Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-12, chapter-248

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
युधिष्ठिर उवाच ।
य इमे पृथिवीपालाः शेरते पृथिवीतले ।
पृतनामध्य एते हि गतसत्त्वा महाबलाः ॥१॥
1. yudhiṣṭhira uvāca ,
ya ime pṛthivīpālāḥ śerate pṛthivītale ,
pṛtanāmadhya ete hi gatasattvā mahābalāḥ.
1. yudhiṣṭhira uvāca ya ime pṛthivīpālāḥ śerate
pṛthivītale pṛtanāmadhya ete hi gatasattvāḥ mahābalāḥ
1. yudhiṣṭhira uvāca ya ime pṛthivīpālāḥ pṛthivītale pṛtanāmadhya śerate,
hi ete mahābalāḥ gatasattvāḥ
1. Yudhishthira said: These protectors of the earth, who lie on the ground amidst the army - these immensely powerful men are indeed bereft of life.
एकैकशो भीमबला नागायुतबलास्तथा ।
एते हि निहताः संख्ये तुल्यतेजोबलैर्नरैः ॥२॥
2. ekaikaśo bhīmabalā nāgāyutabalāstathā ,
ete hi nihatāḥ saṁkhye tulyatejobalairnaraiḥ.
2. ekaikaso bhīmabalāḥ nāgāyutabalāḥ tathā ete
hi nihatāḥ saṅkhye tulyatejobalaiḥ naraiḥ
2. ekaikaso bhīmabalāḥ tathā nāgāyutabalāḥ ete
hi saṅkhye tulyatejobalaiḥ naraiḥ nihatāḥ
2. Each one of these (kings), possessed of formidable strength and the power of ten thousand elephants, has indeed been slain in battle by warriors of comparable energy and might.
नैषां पश्यामि हन्तारं प्राणिनां संयुगे पुरा ।
विक्रमेणोपसंपन्नास्तेजोबलसमन्विताः ॥३॥
3. naiṣāṁ paśyāmi hantāraṁ prāṇināṁ saṁyuge purā ,
vikrameṇopasaṁpannāstejobalasamanvitāḥ.
3. na eṣām paśyāmi hantāram prāṇinām saṃyuge purā
vikrameṇa upasampannāḥ tejobalasamanvitāḥ
3. purā saṃyuge eṣām prāṇinām hantāram na paśyāmi,
vikrameṇa upasampannāḥ tejobalasamanvitāḥ
3. Never before in battle have I seen any slayer of these beings, for they were truly endowed with valor and possessed of immense brilliance and strength.
अथ चेमे महाप्राज्ञ शेरते हि गतासवः ।
मृता इति च शब्दोऽयं वर्तत्येषु गतासुषु ॥४॥
4. atha ceme mahāprājña śerate hi gatāsavaḥ ,
mṛtā iti ca śabdo'yaṁ vartatyeṣu gatāsuṣu.
4. atha ca ime mahāprājña śerate hi gatāsavaḥ
mṛtāḥ iti ca śabdaḥ ayam vartate eṣu gatāsuṣu
4. atha ca mahāprājña ime hi gatāsavaḥ śerate ca
eṣu gatāsuṣu ayam śabdaḥ mṛtāḥ iti vartate
4. Now, O greatly wise one, these very men indeed lie here, their breaths departed. And so, this word 'dead' is applied to these lifeless ones.
इमे मृता नृपतयः प्रायशो भीमविक्रमाः ।
तत्र मे संशयो जातः कुतः संज्ञा मृता इति ॥५॥
5. ime mṛtā nṛpatayaḥ prāyaśo bhīmavikramāḥ ,
tatra me saṁśayo jātaḥ kutaḥ saṁjñā mṛtā iti.
5. ime mṛtāḥ nṛpatayaḥ prāyaśaḥ bhīmavikramāḥ
tatra me saṃśayaḥ jātaḥ kutaḥ saṃjñā mṛtā iti
5. ime nṛpatayaḥ prāyaśaḥ bhīmavikramāḥ mṛtāḥ
tatra me saṃśayaḥ jātaḥ kutaḥ saṃjñā mṛtā iti
5. These kings, mostly of terrible prowess, are dead. Regarding that, a doubt has arisen in me: why is consciousness (saṃjñā) considered dead?
कस्य मृत्युः कुतो मृत्युः केन मृत्युरिह प्रजाः ।
हरत्यमरसंकाश तन्मे ब्रूहि पितामह ॥६॥
6. kasya mṛtyuḥ kuto mṛtyuḥ kena mṛtyuriha prajāḥ ,
haratyamarasaṁkāśa tanme brūhi pitāmaha.
