Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-6, chapter-98

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
धृतराष्ट्र उवाच ।
कथं द्रोणो महेष्वासः पाण्डवश्च धनंजयः ।
समीयतू रणे शूरौ तन्ममाचक्ष्व संजय ॥१॥
1. dhṛtarāṣṭra uvāca ,
kathaṁ droṇo maheṣvāsaḥ pāṇḍavaśca dhanaṁjayaḥ ,
samīyatū raṇe śūrau tanmamācakṣva saṁjaya.
1. dhṛtarāṣṭraḥ uvāca katham droṇaḥ maheṣvāsaḥ pāṇḍavaḥ ca
dhanañjayaḥ samīyatū raṇe śūrau tat mama ācakṣva saṃjaya
1. dhṛtarāṣṭraḥ uvāca saṃjaya katham droṇaḥ maheṣvāsaḥ ca
pāṇḍavaḥ dhanañjayaḥ śūrau raṇe samīyatū tat mama ācakṣva
1. Dhritarashtra said: "O Sanjaya, tell me how Drona, the great archer, and Pandava (Arjuna), also known as Dhananjaya, those two heroes, met in battle."
प्रियो हि पाण्डवो नित्यं भारद्वाजस्य धीमतः ।
आचार्यश्च रणे नित्यं प्रियः पार्थस्य संजय ॥२॥
2. priyo hi pāṇḍavo nityaṁ bhāradvājasya dhīmataḥ ,
ācāryaśca raṇe nityaṁ priyaḥ pārthasya saṁjaya.
2. priyaḥ hi pāṇḍavaḥ nityam bhāradvājasya dhīmataḥ
ācāryaḥ ca raṇe nityam priyaḥ pārthasya saṃjaya
2. saṃjaya hi pāṇḍavaḥ nityam dhīmataḥ bhāradvājasya priyaḥ
(āsīt) ca raṇe ācāryaḥ nityam pārthasya priyaḥ (āsīt)
2. Indeed, Arjuna (pāṇḍava) was always dear to the wise Bharadvaja (Drona), O Sanjaya. And the preceptor (Drona) was always dear to Partha (Arjuna) in battle.
तावुभौ रथिनौ संख्ये दृप्तौ सिंहाविवोत्कटौ ।
कथं समीयतुर्युद्धे भारद्वाजधनंजयौ ॥३॥
3. tāvubhau rathinau saṁkhye dṛptau siṁhāvivotkaṭau ,
kathaṁ samīyaturyuddhe bhāradvājadhanaṁjayau.
3. tau ubhau rathinau saṅkhye dṛptau siṃhau iva
utkaṭau katham samīyatuḥ yuddhe bhāradvājadanañjayau
3. katham tau ubhau rathinau dṛptau utkaṭau siṃhau
iva bhāradvājadanañjayau saṅkhye yuddhe samīyatuḥ
3. How did those two charioteers, both fierce like enraged lions, Drona (Bhāradvāja) and Arjuna (Dhananjaya), meet in battle (yuddha)?
संजय उवाच ।
न द्रोणः समरे पार्थं जानीते प्रियमात्मनः ।
क्षत्रधर्मं पुरस्कृत्य पार्थो वा गुरुमाहवे ॥४॥
4. saṁjaya uvāca ,
na droṇaḥ samare pārthaṁ jānīte priyamātmanaḥ ,
kṣatradharmaṁ puraskṛtya pārtho vā gurumāhave.
4. sañjayaḥ uvāca | na droṇaḥ samare pārtham jānīte priyam
ātmanaḥ | kṣatradharmam puraskṛtya pārthaḥ vā gurum āhave
4. sañjayaḥ uvāca droṇaḥ samare
ātmanaḥ priyam pārtham na jānīte
vā pārthaḥ āhave gurum
kṣatradharmam puraskṛtya [na jānīte]
4. Sanjaya said: Drona does not recognize Partha as dear to his own self in battle, nor does Partha, upholding the warrior's code (kṣatradharma), recognize his teacher (guru) in combat.
