Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-4, chapter-65

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
वैशंपायन उवाच ।
ततस्तृतीये दिवसे भ्रातरः पञ्च पाण्डवाः ।
स्नाताः शुक्लाम्बरधराः समये चरितव्रताः ॥१॥
1. vaiśaṁpāyana uvāca ,
tatastṛtīye divase bhrātaraḥ pañca pāṇḍavāḥ ,
snātāḥ śuklāmbaradharāḥ samaye caritavratāḥ.
1. vaiśaṃpāyanaḥ uvāca tatas tṛtīye divase bhrātaraḥ pañca
pāṇḍavāḥ snātāḥ śuklāmbaradharāḥ samaye caritavratāḥ
1. Vaiśampayana said: Then, on the third day, the five Pāṇḍava brothers, having bathed and dressed in white garments, having fulfilled their vows, were present at the appointed time.
युधिष्ठिरं पुरस्कृत्य सर्वाभरणभूषिताः ।
अभिपद्मा यथा नागा भ्राजमाना महारथाः ॥२॥
2. yudhiṣṭhiraṁ puraskṛtya sarvābharaṇabhūṣitāḥ ,
abhipadmā yathā nāgā bhrājamānā mahārathāḥ.
2. yudhiṣṭhiram puraskṛtya sarvābharaṇabhūṣitāḥ
abhipadmāḥ yathā nāgāḥ bhrājamānāḥ mahārathāḥ
2. Having made Yudhiṣṭhira their leader, adorned with all their ornaments, those great charioteers shone like magnificent elephants amidst lotuses.
विराटस्य सभां गत्वा भूमिपालासनेष्वथ ।
निषेदुः पावकप्रख्याः सर्वे धिष्ण्येष्विवाग्नयः ॥३॥
3. virāṭasya sabhāṁ gatvā bhūmipālāsaneṣvatha ,
niṣeduḥ pāvakaprakhyāḥ sarve dhiṣṇyeṣvivāgnayaḥ.
3. virāṭasya sabhām gatvā bhūmipālāsaneṣu atha
niṣeduḥ pāvakaprakhyāḥ sarve dhiṣṇyeṣu iva agnayaḥ
3. Having gone to Virāṭa's assembly hall, they then sat down on the royal seats, all of them appearing like blazing fires on their altars.
तेषु तत्रोपविष्टेषु विराटः पृथिवीपतिः ।
आजगाम सभां कर्तुं राजकार्याणि सर्वशः ॥४॥
4. teṣu tatropaviṣṭeṣu virāṭaḥ pṛthivīpatiḥ ,
ājagāma sabhāṁ kartuṁ rājakāryāṇi sarvaśaḥ.
4. teṣu tatra upaviṣṭeṣu virāṭaḥ pṛthivīpatiḥ
ājagāma sabhām kartum rājakāryāṇi sarvaśaḥ
4. When they had taken their seats there, Virāṭa, the lord of the earth, came to the assembly to attend to all royal duties.
श्रीमतः पाण्डवान्दृष्ट्वा ज्वलतः पावकानिव ।
अथ मत्स्योऽब्रवीत्कङ्कं देवरूपमवस्थितम् ।
मरुद्गणैरुपासीनं त्रिदशानामिवेश्वरम् ॥५॥
5. śrīmataḥ pāṇḍavāndṛṣṭvā jvalataḥ pāvakāniva ,
atha matsyo'bravītkaṅkaṁ devarūpamavasthitam ,
marudgaṇairupāsīnaṁ tridaśānāmiveśvaram.
5. śrīmataḥ pāṇḍavān dṛṣṭvā jvalataḥ
pāvakān iva atha matsyaḥ abravīt
kaṅkam devarūpam avasthitam marudgaṇaiḥ
upāsīnam tridaśānām iva īśvaram
5. After seeing the glorious Pāṇḍavas, who shone like blazing fires, King Virāṭa (Matsya) then spoke to Kaṅka (Yudhiṣṭhira), who was present in a divine form, attended by the hosts of Maruts like the lord of the gods.
स किलाक्षातिवापस्त्वं सभास्तारो मया कृतः ।
अथ राजासने कस्मादुपविष्टोऽस्यलंकृतः ॥६॥
6. sa kilākṣātivāpastvaṁ sabhāstāro mayā kṛtaḥ ,
atha rājāsane kasmādupaviṣṭo'syalaṁkṛtaḥ.
6. saḥ kila akṣātivāpaḥ tvam sabhāstāraḥ mayā kṛtaḥ
atha rājāsane kasmāt upaviṣṭaḥ asi alaṅkṛtaḥ
6. 'You are, it is said, a dice player appointed by me as a courtier. Why then are you seated on the royal throne, so richly adorned?'
परिहासेप्सया वाक्यं विराटस्य निशम्य तत् ।
स्मयमानोऽर्जुनो राजन्निदं वचनमब्रवीत् ॥७॥
7. parihāsepsayā vākyaṁ virāṭasya niśamya tat ,
smayamāno'rjuno rājannidaṁ vacanamabravīt.