6. kasya mṛtyuḥ kutaḥ mṛtyuḥ kena mṛtyuḥ iha prajāḥ
harati amarasaṃkāśa tat me brūhi pitāmaha
6. amarasaṃkāśa pitāmaha tat me brūhi kasya mṛtyuḥ
kutaḥ mṛtyuḥ kena mṛtyuḥ iha prajāḥ harati
6. O you who resemble an immortal (amarasaṃkāśa), tell me that, O grandfather (pitāmaha): Whose is death? From what does death arise? By what means does death carry away beings (prajāḥ) here in this world?
भीष्म उवाच ।
पुरा कृतयुगे तात राजासीदविकम्पकः ।
स शत्रुवशमापन्नः संग्रामे क्षीणवाहनः ॥७॥
7. bhīṣma uvāca ,
purā kṛtayuge tāta rājāsīdavikampakaḥ ,
sa śatruvaśamāpannaḥ saṁgrāme kṣīṇavāhanaḥ.
7. bhīṣmaḥ uvāca purā kṛtayuge tāta rājā āsīt avikampakaḥ
saḥ śatruvaśam āpannaḥ saṃgrāme kṣīṇavāhanaḥ
7. bhīṣmaḥ uvāca tāta purā kṛtayuge avikampakaḥ rājā
āsīt saḥ saṃgrāme kṣīṇavāhanaḥ śatruvaśam āpannaḥ
7. Bhishma said: 'O dear one (tāta), in ancient times, during the Krita Yuga, there was a king named Avikampaka. He, having his conveyances (or army) depleted in battle, fell into the control of his enemies.'
तत्र पुत्रो हरिर्नाम नारायणसमो बले ।
स शत्रुभिर्हतः संख्ये सबलः सपदानुगः ॥८॥
8. tatra putro harirnāma nārāyaṇasamo bale ,
sa śatrubhirhataḥ saṁkhye sabalaḥ sapadānugaḥ.
8. tatra putraḥ hariḥ nāma nārāyaṇasamaḥ bale saḥ
śatrubhiḥ hataḥ saṃkhye sabalaḥ sapadānugaḥ
8. tatra putraḥ hariḥ nāma bale nārāyaṇasamaḥ saḥ
sabalaḥ sapadānugaḥ śatrubhiḥ saṃkhye hataḥ
8. In that family, there was a son named Hari, who was equal to Narayana in strength. He, along with his army and foot-soldiers, was slain by the enemies in battle.
स राजा शत्रुवशगः पुत्रशोकसमन्वितः ।
यदृच्छयाशान्तिपरो ददर्श भुवि नारदम् ॥९॥
9. sa rājā śatruvaśagaḥ putraśokasamanvitaḥ ,
yadṛcchayāśāntiparo dadarśa bhuvi nāradam.
9. sa rājā śatruvaśagaḥ putraśokasammanvitaḥ
yadṛcchayā aśāntiparaḥ dadarśa bhuvi nāradam
9. sa rājā śatruvaśagaḥ putraśokasammanvitaḥ
yadṛcchayā aśāntiparaḥ bhuvi nāradam dadarśa
9. That king, having fallen under the control of his enemies and being afflicted with grief for his son, by chance, while utterly restless, saw Nārada on earth.
स तस्मै सर्वमाचष्ट यथा वृत्तं जनेश्वरः ।
शत्रुभिर्ग्रहणं संख्ये पुत्रस्य मरणं तथा ॥१०॥
10. sa tasmai sarvamācaṣṭa yathā vṛttaṁ janeśvaraḥ ,
śatrubhirgrahaṇaṁ saṁkhye putrasya maraṇaṁ tathā.
10. sa tasmai sarvam ācaṣṭa yathā vṛttam janeśvaraḥ
śatrubhiḥ grahaṇam saṅkhye putrasya maraṇam tathā
10. sa janeśvaraḥ tasmai sarvam yathā vṛttam śatrubhiḥ
saṅkhye grahaṇam tathā putrasya maraṇam ācaṣṭa
10. That king (janeśvara) recounted everything that had happened to him (Nārada): his own capture by the enemies in battle and, similarly, the death of his son.
तस्य तद्वचनं श्रुत्वा नारदोऽथ तपोधनः ।
आख्यानमिदमाचष्ट पुत्रशोकापहं तदा ॥११॥
11. tasya tadvacanaṁ śrutvā nārado'tha tapodhanaḥ ,
ākhyānamidamācaṣṭa putraśokāpahaṁ tadā.