न क्षत्रिया रणे राजन्वर्जयन्ति परस्परम् ।
निर्मर्यादं हि युध्यन्ते पितृभिर्भ्रातृभिः सह ॥५॥
5. na kṣatriyā raṇe rājanvarjayanti parasparam ,
nirmaryādaṁ hi yudhyante pitṛbhirbhrātṛbhiḥ saha.
5. na kṣatriyāḥ raṇe rājan varjayanti parasparam |
nirmaryādam hi yudhyante pitṛbhiḥ bhrātṛbhiḥ saha
5. rājan,
kṣatriyāḥ raṇe parasparam na varjayanti hi pitṛbhiḥ bhrātṛbhiḥ saha nirmaryādam yudhyante
5. O King, warriors (kṣatriya) do not spare each other in battle. Indeed, they fight without restraint even with fathers and brothers.
रणे भारत पार्थेन द्रोणो विद्धस्त्रिभिः शरैः ।
नाचिन्तयत तान्बाणान्पार्थचापच्युतान्युधि ॥६॥
6. raṇe bhārata pārthena droṇo viddhastribhiḥ śaraiḥ ,
nācintayata tānbāṇānpārthacāpacyutānyudhi.
6. raṇe bhārata pārtena droṇaḥ viddhaḥ tribhiḥ śaraiḥ
| na acintayat tān bāṇān pārthacāpacyutān yudhi
6. bhārata,
raṇe pārtena droṇaḥ tribhiḥ śaraiḥ viddhaḥ yudhi pārthacāpacyutān tān bāṇān na acintayat
6. In battle, O descendant of Bharata (Bhārata), Drona was pierced by three arrows from Partha. He did not consider those arrows, shot from Partha's bow, in the fight.
शरवृष्ट्या पुनः पार्थश्छादयामास तं रणे ।
प्रजज्वाल च रोषेण गहनेऽग्निरिवोत्थितः ॥७॥
7. śaravṛṣṭyā punaḥ pārthaśchādayāmāsa taṁ raṇe ,
prajajvāla ca roṣeṇa gahane'gnirivotthitaḥ.
7. śaravṛṣṭyā punaḥ pārthaḥ chādayāmāsa tam raṇe |
prajajvāla ca roṣeṇa gahane agniḥ iva utthitaḥ
7. punaḥ pārthaḥ raṇe śaravṛṣṭyā tam chādayāmāsa ca
(saḥ) roṣeṇa gahane utthitaḥ agniḥ iva prajajvāla
7. Again, Partha covered him in battle with a shower of arrows. And he blazed with anger (roṣa) like a fire ignited in a dense forest.
ततोऽर्जुनं रणे द्रोणः शरैः संनतपर्वभिः ।
वारयामास राजेन्द्र नचिरादिव भारत ॥८॥
8. tato'rjunaṁ raṇe droṇaḥ śaraiḥ saṁnataparvabhiḥ ,
vārayāmāsa rājendra nacirādiva bhārata.
8. tataḥ arjunam raṇe droṇaḥ śaraiḥ sannataparvabhiḥ
vārayāmāsa rājendra nacirāt iva bhārata
8. rājendra bhārata tataḥ droṇaḥ raṇe sannataparvabhiḥ
śaraiḥ arjunam nacirāt iva vārayāmāsa
8. Then, O king of kings (rājendra), O descendant of Bharata (bhārata), Drona immediately repelled Arjuna in battle with his well-jointed arrows.
ततो दुर्योधनो राजा सुशर्माणमचोदयत् ।
द्रोणस्य समरे राजन्पार्ष्णिग्रहणकारणात् ॥९॥
9. tato duryodhano rājā suśarmāṇamacodayat ,
droṇasya samare rājanpārṣṇigrahaṇakāraṇāt.
9. tataḥ duryodhanaḥ rājā suśarmāṇam acodayat
droṇasya samare rājan pārṣṇigrahaṇakāraṇāt
9. rājan tataḥ rājā duryodhanaḥ samare droṇasya
pārṣṇigrahaṇakāraṇāt suśarmāṇam acodayat
9. Then, O King (rājan), King Duryodhana urged Suśarman to protect Drona's rear flank in battle.
त्रिगर्तराडपि क्रुद्धो भृशमायम्य कार्मुकम् ।
छादयामास समरे पार्थं बाणैरयोमुखैः ॥१०॥
10. trigartarāḍapi kruddho bhṛśamāyamya kārmukam ,
chādayāmāsa samare pārthaṁ bāṇairayomukhaiḥ.
