारिधाराणां भुवश्च प्रकृतिं पराम् ।
देवदानवयक्षाणां मानवानां च साधनम् ॥४१॥
41. sraṣṭāraṁ vāridhārāṇāṁ bhuvaśca prakṛtiṁ parām ,
devadānavayakṣāṇāṁ mānavānāṁ ca sādhanam.
41. sraṣṭāram vāridhārāṇām bhuvaḥ ca prakṛtim
parām devadānavayakṣāṇām mānavānām ca sādhanam
41. sraṣṭāram vāridhārāṇām bhuvaḥ ca parām prakṛtim
devadānavayakṣāṇām mānavānām ca sādhanam
41. He is the creator of rainfalls and of the earth, the supreme primal nature (prakṛti), and the means of accomplishment for gods, dānavas, yakṣas, and human beings.
योगिनां परमं ब्रह्म व्यक्तं ब्रह्मविदां निधिम् ।
चराचरस्य स्रष्टारं प्रतिहर्तारमेव च ॥४२॥
42. yogināṁ paramaṁ brahma vyaktaṁ brahmavidāṁ nidhim ,
carācarasya sraṣṭāraṁ pratihartārameva ca.
42. yoginām paramam brahma vyaktam brahmavidām nidhim
carācarasya sraṣṭāram pratihartāram eva ca
42. yoginām paramam brahma brahmavidām vyaktam nidhim
carācarasya sraṣṭāram eva ca pratihartāram
42. Krishna worshipped Him who is the supreme ultimate reality (brahman) for yogis, the manifest treasure for those who know ultimate reality (brahman), and indeed the creator and destroyer of all moving and non-moving beings.
कालकोपं महात्मानं शक्रसूर्यगुणोदयम् ।
अवन्दत तदा कृष्णो वाङ्मनोबुद्धिकर्मभिः ॥४३॥
43. kālakopaṁ mahātmānaṁ śakrasūryaguṇodayam ,
avandata tadā kṛṣṇo vāṅmanobuddhikarmabhiḥ.
43. kālakopam mahātmānam śakrasūryaguṇodayam
avandata tadā kṛṣṇaḥ vāṅmanobuddhikarmabhiḥ
43. tadā kṛṣṇaḥ kālakopam mahātmānam
śakrasūryaguṇodayam vāṅmanobuddhikarmabhiḥ avandata
43. Then Krishna worshipped him - who possesses wrath like (the destructive power of) time, the great-souled one (mahātman), in whom the qualities of Indra and the sun (Sūrya) arise - with his speech, mind, intellect, and actions.
यं प्रपश्यन्ति विद्वांसः सूक्ष्माध्यात्मपदैषिणः ।
तमजं कारणात्मानं जग्मतुः शरणं भवम् ॥४४॥
44. yaṁ prapaśyanti vidvāṁsaḥ sūkṣmādhyātmapadaiṣiṇaḥ ,
tamajaṁ kāraṇātmānaṁ jagmatuḥ śaraṇaṁ bhavam.
44. yam prapaśyanti vidvāṃsaḥ sūkṣmādhyātmapadaiṣiṇaḥ
tam ajam kāraṇātmānam jagmatuḥ śaraṇam bhavam
44. vidvāṃsaḥ sūkṣmādhyātmapadaiṣiṇaḥ yam prapaśyanti,
tam ajam kāraṇātmānam bhavam (tau) śaraṇam jagmatuḥ
44. Him whom the wise, those who seek the subtle state of the supreme self (ātman), perceive - to that unborn one, the self (ātman) who is the ultimate cause, they both went for refuge (śaraṇa), to Bhava (Śiva).
अर्जुनश्चापि तं देवं भूयो भूयोऽभ्यवन्दत ।
ज्ञात्वैकं भूतभव्यादिं सर्वभूतभवोद्भवम् ॥४५॥
45. arjunaścāpi taṁ devaṁ bhūyo bhūyo'bhyavandata ,
jñātvaikaṁ bhūtabhavyādiṁ sarvabhūtabhavodbhavam.
45. arjunaḥ ca api tam devam bhūyaḥ bhūyaḥ abhyavandata
jñātvā ekam bhūtabhavyādim sarvabhūtabhavodbhavam
45. arjunaḥ ca api tam devam bhūyaḥ bhūyaḥ abhyavandata,
ekam bhūtabhavyādim sarvabhūtabhavodbhavam jñātvā
45. And Arjuna also worshipped that deity again and again, knowing Him to be the one origin of all past and future beings, and the source from which the existence of all beings arises.
