Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-13, chapter-15

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
उपमन्युरुवाच ।
एतान्सहस्रशश्चान्यान्समनुध्यातवान्हरः ।
कस्मात्प्रसादं भगवान्न कुर्यात्तव माधव ॥१॥
1. upamanyuruvāca ,
etānsahasraśaścānyānsamanudhyātavānharaḥ ,
kasmātprasādaṁ bhagavānna kuryāttava mādhava.
त्वादृशेन हि देवानां श्लाघनीयः समागमः ।
ब्रह्मण्येनानृशंसेन श्रद्दधानेन चाप्युत ।
जप्यं च ते प्रदास्यामि येन द्रक्ष्यसि शंकरम् ॥२॥
2. tvādṛśena hi devānāṁ ślāghanīyaḥ samāgamaḥ ,
brahmaṇyenānṛśaṁsena śraddadhānena cāpyuta ,
japyaṁ ca te pradāsyāmi yena drakṣyasi śaṁkaram.
कृष्ण उवाच ।
अब्रुवं तमहं ब्रह्मंस्त्वत्प्रसादान्महामुने ।
द्रक्ष्ये दितिजसंघानां मर्दनं त्रिदशेश्वरम् ॥३॥
3. kṛṣṇa uvāca ,
abruvaṁ tamahaṁ brahmaṁstvatprasādānmahāmune ,
drakṣye ditijasaṁghānāṁ mardanaṁ tridaśeśvaram.
दिनेऽष्टमे च विप्रेण दीक्षितोऽहं यथाविधि ।
दण्डी मुण्डी कुशी चीरी घृताक्तो मेखली तथा ॥४॥
4. dine'ṣṭame ca vipreṇa dīkṣito'haṁ yathāvidhi ,
daṇḍī muṇḍī kuśī cīrī ghṛtākto mekhalī tathā.
मासमेकं फलाहारो द्वितीयं सलिलाशनः ।
तृतीयं च चतुर्थं च पञ्चमं चानिलाशनः ॥५॥
5. māsamekaṁ phalāhāro dvitīyaṁ salilāśanaḥ ,
tṛtīyaṁ ca caturthaṁ ca pañcamaṁ cānilāśanaḥ.
एकपादेन तिष्ठंश्च ऊर्ध्वबाहुरतन्द्रितः ।
तेजः सूर्यसहस्रस्य अपश्यं दिवि भारत ॥६॥
6. ekapādena tiṣṭhaṁśca ūrdhvabāhuratandritaḥ ,
tejaḥ sūryasahasrasya apaśyaṁ divi bhārata.
तस्य मध्यगतं चापि तेजसः पाण्डुनन्दन ।
इन्द्रायुधपिनद्धाङ्गं विद्युन्मालागवाक्षकम् ।
नीलशैलचयप्रख्यं बलाकाभूषितं घनम् ॥७॥
7. tasya madhyagataṁ cāpi tejasaḥ pāṇḍunandana ,
indrāyudhapinaddhāṅgaṁ vidyunmālāgavākṣakam ,
nīlaśailacayaprakhyaṁ balākābhūṣitaṁ ghanam.
तमास्थितश्च भगवान्देव्या सह महाद्युतिः ।
तपसा तेजसा कान्त्या दीप्तया सह भार्यया ॥८॥
8. tamāsthitaśca bhagavāndevyā saha mahādyutiḥ ,
tapasā tejasā kāntyā dīptayā saha bhāryayā.
रराज भगवांस्तत्र देव्या सह महेश्वरः ।
सोमेन सहितः सूर्यो यथा मेघस्थितस्तथा ॥९॥
9. rarāja bhagavāṁstatra devyā saha maheśvaraḥ ,
somena sahitaḥ sūryo yathā meghasthitastathā.
संहृष्टरोमा कौन्तेय विस्मयोत्फुल्ललोचनः ।
अपश्यं देवसंघानां गतिमार्तिहरं हरम् ॥१०॥
10. saṁhṛṣṭaromā kaunteya vismayotphullalocanaḥ ,
apaśyaṁ devasaṁghānāṁ gatimārtiharaṁ haram.