10. trigartarāṭ api kruddhaḥ bhṛśam āyamya kārmukam
chādayāmāsa samare pārtham bāṇaiḥ ayomukhaiḥ
10. api kruddhaḥ trigartarāṭ bhṛśam kārmukam āyamya
samare ayomukhaiḥ bāṇaiḥ pārtham chādayāmāsa
10. And the enraged King of Trigartas (Trigartarāṭ), having greatly drawn his bow, covered Partha (Arjuna) in battle with iron-tipped arrows.
ताभ्यां मुक्ताः शरा राजन्नन्तरिक्षे विरेजिरे ।
हंसा इव महाराज शरत्काले नभस्तले ॥११॥
11. tābhyāṁ muktāḥ śarā rājannantarikṣe virejire ,
haṁsā iva mahārāja śaratkāle nabhastale.
11. tābhyām muktāḥ śarāḥ rājan antarikṣe virejire
haṃsāḥ iva mahārāja śaratkāle nabhastale
11. rājan mahārāja tābhyām muktāḥ śarāḥ śaratkāle
nabhastale haṃsāḥ iva antarikṣe virejire
11. O King (rājan), O Great King (mahārāja), the arrows released by those two (Drona and Suśarman) shone in the sky like swans in the autumn sky.
ते शराः प्राप्य कौन्तेयं समस्ता विविशुः प्रभो ।
फलभारनतं यद्वत्स्वादुवृक्षं विहंगमाः ॥१२॥
12. te śarāḥ prāpya kaunteyaṁ samastā viviśuḥ prabho ,
phalabhāranataṁ yadvatsvāduvṛkṣaṁ vihaṁgamāḥ.
12. te śarāḥ prāpya kaunteyam samastāḥ viviśuḥ prabho
phalabhāranatam yadvat svāduvṛkṣam vihaṅgamāḥ
12. prabho te samastāḥ śarāḥ kaunteyam prāpya viviśuḥ
yadvat vihaṅgamāḥ phalabhāranatam svāduvṛkṣam
12. O lord, all those arrows, having reached Kaunteya (Arjuna), entered him, just as birds enter a sweet-fruit tree bowed down by the weight of its fruit.
अर्जुनस्तु रणे नादं विनद्य रथिनां वरः ।
त्रिगर्तराजं समरे सपुत्रं विव्यधे शरैः ॥१३॥
13. arjunastu raṇe nādaṁ vinadya rathināṁ varaḥ ,
trigartarājaṁ samare saputraṁ vivyadhe śaraiḥ.
13. arjunaḥ tu raṇe nādam vinadya rathinām varaḥ
trigartarājam samare saputram vivyadhe śaraiḥ
13. tu rathinām varaḥ arjunaḥ raṇe nādam vinadya
samare saputram trigartarājam śaraiḥ vivyadhe
13. But Arjuna, the best among charioteers, having let out a roar in battle, pierced the king of Trigarta along with his son in that same battle, using his arrows.
ते वध्यमानाः पार्थेन कालेनेव युगक्षये ।
पार्थमेवाभ्यवर्तन्त मरणे कृतनिश्चयाः ।
मुमुचुः शरवृष्टिं च पाण्डवस्य रथं प्रति ॥१४॥
14. te vadhyamānāḥ pārthena kāleneva yugakṣaye ,
pārthamevābhyavartanta maraṇe kṛtaniścayāḥ ,
mumucuḥ śaravṛṣṭiṁ ca pāṇḍavasya rathaṁ prati.
14. te vadhyamānāḥ pārthena kālena iva
yugakṣaye pārtham eva abhyavartanta
maraṇe kṛtaniścayāḥ mumucuḥ
śaravṛṣṭim ca pāṇḍavasya ratham prati
14. pārthena kālena iva yugakṣaye
vadhyamānāḥ te maraṇe kṛtaniścayāḥ
pārtham eva abhyavartanta ca pāṇḍavasya
ratham prati śaravṛṣṭim mumucuḥ
14. Though being struck by Partha (Arjuna) as if by Time at the end of an age, those warriors, resolute in their decision for death, turned directly towards Partha (Arjuna) and unleashed a shower of arrows upon the Pandava's (Arjuna's) chariot.
