महाभारतः
mahābhārataḥ
-
book-6, chapter-99
संजय उवाच ।
मध्याह्ने तु महाराज संग्रामः समपद्यत ।
लोकक्षयकरो रौद्रो भीष्मस्य सह सोमकैः ॥१॥
मध्याह्ने तु महाराज संग्रामः समपद्यत ।
लोकक्षयकरो रौद्रो भीष्मस्य सह सोमकैः ॥१॥
1. saṁjaya uvāca ,
madhyāhne tu mahārāja saṁgrāmaḥ samapadyata ,
lokakṣayakaro raudro bhīṣmasya saha somakaiḥ.
madhyāhne tu mahārāja saṁgrāmaḥ samapadyata ,
lokakṣayakaro raudro bhīṣmasya saha somakaiḥ.
1.
sañjaya uvāca madhyāhne tu mahārāja saṅgrāmaḥ samapadyata
lokakṣayakaraḥ raudraḥ bhīṣmasya saha somakaiḥ
lokakṣayakaraḥ raudraḥ bhīṣmasya saha somakaiḥ
1.
sañjaya uvāca.
mahārāja,
tu madhyāhne,
lokakṣayakaraḥ raudraḥ saṅgrāmaḥ bhīṣmasya somakaiḥ saha samapadyata
mahārāja,
tu madhyāhne,
lokakṣayakaraḥ raudraḥ saṅgrāmaḥ bhīṣmasya somakaiḥ saha samapadyata
1.
Sañjaya said: "But, O great King, at midday, a dreadful battle causing the destruction of people took place between Bhishma and the Somakas."
गाङ्गेयो रथिनां श्रेष्ठः पाण्डवानामनीकिनीम् ।
व्यधमन्निशितैर्बाणैः शतशोऽथ सहस्रशः ॥२॥
व्यधमन्निशितैर्बाणैः शतशोऽथ सहस्रशः ॥२॥
2. gāṅgeyo rathināṁ śreṣṭhaḥ pāṇḍavānāmanīkinīm ,
vyadhamanniśitairbāṇaiḥ śataśo'tha sahasraśaḥ.
vyadhamanniśitairbāṇaiḥ śataśo'tha sahasraśaḥ.
2.
gāṅgeyaḥ rathinām śreṣṭhaḥ pāṇḍavānām anīkinīm
vyadhamat niśitaiḥ bāṇaiḥ śataśaḥ atha sahasraśaḥ
vyadhamat niśitaiḥ bāṇaiḥ śataśaḥ atha sahasraśaḥ
2.
gāṅgeyaḥ rathinām śreṣṭhaḥ pāṇḍavānām anīkinīm
niśitaiḥ bāṇaiḥ śataśaḥ atha sahasraśaḥ vyadhamat
niśitaiḥ bāṇaiḥ śataśaḥ atha sahasraśaḥ vyadhamat
2.
Gaṅgeya (Bhīṣma), the best among charioteers, scattered the army of the Pāṇḍavas with sharp arrows, by hundreds and then by thousands.
संममर्द च तत्सैन्यं पिता देवव्रतस्तव ।
धान्यानामिव लूनानां प्रकरं गोगणा इव ॥३॥
धान्यानामिव लूनानां प्रकरं गोगणा इव ॥३॥
3. saṁmamarda ca tatsainyaṁ pitā devavratastava ,
dhānyānāmiva lūnānāṁ prakaraṁ gogaṇā iva.
dhānyānāmiva lūnānāṁ prakaraṁ gogaṇā iva.
3.
sammamarda ca tat sainyam pitā devavrataḥ tava
dhānyānām iva lūnānām prakaram gogaṇāḥ iva
dhānyānām iva lūnānām prakaram gogaṇāḥ iva
3.
tava pitā devavrataḥ ca tat sainyam gogaṇāḥ
lūnānām dhānyānām prakaram iva sammamarda
lūnānām dhānyānām prakaram iva sammamarda
3.
And your father, Devavrata (Bhīṣma), crushed that army just as herds of cattle crush a pile of harvested grain.
धृष्टद्युम्नः शिखण्डी च विराटो द्रुपदस्तथा ।
भीष्ममासाद्य समरे शरैर्जघ्नुर्महारथम् ॥४॥
भीष्ममासाद्य समरे शरैर्जघ्नुर्महारथम् ॥४॥
4. dhṛṣṭadyumnaḥ śikhaṇḍī ca virāṭo drupadastathā ,
bhīṣmamāsādya samare śarairjaghnurmahāratham.
bhīṣmamāsādya samare śarairjaghnurmahāratham.
4.
dhṛṣṭadyumnaḥ śikhaṇḍī ca virāṭaḥ drupadaḥ tathā
bhīṣmam āsādya samare śaraiḥ jaghnuḥ mahāratham
bhīṣmam āsādya samare śaraiḥ jaghnuḥ mahāratham
4.
dhṛṣṭadyumnaḥ śikhaṇḍī ca virāṭaḥ drupadaḥ tathā
samare bhīṣmam mahāratham āsādya śaraiḥ jaghnuḥ
samare bhīṣmam mahāratham āsādya śaraiḥ jaghnuḥ
4.
Dhṛṣṭadyumna, Śikhaṇḍī, Virāṭa, and Drupada, having confronted Bhīṣma in battle, struck the great charioteer with arrows.
धृष्टद्युम्नं ततो विद्ध्वा विराटं च त्रिभिः शरैः ।
द्रुपदस्य च नाराचं प्रेषयामास भारत ॥५॥
द्रुपदस्य च नाराचं प्रेषयामास भारत ॥५॥
5. dhṛṣṭadyumnaṁ tato viddhvā virāṭaṁ ca tribhiḥ śaraiḥ ,
drupadasya ca nārācaṁ preṣayāmāsa bhārata.
drupadasya ca nārācaṁ preṣayāmāsa bhārata.
5.
dhṛṣṭadyumnam tataḥ viddhvā virāṭam ca tribhiḥ
śaraiḥ drupadasya ca nārācam preṣayāmāsa bhārata
śaraiḥ drupadasya ca nārācam preṣayāmāsa bhārata
5.
bhārata tataḥ dhṛṣṭadyumnam virāṭam ca tribhiḥ
śaraiḥ viddhvā drupadasya ca nārācam preṣayāmāsa
śaraiḥ viddhvā drupadasya ca nārācam preṣayāmāsa
5.
Then, having pierced Dhṛṣṭadyumna and Virāṭa with three arrows (each), O Bhārata (Dhṛtarāṣṭra), (Bhīṣma) also dispatched an iron arrow to Drupada.
तेन विद्धा महेष्वासा भीष्मेणामित्रकर्शिना ।
चुक्रुधुः समरे राजन्पादस्पृष्टा इवोरगाः ॥६॥
चुक्रुधुः समरे राजन्पादस्पृष्टा इवोरगाः ॥६॥
6. tena viddhā maheṣvāsā bhīṣmeṇāmitrakarśinā ,
cukrudhuḥ samare rājanpādaspṛṣṭā ivoragāḥ.
cukrudhuḥ samare rājanpādaspṛṣṭā ivoragāḥ.
