Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-13, chapter-80

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
युधिष्ठिर उवाच ।
पवित्राणां पवित्रं यच्छ्रेष्ठं लोके च यद्भवेत् ।
पावनं परमं चैव तन्मे ब्रूहि पितामह ॥१॥
1. yudhiṣṭhira uvāca ,
pavitrāṇāṁ pavitraṁ yacchreṣṭhaṁ loke ca yadbhavet ,
pāvanaṁ paramaṁ caiva tanme brūhi pitāmaha.
भीष्म उवाच ।
गावो महार्थाः पुण्याश्च तारयन्ति च मानवान् ।
धारयन्ति प्रजाश्चेमाः पयसा हविषा तथा ॥२॥
2. bhīṣma uvāca ,
gāvo mahārthāḥ puṇyāśca tārayanti ca mānavān ,
dhārayanti prajāścemāḥ payasā haviṣā tathā.
न हि पुण्यतमं किंचिद्गोभ्यो भरतसत्तम ।
एताः पवित्राः पुण्याश्च त्रिषु लोकेष्वनुत्तमाः ॥३॥
3. na hi puṇyatamaṁ kiṁcidgobhyo bharatasattama ,
etāḥ pavitrāḥ puṇyāśca triṣu lokeṣvanuttamāḥ.
देवानामुपरिष्टाच्च गावः प्रतिवसन्ति वै ।
दत्त्वा चैता नरपते यान्ति स्वर्गं मनीषिणः ॥४॥
4. devānāmupariṣṭācca gāvaḥ prativasanti vai ,
dattvā caitā narapate yānti svargaṁ manīṣiṇaḥ.
मान्धाता यौवनाश्वश्च ययातिर्नहुषस्तथा ।
गावो ददन्तः सततं सहस्रशतसंमिताः ।
गताः परमकं स्थानं देवैरपि सुदुर्लभम् ॥५॥
5. māndhātā yauvanāśvaśca yayātirnahuṣastathā ,
gāvo dadantaḥ satataṁ sahasraśatasaṁmitāḥ ,
gatāḥ paramakaṁ sthānaṁ devairapi sudurlabham.
अपि चात्र पुरावृत्तं
कथयिष्यामि तेऽनघ ॥६॥
6. api cātra purāvṛttaṁ
kathayiṣyāmi te'nagha.
ऋषीणामुत्तमं धीमान्कृष्णद्वैपायनं शुकः ।
अभिवाद्याह्निकं कृत्वा शुचिः प्रयतमानसः ।
पितरं परिपप्रच्छ दृष्टलोकपरावरम् ॥७॥
7. ṛṣīṇāmuttamaṁ dhīmānkṛṣṇadvaipāyanaṁ śukaḥ ,
abhivādyāhnikaṁ kṛtvā śuciḥ prayatamānasaḥ ,
pitaraṁ paripapraccha dṛṣṭalokaparāvaram.
को यज्ञः सर्वयज्ञानां वरिष्ठ उपलक्ष्यते ।
किं च कृत्वा परं स्वर्गं प्राप्नुवन्ति मनीषिणः ॥८॥
8. ko yajñaḥ sarvayajñānāṁ variṣṭha upalakṣyate ,
kiṁ ca kṛtvā paraṁ svargaṁ prāpnuvanti manīṣiṇaḥ.
केन देवाः पवित्रेण स्वर्गमश्नन्ति वा विभो ।
किं च यज्ञस्य यज्ञत्वं क्व च यज्ञः प्रतिष्ठितः ॥९॥
9. kena devāḥ pavitreṇa svargamaśnanti vā vibho ,
kiṁ ca yajñasya yajñatvaṁ kva ca yajñaḥ pratiṣṭhitaḥ.
दानानामुत्तमं किं च किं च सत्रमतः परम् ।
पवित्राणां पवित्रं च यत्तद्ब्रूहि ममानघ ॥१०॥
10. dānānāmuttamaṁ kiṁ ca kiṁ ca satramataḥ param ,
pavitrāṇāṁ pavitraṁ ca yattadbrūhi mamānagha.
एतच्छ्रुत्वा तु वचनं व्यासः परमधर्मवित् ।
पुत्रायाकथयत्सर्वं तत्त्वेन भरतर्षभ ॥११॥
11. etacchrutvā tu vacanaṁ vyāsaḥ paramadharmavit ,
putrāyākathayatsarvaṁ tattvena bharatarṣabha.