शरवृष्टिं ततस्तां तु शरवर्षेण पाण्डवः ।
प्रतिजग्राह राजेन्द्र तोयवृष्टिमिवाचलः ॥१५॥
15. śaravṛṣṭiṁ tatastāṁ tu śaravarṣeṇa pāṇḍavaḥ ,
pratijagrāha rājendra toyavṛṣṭimivācalaḥ.
15. śaravṛṣṭim tataḥ tām tu śaravarṣeṇa pāṇḍavaḥ
pratijagrāha rājendra toyavṛṣṭim iva acalaḥ
15. rājendra tataḥ tu pāṇḍavaḥ śaravarṣeṇa tām
śaravṛṣṭim acalaḥ toyavṛṣṭim iva pratijagrāha
15. O king of kings, then Pandava (Arjuna), with his own rain of arrows, received that shower of arrows (from the enemy), just as a mountain receives a downpour of water.
तत्राद्भुतमपश्याम बीभत्सोर्हस्तलाघवम् ।
विमुक्तां बहुभिः शूरैः शस्त्रवृष्टिं दुरासदाम् ॥१६॥
16. tatrādbhutamapaśyāma bībhatsorhastalāghavam ,
vimuktāṁ bahubhiḥ śūraiḥ śastravṛṣṭiṁ durāsadām.
16. tatra adbhutam apaśyāma bībhatsoḥ hastalāghavam
vimuktām bahubhiḥ śūraiḥ śastravṛṣṭim durāsadām
16. tatra adbhutam bībhatsoḥ hastalāghavam vimuktām
bahubhiḥ śūraiḥ durāsadām śastravṛṣṭim apaśyāma
16. There we witnessed the astonishing dexterity of Arjuna (Bībhatsu) [who handled] the formidable shower of weapons unleashed by many warriors.
यदेको वारयामास मारुतोऽभ्रगणानिव ।
कर्मणा तेन पार्थस्य तुतुषुर्देवदानवाः ॥१७॥
17. yadeko vārayāmāsa māruto'bhragaṇāniva ,
karmaṇā tena pārthasya tutuṣurdevadānavāḥ.
17. yat ekaḥ vārayāmāsa mārutaḥ abhragaṇān iva
karmaṇā tena pārthasya tutuṣuḥ deva dānavāḥ
17. ekaḥ yat vārayāmāsa mārutaḥ abhragaṇān iva
tena karmaṇā pārthasya deva dānavāḥ tutuṣuḥ
17. He alone warded off that (shower of weapons), just as the wind (Māruta) disperses masses of clouds. By that deed (karma) of Arjuna (Pārtha), both gods (devas) and demons (dānavas) were pleased.
अथ क्रुद्धो रणे पार्थस्त्रिगर्तान्प्रति भारत ।
मुमोचास्त्रं महाराज वायव्यं पृतनामुखे ॥१८॥
18. atha kruddho raṇe pārthastrigartānprati bhārata ,
mumocāstraṁ mahārāja vāyavyaṁ pṛtanāmukhe.
18. atha kruddhaḥ raṇe pārthaḥ trigartān prati bhārata
mumoca astram mahārāja vāyavyam pṛtanāmukhe
18. atha,
bhārata,
mahārāja,
raṇe kruddhaḥ pārthaḥ pṛtanāmukhe trigartān prati vāyavyam astram mumoca
18. Then, enraged in battle, O Bhārata, Arjuna (Pārtha) unleashed the Vāyavya missile at the front of the army against the Trigartas, O great king.
प्रादुरासीत्ततो वायुः क्षोभयाणो नभस्तलम् ।
पातयन्वै तरुगणान्विनिघ्नंश्चैव सैनिकान् ॥१९॥
19. prādurāsīttato vāyuḥ kṣobhayāṇo nabhastalam ,
pātayanvai tarugaṇānvinighnaṁścaiva sainikān.