6.
tena viddhāḥ maheṣvāsāḥ bhīṣmeṇa amitrakarśinā
cukrudhuḥ samare rājan pādaspr̥ṣṭāḥ iva uragāḥ
cukrudhuḥ samare rājan pādaspr̥ṣṭāḥ iva uragāḥ
6.
rājan tena amitrakarśinā bhīṣmeṇa viddhāḥ
maheṣvāsāḥ samare pādaspr̥ṣṭāḥ uragāḥ iva cukrudhuḥ
maheṣvāsāḥ samare pādaspr̥ṣṭāḥ uragāḥ iva cukrudhuḥ
6.
O King, those great archers, struck by Bhishma, the vanquisher of foes, became enraged in battle, like serpents disturbed by a foot.
शिखण्डी तं च विव्याध भरतानां पितामहम् ।
स्त्रीमयं मनसा ध्यात्वा नास्मै प्राहरदच्युतः ॥७॥
स्त्रीमयं मनसा ध्यात्वा नास्मै प्राहरदच्युतः ॥७॥
7. śikhaṇḍī taṁ ca vivyādha bharatānāṁ pitāmaham ,
strīmayaṁ manasā dhyātvā nāsmai prāharadacyutaḥ.
strīmayaṁ manasā dhyātvā nāsmai prāharadacyutaḥ.
7.
śikhaṇḍī taṃ ca vivyādha bharatānāṃ pitāmaham
strīmayam manasā dhyātvā na asmai prāharat acyutaḥ
strīmayam manasā dhyātvā na asmai prāharat acyutaḥ
7.
ca śikhaṇḍī bharatānāṃ pitāmaham taṃ vivyādha
acyutaḥ manasā strīmayam dhyātvā asmai na prāharat
acyutaḥ manasā strīmayam dhyātvā asmai na prāharat
7.
Shikhandi struck the grandfather of the Bharatas. However, Bhishma (acyuta), reflecting in his mind on Shikhandi's female nature (strīmaya), did not retaliate against him.
धृष्टद्युम्नस्तु समरे क्रोधादग्निरिव ज्वलन् ।
पितामहं त्रिभिर्बाणैर्बाह्वोरुरसि चार्पयत् ॥८॥
पितामहं त्रिभिर्बाणैर्बाह्वोरुरसि चार्पयत् ॥८॥
8. dhṛṣṭadyumnastu samare krodhādagniriva jvalan ,
pitāmahaṁ tribhirbāṇairbāhvorurasi cārpayat.
pitāmahaṁ tribhirbāṇairbāhvorurasi cārpayat.
8.
dhr̥ṣṭadyumnaḥ tu samare krodhāt agniḥ iva jvalan
pitāmaham tribhiḥ bāṇaiḥ bāhvoḥ urasi ca arpayat
pitāmaham tribhiḥ bāṇaiḥ bāhvoḥ urasi ca arpayat
8.
tu dhr̥ṣṭadyumnaḥ samare krodhāt agniḥ iva jvalan
tribhiḥ bāṇaiḥ pitāmaham bāhvoḥ ca urasi arpayat
tribhiḥ bāṇaiḥ pitāmaham bāhvoḥ ca urasi arpayat
8.
But Dhristadyumna, burning with rage like fire in battle, discharged three arrows into the grandfather's (Bhishma's) arms and chest.
द्रुपदः पञ्चविंशत्या विराटो दशभिः शरैः ।
शिखण्डी पञ्चविंशत्या भीष्मं विव्याध सायकैः ॥९॥
शिखण्डी पञ्चविंशत्या भीष्मं विव्याध सायकैः ॥९॥
9. drupadaḥ pañcaviṁśatyā virāṭo daśabhiḥ śaraiḥ ,
śikhaṇḍī pañcaviṁśatyā bhīṣmaṁ vivyādha sāyakaiḥ.
śikhaṇḍī pañcaviṁśatyā bhīṣmaṁ vivyādha sāyakaiḥ.
9.
drupadaḥ pañcaviṃśatyā virāṭaḥ daśabhiḥ śaraiḥ
śikhaṇḍī pañcaviṃśatyā bhīṣmam vivyādha sāyakaiḥ
śikhaṇḍī pañcaviṃśatyā bhīṣmam vivyādha sāyakaiḥ
9.
drupadaḥ pañcaviṃśatyā virāṭaḥ daśabhiḥ śaraiḥ
śikhaṇḍī pañcaviṃśatyā sāyakaiḥ bhīṣmam vivyādha
śikhaṇḍī pañcaviṃśatyā sāyakaiḥ bhīṣmam vivyādha
9.
Drupada struck Bhishma with twenty-five (arrows), Virata with ten arrows, and Shikhandi with twenty-five arrows.
सोऽतिविद्धो महाराज भीष्मः संख्ये महात्मभिः ।
वसन्ते पुष्पशबलो रक्ताशोक इवाबभौ ॥१०॥
वसन्ते पुष्पशबलो रक्ताशोक इवाबभौ ॥१०॥
10. so'tividdho mahārāja bhīṣmaḥ saṁkhye mahātmabhiḥ ,
vasante puṣpaśabalo raktāśoka ivābabhau.
vasante puṣpaśabalo raktāśoka ivābabhau.
10.
saḥ atividdhaḥ mahārāja bhīṣmaḥ saṃkhye mahātmabhiḥ
vasante puṣpaśabalaḥ raktāśokaḥ iva ābabhau
vasante puṣpaśabalaḥ raktāśokaḥ iva ābabhau
10.
mahārāja saḥ bhīṣmaḥ saṃkhye mahātmabhiḥ atividdhaḥ
vasante puṣpaśabalaḥ raktāśokaḥ iva ābabhau
vasante puṣpaśabalaḥ raktāśokaḥ iva ābabhau
10.
O great king, Bhishma, deeply pierced in battle by the great warriors, appeared resplendent like a red Ashoka tree variegated with flowers in spring.
तान्प्रत्यविध्यद्गाङ्गेयस्त्रिभिस्त्रिभिरजिह्मगैः ।
द्रुपदस्य च भल्लेन धनुश्चिच्छेद मारिष ॥११॥
द्रुपदस्य च भल्लेन धनुश्चिच्छेद मारिष ॥११॥
11. tānpratyavidhyadgāṅgeyastribhistribhirajihmagaiḥ ,
drupadasya ca bhallena dhanuściccheda māriṣa.
drupadasya ca bhallena dhanuściccheda māriṣa.
11.
tān prati avidyat gāṅgeyaḥ tribhiḥ tribhiḥ ajihmagaiḥ
drupadasya ca bhallena dhanuḥ ciccheda māriṣa
drupadasya ca bhallena dhanuḥ ciccheda māriṣa
11.
māriṣa gāṅgeyaḥ tān tribhiḥ tribhiḥ ajihmagaiḥ
prati avidyat ca bhallena drupadasya dhanuḥ ciccheda
prati avidyat ca bhallena drupadasya dhanuḥ ciccheda
11.
O respected one, Bhishma, the son of Ganga, pierced them in return with three straight-flying arrows each, and with a broad-headed arrow, he cut Drupada’s bow.