किरीटिनं गदिनं शूलपाणिं व्याघ्राजिनं जटिलं दण्डपाणिम् ।
पिनाकिनं वज्रिणं तीक्ष्णदंष्ट्रं शुभाङ्गदं व्यालयज्ञोपवीतम् ॥११॥
11. kirīṭinaṁ gadinaṁ śūlapāṇiṁ; vyāghrājinaṁ jaṭilaṁ daṇḍapāṇim ,
pinākinaṁ vajriṇaṁ tīkṣṇadaṁṣṭraṁ; śubhāṅgadaṁ vyālayajñopavītam.
दिव्यां मालामुरसानेकवर्णां समुद्वहन्तं गुल्फदेशावलम्बाम् ।
चन्द्रं यथा परिविष्टं ससंध्यं वर्षात्यये तद्वदपश्यमेनम् ॥१२॥
12. divyāṁ mālāmurasānekavarṇāṁ; samudvahantaṁ gulphadeśāvalambām ,
candraṁ yathā pariviṣṭaṁ sasaṁdhyaṁ; varṣātyaye tadvadapaśyamenam.
प्रमथानां गणैश्चैव समन्तात्परिवारितम् ।
शरदीव सुदुष्प्रेक्ष्यं परिविष्टं दिवाकरम् ॥१३॥
13. pramathānāṁ gaṇaiścaiva samantātparivāritam ,
śaradīva suduṣprekṣyaṁ pariviṣṭaṁ divākaram.
एकादश तथा चैनं रुद्राणां वृषवाहनम् ।
अस्तुवन्नियतात्मानः कर्मभिः शुभकर्मिणम् ॥१४॥
14. ekādaśa tathā cainaṁ rudrāṇāṁ vṛṣavāhanam ,
astuvanniyatātmānaḥ karmabhiḥ śubhakarmiṇam.
आदित्या वसवः साध्या विश्वेदेवास्तथाश्विनौ ।
विश्वाभिः स्तुतिभिर्देवं विश्वदेवं समस्तुवन् ॥१५॥
15. ādityā vasavaḥ sādhyā viśvedevāstathāśvinau ,
viśvābhiḥ stutibhirdevaṁ viśvadevaṁ samastuvan.
शतक्रतुश्च भगवान्विष्णुश्चादितिनन्दनौ ।
ब्रह्मा रथन्तरं साम ईरयन्ति भवान्तिके ॥१६॥
16. śatakratuśca bhagavānviṣṇuścāditinandanau ,
brahmā rathantaraṁ sāma īrayanti bhavāntike.
योगीश्वराः सुबहवो योगदं पितरं गुरुम् ।
ब्रह्मर्षयश्च ससुतास्तथा देवर्षयश्च वै ॥१७॥
17. yogīśvarāḥ subahavo yogadaṁ pitaraṁ gurum ,
brahmarṣayaśca sasutāstathā devarṣayaśca vai.
पृथिवी चान्तरिक्षं च नक्षत्राणि ग्रहास्तथा ।
मासार्धमासा ऋतवो रात्र्यः संवत्सराः क्षणाः ॥१८॥
18. pṛthivī cāntarikṣaṁ ca nakṣatrāṇi grahāstathā ,
māsārdhamāsā ṛtavo rātryaḥ saṁvatsarāḥ kṣaṇāḥ.
मुहूर्ताश्च निमेषाश्च तथैव युगपर्ययाः ।
दिव्या राजन्नमस्यन्ति विद्याः सर्वा दिशस्तथा ॥१९॥
19. muhūrtāśca nimeṣāśca tathaiva yugaparyayāḥ ,
divyā rājannamasyanti vidyāḥ sarvā diśastathā.
सनत्कुमारो वेदाश्च इतिहासास्तथैव च ।
मरीचिरङ्गिरा अत्रिः पुलस्त्यः पुलहः क्रतुः ॥२०॥
20. sanatkumāro vedāśca itihāsāstathaiva ca ,
marīciraṅgirā atriḥ pulastyaḥ pulahaḥ kratuḥ.
मनवः सप्तसोमश्च अथर्वा सबृहस्पतिः ।
भृगुर्दक्षः कश्यपश्च वसिष्ठः काश्य एव च ॥२१॥
21. manavaḥ saptasomaśca atharvā sabṛhaspatiḥ ,
bhṛgurdakṣaḥ kaśyapaśca vasiṣṭhaḥ kāśya eva ca.