19. prādurāsīt tataḥ vāyuḥ kṣobhayaṇaḥ nabhas talam
pātayan vai tarugaṇān vinighnan ca eva sainikān
19. tataḥ vāyuḥ nabhas talam kṣobhayaṇaḥ vai tarugaṇān
pātayan ca eva sainikān vinighnan prādurāsīt
19. Then, from that (missile), the wind (vāyu) manifested, agitating the atmosphere, felling many trees, and indeed striking down the soldiers.
ततो द्रोणोऽभिवीक्ष्यैव वायव्यास्त्रं सुदारुणम् ।
शैलमन्यन्महाराज घोरमस्त्रं मुमोच ह ॥२०॥
20. tato droṇo'bhivīkṣyaiva vāyavyāstraṁ sudāruṇam ,
śailamanyanmahārāja ghoramastraṁ mumoca ha.
20. tataḥ droṇaḥ abhivīkṣya eva vāyavyāstram sudāruṇam
śailam anyat mahārāja ghoram astram mumoca ha
20. mahārāja tataḥ droṇaḥ sudāruṇam vāyavyāstram
abhivīkṣya eva anyat śailam ghoram astram mumoca ha
20. Then, O great king, Droṇa, upon certainly seeing that very dreadful Vāyavya weapon, released another terrible, mountain-like weapon.
द्रोणेन युधि निर्मुक्ते तस्मिन्नस्त्रे महामृधे ।
प्रशशाम ततो वायुः प्रसन्नाश्चाभवन्दिशः ॥२१॥
21. droṇena yudhi nirmukte tasminnastre mahāmṛdhe ,
praśaśāma tato vāyuḥ prasannāścābhavandiśaḥ.
21. droṇena yudhi nirmukte tasmin astre mahāmṛdhe
praśaśāma tataḥ vāyuḥ prasannāḥ ca abhavan diśaḥ
21. mahāmṛdhe yudhi droṇena tasmin astre nirmukte
tataḥ vāyuḥ praśaśāma ca diśaḥ prasannāḥ abhavan
21. When that weapon was released by Droṇa in the great battle, the wind then subsided, and the directions became clear.
ततः पाण्डुसुतो वीरस्त्रिगर्तस्य रथव्रजान् ।
निरुत्साहान्रणे चक्रे विमुखान्विपराक्रमान् ॥२२॥
22. tataḥ pāṇḍusuto vīrastrigartasya rathavrajān ,
nirutsāhānraṇe cakre vimukhānviparākramān.
22. tataḥ pāṇḍusutaḥ vīraḥ trigartasya rathavrajān
nirutsāhān raṇe cakre vimukhān viparākramān
22. tataḥ pāṇḍusutaḥ vīraḥ raṇe trigartasya
rathavrajān nirutsāhān vimukhān viparākramān cakre
22. Then, the heroic son of Pāṇḍu made the multitude of charioteers belonging to the Trigartas dispirited, turn their backs, and lose their valor in battle.
ततो दुर्योधनो राजा कृपश्च रथिनां वरः ।
अश्वत्थामा ततः शल्यः काम्बोजश्च सुदक्षिणः ॥२३॥
23. tato duryodhano rājā kṛpaśca rathināṁ varaḥ ,
aśvatthāmā tataḥ śalyaḥ kāmbojaśca sudakṣiṇaḥ.
23. tataḥ duryodhanaḥ rājā kṛpaḥ ca rathinām varaḥ
aśvatthāmā tataḥ śalyaḥ kāmbojaḥ ca sudakṣiṇaḥ
23. tataḥ rājā duryodhanaḥ ca rathinām varaḥ kṛpaḥ
tataḥ aśvatthāmā śalyaḥ ca kāmbojaḥ sudakṣiṇaḥ
23. Then King Duryodhana, and Kṛpa, the foremost of charioteers, then Aśvatthāmā, Śalya, and Kāmboja Sudakṣiṇa (appeared/came forward).
विन्दानुविन्दावावन्त्यौ बाह्लिकश्च सबाह्लिकः ।
महता रथवंशेन पार्थस्यावारयन्दिशः ॥२४॥
24. vindānuvindāvāvantyau bāhlikaśca sabāhlikaḥ ,
mahatā rathavaṁśena pārthasyāvārayandiśaḥ.