सोऽन्यत्कार्मुकमादाय भीष्मं विव्याध पञ्चभिः ।
सारथिं च त्रिभिर्बाणैः सुशितै रणमूर्धनि ॥१२॥
सारथिं च त्रिभिर्बाणैः सुशितै रणमूर्धनि ॥१२॥
12. so'nyatkārmukamādāya bhīṣmaṁ vivyādha pañcabhiḥ ,
sārathiṁ ca tribhirbāṇaiḥ suśitai raṇamūrdhani.
sārathiṁ ca tribhirbāṇaiḥ suśitai raṇamūrdhani.
12.
saḥ anyat kārmukam ādāya bhīṣmam vivyādha pañcabhiḥ
sārathim ca tribhiḥ bāṇaiḥ suśitaiḥ raṇamūrdhani
sārathim ca tribhiḥ bāṇaiḥ suśitaiḥ raṇamūrdhani
12.
saḥ anyat kārmukam ādāya raṇamūrdhani bhīṣmam
pañcabhiḥ vivyādha ca sārathim tribhiḥ suśitaiḥ bāṇaiḥ
pañcabhiḥ vivyādha ca sārathim tribhiḥ suśitaiḥ bāṇaiḥ
12.
Having seized another bow, Drupada pierced Bhishma with five arrows, and his charioteer with three very sharp arrows, right at the forefront of the battle.
ततो भीमो महाराज द्रौपद्याः पञ्च चात्मजाः ।
केकया भ्रातरः पञ्च सात्यकिश्चैव सात्वतः ॥१३॥
केकया भ्रातरः पञ्च सात्यकिश्चैव सात्वतः ॥१३॥
13. tato bhīmo mahārāja draupadyāḥ pañca cātmajāḥ ,
kekayā bhrātaraḥ pañca sātyakiścaiva sātvataḥ.
kekayā bhrātaraḥ pañca sātyakiścaiva sātvataḥ.
13.
tataḥ bhīmaḥ mahārāja draupadyāḥ pañca ca ātmajāḥ
kekayāḥ bhrātaraḥ pañca sātyakiḥ ca eva sātvataḥ
kekayāḥ bhrātaraḥ pañca sātyakiḥ ca eva sātvataḥ
13.
mahārāja tataḥ bhīmaḥ ca draupadyāḥ pañca ātmajāḥ ca
eva pañca kekayāḥ bhrātaraḥ ca eva sātyakiḥ sātvataḥ
eva pañca kekayāḥ bhrātaraḥ ca eva sātyakiḥ sātvataḥ
13.
O great king, then Bhima, and the five sons of Draupadi, as well as the five Kekaya brothers, and indeed Satyaki, the descendant of Satvata (Satyaki).
अभ्यद्रवन्त गाङ्गेयं युधिष्ठिरहितेप्सया ।
रिरक्षिषन्तः पाञ्चाल्यं धृष्टद्युम्नमुखान्रणे ॥१४॥
रिरक्षिषन्तः पाञ्चाल्यं धृष्टद्युम्नमुखान्रणे ॥१४॥
14. abhyadravanta gāṅgeyaṁ yudhiṣṭhirahitepsayā ,
rirakṣiṣantaḥ pāñcālyaṁ dhṛṣṭadyumnamukhānraṇe.
rirakṣiṣantaḥ pāñcālyaṁ dhṛṣṭadyumnamukhānraṇe.
14.
abhyadravanta gāṅgeyam yudhiṣṭhirahitepsayā
rirakṣiṣantaḥ pāñcālyam dhṛṣṭadyumnamukhān raṇe
rirakṣiṣantaḥ pāñcālyam dhṛṣṭadyumnamukhān raṇe
14.
yudhiṣṭhirahitepsayā pāñcālyam dhṛṣṭadyumnamukhān
rirakṣiṣantaḥ gāṅgeyam raṇe abhyadravanta
rirakṣiṣantaḥ gāṅgeyam raṇe abhyadravanta
14.
Desiring Yudhishthira's welfare, and wishing to protect Dhrishtadyumna and other Pancala warriors, they rushed towards Bhishma in battle.
तथैव तावकाः सर्वे भीष्मरक्षार्थमुद्यताः ।
प्रत्युद्ययुः पाण्डुसेनां सहसैन्या नराधिप ॥१५॥
प्रत्युद्ययुः पाण्डुसेनां सहसैन्या नराधिप ॥१५॥
15. tathaiva tāvakāḥ sarve bhīṣmarakṣārthamudyatāḥ ,
pratyudyayuḥ pāṇḍusenāṁ sahasainyā narādhipa.
pratyudyayuḥ pāṇḍusenāṁ sahasainyā narādhipa.
15.
tathaiva tāvakāḥ sarve bhīṣmarakṣārtham udyatāḥ
pratyudyayuḥ pāṇḍusenām sahasainyāḥ narādhipa
pratyudyayuḥ pāṇḍusenām sahasainyāḥ narādhipa
15.
narādhipa tathaiva sarve tāvakāḥ sahasainyāḥ
bhīṣmarakṣārtham udyatāḥ pāṇḍusenām pratyudyayuḥ
bhīṣmarakṣārtham udyatāḥ pāṇḍusenām pratyudyayuḥ
15.
Likewise, O King, all your warriors, along with their armies, were ready for Bhishma's protection and advanced against the Pandava forces.
तत्रासीत्सुमहद्युद्धं तव तेषां च संकुलम् ।
नराश्वरथनागानां यमराष्ट्रविवर्धनम् ॥१६॥
नराश्वरथनागानां यमराष्ट्रविवर्धनम् ॥१६॥
16. tatrāsītsumahadyuddhaṁ tava teṣāṁ ca saṁkulam ,
narāśvarathanāgānāṁ yamarāṣṭravivardhanam.
narāśvarathanāgānāṁ yamarāṣṭravivardhanam.
16.
tatra āsīt sumahat yuddham tava teṣām ca saṃkulam
narāśvarathanāgānām yamarāṣṭravivardhanam
narāśvarathanāgānām yamarāṣṭravivardhanam
16.
tatra tava teṣām ca sumahat saṃkulam yuddham
āsīt narāśvarathanāgānām yamarāṣṭravivardhanam
āsīt narāśvarathanāgānām yamarāṣṭravivardhanam
16.
There, a very great and tumultuous battle took place between your forces and theirs, one that expanded the realm of Yama (god of death) for men, horses, chariots, and elephants.
रथी रथिनमासाद्य प्राहिणोद्यमसादनम् ।
तथेतरान्समासाद्य नरनागाश्वसादिनः ॥१७॥
तथेतरान्समासाद्य नरनागाश्वसादिनः ॥१७॥
17. rathī rathinamāsādya prāhiṇodyamasādanam ,
tathetarānsamāsādya naranāgāśvasādinaḥ.
tathetarānsamāsādya naranāgāśvasādinaḥ.
17.
rathī rathinam āsādya prāhiṇot yamasādanam
tathā itarān samāsādya naranāgāśvasādinaḥ
tathā itarān samāsādya naranāgāśvasādinaḥ
17.
rathī rathinam āsādya yamasādanam prāhiṇot tathā
itarān naranāgāśvasādinaḥ samāsādya (prāhiṇot)
itarān naranāgāśvasādinaḥ samāsādya (prāhiṇot)
17.
A charioteer, having engaged another charioteer, sent him to the abode of Yama. Similarly, having engaged other infantrymen, elephant riders, and cavalrymen, he also sent them to Yama's abode.