छन्दांसि दीक्षा यज्ञाश्च दक्षिणाः पावको हविः ।
यज्ञोपगानि द्रव्याणि मूर्तिमन्ति युधिष्ठिर ॥२२॥
22. chandāṁsi dīkṣā yajñāśca dakṣiṇāḥ pāvako haviḥ ,
yajñopagāni dravyāṇi mūrtimanti yudhiṣṭhira.
प्रजानां पतयः सर्वे सरितः पन्नगा नगाः ।
देवानां मातरः सर्वा देवपत्न्यः सकन्यकाः ॥२३॥
23. prajānāṁ patayaḥ sarve saritaḥ pannagā nagāḥ ,
devānāṁ mātaraḥ sarvā devapatnyaḥ sakanyakāḥ.
सहस्राणि मुनीनां च अयुतान्यर्बुदानि च ।
नमस्यन्ति प्रभुं शान्तं पर्वताः सागरा दिशः ॥२४॥
24. sahasrāṇi munīnāṁ ca ayutānyarbudāni ca ,
namasyanti prabhuṁ śāntaṁ parvatāḥ sāgarā diśaḥ.
गन्धर्वाप्सरसश्चैव गीतवादित्रकोविदाः ।
दिव्यतानेन गायन्तः स्तुवन्ति भवमद्भुतम् ।
विद्याधरा दानवाश्च गुह्यका राक्षसास्तथा ॥२५॥
25. gandharvāpsarasaścaiva gītavāditrakovidāḥ ,
divyatānena gāyantaḥ stuvanti bhavamadbhutam ,
vidyādharā dānavāśca guhyakā rākṣasāstathā.
सर्वाणि चैव भूतानि स्थावराणि चराणि च ।
नमस्यन्ति महाराज वाङ्मनःकर्मभिर्विभुम् ।
पुरस्ताद्विष्ठितः शर्वो ममासीत्त्रिदशेश्वरः ॥२६॥
26. sarvāṇi caiva bhūtāni sthāvarāṇi carāṇi ca ,
namasyanti mahārāja vāṅmanaḥkarmabhirvibhum ,
purastādviṣṭhitaḥ śarvo mamāsīttridaśeśvaraḥ.
पुरस्ताद्विष्ठितं दृष्ट्वा ममेशानं च भारत ।
सप्रजापतिशक्रान्तं जगन्मामभ्युदैक्षत ॥२७॥
27. purastādviṣṭhitaṁ dṛṣṭvā mameśānaṁ ca bhārata ,
saprajāpatiśakrāntaṁ jaganmāmabhyudaikṣata.
ईक्षितुं च महादेवं न मे शक्तिरभूत्तदा ।
ततो मामब्रवीद्देवः पश्य कृष्ण वदस्व च ॥२८॥
28. īkṣituṁ ca mahādevaṁ na me śaktirabhūttadā ,
tato māmabravīddevaḥ paśya kṛṣṇa vadasva ca.
शिरसा वन्दिते देवे देवी प्रीता उमाभवत् ।
ततोऽहमस्तुवं स्थाणुं स्तुतं ब्रह्मादिभिः सुरैः ॥२९॥
29. śirasā vandite deve devī prītā umābhavat ,
tato'hamastuvaṁ sthāṇuṁ stutaṁ brahmādibhiḥ suraiḥ.
नमोऽस्तु ते शाश्वत सर्वयोने ब्रह्माधिपं त्वामृषयो वदन्ति ।
तपश्च सत्त्वं च रजस्तमश्च त्वामेव सत्यं च वदन्ति सन्तः ॥३०॥
30. namo'stu te śāśvata sarvayone; brahmādhipaṁ tvāmṛṣayo vadanti ,
tapaśca sattvaṁ ca rajastamaśca; tvāmeva satyaṁ ca vadanti santaḥ.
त्वं वै ब्रह्मा च रुद्रश्च वरुणोऽग्निर्मनुर्भवः ।
धाता त्वष्टा विधाता च त्वं प्रभुः सर्वतोमुखः ॥३१॥
31. tvaṁ vai brahmā ca rudraśca varuṇo'gnirmanurbhavaḥ ,
dhātā tvaṣṭā vidhātā ca tvaṁ prabhuḥ sarvatomukhaḥ.