व्यास उवाच ।
गावः प्रतिष्ठा भूतानां तथा गावः परायणम् ।
गावः पुण्याः पवित्राश्च पावनं धर्म एव च ॥१२॥
12. vyāsa uvāca ,
gāvaḥ pratiṣṭhā bhūtānāṁ tathā gāvaḥ parāyaṇam ,
gāvaḥ puṇyāḥ pavitrāśca pāvanaṁ dharma eva ca.
पूर्वमासन्नशृङ्गा वै गाव इत्यनुशुश्रुमः ।
शृङ्गार्थे समुपासन्त ताः किल प्रभुमव्ययम् ॥१३॥
13. pūrvamāsannaśṛṅgā vai gāva ityanuśuśrumaḥ ,
śṛṅgārthe samupāsanta tāḥ kila prabhumavyayam.
ततो ब्रह्मा तु गाः प्रायमुपविष्टाः समीक्ष्य ह ।
ईप्सितं प्रददौ ताभ्यो गोभ्यः प्रत्येकशः प्रभुः ॥१४॥
14. tato brahmā tu gāḥ prāyamupaviṣṭāḥ samīkṣya ha ,
īpsitaṁ pradadau tābhyo gobhyaḥ pratyekaśaḥ prabhuḥ.
तासां शृङ्गाण्यजायन्त यस्या यादृङ्मनोगतम् ।
नानावर्णाः शृङ्गवन्त्यस्ता व्यरोचन्त पुत्रक ॥१५॥
15. tāsāṁ śṛṅgāṇyajāyanta yasyā yādṛṅmanogatam ,
nānāvarṇāḥ śṛṅgavantyastā vyarocanta putraka.
ब्रह्मणा वरदत्तास्ता हव्यकव्यप्रदाः शुभाः ।
पुण्याः पवित्राः सुभगा दिव्यसंस्थानलक्षणाः ।
गावस्तेजो महद्दिव्यं गवां दानं प्रशस्यते ॥१६॥
16. brahmaṇā varadattāstā havyakavyapradāḥ śubhāḥ ,
puṇyāḥ pavitrāḥ subhagā divyasaṁsthānalakṣaṇāḥ ,
gāvastejo mahaddivyaṁ gavāṁ dānaṁ praśasyate.
ये चैताः संप्रयच्छन्ति साधवो वीतमत्सराः ।
ते वै सुकृतिनः प्रोक्ताः सर्वदानप्रदाश्च ते ।
गवां लोकं तथा पुण्यमाप्नुवन्ति च तेऽनघ ॥१७॥
17. ye caitāḥ saṁprayacchanti sādhavo vītamatsarāḥ ,
te vai sukṛtinaḥ proktāḥ sarvadānapradāśca te ,
gavāṁ lokaṁ tathā puṇyamāpnuvanti ca te'nagha.
यत्र वृक्षा मधुफला दिव्यपुष्पफलोपगाः ।
पुष्पाणि च सुगन्धीनि दिव्यानि द्विजसत्तम ॥१८॥
18. yatra vṛkṣā madhuphalā divyapuṣpaphalopagāḥ ,
puṣpāṇi ca sugandhīni divyāni dvijasattama.
सर्वा मणिमयी भूमिः सूक्ष्मकाञ्चनवालुका ।
सर्वत्र सुखसंस्पर्शा निष्पङ्का नीरजा शुभा ॥१९॥
19. sarvā maṇimayī bhūmiḥ sūkṣmakāñcanavālukā ,
sarvatra sukhasaṁsparśā niṣpaṅkā nīrajā śubhā.
रक्तोत्पलवनैश्चैव मणिदण्डैर्हिरण्मयैः ।
तरुणादित्यसंकाशैर्भान्ति तत्र जलाशयाः ॥२०॥
20. raktotpalavanaiścaiva maṇidaṇḍairhiraṇmayaiḥ ,
taruṇādityasaṁkāśairbhānti tatra jalāśayāḥ.
महार्हमणिपत्रैश्च काञ्चनप्रभकेसरैः ।
नीलोत्पलविमिश्रैश्च सरोभिर्बहुपङ्कजैः ॥२१॥
21. mahārhamaṇipatraiśca kāñcanaprabhakesaraiḥ ,
nīlotpalavimiśraiśca sarobhirbahupaṅkajaiḥ.
करवीरवनैः फुल्लैः सहस्रावर्तसंवृतैः ।
संतानकवनैः फुल्लैर्वृक्षैश्च समलंकृताः ॥२२॥
22. karavīravanaiḥ phullaiḥ sahasrāvartasaṁvṛtaiḥ ,
saṁtānakavanaiḥ phullairvṛkṣaiśca samalaṁkṛtāḥ.