अनयन्परलोकाय शरैः संनतपर्वभिः ।
अस्त्रैश्च विविधैर्घोरैस्तत्र तत्र विशां पते ॥१८॥
अस्त्रैश्च विविधैर्घोरैस्तत्र तत्र विशां पते ॥१८॥
18. anayanparalokāya śaraiḥ saṁnataparvabhiḥ ,
astraiśca vividhairghoraistatra tatra viśāṁ pate.
astraiśca vividhairghoraistatra tatra viśāṁ pate.
18.
anayan paralokāya śaraiḥ sannataparvabhiḥ astraiḥ
ca vividhaiḥ ghoraiḥ tatra tatra viśām pate
ca vividhaiḥ ghoraiḥ tatra tatra viśām pate
18.
viśām pate tatra tatra anayan paralokāya śaraiḥ
sannataparvabhiḥ ca astraiḥ vividhaiḥ ghoraiḥ
sannataparvabhiḥ ca astraiḥ vividhaiḥ ghoraiḥ
18.
O lord of the people, they sent [the enemies] to the other world (paraloka) here and there with well-aimed arrows and various terrible missiles.
रथाश्च रथिभिर्हीना हतसारथयस्तथा ।
विप्रद्रुताश्वाः समरे दिशो जग्मुः समन्ततः ॥१९॥
विप्रद्रुताश्वाः समरे दिशो जग्मुः समन्ततः ॥१९॥
19. rathāśca rathibhirhīnā hatasārathayastathā ,
vipradrutāśvāḥ samare diśo jagmuḥ samantataḥ.
vipradrutāśvāḥ samare diśo jagmuḥ samantataḥ.
19.
rathāḥ ca rathibhiḥ hīnāḥ hatasārathayaḥ tathā
vipradrutāśvāḥ samare diśaḥ jagmuḥ samantataḥ
vipradrutāśvāḥ samare diśaḥ jagmuḥ samantataḥ
19.
rathāḥ ca rathibhiḥ hīnāḥ tathā hatasārathayaḥ
vipradrutāśvāḥ samare diśaḥ samantataḥ jagmuḥ
vipradrutāśvāḥ samare diśaḥ samantataḥ jagmuḥ
19.
And chariots, devoid of their charioteers and whose drivers had been slain, with their horses scattered and fleeing, went in all directions throughout the battle.
मर्दमाना नरान्राजन्हयांश्च सुबहून्रणे ।
वातायमाना दृश्यन्ते गन्धर्वनगरोपमाः ॥२०॥
वातायमाना दृश्यन्ते गन्धर्वनगरोपमाः ॥२०॥
20. mardamānā narānrājanhayāṁśca subahūnraṇe ,
vātāyamānā dṛśyante gandharvanagaropamāḥ.
vātāyamānā dṛśyante gandharvanagaropamāḥ.
20.
mardamānāḥ narān rājan hayān ca subahūn raṇe
vātāyamānāḥ dṛśyante gandharvanagaropamāḥ
vātāyamānāḥ dṛśyante gandharvanagaropamāḥ
20.
rājan raṇe subahūn narān ca hayān mardamānāḥ
vātāyamānāḥ gandharvanagaropamāḥ dṛśyante
vātāyamānāḥ gandharvanagaropamāḥ dṛśyante
20.
O King, crushing many men and horses in the battle, [the chariots] were seen moving like the wind, resembling cities of Gandharvas.
रथिनश्च रथैर्हीना वर्मिणस्तेजसा युताः ।
कुण्डलोष्णीषिणः सर्वे निष्काङ्गदविभूषिताः ॥२१॥
कुण्डलोष्णीषिणः सर्वे निष्काङ्गदविभूषिताः ॥२१॥
21. rathinaśca rathairhīnā varmiṇastejasā yutāḥ ,
kuṇḍaloṣṇīṣiṇaḥ sarve niṣkāṅgadavibhūṣitāḥ.
kuṇḍaloṣṇīṣiṇaḥ sarve niṣkāṅgadavibhūṣitāḥ.
21.
rathinaḥ ca rathaiḥ hīnāḥ varmiṇaḥ tejasā yutāḥ
kuṇḍaloṣṇīṣiṇaḥ sarve niṣkāṅgadavibhūṣitāḥ
kuṇḍaloṣṇīṣiṇaḥ sarve niṣkāṅgadavibhūṣitāḥ
21.
ca sarve rathinaḥ rathaiḥ hīnāḥ varmiṇaḥ tejasā
yutāḥ kuṇḍaloṣṇīṣiṇaḥ niṣkāṅgadavibhūṣitāḥ
yutāḥ kuṇḍaloṣṇīṣiṇaḥ niṣkāṅgadavibhūṣitāḥ
21.
And the charioteers, though deprived of their chariots, were armored and endowed with brilliance; all of them wore earrings and turbans and were adorned with necklaces and armlets.
देवपुत्रसमा रूपे शौर्ये शक्रसमा युधि ।
ऋद्ध्या वैश्रवणं चाति नयेन च बृहस्पतिम् ॥२२॥
ऋद्ध्या वैश्रवणं चाति नयेन च बृहस्पतिम् ॥२२॥
22. devaputrasamā rūpe śaurye śakrasamā yudhi ,
ṛddhyā vaiśravaṇaṁ cāti nayena ca bṛhaspatim.
ṛddhyā vaiśravaṇaṁ cāti nayena ca bṛhaspatim.
22.
devaputrasamā rūpe śaurye śakrasamā yudhi
ṛddhyā vaiśravaṇam ca ati nayena ca bṛhaspatim
ṛddhyā vaiśravaṇam ca ati nayena ca bṛhaspatim
22.
rūpe devaputrasamā śaurye yudhi śakrasamā
ṛddhyā vaiśravaṇam ca nayena ca bṛhaspatim ati
ṛddhyā vaiśravaṇam ca nayena ca bṛhaspatim ati
22.
They were equal to the sons of gods in beauty, equal to Indra in valor on the battlefield, surpassing Vaiśravaṇa (Kubera) in prosperity, and Bṛhaspati in statesmanship.
सर्वलोकेश्वराः शूरास्तत्र तत्र विशां पते ।
विप्रद्रुता व्यदृश्यन्त प्राकृता इव मानवाः ॥२३॥
विप्रद्रुता व्यदृश्यन्त प्राकृता इव मानवाः ॥२३॥
23. sarvalokeśvarāḥ śūrāstatra tatra viśāṁ pate ,
vipradrutā vyadṛśyanta prākṛtā iva mānavāḥ.
vipradrutā vyadṛśyanta prākṛtā iva mānavāḥ.
23.
sarvalokeśvarāḥ śūrāḥ tatra tatra viśām pate
vipradrutāḥ vyadṛśyanta prākṛtāḥ iva mānavāḥ
vipradrutāḥ vyadṛśyanta prākṛtāḥ iva mānavāḥ
23.
viśām pate sarvalokeśvarāḥ śūrāḥ tatra tatra
prākṛtāḥ mānavāḥ iva vipradrutāḥ vyadṛśyanta
prākṛtāḥ mānavāḥ iva vipradrutāḥ vyadṛśyanta
23.
O lord of the people (viśām pate), those heroes, who were lords of all worlds, were seen fleeing everywhere like common men.