ततस्तावागतौ शर्वः प्रोवाच प्रहसन्निव ।
स्वागतं वां नरश्रेष्ठावुत्तिष्ठेतां गतक्लमौ ।
किं च वामीप्सितं वीरौ मनसः क्षिप्रमुच्यताम् ॥४६॥
46. tatastāvāgatau śarvaḥ provāca prahasanniva ,
svāgataṁ vāṁ naraśreṣṭhāvuttiṣṭhetāṁ gataklamau ,
kiṁ ca vāmīpsitaṁ vīrau manasaḥ kṣipramucyatām.
46. tataḥ tau āgatau śarvaḥ provāca
prahasan iva svāgatam vām naraśreṣṭhau
uttiṣṭhetām gataklamau kim ca vām
īpsitam vīrau manasaḥ kṣipram ucyatām
46. tataḥ śarvaḥ tau āgatau prahasan iva
provāca vām naraśreṣṭhau gataklamau
svāgatam uttiṣṭhetām ca vām īpsitam
kim vīrau manasaḥ kṣipram ucyatām
46. Then Śarva, as if smiling, spoke to those two who had arrived: 'Welcome to you both, O best among men! Rise, for you are now free from weariness. And what is desired by you two, O heroes? Let it be quickly stated from your minds.'
येन कार्येण संप्राप्तौ युवां तत्साधयामि वाम् ।
व्रियतामात्मनः श्रेयस्तत्सर्वं प्रददानि वाम् ॥४७॥
47. yena kāryeṇa saṁprāptau yuvāṁ tatsādhayāmi vām ,
vriyatāmātmanaḥ śreyastatsarvaṁ pradadāni vām.
47. yena kāryeṇa saṃprāptau yuvām tat sādhayāmi vām
vriyatām ātmanaḥ śreyaḥ tat sarvam pradadāni vām
47. yuvām yena kāryeṇa saṃprāptau tat vām sādhayāmi
ātmanaḥ śreyaḥ vriyatām tat sarvam vām pradadāni
47. Whatever purpose has brought you two here, I shall accomplish that for you. Choose what is beneficial for yourselves (ātman); I will grant you all of it.
ततस्तद्वचनं श्रुत्वा प्रत्युत्थाय कृताञ्जली ।
वासुदेवार्जुनौ शर्वं तुष्टुवाते महामती ॥४८॥
48. tatastadvacanaṁ śrutvā pratyutthāya kṛtāñjalī ,
vāsudevārjunau śarvaṁ tuṣṭuvāte mahāmatī.
48. tataḥ tat vacanam śrutvā pratyutthāya kṛtāñjalī
vāsudevārjunau śarvam tuṣṭuvāte mahāmatī
48. tataḥ vāsudevārjunau mahāmatī tat vacanam
śrutvā kṛtāñjalī pratyutthāya śarvam tuṣṭuvāte
48. Then, having heard those words, Vāsudeva and Arjuna - the great-minded ones - rose with folded hands and praised Śarva.
नमो भवाय शर्वाय रुद्राय वरदाय च ।
पशूनां पतये नित्यमुग्राय च कपर्दिने ॥४९॥
49. namo bhavāya śarvāya rudrāya varadāya ca ,
paśūnāṁ pataye nityamugrāya ca kapardine.
49. namaḥ bhavāya śarvāya rudrāya varadāya ca
paśūnām pataye nityam ugrāya ca kapardine
49. namaḥ bhavāya śarvāya rudrāya ca varadāya ca
nityam paśūnām pataye ugrāya ca kapardine
49. Salutations to Bhava, to Śarva, to Rudra, and to the granter of boons! Always salutations to the lord of animals, to the fierce one, and to Kapardin!
महादेवाय भीमाय त्र्यम्बकाय च शंभवे ।
ईशानाय भगघ्नाय नमोऽस्त्वन्धकघातिने ॥५०॥
50. mahādevāya bhīmāya tryambakāya ca śaṁbhave ,
īśānāya bhagaghnāya namo'stvandhakaghātine.
50. mahādevāya bhīmāya tryambakāya ca śambhave
īśānāya bhagaghnāya namaḥ astu andhakaghātine
50. namaḥ astu mahādevāya bhīmāya tryambakāya ca
śambhave īśānāya bhagaghnāya andhakaghātine
50. Salutations be to Mahadeva, to the formidable one (Bhīma), to the three-eyed (Tryambaka), and to the benevolent (Śambhu). Salutations to the Lord (Īśāna), to the destroyer of Bhaga, and to the slayer of Andhaka.
कुमारगुरवे नित्यं नीलग्रीवाय वेधसे ।
विलोहिताय धूम्राय व्याधायानपराजिते ॥५१॥
51. kumāragurave nityaṁ nīlagrīvāya vedhase ,
vilohitāya dhūmrāya vyādhāyānaparājite.