7. parihāsepsayā vākyam virāṭasya niśamya tat
smayamānaḥ arjunaḥ rājan idam vacanam abravīt
7. O King, having heard Virāṭa's words, spoken with the intention of jest, Arjuna, smiling, said this in reply.
इन्द्रस्याप्यासनं राजन्नयमारोढुमर्हति ।
ब्रह्मण्यः श्रुतवांस्त्यागी यज्ञशीलो दृढव्रतः ॥८॥
8. indrasyāpyāsanaṁ rājannayamāroḍhumarhati ,
brahmaṇyaḥ śrutavāṁstyāgī yajñaśīlo dṛḍhavrataḥ.
8. indrasya api āsanam rājan ayam āroḍhum arhati
brāhmaṇyaḥ śrutavān tyāgī yajñaśīlaḥ dṛḍhavrataḥ
8. rājan ayam indrasya api āsanam āroḍhum arhati (hi
saḥ) brāhmaṇyaḥ śrutavān tyāgī yajñaśīlaḥ dṛḍhavrataḥ
8. O king, this person (Arjuna) is worthy of ascending even Indra's throne, for he is devoted to sacred knowledge (brāhmaṇya), highly learned, a generous renunciant (tyāgī), diligent in performing Vedic rituals (yajñaśīla), and steadfast in his vows (dṛḍhavrata).
अयं कुरूणामृषभः कुन्तीपुत्रो युधिष्ठिरः ।
अस्य कीर्तिः स्थिता लोके सूर्यस्येवोद्यतः प्रभा ॥९॥
9. ayaṁ kurūṇāmṛṣabhaḥ kuntīputro yudhiṣṭhiraḥ ,
asya kīrtiḥ sthitā loke sūryasyevodyataḥ prabhā.
9. ayam kurūṇām ṛṣabhaḥ kuntīputraḥ yudhiṣṭhiraḥ asya
kīrtiḥ sthitā loke sūryasya iva udyataḥ prabhā
9. This is Yudhishthira, the son of Kunti, the foremost among the Kurus. His fame is established in the world like the splendor of the rising sun.
संसरन्ति दिशः सर्वा यशसोऽस्य गभस्तयः ।
उदितस्येव सूर्यस्य तेजसोऽनु गभस्तयः ॥१०॥
10. saṁsaranti diśaḥ sarvā yaśaso'sya gabhastayaḥ ,
uditasyeva sūryasya tejaso'nu gabhastayaḥ.
10. saṃsaranti diśaḥ sarvāḥ yaśasaḥ asya gabhastayaḥ
uditasya iva sūryasya tejasaḥ anu gabhastayaḥ
10. The rays of his fame spread throughout all directions, just as the rays follow the brilliance of the risen sun.
एनं दश सहस्राणि कुञ्जराणां तरस्विनाम् ।
अन्वयुः पृष्ठतो राजन्यावदध्यावसत्कुरून् ॥११॥
11. enaṁ daśa sahasrāṇi kuñjarāṇāṁ tarasvinām ,
anvayuḥ pṛṣṭhato rājanyāvadadhyāvasatkurūn.
11. enam daśa sahasrāṇi kuñjarāṇām tarasvinām
anvayuḥ pṛṣṭhataḥ rājan yāvat adhyāvasat kurūn
11. O king, ten thousand mighty elephants followed him from behind, for as long as he dwelled among the Kurus.
त्रिंशदेनं सहस्राणि रथाः काञ्चनमालिनः ।
सदश्वैरुपसंपन्नाः पृष्ठतोऽनुययुः सदा ॥१२॥
12. triṁśadenaṁ sahasrāṇi rathāḥ kāñcanamālinaḥ ,
sadaśvairupasaṁpannāḥ pṛṣṭhato'nuyayuḥ sadā.
12. triṃśat enam sahasrāṇi rathāḥ kāñcanamālinaḥ
sadaśvaiḥ upasaṃpannāḥ pṛṣṭhataḥ anuyayuḥ sadā
12. Thirty thousand gold-adorned chariots, equipped with excellent horses, always followed him from behind.
एनमष्टशताः सूताः सुमृष्टमणिकुण्डलाः ।
अस्तुवन्मागधैः सार्धं पुरा शक्रमिवर्षयः ॥१३॥
13. enamaṣṭaśatāḥ sūtāḥ sumṛṣṭamaṇikuṇḍalāḥ ,
astuvanmāgadhaiḥ sārdhaṁ purā śakramivarṣayaḥ.
13. enam aṣṭaśatāḥ sūtāḥ sumṛṣṭamaṇikuṇḍalāḥ
astuvan māgadhaiḥ sārdham purā śakram iva ṛṣayaḥ
13. Eight hundred bards, adorned with gleaming jeweled earrings, along with panegyrists from Magadha, formerly praised him, just as sages praised Indra.
एनं नित्यमुपासन्त कुरवः किंकरा यथा ।
सर्वे च राजन्राजानो धनेश्वरमिवामराः ॥१४॥
14. enaṁ nityamupāsanta kuravaḥ kiṁkarā yathā ,
sarve ca rājanrājāno dhaneśvaramivāmarāḥ.
