Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-14, chapter-85

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
वैशंपायन उवाच ।
शकुनेस्तु सुतो वीरो गान्धाराणां महारथः ।
प्रत्युद्ययौ गुडाकेशं सैन्येन महता वृतः ।
हस्त्यश्वरथपूर्णेन पताकाध्वजमालिना ॥१॥
1. vaiśaṁpāyana uvāca ,
śakunestu suto vīro gāndhārāṇāṁ mahārathaḥ ,
pratyudyayau guḍākeśaṁ sainyena mahatā vṛtaḥ ,
hastyaśvarathapūrṇena patākādhvajamālinā.
अमृष्यमाणास्ते योधा नृपतेः शकुनेर्वधम् ।
अभ्ययुः सहिताः पार्थं प्रगृहीतशरासनाः ॥२॥
2. amṛṣyamāṇāste yodhā nṛpateḥ śakunervadham ,
abhyayuḥ sahitāḥ pārthaṁ pragṛhītaśarāsanāḥ.
तानुवाच स धर्मात्मा बीभत्सुरपराजितः ।
युधिष्ठिरस्य वचनं न च ते जगृहुर्हितम् ॥३॥
3. tānuvāca sa dharmātmā bībhatsuraparājitaḥ ,
yudhiṣṭhirasya vacanaṁ na ca te jagṛhurhitam.
वार्यमाणास्तु पार्थेन सान्त्वपूर्वममर्षिताः ।
परिवार्य हयं जग्मुस्ततश्चुक्रोध पाण्डवः ॥४॥
4. vāryamāṇāstu pārthena sāntvapūrvamamarṣitāḥ ,
parivārya hayaṁ jagmustataścukrodha pāṇḍavaḥ.
ततः शिरांसि दीप्ताग्रैस्तेषां चिच्छेद पाण्डवः ।
क्षुरैर्गाण्डीवनिर्मुक्तैर्नातियत्नादिवार्जुनः ॥५॥
5. tataḥ śirāṁsi dīptāgraisteṣāṁ ciccheda pāṇḍavaḥ ,
kṣurairgāṇḍīvanirmuktairnātiyatnādivārjunaḥ.
ते वध्यमानाः पार्थेन हयमुत्सृज्य संभ्रमात् ।
न्यवर्तन्त महाराज शरवर्षार्दिता भृशम् ॥६॥
6. te vadhyamānāḥ pārthena hayamutsṛjya saṁbhramāt ,
nyavartanta mahārāja śaravarṣārditā bhṛśam.
वितुद्यमानस्तैश्चापि गान्धारैः पाण्डवर्षभः ।
आदिश्यादिश्य तेजस्वी शिरांस्येषां न्यपातयत् ॥७॥
7. vitudyamānastaiścāpi gāndhāraiḥ pāṇḍavarṣabhaḥ ,
ādiśyādiśya tejasvī śirāṁsyeṣāṁ nyapātayat.
वध्यमानेषु तेष्वाजौ गान्धारेषु समन्ततः ।
स राजा शकुनेः पुत्रः पाण्डवं प्रत्यवारयत् ॥८॥
8. vadhyamāneṣu teṣvājau gāndhāreṣu samantataḥ ,
sa rājā śakuneḥ putraḥ pāṇḍavaṁ pratyavārayat.
तं युध्यमानं राजानं क्षत्रधर्मे व्यवस्थितम् ।
पार्थोऽब्रवीन्न मे वध्या राजानो राजशासनात् ।
अलं युद्धेन ते वीर न तेऽस्त्यद्य पराजयः ॥९॥
9. taṁ yudhyamānaṁ rājānaṁ kṣatradharme vyavasthitam ,
pārtho'bravīnna me vadhyā rājāno rājaśāsanāt ,
alaṁ yuddhena te vīra na te'styadya parājayaḥ.
इत्युक्तस्तदनादृत्य वाक्यमज्ञानमोहितः ।
स शक्रसमकर्माणमवाकिरत सायकैः ॥१०॥
10. ityuktastadanādṛtya vākyamajñānamohitaḥ ,
sa śakrasamakarmāṇamavākirata sāyakaiḥ.
तस्य पार्थः शिरस्त्राणमर्धचन्द्रेण पत्रिणा ।
अपाहरदसंभ्रान्तो जयद्रथशिरो यथा ॥११॥
11. tasya pārthaḥ śirastrāṇamardhacandreṇa patriṇā ,
apāharadasaṁbhrānto jayadrathaśiro yathā.