51. kumāragurave nityaṃ nīlagrīvāya vedhase
vilohitāya dhūmrāya vyādhāya anaparājite
51. nityaṃ namaḥ astu kumāragurave nīlagrīvāya
vedhase vilohitāya dhūmrāya vyādhāya anaparājite
51. Always salutations to the preceptor of Kumāra, to the blue-necked one, to the ordainer, to the crimson-red one, to the smoke-colored one, to the hunter, and to the unconquered (Anaparājita).
नित्यं नीलशिखण्डाय शूलिने दिव्यचक्षुषे ।
हन्त्रे गोप्त्रे त्रिनेत्राय व्याधाय वसुरेतसे ॥५२॥
52. nityaṁ nīlaśikhaṇḍāya śūline divyacakṣuṣe ,
hantre goptre trinetrāya vyādhāya vasuretase.
52. nityaṃ nīlaśikhaṇḍāya śūline divyacakṣuṣe
hantre goptre trinetrāya vyādhāya vasuretase
52. nityaṃ namaḥ astu nīlaśikhaṇḍāya śūline divyacakṣuṣe
hantre goptre trinetrāya vyādhāya vasuretase
52. Always salutations to the one with a blue crest (Nīlaśikhaṇḍa), to the spear-bearer (Śūlin), to the divine-eyed (Divyacakṣus), to the destroyer, to the protector, to the three-eyed (Trinetra), to the hunter, and to the one whose essence is treasure (Vasūretas).
अचिन्त्यायाम्बिकाभर्त्रे सर्वदेवस्तुताय च ।
वृषध्वजाय पिङ्गाय जटिने ब्रह्मचारिणे ॥५३॥
53. acintyāyāmbikābhartre sarvadevastutāya ca ,
vṛṣadhvajāya piṅgāya jaṭine brahmacāriṇe.
53. acintyāya ambikābhartre sarvadevastutāya ca
vṛṣadhvajāya piṅgāya jaṭine brahmacāriṇe
53. namaḥ astu acintyāya ambikābhartre sarvadevastutāya
ca vṛṣadhvajāya piṅgāya jaṭine brahmacāriṇe
53. Salutations to the inconceivable (Acintya), to the husband of Ambikā, and to the one praised by all gods. (Salutations) to the bull-bannered (Vṛṣadhvaja), to the tawny-colored (Piṅga), to the matted-haired (Jaṭin), and to the celibate ascetic (brahmacārin).
तप्यमानाय सलिले ब्रह्मण्यायाजिताय च ।
विश्वात्मने विश्वसृजे विश्वमावृत्य तिष्ठते ॥५४॥
54. tapyamānāya salile brahmaṇyāyājitāya ca ,
viśvātmane viśvasṛje viśvamāvṛtya tiṣṭhate.
54. tapyemānāya salile brahmaṇyāya ājitāya ca
viśvātmane viśvasṛje viśvam āvṛtya tiṣṭhate
54. salile tapyemānāya brahmaṇyāya ājitāya ca
viśvātmane viśvasṛje viśvam āvṛtya tiṣṭhate
54. To Him who performs spiritual disciplines (tapas) in the waters, who is devoted to the divine (brahman), and who is unconquered; to the universal soul (ātman), the creator of the cosmos, who, having enveloped the entire universe, steadfastly exists.
नमो नमस्ते सेव्याय भूतानां प्रभवे सदा ।
ब्रह्मवक्त्राय शर्वाय शंकराय शिवाय च ॥५५॥
55. namo namaste sevyāya bhūtānāṁ prabhave sadā ,
brahmavaktrāya śarvāya śaṁkarāya śivāya ca.
55. namaḥ namaḥ te sevyāya bhūtānām prabhave sadā
brahmavakttrāya śarvāya śaṃkarāya śivāya ca
55. namaḥ te sevyāya bhūtānām sadā prabhave
brahmavakttrāya śarvāya śaṃkarāya śivāya ca
55. Salutations! And salutations to You who are to be served, who are always the source of all beings; to Him whose mouth is the divine (brahman), to Sharva, to Shankara, and to Shiva.
नमोऽस्तु वाचस्पतये प्रजानां पतये नमः ।
नमो विश्वस्य पतये महतां पतये नमः ॥५६॥
56. namo'stu vācaspataye prajānāṁ pataye namaḥ ,
namo viśvasya pataye mahatāṁ pataye namaḥ.
56. namaḥ astu vācaspataye prajānām pataye namaḥ
namaḥ viśvasya pataye mahatām pataye namaḥ
56. vācaspataye namaḥ astu prajānām pataye namaḥ
viśvasya pataye namaḥ mahatām pataye namaḥ
56. Salutations be to the Lord of speech, and salutations to the Lord of beings; salutations to the Lord of the universe, and salutations to the Lord of the great ones.