दन्तिनश्च नरश्रेष्ठ विहीना वरसादिभिः ।
मृद्नन्तः स्वान्यनीकानि संपेतुः सर्वशब्दगाः ॥२४॥
मृद्नन्तः स्वान्यनीकानि संपेतुः सर्वशब्दगाः ॥२४॥
24. dantinaśca naraśreṣṭha vihīnā varasādibhiḥ ,
mṛdnantaḥ svānyanīkāni saṁpetuḥ sarvaśabdagāḥ.
mṛdnantaḥ svānyanīkāni saṁpetuḥ sarvaśabdagāḥ.
24.
dantinaḥ ca naraśreṣṭha vihīnāḥ varasādibhiḥ
mṛdnantaḥ svāni anīkāni sampetuḥ sarvaśabdagāḥ
mṛdnantaḥ svāni anīkāni sampetuḥ sarvaśabdagāḥ
24.
naraśreṣṭha dantinaḥ ca varasādibhiḥ vihīnāḥ
svāni anīkāni mṛdnantaḥ sarvaśabdagāḥ sampetuḥ
svāni anīkāni mṛdnantaḥ sarvaśabdagāḥ sampetuḥ
24.
And, O best of men (naraśreṣṭha), the elephants, abandoned by their excellent riders, stampeded everywhere, trampling their own armies and rushing in all directions at every sound.
वर्मभिश्चामरैश्छत्रैः पताकाभिश्च मारिष ।
कक्ष्याभिरथ तोत्त्रैश्च घण्टाभिस्तोमरैस्तथा ॥२५॥
कक्ष्याभिरथ तोत्त्रैश्च घण्टाभिस्तोमरैस्तथा ॥२५॥
25. varmabhiścāmaraiśchatraiḥ patākābhiśca māriṣa ,
kakṣyābhiratha tottraiśca ghaṇṭābhistomaraistathā.
kakṣyābhiratha tottraiśca ghaṇṭābhistomaraistathā.
25.
varmabhiḥ ca cāmaraiḥ chatraiḥ patākābhiḥ ca māriṣa
kakṣyābhiḥ atha tottraiḥ ca ghaṇṭābhiḥ tomaraiḥ tathā
kakṣyābhiḥ atha tottraiḥ ca ghaṇṭābhiḥ tomaraiḥ tathā
25.
māriṣa varmabhiḥ ca cāmaraiḥ chatraiḥ patākābhiḥ ca
atha kakṣyābhiḥ tottraiḥ ca ghaṇṭābhiḥ tomaraiḥ tathā
atha kakṣyābhiḥ tottraiḥ ca ghaṇṭābhiḥ tomaraiḥ tathā
25.
And, O respected one (māriṣa), with armors, yak-tail whisks, umbrellas, and banners; and then also with girths, goads, bells, and lances, similarly.
विशीर्णैर्विप्रधावन्तो दृश्यन्ते स्म दिशो दश ।
नगमेघप्रतीकाशैर्जलदोदयनिस्वनैः ॥२६॥
नगमेघप्रतीकाशैर्जलदोदयनिस्वनैः ॥२६॥
26. viśīrṇairvipradhāvanto dṛśyante sma diśo daśa ,
nagameghapratīkāśairjaladodayanisvanaiḥ.
nagameghapratīkāśairjaladodayanisvanaiḥ.
26.
viśīrṇaiḥ vipradhāvantaḥ dṛśyante sma diśaḥ
daśa nagameghapratīkāśaiḥ jaladodayanisvanaiḥ
daśa nagameghapratīkāśaiḥ jaladodayanisvanaiḥ
26.
vipradhāvantaḥ viśīrṇaiḥ nagameghapratīkāśaiḥ
jaladodayanisvanaiḥ daśa diśaḥ dṛśyante sma
jaladodayanisvanaiḥ daśa diśaḥ dṛśyante sma
26.
They were seen, shattered and fleeing in all ten directions, resembling mountains and clouds, with sounds like the rumble of rising thunder.
तथैव दन्तिभिर्हीनान्गजारोहान्विशां पते ।
प्रधावन्तोऽन्वपश्याम तव तेषां च संकुले ॥२७॥
प्रधावन्तोऽन्वपश्याम तव तेषां च संकुले ॥२७॥
27. tathaiva dantibhirhīnāngajārohānviśāṁ pate ,
pradhāvanto'nvapaśyāma tava teṣāṁ ca saṁkule.
pradhāvanto'nvapaśyāma tava teṣāṁ ca saṁkule.
27.
tathā eva dantibhiḥ hīnān gajārohān viśām pate
pradhāvantaḥ anu apaśyāma tava teṣām ca saṃkule
pradhāvantaḥ anu apaśyāma tava teṣām ca saṃkule
27.
tathā eva viśām pate dantibhiḥ hīnān gajārohān
pradhāvantaḥ tava teṣām ca saṃkule anu apaśyāma
pradhāvantaḥ tava teṣām ca saṃkule anu apaśyāma
27.
Similarly, O Lord of men, we saw elephant-riders, deprived of their elephants, fleeing in that tumultuous battle of yours and theirs.
नानादेशसमुत्थांश्च तुरगान्हेमभूषितान् ।
वातायमानानद्राक्षं शतशोऽथ सहस्रशः ॥२८॥
वातायमानानद्राक्षं शतशोऽथ सहस्रशः ॥२८॥
28. nānādeśasamutthāṁśca turagānhemabhūṣitān ,
vātāyamānānadrākṣaṁ śataśo'tha sahasraśaḥ.
vātāyamānānadrākṣaṁ śataśo'tha sahasraśaḥ.
28.
nānādeśasamutthān ca turagān hemabhūṣitān
vātāyamānān adrākṣam śataśaḥ atha sahasraśaḥ
vātāyamānān adrākṣam śataśaḥ atha sahasraśaḥ
28.
ca nānādeśasamutthān hemabhūṣitān vātāyamānān
turagān śataśaḥ atha sahasraśaḥ adrākṣam
turagān śataśaḥ atha sahasraśaḥ adrākṣam
28.
And I saw hundreds, then thousands, of horses, originating from various lands, adorned with gold, panting (from exertion).
अश्वारोहान्हतैरश्वैर्गृहीतासीन्समन्ततः ।
द्रवमाणानपश्याम द्राव्यमाणांश्च संयुगे ॥२९॥
द्रवमाणानपश्याम द्राव्यमाणांश्च संयुगे ॥२९॥
29. aśvārohānhatairaśvairgṛhītāsīnsamantataḥ ,
dravamāṇānapaśyāma drāvyamāṇāṁśca saṁyuge.
dravamāṇānapaśyāma drāvyamāṇāṁśca saṁyuge.
29.
aśvārohān hataiḥ aśvaiḥ gṛhītāsīn samantataḥ
dravamāṇān apaśyāma drāvyamāṇān ca saṃyuge
dravamāṇān apaśyāma drāvyamāṇān ca saṃyuge
29.
saṃyuge samantataḥ hataiḥ aśvaiḥ gṛhītāsīn
aśvārohān dravamāṇān ca drāvyamāṇān apaśyāma
aśvārohān dravamāṇān ca drāvyamāṇān apaśyāma
29.