त्वत्तो जातानि भूतानि स्थावराणि चराणि च ।
त्वमादिः सर्वभूतानां संहारश्च त्वमेव हि ॥३२॥
32. tvatto jātāni bhūtāni sthāvarāṇi carāṇi ca ,
tvamādiḥ sarvabhūtānāṁ saṁhāraśca tvameva hi.
ये चेन्द्रियार्थाश्च मनश्च कृत्स्नं ये वायवः सप्त तथैव चाग्निः ।
ये वा दिविस्था देवताश्चापि पुंसां तस्मात्परं त्वामृषयो वदन्ति ॥३३॥
33. ye cendriyārthāśca manaśca kṛtsnaṁ; ye vāyavaḥ sapta tathaiva cāgniḥ ,
ye vā divisthā devatāścāpi puṁsāṁ; tasmātparaṁ tvāmṛṣayo vadanti.
वेदा यज्ञाश्च सोमश्च दक्षिणा पावको हविः ।
यज्ञोपगं च यत्किंचिद्भगवांस्तदसंशयम् ॥३४॥
34. vedā yajñāśca somaśca dakṣiṇā pāvako haviḥ ,
yajñopagaṁ ca yatkiṁcidbhagavāṁstadasaṁśayam.
इष्टं दत्तमधीतं च व्रतानि नियमाश्च ये ।
ह्रीः कीर्तिः श्रीर्द्युतिस्तुष्टिः सिद्धिश्चैव त्वदर्पणा ॥३५॥
35. iṣṭaṁ dattamadhītaṁ ca vratāni niyamāśca ye ,
hrīḥ kīrtiḥ śrīrdyutistuṣṭiḥ siddhiścaiva tvadarpaṇā.
कामः क्रोधो भयं लोभो मदः स्तम्भोऽथ मत्सरः ।
आधयो व्याधयश्चैव भगवंस्तनयास्तव ॥३६॥
36. kāmaḥ krodho bhayaṁ lobho madaḥ stambho'tha matsaraḥ ,
ādhayo vyādhayaścaiva bhagavaṁstanayāstava.
कृतिर्विकारः प्रलयः प्रधानं प्रभवोऽव्ययः ।
मनसः परमा योनिः स्वभावश्चापि शाश्वतः ।
अव्यक्तः पावन विभो सहस्रांशो हिरण्मयः ॥३७॥
37. kṛtirvikāraḥ pralayaḥ pradhānaṁ prabhavo'vyayaḥ ,
manasaḥ paramā yoniḥ svabhāvaścāpi śāśvataḥ ,
avyaktaḥ pāvana vibho sahasrāṁśo hiraṇmayaḥ.
आदिर्गुणानां सर्वेषां भवान्वै जीवनाश्रयः ।
महानात्मा मतिर्ब्रह्मा विश्वः शंभुः स्वयंभुवः ॥३८॥
38. ādirguṇānāṁ sarveṣāṁ bhavānvai jīvanāśrayaḥ ,
mahānātmā matirbrahmā viśvaḥ śaṁbhuḥ svayaṁbhuvaḥ.
बुद्धिः प्रज्ञोपलब्धिश्च संवित्ख्यातिर्धृतिः स्मृतिः ।
पर्यायवाचकैः शब्दैर्महानात्मा विभाव्यसे ॥३९॥
39. buddhiḥ prajñopalabdhiśca saṁvitkhyātirdhṛtiḥ smṛtiḥ ,
paryāyavācakaiḥ śabdairmahānātmā vibhāvyase.
त्वां बुद्ध्वा ब्राह्मणो विद्वान्न प्रमोहं निगच्छति ।
हृदयं सर्वभूतानां क्षेत्रज्ञस्त्वमृषिष्टुतः ॥४०॥
40. tvāṁ buddhvā brāhmaṇo vidvānna pramohaṁ nigacchati ,
hṛdayaṁ sarvabhūtānāṁ kṣetrajñastvamṛṣiṣṭutaḥ.
सर्वतःपाणिपादस्त्वं सर्वतोक्षिशिरोमुखः ।
सर्वतःश्रुतिमाँल्लोके सर्वमावृत्य तिष्ठसि ॥४१॥
41. sarvataḥpāṇipādastvaṁ sarvatokṣiśiromukhaḥ ,
sarvataḥśrutimāँlloke sarvamāvṛtya tiṣṭhasi.