नमः सहस्रशिरसे सहस्रभुजमन्यवे ।
सहस्रनेत्रपादाय नमोऽसंख्येयकर्मणे ॥५७॥
57. namaḥ sahasraśirase sahasrabhujamanyave ,
sahasranetrapādāya namo'saṁkhyeyakarmaṇe.
57. namaḥ sahasraśirase sahasrabhujamanyave
sahasranetrapādāya namaḥ asaṅkhyeyakarmaṇe
57. sahasraśirase sahasrabhujamanyave
sahasranetrapādāya asaṅkhyeyakarmaṇe namaḥ namaḥ
57. Salutations to Him with a thousand heads, to Him with a thousand arms and immense power; to Him with a thousand eyes and feet, and salutations to Him of innumerable actions (karma).
नमो हिरण्यवर्णाय हिरण्यकवचाय च ।
भक्तानुकम्पिने नित्यं सिध्यतां नौ वरः प्रभो ॥५८॥
58. namo hiraṇyavarṇāya hiraṇyakavacāya ca ,
bhaktānukampine nityaṁ sidhyatāṁ nau varaḥ prabho.
58. namaḥ hiraṇyavarṇāya hiraṇyakavacāya ca
bhaktānukampine nityam sidhyatām nau varaḥ prabho
58. prabho namaḥ hiraṇyavarṇāya hiraṇyakavacāya
ca bhaktānukampine nityam nau varaḥ sidhyatām
58. O Lord, salutations to the one with a golden complexion and golden armor, who is always compassionate towards devotees. May our boon be granted.
एवं स्तुत्वा महादेवं वासुदेवः सहार्जुनः ।
प्रसादयामास भवं तदा ह्यस्त्रोपलब्धये ॥५९॥
59. evaṁ stutvā mahādevaṁ vāsudevaḥ sahārjunaḥ ,
prasādayāmāsa bhavaṁ tadā hyastropalabdhaye.
59. evam stutvā mahādevam vāsudevaḥ saha arjunaḥ
prasādayāmāsa bhavam tadā hi astropalabdhyaye
59. evam vāsudevaḥ saha arjunaḥ mahādevam stutvā
tadā hi astropalabdhyaye bhavam prasādayāmāsa
59. Having thus praised Mahadeva (Shiva), Vasudeva (Krishna) along with Arjuna then propitiated Bhava (Shiva) for the attainment of weapons.
ततोऽर्जुनः प्रीतमना ववन्दे वृषभध्वजम् ।
ददर्शोत्फुल्लनयनः समस्तं तेजसां निधिम् ॥६०॥
60. tato'rjunaḥ prītamanā vavande vṛṣabhadhvajam ,
dadarśotphullanayanaḥ samastaṁ tejasāṁ nidhim.
60. tataḥ arjunaḥ prītamanāḥ vavande vṛṣabhadhvajam
dadarśa utphullanayanaḥ samastam tejasām nidhim
60. tataḥ arjunaḥ prītamanāḥ vṛṣabhadhvajam vavande
utphullanayanaḥ samastam tejasām nidhim dadarśa
60. Then Arjuna, with a pleased mind, bowed to the one whose banner bears a bull (Shiva). With blossoming eyes, he beheld the entire repository of splendors.
तं चोपहारं स्वकृतं नैशं नैत्यकमात्मनः ।
ददर्श त्र्यम्बकाभ्याशे वासुदेवनिवेदितम् ॥६१॥
61. taṁ copahāraṁ svakṛtaṁ naiśaṁ naityakamātmanaḥ ,
dadarśa tryambakābhyāśe vāsudevaniveditam.
61. tam ca upahāram svakṛtam naiśam naityakam
ātmanaḥ dadarśa tryambakābhyāśe vāsudevaniveditam
61. ca saḥ tam svakṛtam naiśam naityakam ātmanaḥ
upahāram vāsudevaniveditam tryambakābhyāśe dadarśa
61. And he (Arjuna) saw that very offering – made by himself, nightly and customary for his own self – already present near Tryambaka (Shiva), yet marked as if offered by Vasudeva (Krishna).
ततोऽभिपूज्य मनसा शर्वं कृष्णं च पाण्डवः ।
इच्छाम्यहं दिव्यमस्त्रमित्यभाषत शंकरम् ॥६२॥
62. tato'bhipūjya manasā śarvaṁ kṛṣṇaṁ ca pāṇḍavaḥ ,
icchāmyahaṁ divyamastramityabhāṣata śaṁkaram.