11. tasya tat vacanam śrutvā nāradaḥ atha tapodhanaḥ
ākhyānam idam ācaṣṭa putraśokāpaham tadā
11. nāradaḥ atha tapodhanaḥ tasya tat vacanam
śrutvā tadā idam putraśokāpaham ākhyānam ācaṣṭa
11. Having heard that statement of his (the king), Nārada, the sage whose wealth was austerity (tapas), then recounted this narrative that removes grief for a son.
राजञ्शृणु समाख्यानमद्येदं बहुविस्तरम् ।
यथा वृत्तं श्रुतं चैव मयापि वसुधाधिप ॥१२॥
12. rājañśṛṇu samākhyānamadyedaṁ bahuvistaram ,
yathā vṛttaṁ śrutaṁ caiva mayāpi vasudhādhipa.
12. rājan śṛṇu samākhyānam adya idam bahuvistaram
yathā vṛttam śrutam ca eva mayā api vasudhādhipa
12. rājan vasudhādhipa adya idam bahuvistaram
samākhyānam yathā vṛttam ca eva mayā api śrutam śṛṇu
12. O King (rājan)! Listen now to this very extensive narrative, O lord of the earth (vasudhādhipa), which I have also heard, just as it occurred.
प्रजाः सृष्ट्वा महातेजाः प्रजासर्गे पितामहः ।
अतीव वृद्धा बहुला नामृष्यत पुनः प्रजाः ॥१३॥
13. prajāḥ sṛṣṭvā mahātejāḥ prajāsarge pitāmahaḥ ,
atīva vṛddhā bahulā nāmṛṣyata punaḥ prajāḥ.
13. prajāḥ sṛṣṭvā mahātejāḥ prajāsarge pitāmahaḥ
atīva vṛddhā bahulā na amṛṣyata punaḥ prajāḥ
13. pitāmahaḥ mahātejāḥ prajāḥ sṛṣṭvā prajāsarge
atīva vṛddhāḥ bahulāḥ punaḥ prajāḥ na amṛṣyata
13. The greatly effulgent Grandfather (Brahma), having created beings, found the creatures to be exceedingly numerous and widespread in the act of creation, and could no longer tolerate this overpopulation.
न ह्यन्तरमभूत्किंचित्क्वचिज्जन्तुभिरच्युत ।
निरुच्छ्वासमिवोन्नद्धं त्रैलोक्यमभवन्नृप ॥१४॥
14. na hyantaramabhūtkiṁcitkvacijjantubhiracyuta ,
nirucchvāsamivonnaddhaṁ trailokyamabhavannṛpa.
14. na hi antaram abhūt kiṃcit kvacit jantubhiḥ acyuta
nirucchvāsam iva unnaddham trailokyam abhavat nṛpa
14. acyuta nṛpa hi kvacit jantubhiḥ kiṃcit antaram na
abhūt trailokyam nirucchvāsam iva unnaddham abhavat
14. O Acyuta, there was indeed no space left anywhere for living beings. O King, the three worlds became so dense with creatures that it was as if they were breathless and swollen.
तस्य चिन्ता समुत्पन्ना संहारं प्रति भूपते ।
चिन्तयन्नाध्यगच्छच्च संहारे हेतुकारणम् ॥१५॥
15. tasya cintā samutpannā saṁhāraṁ prati bhūpate ,
cintayannādhyagacchacca saṁhāre hetukāraṇam.
15. tasya cintā samutpannā saṃhāram prati bhūpate
cintayan na adhyagacchat ca saṃhāre hetukāraṇam
15. bhūpate tasya cintā saṃhāram prati samutpannā
ca cintayan saṃhāre hetukāraṇam na adhyagacchat
15. O King, a thought arose in him (Brahma) concerning the destruction. But even as he contemplated, he could not find a fundamental cause for this destruction.
तस्य रोषान्महाराज खेभ्योऽग्निरुदतिष्ठत ।
तेन सर्वा दिशो राजन्ददाह स पितामहः ॥१६॥
16. tasya roṣānmahārāja khebhyo'gnirudatiṣṭhata ,
tena sarvā diśo rājandadāha sa pitāmahaḥ.