निर्मलाभिश्च मुक्ताभिर्मणिभिश्च महाधनैः ।
उद्धूतपुलिनास्तत्र जातरूपैश्च निम्नगाः ॥२३॥
23. nirmalābhiśca muktābhirmaṇibhiśca mahādhanaiḥ ,
uddhūtapulināstatra jātarūpaiśca nimnagāḥ.
सर्वरत्नमयैश्चित्रैरवगाढा नगोत्तमैः ।
जातरूपमयैश्चान्यैर्हुताशनसमप्रभैः ॥२४॥
24. sarvaratnamayaiścitrairavagāḍhā nagottamaiḥ ,
jātarūpamayaiścānyairhutāśanasamaprabhaiḥ.
सौवर्णगिरयस्तत्र मणिरत्नशिलोच्चयाः ।
सर्वरत्नमयैर्भान्ति शृङ्गैश्चारुभिरुच्छ्रितैः ॥२५॥
25. sauvarṇagirayastatra maṇiratnaśiloccayāḥ ,
sarvaratnamayairbhānti śṛṅgaiścārubhirucchritaiḥ.
नित्यपुष्पफलास्तत्र नगाः पत्ररथाकुलाः ।
दिव्यगन्धरसैः पुष्पैः फलैश्च भरतर्षभ ॥२६॥
26. nityapuṣpaphalāstatra nagāḥ patrarathākulāḥ ,
divyagandharasaiḥ puṣpaiḥ phalaiśca bharatarṣabha.
रमन्ते पुण्यकर्माणस्तत्र नित्यं युधिष्ठिर ।
सर्वकामसमृद्धार्था निःशोका गतमन्यवः ॥२७॥
27. ramante puṇyakarmāṇastatra nityaṁ yudhiṣṭhira ,
sarvakāmasamṛddhārthā niḥśokā gatamanyavaḥ.
विमानेषु विचित्रेषु रमणीयेषु भारत ।
मोदन्ते पुण्यकर्माणो विहरन्तो यशस्विनः ॥२८॥
28. vimāneṣu vicitreṣu ramaṇīyeṣu bhārata ,
modante puṇyakarmāṇo viharanto yaśasvinaḥ.
उपक्रीडन्ति तान्राजञ्शुभाश्चाप्सरसां गणाः ।
एताँल्लोकानवाप्नोति गां दत्त्वा वै युधिष्ठिर ॥२९॥
29. upakrīḍanti tānrājañśubhāścāpsarasāṁ gaṇāḥ ,
etāँllokānavāpnoti gāṁ dattvā vai yudhiṣṭhira.
यासामधिपतिः पूषा मारुतो बलवान्बली ।
ऐश्वर्ये वरुणो राजा ता मां पान्तु युगंधराः ॥३०॥
30. yāsāmadhipatiḥ pūṣā māruto balavānbalī ,
aiśvarye varuṇo rājā tā māṁ pāntu yugaṁdharāḥ.
सुरूपा बहुरूपाश्च विश्वरूपाश्च मातरः ।
प्राजापत्या इति ब्रह्मञ्जपेन्नित्यं यतव्रतः ॥३१॥
31. surūpā bahurūpāśca viśvarūpāśca mātaraḥ ,
prājāpatyā iti brahmañjapennityaṁ yatavrataḥ.
गास्तु शुश्रूषते यश्च समन्वेति च सर्वशः ।
तस्मै तुष्टाः प्रयच्छन्ति वरानपि सुदुर्लभान् ॥३२॥
32. gāstu śuśrūṣate yaśca samanveti ca sarvaśaḥ ,
tasmai tuṣṭāḥ prayacchanti varānapi sudurlabhān.
न द्रुह्येन्मनसा चापि गोषु ता हि सुखप्रदाः ।
अर्चयेत सदा चैव नमस्कारैश्च पूजयेत् ।
दान्तः प्रीतमना नित्यं गवां व्युष्टिं तथाश्नुते ॥३३॥
33. na druhyenmanasā cāpi goṣu tā hi sukhapradāḥ ,
arcayeta sadā caiva namaskāraiśca pūjayet ,
dāntaḥ prītamanā nityaṁ gavāṁ vyuṣṭiṁ tathāśnute.
येन देवाः पवित्रेण भुञ्जते लोकमुत्तमम् ।
यत्पवित्रं पवित्राणां तद्घृतं शिरसा वहेत् ॥३४॥
34. yena devāḥ pavitreṇa bhuñjate lokamuttamam ,
yatpavitraṁ pavitrāṇāṁ tadghṛtaṁ śirasā vahet.