62. tataḥ abhipūjya manasā śarvaṃ kṛṣṇaṃ ca pāṇḍavaḥ
icchāmi ahaṃ divyam astram iti abhāṣata śaṅkaram
62. pāṇḍavaḥ tataḥ manasā śarvaṃ kṛṣṇaṃ ca abhipūjya
śaṅkaram abhāṣata iti ahaṃ divyam astram icchāmi
62. Then, the son of Pāṇḍu (Arjuna), having mentally worshipped both Śarva (Śiva) and Kṛṣṇa, spoke to Śaṅkara (Śiva), saying, "I desire a divine weapon."
ततः पार्थस्य विज्ञाय वरार्थे वचनं प्रभुः ।
वासुदेवार्जुनौ देवः स्मयमानोऽभ्यभाषत ॥६३॥
63. tataḥ pārthasya vijñāya varārthe vacanaṁ prabhuḥ ,
vāsudevārjunau devaḥ smayamāno'bhyabhāṣata.
63. tataḥ pārthasya vijñāya varārthe vacanaṃ prabhuḥ
vāsudevārjunau devaḥ smayamānaḥ abhi abhāṣata
63. tataḥ prabhuḥ devaḥ pārthasya varārthe vacanaṃ
vijñāya smayamānaḥ vāsudevārjunau abhyabhāṣata
63. Then, the Lord (prabhu), the god (deva), having understood Arjuna's (pārtha) request for a boon (vara), spoke to Vāsudeva (Kṛṣṇa) and Arjuna, smiling.
सरोऽमृतमयं दिव्यमभ्याशे शत्रुसूदनौ ।
तत्र मे तद्धनुर्दिव्यं शरश्च निहितः पुरा ॥६४॥
64. saro'mṛtamayaṁ divyamabhyāśe śatrusūdanau ,
tatra me taddhanurdivyaṁ śaraśca nihitaḥ purā.
64. saraḥ amṛtamayaṃ divyam abhyāśe śatrusūdanau
tatra me tat dhanuḥ divyaṃ śaraḥ ca nihitaḥ purā
64. śatrusūdanau abhyāśe divyam amṛtamayaṃ saraḥ
tatra purā me tat divyaṃ dhanuḥ ca śaraḥ nihitaḥ
64. O destroyers of enemies (śatrusūdanau)! A divine, nectar-filled lake (saras) is nearby. There, my divine bow and arrow were placed long ago.
येन देवारयः सर्वे मया युधि निपातिताः ।
तत आनीयतां कृष्णौ सशरं धनुरुत्तमम् ॥६५॥
65. yena devārayaḥ sarve mayā yudhi nipātitāḥ ,
tata ānīyatāṁ kṛṣṇau saśaraṁ dhanuruttamam.
65. yena devārayaḥ sarve mayā yudhi nipātitāḥ
tataḥ ānīyatām kṛṣṇau saśaraṃ dhanuḥ uttamam
65. kṛṣṇau yena mayā yudhi sarve devārayaḥ
nipātitāḥ tataḥ saśaraṃ uttamam dhanuḥ ānīyatām
65. O Kṛṣṇa (Kṛṣṇa and Arjuna)! By which all the enemies of the gods (devāri) were struck down by me in battle, let that excellent bow (dhanus) with its arrow be brought from there.
तथेत्युक्त्वा तु तौ वीरौ तं शर्वं पार्षदैः सह ।
प्रस्थितौ तत्सरो दिव्यं दिव्याश्चर्यशतैर्वृतम् ॥६६॥
66. tathetyuktvā tu tau vīrau taṁ śarvaṁ pārṣadaiḥ saha ,
prasthitau tatsaro divyaṁ divyāścaryaśatairvṛtam.
66. tathā iti uktvā tu tau vīrau tam śarvam pārṣadaiḥ saha
prasthitau tat saraḥ divyam divyāścaryaśataiḥ vṛtam
66. tau vīrau tathā iti uktvā tu tam śarvam pārṣadaiḥ saha
tat divyam saraḥ divyāścaryaśataiḥ vṛtam prasthitau
66. Saying "So be it," those two heroes, along with Śarva and his attendants, set out for that divine lake, which was surrounded by hundreds of divine wonders.
निर्दिष्टं यद्वृषाङ्केन पुण्यं सर्वार्थसाधकम् ।
तज्जग्मतुरसंभ्रान्तौ नरनारायणावृषी ॥६७॥
67. nirdiṣṭaṁ yadvṛṣāṅkena puṇyaṁ sarvārthasādhakam ,
tajjagmaturasaṁbhrāntau naranārāyaṇāvṛṣī.