फलं त्वमसि तिग्मांशो निमेषादिषु कर्मसु ।
त्वं वै प्रभार्चिः पुरुषः सर्वस्य हृदि संस्थितः ।
अणिमा लघिमा प्राप्तिरीशानो ज्योतिरव्ययः ॥४२॥
42. phalaṁ tvamasi tigmāṁśo nimeṣādiṣu karmasu ,
tvaṁ vai prabhārciḥ puruṣaḥ sarvasya hṛdi saṁsthitaḥ ,
aṇimā laghimā prāptirīśāno jyotiravyayaḥ.
त्वयि बुद्धिर्मतिर्लोकाः प्रपन्नाः संश्रिताश्च ये ।
ध्यानिनो नित्ययोगाश्च सत्यसंधा जितेन्द्रियाः ॥४३॥
43. tvayi buddhirmatirlokāḥ prapannāḥ saṁśritāśca ye ,
dhyānino nityayogāśca satyasaṁdhā jitendriyāḥ.
यस्त्वां ध्रुवं वेदयते गुहाशयं प्रभुं पुराणं पुरुषं विश्वरूपम् ।
हिरण्मयं बुद्धिमतां परां गतिं स बुद्धिमान्बुद्धिमतीत्य तिष्ठति ॥४४॥
44. yastvāṁ dhruvaṁ vedayate guhāśayaṁ; prabhuṁ purāṇaṁ puruṣaṁ viśvarūpam ,
hiraṇmayaṁ buddhimatāṁ parāṁ gatiṁ; sa buddhimānbuddhimatītya tiṣṭhati.
विदित्वा सप्त सूक्ष्माणि षडङ्गं त्वां च मूर्तितः ।
प्रधानविधियोगस्थस्त्वामेव विशते बुधः ॥४५॥
45. viditvā sapta sūkṣmāṇi ṣaḍaṅgaṁ tvāṁ ca mūrtitaḥ ,
pradhānavidhiyogasthastvāmeva viśate budhaḥ.
एवमुक्ते मया पार्थ भवे चार्तिविनाशने ।
चराचरं जगत्सर्वं सिंहनादमथाकरोत् ॥४६॥
46. evamukte mayā pārtha bhave cārtivināśane ,
carācaraṁ jagatsarvaṁ siṁhanādamathākarot.
सविप्रसंघाश्च सुरासुराश्च नागाः पिशाचाः पितरो वयांसि ।
रक्षोगणा भूतगणाश्च सर्वे महर्षयश्चैव तथा प्रणेमुः ॥४७॥
47. saviprasaṁghāśca surāsurāśca; nāgāḥ piśācāḥ pitaro vayāṁsi ,
rakṣogaṇā bhūtagaṇāśca sarve; maharṣayaścaiva tathā praṇemuḥ.
मम मूर्ध्नि च दिव्यानां कुसुमानां सुगन्धिनाम् ।
राशयो निपतन्ति स्म वायुश्च सुसुखो ववौ ॥४८॥
48. mama mūrdhni ca divyānāṁ kusumānāṁ sugandhinām ,
rāśayo nipatanti sma vāyuśca susukho vavau.
निरीक्ष्य भगवान्देवीमुमां मां च जगद्धितः ।
शतक्रतुं चाभिवीक्ष्य स्वयं मामाह शंकरः ॥४९॥
49. nirīkṣya bhagavāndevīmumāṁ māṁ ca jagaddhitaḥ ,
śatakratuṁ cābhivīkṣya svayaṁ māmāha śaṁkaraḥ.
विद्मः कृष्ण परां भक्तिमस्मासु तव शत्रुहन् ।
क्रियतामात्मनः श्रेयः प्रीतिर्हि परमा त्वयि ॥५०॥
50. vidmaḥ kṛṣṇa parāṁ bhaktimasmāsu tava śatruhan ,
kriyatāmātmanaḥ śreyaḥ prītirhi paramā tvayi.
वृणीष्वाष्टौ वरान्कृष्ण दातास्मि तव सत्तम ।
ब्रूहि यादवशार्दूल यानिच्छसि सुदुर्लभान् ॥५१॥
51. vṛṇīṣvāṣṭau varānkṛṣṇa dātāsmi tava sattama ,
brūhi yādavaśārdūla yānicchasi sudurlabhān.