24. vindānuvindau āvāntyau bāhlikaḥ ca sabāhlikaḥ
mahatā rathavaṃśena pārthasya avārayan diśaḥ
24. āvāntyau vindānuvindau ca bāhlikaḥ sabāhlikaḥ
mahatā rathavaṃśena pārthasya diśaḥ avārayan
24. Vinda and Anuvinda of Avanti, along with Bahlika and his forces, blocked Arjuna's (pārtha's) advance from all directions with a large division of chariots.
तथैव भगदत्तश्च श्रुतायुश्च महाबलः ।
गजानीकेन भीमस्य ताववारयतां दिशः ॥२५॥
25. tathaiva bhagadattaśca śrutāyuśca mahābalaḥ ,
gajānīkena bhīmasya tāvavārayatāṁ diśaḥ.
25. tathaiva bhagadattaḥ ca śrutāyuḥ ca mahābalaḥ
gajānīkena bhīmasya tau avārayatām diśaḥ
25. tathaiva bhagadattaḥ ca mahābalaḥ śrutāyuḥ
ca tau gajānīkena bhīmasya diśaḥ avārayatām
25. In the same manner, Bhagadatta and the mighty Śrutāyu, with their elephant division, obstructed Bhima's advance from all directions.
भूरिश्रवाः शलश्चैव सौबलश्च विशां पते ।
शरौघैर्विविधैस्तूर्णं माद्रीपुत्राववारयन् ॥२६॥
26. bhūriśravāḥ śalaścaiva saubalaśca viśāṁ pate ,
śaraughairvividhaistūrṇaṁ mādrīputrāvavārayan.
26. bhūriśravāḥ śalaḥ ca eva saubalaḥ ca viśām pate
śaraughaiḥ vividhaiḥ tūrṇam mādrīputrau avārayan
26. viśām pate bhūriśravāḥ ca śalaḥ ca eva saubalaḥ ca
vividhaiḥ śaraughaiḥ tūrṇam mādrīputrau avārayan
26. O lord of the people, Bhuriśravas, Śala, and Saubala (Śakuni) swiftly obstructed the two sons of Madri (Nakula and Sahadeva) with various volleys of arrows.
भीष्मस्तु सहितः सर्वैर्धार्तराष्ट्रस्य सैनिकैः ।
युधिष्ठिरं समासाद्य सर्वतः पर्यवारयत् ॥२७॥
27. bhīṣmastu sahitaḥ sarvairdhārtarāṣṭrasya sainikaiḥ ,
yudhiṣṭhiraṁ samāsādya sarvataḥ paryavārayat.
27. bhīṣmaḥ tu sahitaḥ sarvaiḥ dhārtarāṣṭrasya sainikaiḥ
yudhiṣṭhiram samāsādya sarvataḥ paryavārayat
27. bhīṣmaḥ tu sarvaiḥ dhārtarāṣṭrasya sainikaiḥ
sahitaḥ yudhiṣṭhiram samāsādya sarvataḥ paryavārayat
27. But Bhishma, accompanied by all the soldiers of Duryodhana (dhārtarāṣṭra), surrounded Yudhishthira from all sides after approaching him.
आपतन्तं गजानीकं दृष्ट्वा पार्थो वृकोदरः ।
लेलिहन्सृक्किणी वीरो मृगराडिव कानने ॥२८॥
28. āpatantaṁ gajānīkaṁ dṛṣṭvā pārtho vṛkodaraḥ ,
lelihansṛkkiṇī vīro mṛgarāḍiva kānane.
28. āpatantam gajānikam dṛṣṭvā pārthaḥ vṛkodaraḥ
lelihan sṛkkiṇī vīraḥ mṛgarāṭ iva kānane
28. pārthaḥ vṛkodaraḥ vīraḥ āpatantam gajānikam
dṛṣṭvā sṛkkiṇī lelihan kānane mṛgarāṭ iva
28. Seeing the approaching elephant army, the hero Vṛkodara (Pārtha), licking his lips, was like a lion in the forest.
ततस्तु रथिनां श्रेष्ठो गदां गृह्य महाहवे ।
अवप्लुत्य रथात्तूर्णं तव सैन्यमभीषयत् ॥२९॥
29. tatastu rathināṁ śreṣṭho gadāṁ gṛhya mahāhave ,
avaplutya rathāttūrṇaṁ tava sainyamabhīṣayat.