67. nirdiṣṭam yat vṛṣāṅkena puṇyam sarvārthasādhakam
tat jagmatuḥ asaṃbhrāntau naranārāyaṇau ṛṣī
67. asaṃbhrāntau naranārāyaṇau ṛṣī yat vṛṣāṅkena
nirdiṣṭam puṇyam sarvārthasādhakam tat jagmatuḥ
67. That holy lake, which was designated by Vṛṣāṅka (Shiva) and capable of fulfilling all purposes, was reached by those two tranquil sages (ṛṣī), Nara and Nārāyaṇa.
ततस्तु तत्सरो गत्वा सूर्यमण्डलसंनिभम् ।
नागमन्तर्जले घोरं ददृशातेऽर्जुनाच्युतौ ॥६८॥
68. tatastu tatsaro gatvā sūryamaṇḍalasaṁnibham ,
nāgamantarjale ghoraṁ dadṛśāte'rjunācyutau.
68. tataḥ tu tat saraḥ gatvā sūryamaṇḍalasaṃnibham
nāgam antar jale ghoram dadṛśāte arjunācyutau
68. tataḥ tu arjunācyutau sūryamaṇḍalasaṃnibham tat
saraḥ gatvā ghoram nāgam antar jale dadṛśāte
68. Then, having gone to that lake, which resembled the solar orb, Arjuna and Acyuta (Krishna) saw a terrible serpent in the water.
द्वितीयं चापरं नागं सहस्रशिरसं वरम् ।
वमन्तं विपुलां ज्वालां ददृशातेऽग्निवर्चसम् ॥६९॥
69. dvitīyaṁ cāparaṁ nāgaṁ sahasraśirasaṁ varam ,
vamantaṁ vipulāṁ jvālāṁ dadṛśāte'gnivarcasam.
69. dvitīyam ca aparam nāgam sahasraśirasam varam
vamantam vipulām jvālām dadṛśāte agnivarcasam
69. ca arjunācyutau (implied) dvitīyam aparam sahasraśirasam
varam vipulām jvālām vamantam agnivarcasam nāgam dadṛśāte
69. And they saw another, a second excellent serpent, with a thousand heads, emitting vast flames, and fire-like in splendor (agnivarcasam).
ततः कृष्णश्च पार्थश्च संस्पृश्यापः कृताञ्जली ।
तौ नागावुपतस्थाते नमस्यन्तौ वृषध्वजम् ॥७०॥
70. tataḥ kṛṣṇaśca pārthaśca saṁspṛśyāpaḥ kṛtāñjalī ,
tau nāgāvupatasthāte namasyantau vṛṣadhvajam.
70. tataḥ kṛṣṇaḥ ca pārthaḥ ca saṃspṛśya āpaḥ kṛtāñjalī
tau nāgau upatastāte namasyantau vṛṣadhvajam
70. tataḥ kṛṣṇaḥ ca pārthaḥ ca āpaḥ saṃspṛśya kṛtāñjalī
tau nāgau vṛṣadhvajam namasyantau upatastāte
70. Then Krishna and Arjuna, having touched water and folded their hands, those two serpents (nāgas) approached, bowing to Śiva, who bears the bull emblem (vṛṣadhvaja).
गृणन्तौ वेदविदुषौ तद्ब्रह्म शतरुद्रियम् ।
अप्रमेयं प्रणमन्तौ गत्वा सर्वात्मना भवम् ॥७१॥
71. gṛṇantau vedaviduṣau tadbrahma śatarudriyam ,
aprameyaṁ praṇamantau gatvā sarvātmanā bhavam.
71. gṛṇantau vedaviduṣau tat brahma śatarudriyam
aprameyam praṇamantau gatvā sarvātmanā bhavam
71. vedaviduṣau gṛṇantau tat brahma śatarudriyam
aprameyam sarvātmanā bhavam gatvā praṇamantau
71. Those two knowers of the Veda (veda-viduṣau) praised that "brahman" (the Absolute) embodied in the Śatarudriya hymn. Having approached Bhava (Śiva) with all their being (sarvātmanā), they bowed down to the immeasurable (aprameyam) one.
ततस्तौ रुद्रमाहात्म्याद्धित्वा रूपं महोरगौ ।
धनुर्बाणश्च शत्रुघ्नं तद्द्वंद्वं समपद्यत ॥७२॥
72. tatastau rudramāhātmyāddhitvā rūpaṁ mahoragau ,
dhanurbāṇaśca śatrughnaṁ taddvaṁdvaṁ samapadyata.