14. enam nityam upāsanta kuravaḥ kiṅkarāḥ yathā
sarve ca rājan rājānaḥ dhaneśvaram iva amarāḥ
14. O king, the Kurus always served him like attendants, and indeed, all kings served him as the gods serve Kubera, the lord of wealth.
एष सर्वान्महीपालान्करमाहारयत्तदा ।
वैश्यानिव महाराज विवशान्स्ववशानपि ॥१५॥
15. eṣa sarvānmahīpālānkaramāhārayattadā ,
vaiśyāniva mahārāja vivaśānsvavaśānapi.
15. eṣa sarvān mahīpālān karam āhārayat tadā
vaiśyān iva mahārāja vivaśān svavaśān api
15. O great king, he then collected taxes from all rulers, just as one collects from Vaishyas, whether those rulers were unwilling or even self-reliant.
अष्टाशीतिसहस्राणि स्नातकानां महात्मनाम् ।
उपजीवन्ति राजानमेनं सुचरितव्रतम् ॥१६॥
16. aṣṭāśītisahasrāṇi snātakānāṁ mahātmanām ,
upajīvanti rājānamenaṁ sucaritavratam.
16. aṣṭāśītisahasrāṇi snātakānām mahātmanām
upajīvanti rājānam enam sucaritavratam
16. Eighty-eight thousand noble graduates (snātaka) who have faithfully observed their sacred vows depend on this king.
एष वृद्धाननाथांश्च व्यङ्गान्पङ्गूंश्च मानवान् ।
पुत्रवत्पालयामास प्रजा धर्मेण चाभिभो ॥१७॥
17. eṣa vṛddhānanāthāṁśca vyaṅgānpaṅgūṁśca mānavān ,
putravatpālayāmāsa prajā dharmeṇa cābhibho.
17. eṣa vṛddhān anāthān ca vyaṅgān paṅgūn ca mānavān
putravat pālayāmāsa prajā dharmeṇa ca abhibho
17. O lord, he protected the elderly, the helpless, the disabled, and the lame people, as well as his subjects, like his own sons, in accordance with his intrinsic nature (dharma).
एष धर्मे दमे चैव क्रोधे चापि यतव्रतः ।
महाप्रसादो ब्रह्मण्यः सत्यवादी च पार्थिवः ॥१८॥
18. eṣa dharme dame caiva krodhe cāpi yatavrataḥ ,
mahāprasādo brahmaṇyaḥ satyavādī ca pārthivaḥ.
18. eṣa dharme dame ca eva krodhe ca api yatavrataḥ
mahāprasādaḥ brāhmaṇyaḥ satyavādī ca pārthivaḥ
18. This king (pārthiva) is disciplined in his observances concerning (dharma) natural law, self-control, and even anger. He is greatly benevolent, devoted to Brahmins, and truthful.
श्रीप्रतापेन चैतस्य तप्यते स सुयोधनः ।
सगणः सह कर्णेन सौबलेनापि वा विभुः ॥१९॥
19. śrīpratāpena caitasya tapyate sa suyodhanaḥ ,
sagaṇaḥ saha karṇena saubalenāpi vā vibhuḥ.
19. śrīpratāpena ca etasya tapyate sa suyodhanaḥ
sagaṇaḥ saha karṇena saubalena api vā vibhuḥ
19. And due to the glorious might of this one, that Suyodhana (Duryodhana), along with his retinue, Karṇa, and also Saubala (Śakuni), is tormented. Indeed, even the powerful ruler (Duryodhana) suffers.
न शक्यन्ते ह्यस्य गुणाः प्रसंख्यातुं नरेश्वर ।
एष धर्मपरो नित्यमानृशंस्यश्च पाण्डवः ॥२०॥
20. na śakyante hyasya guṇāḥ prasaṁkhyātuṁ nareśvara ,
eṣa dharmaparo nityamānṛśaṁsyaśca pāṇḍavaḥ.
20. na śakyante hi asya guṇāḥ prasaṃkhyātum nareśvara
eṣa dharmaparaḥ nityam ānṛśaṃsyaḥ ca pāṇḍavaḥ
20. Indeed, O lord of men, his virtues cannot be fully enumerated. This Pāṇḍava is always dedicated to (dharma) his intrinsic nature and is benevolent.
एवंयुक्तो महाराजः पाण्डवः पार्थिवर्षभः ।
कथं नार्हति राजार्हमासनं पृथिवीपतिः ॥२१॥
21. evaṁyukto mahārājaḥ pāṇḍavaḥ pārthivarṣabhaḥ ,
kathaṁ nārhati rājārhamāsanaṁ pṛthivīpatiḥ.
21. evaṃ yuktaḥ mahārājaḥ pāṇḍavaḥ pārthivarṣabhaḥ
katham na arhati rājārham āsanam pṛthivīpatiḥ
21. How is it that such a great king, the Pāṇḍava, the foremost among rulers and lord of the earth, being thus appropriately endowed, is not worthy of a royal seat?