29. tataḥ tu rathinām śreṣṭhaḥ gadām gṛhya mahāhave
avaplutya rathāt tūrṇam tava sainyam abhīṣayat
29. tataḥ tu rathinām śreṣṭhaḥ mahāhave gadām gṛhya
rathāt tūrṇam avaplutya tava sainyam abhīṣayat
29. Then, that foremost of charioteers, taking his mace in that great battle, quickly jumped down from his chariot and terrified your army.
तमुद्वीक्ष्य गदाहस्तं ततस्ते गजसादिनः ।
परिवव्रू रणे यत्ता भीमसेनं समन्ततः ॥३०॥
30. tamudvīkṣya gadāhastaṁ tataste gajasādinaḥ ,
parivavrū raṇe yattā bhīmasenaṁ samantataḥ.
30. tam udvīkṣya gadāhastam tataḥ te gajasādinaḥ
parivavruḥ raṇe yattāḥ bhīmasenam samantataḥ
30. tataḥ te gajasādinaḥ yattāḥ gadāhastam tam
bhīmasenam udvīkṣya raṇe samantataḥ parivavruḥ
30. Seeing him, Bhīmasena, holding a mace, those elephant-riders, ready for battle, then surrounded him from all sides in the fight.
गजमध्यमनुप्राप्तः पाण्डवश्च व्यराजत ।
मेघजालस्य महतो यथा मध्यगतो रविः ॥३१॥
31. gajamadhyamanuprāptaḥ pāṇḍavaśca vyarājata ,
meghajālasya mahato yathā madhyagato raviḥ.
31. gajamadhyam anuprāptaḥ pāṇḍavaḥ ca vyarājata
meghajālasya mahataḥ yathā madhyagataḥ raviḥ
31. ca pāṇḍavaḥ gajamadhyam anuprāptaḥ vyarājata
yathā mahataḥ meghajālasya madhyagataḥ raviḥ
31. And the Pāṇḍava, having penetrated the center of the elephant formation, shone just like the sun situated in the middle of a great mass of clouds.
व्यधमत्स गजानीकं गदया पाण्डवर्षभः ।
महाभ्रजालमतुलं मातरिश्वेव संततम् ॥३२॥
32. vyadhamatsa gajānīkaṁ gadayā pāṇḍavarṣabhaḥ ,
mahābhrajālamatulaṁ mātariśveva saṁtatam.
32. vyadhamatsa gajānīkam gadayā pāṇḍavarṣabhaḥ
mahābhrājālam atulam mātariśvan iva saṃtatam
32. pāṇḍavarṣabhaḥ gadayā gajānīkam vyadhamatsa
mātariśvan iva atulam mahābhrājālam saṃtatam
32. The best of the Pāṇḍavas scattered the elephant army with his mace, just as the wind constantly disperses an immense mass of clouds.
ते वध्यमाना बलिना भीमसेनेन दन्तिनः ।
आर्तनादं रणे चक्रुर्गर्जन्तो जलदा इव ॥३३॥
33. te vadhyamānā balinā bhīmasenena dantinaḥ ,
ārtanādaṁ raṇe cakrurgarjanto jaladā iva.
33. te vadhyamānāḥ balinā bhīmasenena dantinaḥ
ārtanādam raṇe cakruḥ garjantaḥ jaladāḥ iva
33. te dantinaḥ balinā bhīmasenena vadhyamānāḥ
raṇe ārtanādam cakruḥ garjantaḥ jaladāḥ iva
33. Those elephants, being struck down by the mighty Bhīmasena in battle, made cries of distress, roaring like clouds.
बहुधा दारितश्चैव विषाणैस्तत्र दन्तिभिः ।
फुल्लाशोकनिभः पार्थः शुशुभे रणमूर्धनि ॥३४॥
34. bahudhā dāritaścaiva viṣāṇaistatra dantibhiḥ ,
phullāśokanibhaḥ pārthaḥ śuśubhe raṇamūrdhani.