72. tataḥ tau rudramāhātmyāt hitvā rūpam mahoragau
dhanurbāṇaḥ ca śatrughnam tat dvandvam samapadyata
72. tataḥ rudramāhātmyāt tau mahoragau rūpam hitvā
tat śatrughnam dvandvam dhanurbāṇaḥ ca samapadyata
72. Then, due to the glory of Rudra (Śiva), those two (Krishna and Arjuna) abandoned their form as great serpents (mahoragau). That foe-slaying (śatrughna) pair (dvandvam) then transformed into a bow and arrow.
ततो जगृहतुः प्रीतौ धनुर्बाणं च सुप्रभम् ।
आजह्रतुर्महात्मानौ ददतुश्च महात्मने ॥७३॥
73. tato jagṛhatuḥ prītau dhanurbāṇaṁ ca suprabham ,
ājahraturmahātmānau dadatuśca mahātmane.
73. tataḥ jagṛhatuḥ prītau dhanurbāṇam ca suprabham
ājahratuḥ mahātmanau dadatuḥ ca mahātmane
73. tataḥ prītau mahātmanau suprabham dhanurbāṇam
ca jagṛhatuḥ ājahratuḥ ca mahātmane dadatuḥ
73. Then, delighted, the two great-souled ones (mahātmanau) took a very splendid bow and arrow. They brought it and gave it to the great-souled one (mahātmane) (Śiva).
ततः पार्श्वाद्वृषाङ्कस्य ब्रह्मचारी न्यवर्तत ।
पिङ्गाक्षस्तपसः क्षेत्रं बलवान्नीललोहितः ॥७४॥
74. tataḥ pārśvādvṛṣāṅkasya brahmacārī nyavartata ,
piṅgākṣastapasaḥ kṣetraṁ balavānnīlalohitaḥ.
74. tataḥ pārśvāt vṛṣāṅkasya brahmacārī nyavartata
piṅgākṣaḥ tapasaḥ kṣetram balavān nīlalohitaḥ
74. tataḥ balavān piṅgākṣaḥ nīlalohitaḥ tapasaḥ
kṣetram brahmacārī vṛṣāṅkasya pārśvāt nyavartata
74. Then, the powerful, tawny-eyed, blue-red ascetic (brahmacārī), who was a master of penance (tapas), departed from the side of Vṛṣāṅka (Śiva).
स तद्गृह्य धनुःश्रेष्ठं तस्थौ स्थानं समाहितः ।
व्यकर्षच्चापि विधिवत्सशरं धनुरुत्तमम् ॥७५॥
75. sa tadgṛhya dhanuḥśreṣṭhaṁ tasthau sthānaṁ samāhitaḥ ,
vyakarṣaccāpi vidhivatsaśaraṁ dhanuruttamam.
75. saḥ tat gṛhya dhanuḥśreṣṭham tasthau sthānam samāhitaḥ
vyakarṣat ca api vidhivat saśaram dhanuḥ uttamam
75. saḥ tat dhanuḥśreṣṭham gṛhya samāhitaḥ sthānam tasthau
ca api vidhivat saśaram uttamam dhanuḥ vyakarṣat
75. Having taken that foremost bow, he stood in a steady stance, composed. And he also drew the excellent bow with an arrow, according to the proper method.
तस्य मौर्वीं च मुष्टिं च स्थानं चालक्ष्य पाण्डवः ।
श्रुत्वा मन्त्रं भवप्रोक्तं जग्राहाचिन्त्यविक्रमः ॥७६॥
76. tasya maurvīṁ ca muṣṭiṁ ca sthānaṁ cālakṣya pāṇḍavaḥ ,
śrutvā mantraṁ bhavaproktaṁ jagrāhācintyavikramaḥ.
76. tasya maurvīm ca muṣṭim ca sthānam ca ālakṣya pāṇḍavaḥ
śrutvā mantram bhavaproktam jagrāha acintyavikramaḥ
76. acintyavikramaḥ pāṇḍavaḥ tasya maurvīm ca muṣṭim ca
sthānam ca ālakṣya bhavaproktam mantram śrutvā jagrāha
76. And Pāṇḍava (Arjuna), of inconceivable prowess, having observed the bowstring, his grip, and his stance, and having heard the mantra (mantra) spoken by Bhava (Śiva), mastered (the weapon).
सरस्येव च तं बाणं मुमोचातिबलः प्रभुः ।
चकार च पुनर्वीरस्तस्मिन्सरसि तद्धनुः ॥७७॥
77. sarasyeva ca taṁ bāṇaṁ mumocātibalaḥ prabhuḥ ,
cakāra ca punarvīrastasminsarasi taddhanuḥ.