We saw horse-riders, whose horses had been slain, holding their swords everywhere, some fleeing and others being driven (chased) in the battle.
गजो गजं समासाद्य द्रवमाणं महारणे ।
ययौ विमृद्नंस्तरसा पदातीन्वाजिनस्तथा ॥३०॥
ययौ विमृद्नंस्तरसा पदातीन्वाजिनस्तथा ॥३०॥
30. gajo gajaṁ samāsādya dravamāṇaṁ mahāraṇe ,
yayau vimṛdnaṁstarasā padātīnvājinastathā.
yayau vimṛdnaṁstarasā padātīnvājinastathā.
30.
gajaḥ gajam samāsādya dravamāṇam mahā-raṇe
yayau vimṛdnan tarasā padātīn vājinaḥ tathā
yayau vimṛdnan tarasā padātīn vājinaḥ tathā
30.
mahā-raṇe gajaḥ dravamāṇam gajam samāsādya
tarasā padātīn vājinaḥ tathā vimṛdnan yayau
tarasā padātīn vājinaḥ tathā vimṛdnan yayau
30.
An elephant, having encountered another elephant that was fleeing in the great battle, then proceeded to forcefully crush foot soldiers and horses.
तथैव च रथान्राजन्संममर्द रणे गजः ।
रथश्चैव समासाद्य पदातिं तुरगं तथा ॥३१॥
रथश्चैव समासाद्य पदातिं तुरगं तथा ॥३१॥
31. tathaiva ca rathānrājansaṁmamarda raṇe gajaḥ ,
rathaścaiva samāsādya padātiṁ turagaṁ tathā.
rathaścaiva samāsādya padātiṁ turagaṁ tathā.
31.
tathā eva ca rathān rājan sammamarda raṇe gajaḥ
rathaḥ ca eva samāsādya padātim turagam tathā
rathaḥ ca eva samāsādya padātim turagam tathā
31.
rājan,
tathā eva ca gajaḥ raṇe rathān sammamarda.
rathaḥ ca eva padātim turagam tathā samāsādya (sammamarda)
tathā eva ca gajaḥ raṇe rathān sammamarda.
rathaḥ ca eva padātim turagam tathā samāsādya (sammamarda)
31.
And similarly, O King, an elephant crushed chariots in the battle. Moreover, a chariot, having encountered a foot soldier and a horse, likewise (crushed them).
व्यमृद्नात्समरे राजंस्तुरगांश्च नरान्रणे ।
एवं ते बहुधा राजन्प्रमृद्नन्तः परस्परम् ॥३२॥
एवं ते बहुधा राजन्प्रमृद्नन्तः परस्परम् ॥३२॥
32. vyamṛdnātsamare rājaṁsturagāṁśca narānraṇe ,
evaṁ te bahudhā rājanpramṛdnantaḥ parasparam.
evaṁ te bahudhā rājanpramṛdnantaḥ parasparam.
32.
vyamṛdnāt samare rājan turagān ca narān raṇe
evam te bahudhā rājan pramṛdnantaḥ parasparam
evam te bahudhā rājan pramṛdnantaḥ parasparam
32.
rājan,
samare (rathaḥ) turagān ca narān raṇe vyamṛdnāt.
evam,
rājan,
te bahudhā parasparam pramṛdnantaḥ (āsan)
samare (rathaḥ) turagān ca narān raṇe vyamṛdnāt.
evam,
rājan,
te bahudhā parasparam pramṛdnantaḥ (āsan)
32.
O King, (a chariot) crushed horses and men in battle. Thus, O King, they (the combatants) crushed each other in many ways.
तस्मिन्रौद्रे तथा युद्धे वर्तमाने महाभये ।
प्रावर्तत नदी घोरा शोणितान्त्रतरङ्गिणी ॥३३॥
प्रावर्तत नदी घोरा शोणितान्त्रतरङ्गिणी ॥३३॥
33. tasminraudre tathā yuddhe vartamāne mahābhaye ,
prāvartata nadī ghorā śoṇitāntrataraṅgiṇī.
prāvartata nadī ghorā śoṇitāntrataraṅgiṇī.
33.
tasmin raudre tathā yuddhe vartamāne mahā-bhaye
prāvartata nadī ghorā śoṇita-antra-taraṅgiṇī
prāvartata nadī ghorā śoṇita-antra-taraṅgiṇī
33.
tasmin tathā raudre mahā-bhaye yuddhe vartamāne,
ghorā śoṇita-antra-taraṅgiṇī nadī prāvartata
ghorā śoṇita-antra-taraṅgiṇī nadī prāvartata
33.
As that dreadful battle, which was causing great fear, raged on, a terrible river began to flow, with waves of blood and entrails.
अस्थिसंचयसंघाटा केशशैवलशाद्वला ।
रथह्रदा शरावर्ता हयमीना दुरासदा ॥३४॥
रथह्रदा शरावर्ता हयमीना दुरासदा ॥३४॥
34. asthisaṁcayasaṁghāṭā keśaśaivalaśādvalā ,
rathahradā śarāvartā hayamīnā durāsadā.
rathahradā śarāvartā hayamīnā durāsadā.
34.
asthisaṃcayasaṃghāṭā keśaśaivalaśādvalā
rathahradā śarāvartā hayamīnā durāsadā
rathahradā śarāvartā hayamīnā durāsadā
34.
asthisaṃcayasaṃghāṭā keśaśaivalaśādvalā
rathahradā śarāvartā hayamīnā durāsadā
rathahradā śarāvartā hayamīnā durāsadā
34.
This river, whose aggregated mass is piles of bones, whose algae and grassy banks are hair, whose pools are chariots, whose eddies are arrows, and whose fish are horses, is difficult to approach.
शीर्षोपलसमाकीर्णा हस्तिग्राहसमाकुला ।
कवचोष्णीषफेनाढ्या धनुर्द्वीपासिकच्छपा ॥३५॥
कवचोष्णीषफेनाढ्या धनुर्द्वीपासिकच्छपा ॥३५॥
35. śīrṣopalasamākīrṇā hastigrāhasamākulā ,
kavacoṣṇīṣaphenāḍhyā dhanurdvīpāsikacchapā.
kavacoṣṇīṣaphenāḍhyā dhanurdvīpāsikacchapā.
35.
śīrṣopalasamākīrṇā hastigrāhasamākulā
kavacoṣṇīṣaphenāḍhyā dhanurdvīpāsikacchapā
kavacoṣṇīṣaphenāḍhyā dhanurdvīpāsikacchapā
35.
śīrṣopalasamākīrṇā hastigrāhasamākulā
kavacoṣṇīṣaphenāḍhyā dhanurdvīpāsikacchapā
kavacoṣṇīṣaphenāḍhyā dhanurdvīpāsikacchapā
35.
It is strewn with skulls as rocks, agitated by elephants as crocodiles, rich with armor and turbans as its foam, and whose islands are bows and tortoises are swords.
पताकाध्वजवृक्षाढ्या मर्त्यकूलापहारिणी ।
क्रव्यादसंघसंकीर्णा यमराष्ट्रविवर्धिनी ॥३६॥
क्रव्यादसंघसंकीर्णा यमराष्ट्रविवर्धिनी ॥३६॥
36. patākādhvajavṛkṣāḍhyā martyakūlāpahāriṇī ,
kravyādasaṁghasaṁkīrṇā yamarāṣṭravivardhinī.
kravyādasaṁghasaṁkīrṇā yamarāṣṭravivardhinī.