16. tasya roṣāt mahārāja khebhyaḥ agniḥ udatiṣṭhata
tena sarvāḥ diśaḥ rājan dadāha sa pitāmahaḥ
16. mahārāja rājan tasya roṣāt khebhyaḥ agniḥ
udatiṣṭhata saḥ pitāmahaḥ tena sarvāḥ diśaḥ dadāha
16. O Great King, from his (Brahma's) wrath, fire emanated from his body's apertures. O King, with that fire, the Grandfather (Brahma) consumed all directions.
ततो दिवं भुवं खं च जगच्च सचराचरम् ।
ददाह पावको राजन्भगवत्कोपसंभवः ॥१७॥
17. tato divaṁ bhuvaṁ khaṁ ca jagacca sacarācaram ,
dadāha pāvako rājanbhagavatkopasaṁbhavaḥ.
17. tataḥ divam bhuvam kham ca jagat ca sa-carācaram
dadāha pāvakaḥ rājan bhagavat-kopa-saṃbhavaḥ
17. rājan tataḥ bhagavat-kopa-saṃbhavaḥ pāvakaḥ
divam bhuvam kham ca sa-carācaram jagat ca dadāha
17. Then, O king, a fire, born from the Lord's anger, consumed the sky, the earth, space, and the entire universe, including all its moving and non-moving beings.
तत्रादह्यन्त भूतानि जङ्गमानि ध्रुवाणि च ।
महता कोपवेगेन कुपिते प्रपितामहे ॥१८॥
18. tatrādahyanta bhūtāni jaṅgamāni dhruvāṇi ca ,
mahatā kopavegena kupite prapitāmahe.
18. tatra adahyanta bhūtāni jaṅgamāni dhruvāṇi
ca mahatā kopa-vegena kupite prapitāmahe
18. tatra prapitāmahe kupite mahatā kopa-vegena
jaṅgamāni dhruvāṇi ca bhūtāni adahyanta
18. There, all beings, both moving and stationary, were consumed by the immense force of anger when the great-grandfather (Brahma) became enraged.
ततो हरिजटः स्थाणुर्वेदाध्वरपतिः शिवः ।
जगाद शरणं देवो ब्रह्माणं परवीरहा ॥१९॥
19. tato harijaṭaḥ sthāṇurvedādhvarapatiḥ śivaḥ ,
jagāda śaraṇaṁ devo brahmāṇaṁ paravīrahā.
19. tataḥ hari-jaṭaḥ sthāṇuḥ veda-adhvara-patiḥ
śivaḥ jagāda śaraṇam devaḥ brahmāṇam para-vīra-hā
19. tataḥ para-vīra-hā hari-jaṭaḥ sthāṇuḥ
veda-adhvara-patiḥ devaḥ śivaḥ brahmāṇam śaraṇam jagāda
19. Then, the god Shiva, who has tawny matted hair (Harijaṭa), is known as Sthāṇu, is the lord of Vedic sacrifices, and is the slayer of enemy heroes (paravīrahā), sought refuge with Brahma.
तस्मिन्नभिगते स्थाणौ प्रजानां हितकाम्यया ।
अब्रवीद्वरदो देवो ज्वलन्निव तदा शिवम् ॥२०॥
20. tasminnabhigate sthāṇau prajānāṁ hitakāmyayā ,
abravīdvarado devo jvalanniva tadā śivam.
20. tasmin abhigate sthāṇau prajānām hita-kāmyayā
abravīt varadaḥ devaḥ jvalan iva tadā śivam
20. tasmin sthāṇau abhigate tadā varadaḥ devaḥ
prajānām hita-kāmyayā jvalan iva śivam abravīt
20. When Sthāṇu (Shiva) had approached him, the god (Brahma), who grants boons, then spoke to Shiva, appearing as if blazing, out of a desire for the welfare of creatures.
करवाण्यद्य कं कामं वरार्होऽसि मतो मम ।
कर्ता ह्यस्मि प्रियं शंभो तव यद्धृदि वर्तते ॥२१॥
21. karavāṇyadya kaṁ kāmaṁ varārho'si mato mama ,
kartā hyasmi priyaṁ śaṁbho tava yaddhṛdi vartate.
21. karavāṇi adya kaṃ kāmaṃ varārhaḥ asi mataḥ mama
kartā hi asmi priyaṃ śambho tava yat hṛdi vartate
21. śambho mama mataḥ varārhaḥ asi.
adya kaṃ kāmaṃ karavāṇi? hi asmi kartā tava hṛdi yat priyaṃ vartate.
21. O Śambhu, what desire shall I fulfill for you today? In my opinion, you are worthy of a boon, for I am indeed the one who grants what is dear and present in your heart.