77. sarasi eva ca tam bāṇam mumoca atibalaḥ prabhuḥ
cakāra ca punaḥ vīraḥ tasmin sarasi tat dhanuḥ
77. ca atibalaḥ prabhuḥ tam bāṇam sarasi eva mumoca
ca punaḥ vīraḥ tasmin sarasi tat dhanuḥ cakāra
77. And the very powerful lord (prabhu) released that arrow right into the lake. And again, the hero (vīra) performed an act with that bow in that very lake.
ततः प्रीतं भवं ज्ञात्वा स्मृतिमानर्जुनस्तदा ।
वरमारण्यकं दत्तं दर्शनं शंकरस्य च ।
मनसा चिन्तयामास तन्मे संपद्यतामिति ॥७८॥
78. tataḥ prītaṁ bhavaṁ jñātvā smṛtimānarjunastadā ,
varamāraṇyakaṁ dattaṁ darśanaṁ śaṁkarasya ca ,
manasā cintayāmāsa tanme saṁpadyatāmiti.
78. tataḥ prītam bhavam jñātvā smṛtimān
arjunaḥ tadā varam āraṇyakam dattam
darśanam śaṅkarasya ca manasā
cintayāmāsa tat me sampadyatām iti
78. tadā arjunaḥ smṛtimān tataḥ bhavam prītam jñātvā,
dattam āraṇyakam varam śaṅkarasya darśanam ca (iti) tat me manasā cintayāmāsa (yat) sampadyatām
78. Then, knowing Bhava (Shiva) to be pleased, Arjuna, remembering the boon (vara) granted in the forest and the vision (darśana) of Shankara, thought to himself, "May that (boon) be accomplished for me."
तस्य तन्मतमाज्ञाय प्रीतः प्रादाद्वरं भवः ।
तच्च पाशुपतं घोरं प्रतिज्ञायाश्च पारणम् ॥७९॥
79. tasya tanmatamājñāya prītaḥ prādādvaraṁ bhavaḥ ,
tacca pāśupataṁ ghoraṁ pratijñāyāśca pāraṇam.
79. tasya tat matam ājñāya prītaḥ prādāt varam bhavaḥ
tat ca pāśupatam ghoram pratijñāyāḥ ca pāraṇam
79. tasya tat matam ājñāya,
prītaḥ bhavaḥ varam prādāt,
tat ca ghoram pāśupatam ca pratijñāyāḥ pāraṇam (prādāt)
79. Knowing his (Arjuna's) resolve (mata), Bhava (Shiva), being pleased, bestowed that boon (vara) - the terrible Pāśupata (weapon) - and the fulfillment of the vow (pratijñā).
संहृष्टरोमा दुर्धर्षः कृतं कार्यममन्यत ।
ववन्दतुश्च संहृष्टौ शिरोभ्यां तौ महेश्वरम् ॥८०॥
80. saṁhṛṣṭaromā durdharṣaḥ kṛtaṁ kāryamamanyata ,
vavandatuśca saṁhṛṣṭau śirobhyāṁ tau maheśvaram.
80. saṃhṛṣṭaroma durdharṣaḥ kṛtam kāryam amanyata
vavandatuḥ ca saṃhṛṣṭau śirobhyām tau maheśvaram
80. (arjunaḥ) saṃhṛṣṭaroma durdharṣaḥ kṛtam kāryam amanyata,
tau ca saṃhṛṣṭau (sanau) śirobhyām maheśvaram vavandatuḥ
80. With his hair standing on end and invincible, (Arjuna) considered the task accomplished. And both of them, delighted, bowed their heads to Maheśvara (Shiva).
अनुज्ञातौ क्षणे तस्मिन्भवेनार्जुनकेशवौ ।
प्राप्तौ स्वशिबिरं वीरौ मुदा परमया युतौ ।
इन्द्राविष्णू यथा प्रीतौ जम्भस्य वधकाङ्क्षिणौ ॥८१॥
81. anujñātau kṣaṇe tasminbhavenārjunakeśavau ,
prāptau svaśibiraṁ vīrau mudā paramayā yutau ,
indrāviṣṇū yathā prītau jambhasya vadhakāṅkṣiṇau.
81. anujñātau kṣaṇe tasmin bhavena
arjunakeśavau prāptau svaśibiram vīrau
mudā paramayā yutau indrāviṣṇū
yathā prītau jambhasya vadhakāṅkṣiṇau
81. tasmin kṣaṇe bhavena anujñātau,
vīrau arjunakeśavau paramayā mudā yutau (sanau) svaśibiram prāptau (babhūvatuḥ),
yathā jambhasya vadhakāṅkṣiṇau prītau indrāviṣṇū (prāptau)
81. Granted permission by Bhava (Shiva) at that moment, Arjuna and Keśava, the two heroes, returned to their own camp, endowed with supreme joy (mudā), just like Indra and Vishnu, who were pleased and desirous of Jambha's death.