34. bahudhā dāritaḥ ca eva viṣāṇaiḥ tatra dantibhiḥ
phullāśokanibhaḥ pārthaḥ śuśubhe raṇamūrdhani
34. tatra pārthaḥ dantibhiḥ viṣāṇaiḥ bahudhā dāritaḥ
ca eva raṇamūrdhani phullāśokanibhaḥ śuśubhe
34. There, even though Pārtha was greatly torn by the tusks of the elephants, he shone brightly in the forefront of battle like a blossoming aśoka tree.
विषाणे दन्तिनं गृह्य निर्विषाणमथाकरोत् ।
विषाणेन च तेनैव कुम्भेऽभ्याहत्य दन्तिनम् ।
पातयामास समरे दण्डहस्त इवान्तकः ॥३५॥
35. viṣāṇe dantinaṁ gṛhya nirviṣāṇamathākarot ,
viṣāṇena ca tenaiva kumbhe'bhyāhatya dantinam ,
pātayāmāsa samare daṇḍahasta ivāntakaḥ.
35. viṣāṇe dantinam gṛhya nirviṣāṇam
atha akarot viṣāṇena ca tena eva
kumbhe abhyāhatya dantinam pātayāmāsa
samare daṇḍahastaḥ iva antakaḥ
35. dantinam viṣāṇe gṛhya atha nirviṣāṇam
akarot ca tena eva viṣāṇena
dantinam kumbhe abhyāhatya samare
daṇḍahastaḥ antakaḥ iva pātayāmāsa
35. Having seized an elephant by its tusk, he then made it tuskless. And with that very tusk, striking another elephant on its temple, he felled it in battle, like the staff-wielding god of death, Yama.
शोणिताक्तां गदां बिभ्रन्मेदोमज्जाकृतच्छविः ।
कृताङ्गदः शोणितेन रुद्रवत्प्रत्यदृश्यत ॥३६॥
36. śoṇitāktāṁ gadāṁ bibhranmedomajjākṛtacchaviḥ ,
kṛtāṅgadaḥ śoṇitena rudravatpratyadṛśyata.
36. śoṇitāktām gadām bibhran medomajjākṛtacchaviḥ
kṛtāṅgadaḥ śoṇitena rudravat pratyadṛśyata
36. śoṇitāktām gadām bibhran,
medomajjākṛtacchaviḥ,
śoṇitena kṛtāṅgadaḥ,
(saḥ) rudravat pratyadṛśyata
36. Bearing a mace smeared with blood, his appearance covered with fat and marrow, and with armlets made of blood, he appeared like Rudra.
एवं ते वध्यमानास्तु हतशेषा महागजाः ।
प्राद्रवन्त दिशो राजन्विमृद्नन्तः स्वकं बलम् ॥३७॥
37. evaṁ te vadhyamānāstu hataśeṣā mahāgajāḥ ,
prādravanta diśo rājanvimṛdnantaḥ svakaṁ balam.
37. evam te vadhyamānāḥ tu hataśeṣāḥ mahāgajāḥ
prādravanta diśaḥ rājan vimṛdnantaḥ svakam balam
37. rājan,
evam vadhyamānāḥ hataśeṣāḥ te mahāgajāḥ tu svakam balam vimṛdnantaḥ diśaḥ prādravanta
37. O King, thus being slaughtered, those remaining great elephants fled in all directions, crushing their own army.
द्रवद्भिस्तैर्महानागैः समन्ताद्भरतर्षभ ।
दुर्योधनबलं सर्वं पुनरासीत्पराङ्मुखम् ॥३८॥
38. dravadbhistairmahānāgaiḥ samantādbharatarṣabha ,
duryodhanabalaṁ sarvaṁ punarāsītparāṅmukham.
38. dravadbhiḥ taiḥ mahānāgaiḥ samantāt bharatarṣabha
duryodhanabalam sarvam punaḥ āsīt parāṅmukham
38. bharatarṣabha,
taiḥ dravadbhiḥ mahānāgaiḥ samantāt,
sarvam duryodhanabalam punaḥ parāṅmukham āsīt
38. O best of Bharatas, by those great elephants fleeing from all sides, Duryodhana's entire army again turned its back (and fled).