घृतेन जुहुयादग्निं घृतेन स्वस्ति वाचयेत् ।
घृतं प्राशेद्घृतं दद्याद्गवां व्युष्टिं तथाश्नुते ॥३५॥
35. ghṛtena juhuyādagniṁ ghṛtena svasti vācayet ,
ghṛtaṁ prāśedghṛtaṁ dadyādgavāṁ vyuṣṭiṁ tathāśnute.
त्र्यहमुष्णं पिबेन्मूत्रं त्र्यहमुष्णं पिबेत्पयः ।
गवामुष्णं पयः पीत्वा त्र्यहमुष्णं घृतं पिबेत् ।
त्र्यहमुष्णं घृतं पीत्वा वायुभक्षो भवेत्त्र्यहम् ॥३६॥
36. tryahamuṣṇaṁ pibenmūtraṁ tryahamuṣṇaṁ pibetpayaḥ ,
gavāmuṣṇaṁ payaḥ pītvā tryahamuṣṇaṁ ghṛtaṁ pibet ,
tryahamuṣṇaṁ ghṛtaṁ pītvā vāyubhakṣo bhavettryaham.
निर्हृतैश्च यवैर्गोभिर्मासं प्रसृतयावकः ।
ब्रह्महत्यासमं पापं सर्वमेतेन शुध्यति ॥३७॥
37. nirhṛtaiśca yavairgobhirmāsaṁ prasṛtayāvakaḥ ,
brahmahatyāsamaṁ pāpaṁ sarvametena śudhyati.
पराभवार्थं दैत्यानां देवैः शौचमिदं कृतम् ।
देवत्वमपि च प्राप्ताः संसिद्धाश्च महाबलाः ॥३८॥
38. parābhavārthaṁ daityānāṁ devaiḥ śaucamidaṁ kṛtam ,
devatvamapi ca prāptāḥ saṁsiddhāśca mahābalāḥ.
गावः पवित्राः पुण्याश्च पावनं परमं महत् ।
ताश्च दत्त्वा द्विजातिभ्यो नरः स्वर्गमुपाश्नुते ॥३९॥
39. gāvaḥ pavitrāḥ puṇyāśca pāvanaṁ paramaṁ mahat ,
tāśca dattvā dvijātibhyo naraḥ svargamupāśnute.
गवां मध्ये शुचिर्भूत्वा गोमतीं मनसा जपेत् ।
पूताभिरद्भिराचम्य शुचिर्भवति निर्मलः ॥४०॥
40. gavāṁ madhye śucirbhūtvā gomatīṁ manasā japet ,
pūtābhiradbhirācamya śucirbhavati nirmalaḥ.
अग्निमध्ये गवां मध्ये ब्राह्मणानां च संसदि ।
विद्यावेदव्रतस्नाता ब्राह्मणाः पुण्यकर्मिणः ॥४१॥
41. agnimadhye gavāṁ madhye brāhmaṇānāṁ ca saṁsadi ,
vidyāvedavratasnātā brāhmaṇāḥ puṇyakarmiṇaḥ.
अध्यापयेरञ्शिष्यान्वै गोमतीं यज्ञसंमिताम् ।
त्रिरात्रोपोषितः श्रुत्वा गोमतीं लभते वरम् ॥४२॥
42. adhyāpayerañśiṣyānvai gomatīṁ yajñasaṁmitām ,
trirātropoṣitaḥ śrutvā gomatīṁ labhate varam.
पुत्रकामश्च लभते पुत्रं धनमथापि च ।
पतिकामा च भर्तारं सर्वकामांश्च मानवः ।
गावस्तुष्टाः प्रयच्छन्ति सेविता वै न संशयः ॥४३॥
43. putrakāmaśca labhate putraṁ dhanamathāpi ca ,
patikāmā ca bhartāraṁ sarvakāmāṁśca mānavaḥ ,
gāvastuṣṭāḥ prayacchanti sevitā vai na saṁśayaḥ.
एवमेता महाभागा यज्ञियाः सर्वकामदाः ।
रोहिण्य इति जानीहि नैताभ्यो विद्यते परम् ॥४४॥
44. evametā mahābhāgā yajñiyāḥ sarvakāmadāḥ ,
rohiṇya iti jānīhi naitābhyo vidyate param.
इत्युक्तः स महातेजाः शुकः पित्रा महात्मना ।
पूजयामास गा नित्यं तस्मात्त्वमपि पूजय ॥४५॥
45. ityuktaḥ sa mahātejāḥ śukaḥ pitrā mahātmanā ,
pūjayāmāsa gā nityaṁ tasmāttvamapi pūjaya.