तद्दृष्ट्वा विस्मयं जग्मुर्गान्धाराः सर्व एव ते ।
इच्छता तेन न हतो राजेत्यपि च ते विदुः ॥१२॥
12. taddṛṣṭvā vismayaṁ jagmurgāndhārāḥ sarva eva te ,
icchatā tena na hato rājetyapi ca te viduḥ.
गान्धारराजपुत्रस्तु पलायनकृतक्षणः ।
बभौ तैरेव सहितस्त्रस्तैः क्षुद्रमृगैरिव ॥१३॥
13. gāndhārarājaputrastu palāyanakṛtakṣaṇaḥ ,
babhau taireva sahitastrastaiḥ kṣudramṛgairiva.
तेषां तु तरसा पार्थस्तत्रैव परिधावताम् ।
विजहारोत्तमाङ्गानि भल्लैः संनतपर्वभिः ॥१४॥
14. teṣāṁ tu tarasā pārthastatraiva paridhāvatām ,
vijahārottamāṅgāni bhallaiḥ saṁnataparvabhiḥ.
उच्छ्रितांस्तु भुजान्केचिन्नाबुध्यन्त शरैर्हृतान् ।
शरैर्गाण्डीवनिर्मुक्तैः पृथुभिः पार्थचोदितैः ॥१५॥
15. ucchritāṁstu bhujānkecinnābudhyanta śarairhṛtān ,
śarairgāṇḍīvanirmuktaiḥ pṛthubhiḥ pārthacoditaiḥ.
संभ्रान्तनरनागाश्वमथ तद्विद्रुतं बलम् ।
हतविध्वस्तभूयिष्ठमावर्तत मुहुर्मुहुः ॥१६॥
16. saṁbhrāntanaranāgāśvamatha tadvidrutaṁ balam ,
hatavidhvastabhūyiṣṭhamāvartata muhurmuhuḥ.
न ह्यदृश्यन्त वीरस्य केचिदग्रेऽग्र्यकर्मणः ।
रिपवः पात्यमाना वै ये सहेयुर्महाशरान् ॥१७॥
17. na hyadṛśyanta vīrasya kecidagre'gryakarmaṇaḥ ,
ripavaḥ pātyamānā vai ye saheyurmahāśarān.
ततो गान्धारराजस्य मन्त्रिवृद्धपुरःसरा ।
जननी निर्ययौ भीता पुरस्कृत्यार्घ्यमुत्तमम् ॥१८॥
18. tato gāndhārarājasya mantrivṛddhapuraḥsarā ,
jananī niryayau bhītā puraskṛtyārghyamuttamam.
सा न्यवारयदव्यग्रा तं पुत्रं युद्धदुर्मदम् ।
प्रसादयामास च तं जिष्णुमक्लिष्टकारिणम् ॥१९॥
19. sā nyavārayadavyagrā taṁ putraṁ yuddhadurmadam ,
prasādayāmāsa ca taṁ jiṣṇumakliṣṭakāriṇam.
तां पूजयित्वा कौन्तेयः प्रसादमकरोत्तदा ।
शकुनेश्चापि तनयं सान्त्वयन्निदमब्रवीत् ॥२०॥
20. tāṁ pūjayitvā kaunteyaḥ prasādamakarottadā ,
śakuneścāpi tanayaṁ sāntvayannidamabravīt.
न मे प्रियं महाबाहो यत्ते बुद्धिरियं कृता ।
प्रतियोद्धुममित्रघ्न भ्रातैव त्वं ममानघ ॥२१॥
21. na me priyaṁ mahābāho yatte buddhiriyaṁ kṛtā ,
pratiyoddhumamitraghna bhrātaiva tvaṁ mamānagha.
गान्धारीं मातरं स्मृत्वा धृतराष्ट्रकृतेन च ।
तेन जीवसि राजंस्त्वं निहतास्त्वनुगास्तव ॥२२॥
22. gāndhārīṁ mātaraṁ smṛtvā dhṛtarāṣṭrakṛtena ca ,
tena jīvasi rājaṁstvaṁ nihatāstvanugāstava.
मैवं भूः शाम्यतां वैरं मा ते भूद्बुद्धिरीदृशी ।
आगन्तव्यं परां चैत्रीमश्वमेधे नृपस्य नः ॥२३॥
23. maivaṁ bhūḥ śāmyatāṁ vairaṁ mā te bhūdbuddhirīdṛśī ,
āgantavyaṁ parāṁ caitrīmaśvamedhe nṛpasya naḥ.