36.
patākādhvajavṛkṣāḍhyā martyakūlāpahāriṇī
kravyādasaṃghasaṃkīrṇā yamarāṣṭravivardhinī
kravyādasaṃghasaṃkīrṇā yamarāṣṭravivardhinī
36.
patākādhvajavṛkṣāḍhyā martyakūlāpahāriṇī
kravyādasaṃghasaṃkīrṇā yamarāṣṭravivardhinī
kravyādasaṃghasaṃkīrṇā yamarāṣṭravivardhinī
36.
It is rich with banners and flags as trees, carrying away the banks of mortals, filled with multitudes of flesh-eaters, and it augments the realm of Yama.
तां नदीं क्षत्रियाः शूरा हयनागरथप्लवैः ।
प्रतेरुर्बहवो राजन्भयं त्यक्त्वा महाहवे ॥३७॥
प्रतेरुर्बहवो राजन्भयं त्यक्त्वा महाहवे ॥३७॥
37. tāṁ nadīṁ kṣatriyāḥ śūrā hayanāgarathaplavaiḥ ,
praterurbahavo rājanbhayaṁ tyaktvā mahāhave.
praterurbahavo rājanbhayaṁ tyaktvā mahāhave.
37.
tām nadīm kṣatriyāḥ śūrāḥ hayanāgarathaplavaiḥ
prateruḥ bahavaḥ rājan bhayam tyaktvā mahāhave
prateruḥ bahavaḥ rājan bhayam tyaktvā mahāhave
37.
rājan mahāhave bhayam tyaktvā bahavaḥ śūrāḥ
kṣatriyāḥ hayanāgarathaplavaiḥ tām nadīm prateruḥ
kṣatriyāḥ hayanāgarathaplavaiḥ tām nadīm prateruḥ
37.
O King, many brave kshatriyas crossed that river in the great battle, having abandoned fear, using horses, elephants, and chariots as their rafts.
अपोवाह रणे भीरून्कश्मलेनाभिसंवृतान् ।
यथा वैतरणी प्रेतान्प्रेतराजपुरं प्रति ॥३८॥
यथा वैतरणी प्रेतान्प्रेतराजपुरं प्रति ॥३८॥
38. apovāha raṇe bhīrūnkaśmalenābhisaṁvṛtān ,
yathā vaitaraṇī pretānpretarājapuraṁ prati.
yathā vaitaraṇī pretānpretarājapuraṁ prati.
38.
apovāha raṇe bhīrūn kaśmalena abhisaṃvṛtān
yathā vaitaraṇī pretān pretarājapuram prati
yathā vaitaraṇī pretān pretarājapuram prati
38.
raṇe kaśmalena abhisaṃvṛtān bhīrūn apovāha
yathā vaitaraṇī pretān pretarājapuram prati
yathā vaitaraṇī pretān pretarājapuram prati
38.
In battle, it swept away the fearful ones, who were completely overwhelmed by distress, just as the Vaitaraṇī river carries the departed spirits towards the city of Yama, the lord of the dead.
प्राक्रोशन्क्षत्रियास्तत्र दृष्ट्वा तद्वैशसं महत् ।
दुर्योधनापराधेन क्षयं गच्छन्ति कौरवाः ॥३९॥
दुर्योधनापराधेन क्षयं गच्छन्ति कौरवाः ॥३९॥
39. prākrośankṣatriyāstatra dṛṣṭvā tadvaiśasaṁ mahat ,
duryodhanāparādhena kṣayaṁ gacchanti kauravāḥ.
duryodhanāparādhena kṣayaṁ gacchanti kauravāḥ.
39.
prākrośan kṣatriyāḥ tatra dṛṣṭvā tat vaiśasam
mahat duryodhanāparādhena kṣayaṃ gacchanti kauravāḥ
mahat duryodhanāparādhena kṣayaṃ gacchanti kauravāḥ
39.
tatra kṣatriyāḥ tat mahat vaiśasam dṛṣṭvā prākrośan
duryodhanāparādhena kauravāḥ kṣayaṃ gacchanti
duryodhanāparādhena kauravāḥ kṣayaṃ gacchanti
39.
The warriors (kṣatriyas) there cried out, seeing that immense carnage: "Due to Duryodhana's offense, the Kauravas are heading for destruction!"
गुणवत्सु कथं द्वेषं धार्तराष्ट्रो जनेश्वरः ।
कृतवान्पाण्डुपुत्रेषु पापात्मा लोभमोहितः ॥४०॥
कृतवान्पाण्डुपुत्रेषु पापात्मा लोभमोहितः ॥४०॥
40. guṇavatsu kathaṁ dveṣaṁ dhārtarāṣṭro janeśvaraḥ ,
kṛtavānpāṇḍuputreṣu pāpātmā lobhamohitaḥ.
kṛtavānpāṇḍuputreṣu pāpātmā lobhamohitaḥ.
40.
guṇavatsu kathaṃ dveṣam dhārtarāṣṭraḥ janeśvaraḥ
kṛtavān pāṇḍuputreṣu pāpātmā lobhamohitaḥ
kṛtavān pāṇḍuputreṣu pāpātmā lobhamohitaḥ
40.
kathaṃ pāpātmā lobhamohitaḥ dhārtarāṣṭraḥ
janeśvaraḥ guṇavatsu pāṇḍuputreṣu dveṣam kṛtavān
janeśvaraḥ guṇavatsu pāṇḍuputreṣu dveṣam kṛtavān
40.
How did Dhritarashtra's son (Duryodhana), the king, that evil-minded one deluded by greed, develop such hatred towards the virtuous sons of Pāṇḍu?
एवं बहुविधा वाचः श्रूयन्ते स्मात्र भारत ।
पाण्डवस्तवसंयुक्ताः पुत्राणां ते सुदारुणाः ॥४१॥
पाण्डवस्तवसंयुक्ताः पुत्राणां ते सुदारुणाः ॥४१॥
41. evaṁ bahuvidhā vācaḥ śrūyante smātra bhārata ,
pāṇḍavastavasaṁyuktāḥ putrāṇāṁ te sudāruṇāḥ.
pāṇḍavastavasaṁyuktāḥ putrāṇāṁ te sudāruṇāḥ.
41.
evam bahuvidhāḥ vācaḥ śrūyante sma atra bhārata
pāṇḍavastavasaṃyuktāḥ putrāṇām te sudāruṇāḥ
pāṇḍavastavasaṃyuktāḥ putrāṇām te sudāruṇāḥ
41.
bhārata atra evam te putrāṇām sudāruṇāḥ
pāṇḍavastavasaṃyuktāḥ bahuvidhāḥ vācaḥ śrūyante sma
pāṇḍavastavasaṃyuktāḥ bahuvidhāḥ vācaḥ śrūyante sma
41.
O Bhārata, thus many kinds of words were heard here, very terrible for your sons, words that were combined with praise for the Pāṇḍavas.
ता निशम्य तदा वाचः सर्वयोधैरुदाहृताः ।
आगस्कृत्सर्वलोकस्य पुत्रो दुर्योधनस्तव ॥४२॥
आगस्कृत्सर्वलोकस्य पुत्रो दुर्योधनस्तव ॥४२॥
42. tā niśamya tadā vācaḥ sarvayodhairudāhṛtāḥ ,
āgaskṛtsarvalokasya putro duryodhanastava.
āgaskṛtsarvalokasya putro duryodhanastava.
42.
tā niśamya tadā vācaḥ sarvayodhaiḥ udāhṛtāḥ
āgaskṛt sarvalokasya putraḥ duryodhanaḥ tava
āgaskṛt sarvalokasya putraḥ duryodhanaḥ tava
42.
tadā sarvayodhaiḥ udāhṛtāḥ tāḥ vācaḥ niśamya,
tava putraḥ duryodhanaḥ sarvalokasya āgaskṛt.
tava putraḥ duryodhanaḥ sarvalokasya āgaskṛt.
42.
Having then heard those words spoken by all the warriors, your son Duryodhana is the one who has offended all people.
भीष्मं द्रोणं कृपं चैव शल्यं चोवाच भारत ।
युध्यध्वमनहंकाराः किं चिरं कुरुथेति च ॥४३॥
युध्यध्वमनहंकाराः किं चिरं कुरुथेति च ॥४३॥
43. bhīṣmaṁ droṇaṁ kṛpaṁ caiva śalyaṁ covāca bhārata ,
yudhyadhvamanahaṁkārāḥ kiṁ ciraṁ kurutheti ca.
yudhyadhvamanahaṁkārāḥ kiṁ ciraṁ kurutheti ca.
43.
bhīṣmam droṇam kṛpam ca eva śalyam ca uvāca bhārata
yudhyadhvam anahaṃkārāḥ kim ciram kurutha iti ca
yudhyadhvam anahaṃkārāḥ kim ciram kurutha iti ca
43.
bhārata,
(saḥ) bhīṣmam droṇam kṛpam ca eva śalyam ca uvāca (iti): "anahaṃkārāḥ yudhyadhvam! kim ciram kurutha iti ca.
"
(saḥ) bhīṣmam droṇam kṛpam ca eva śalyam ca uvāca (iti): "anahaṃkārāḥ yudhyadhvam! kim ciram kurutha iti ca.
"
43.
O Bharata, he (Duryodhana) then said to Bhishma, Drona, Kripa, and Salya: 'Fight without ego (ahaṃkāra)! Why do you delay so long?'
ततः प्रववृते युद्धं कुरूणां पाण्डवैः सह ।
अक्षद्यूतकृतं राजन्सुघोरं वैशसं तदा ॥४४॥
अक्षद्यूतकृतं राजन्सुघोरं वैशसं तदा ॥४४॥
44. tataḥ pravavṛte yuddhaṁ kurūṇāṁ pāṇḍavaiḥ saha ,
akṣadyūtakṛtaṁ rājansughoraṁ vaiśasaṁ tadā.
akṣadyūtakṛtaṁ rājansughoraṁ vaiśasaṁ tadā.
44.
tataḥ pravavṛte yuddham kurūṇām pāṇḍavaiḥ saha
akṣadyūtakṛtam rājan sughoram vaiśasam tadā
akṣadyūtakṛtam rājan sughoram vaiśasam tadā
44.
rājan,
tataḥ tadā kurūṇām pāṇḍavaiḥ saha akṣadyūtakṛtam sughoram vaiśasam yuddham pravavṛte.
tataḥ tadā kurūṇām pāṇḍavaiḥ saha akṣadyūtakṛtam sughoram vaiśasam yuddham pravavṛte.
44.
O King, then a very dreadful slaughter (vaiśasa), a battle brought about by the dice game, commenced between the Kurus and the Pandavas.
यत्पुरा न निगृह्णीषे वार्यमाणो महात्मभिः ।
वैचित्रवीर्य तस्येदं फलं पश्य तथाविधम् ॥४५॥
वैचित्रवीर्य तस्येदं फलं पश्य तथाविधम् ॥४५॥
45. yatpurā na nigṛhṇīṣe vāryamāṇo mahātmabhiḥ ,
vaicitravīrya tasyedaṁ phalaṁ paśya tathāvidham.
vaicitravīrya tasyedaṁ phalaṁ paśya tathāvidham.
45.
yat purā na nigṛhṇīṣe vāryamāṇaḥ mahātmabhiḥ
vaicitravīrya tasya idam phalam paśya tathāvidham
vaicitravīrya tasya idam phalam paśya tathāvidham
45.
vaicitravīrya,
yat purā mahātmabhiḥ vāryamāṇaḥ (san tvam tān) na nigṛhṇīṣe,
tasya idam tathāvidham phalam paśya.
yat purā mahātmabhiḥ vāryamāṇaḥ (san tvam tān) na nigṛhṇīṣe,
tasya idam tathāvidham phalam paśya.
45.
O son of Vichitravirya, behold this kind of result (phala) of that (act), because you did not restrain (Duryodhana) previously, even when you were being advised (prevented) by great souls (mahātman).
न हि पाण्डुसुता राजन्ससैन्याः सपदानुगाः ।
रक्षन्ति समरे प्राणान्कौरवा वा विशां पते ॥४६॥
रक्षन्ति समरे प्राणान्कौरवा वा विशां पते ॥४६॥
46. na hi pāṇḍusutā rājansasainyāḥ sapadānugāḥ ,
rakṣanti samare prāṇānkauravā vā viśāṁ pate.
rakṣanti samare prāṇānkauravā vā viśāṁ pate.
46.
na hi pāṇḍusutāḥ rājan sasainyāḥ sapadānugāḥ
rakṣanti samare prāṇān kauravāḥ vā viśām pate
rakṣanti samare prāṇān kauravāḥ vā viśām pate
46.
rājan viśām pate hi na pāṇḍusutāḥ sasainyāḥ
sapadānugāḥ vā kauravāḥ samare prāṇān rakṣanti
sapadānugāḥ vā kauravāḥ samare prāṇān rakṣanti
46.
Indeed, O king, O lord of the people, neither the sons of Pāṇḍu, with their armies and followers, nor the Kauravas, protect their lives in battle.
एतस्मात्कारणाद्घोरो वर्तते स्म जनक्षयः ।
दैवाद्वा पुरुषव्याघ्र तव चापनयान्नृप ॥४७॥
दैवाद्वा पुरुषव्याघ्र तव चापनयान्नृप ॥४७॥
47. etasmātkāraṇādghoro vartate sma janakṣayaḥ ,
daivādvā puruṣavyāghra tava cāpanayānnṛpa.
daivādvā puruṣavyāghra tava cāpanayānnṛpa.
47.
etasmāt kāraṇāt ghoraḥ vartate sma janakṣayaḥ
daivāt vā puruṣavyāghra tava ca apanayāt nṛpa
daivāt vā puruṣavyāghra tava ca apanayāt nṛpa
47.
puruṣavyāghra nṛpa etasmāt kāraṇāt ghoraḥ
janakṣayaḥ daivāt vā tava ca apanayāt sma vartate
janakṣayaḥ daivāt vā tava ca apanayāt sma vartate
47.
For this reason, O tiger among men, O king, a terrible destruction of people has occurred, either due to fate or due to your erroneous policy.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99 (current chapter)
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47