महाभारतः
mahābhārataḥ
-
book-9, chapter-26
संजय उवाच ।
दुर्योधनो महाराज सुदर्शश्चापि ते सुतः ।
हतशेषौ तदा संख्ये वाजिमध्ये व्यवस्थितौ ॥१॥
दुर्योधनो महाराज सुदर्शश्चापि ते सुतः ।
हतशेषौ तदा संख्ये वाजिमध्ये व्यवस्थितौ ॥१॥
1. saṁjaya uvāca ,
duryodhano mahārāja sudarśaścāpi te sutaḥ ,
hataśeṣau tadā saṁkhye vājimadhye vyavasthitau.
duryodhano mahārāja sudarśaścāpi te sutaḥ ,
hataśeṣau tadā saṁkhye vājimadhye vyavasthitau.
1.
saṃjayaḥ uvāca duryodhanaḥ mahārāja sudarśaḥ ca api te
sutaḥ hataśeṣau tadā saṃkhye vājimadhye vyavasthitau
sutaḥ hataśeṣau tadā saṃkhye vājimadhye vyavasthitau
1.
saṃjayaḥ uvāca mahārāja te sutaḥ duryodhanaḥ ca api
sudarśaḥ tadā saṃkhye vājimadhye hataśeṣau vyavasthitau
sudarśaḥ tadā saṃkhye vājimadhye hataśeṣau vyavasthitau
1.
Sanjaya said: O great king, then in the battle, your son Duryodhana and Sudarśa, survivors of the slain, were situated amidst the horses.
ततो दुर्योधनं दृष्ट्वा वाजिमध्ये व्यवस्थितम् ।
उवाच देवकीपुत्रः कुन्तीपुत्रं धनंजयम् ॥२॥
उवाच देवकीपुत्रः कुन्तीपुत्रं धनंजयम् ॥२॥
2. tato duryodhanaṁ dṛṣṭvā vājimadhye vyavasthitam ,
uvāca devakīputraḥ kuntīputraṁ dhanaṁjayam.
uvāca devakīputraḥ kuntīputraṁ dhanaṁjayam.
शत्रवो हतभूयिष्ठा ज्ञातयः परिपालिताः ।
गृहीत्वा संजयं चासौ निवृत्तः शिनिपुंगवः ॥३॥
गृहीत्वा संजयं चासौ निवृत्तः शिनिपुंगवः ॥३॥
3. śatravo hatabhūyiṣṭhā jñātayaḥ paripālitāḥ ,
gṛhītvā saṁjayaṁ cāsau nivṛttaḥ śinipuṁgavaḥ.
gṛhītvā saṁjayaṁ cāsau nivṛttaḥ śinipuṁgavaḥ.
परिश्रान्तश्च नकुलः सहदेवश्च भारत ।
योधयित्वा रणे पापान्धार्तराष्ट्रपदानुगान् ॥४॥
योधयित्वा रणे पापान्धार्तराष्ट्रपदानुगान् ॥४॥
4. pariśrāntaśca nakulaḥ sahadevaśca bhārata ,
yodhayitvā raṇe pāpāndhārtarāṣṭrapadānugān.
yodhayitvā raṇe pāpāndhārtarāṣṭrapadānugān.
सुयोधनमभित्यज्य त्रय एते व्यवस्थिताः ।
कृपश्च कृतवर्मा च द्रौणिश्चैव महारथः ॥५॥
कृपश्च कृतवर्मा च द्रौणिश्चैव महारथः ॥५॥
5. suyodhanamabhityajya traya ete vyavasthitāḥ ,
kṛpaśca kṛtavarmā ca drauṇiścaiva mahārathaḥ.
kṛpaśca kṛtavarmā ca drauṇiścaiva mahārathaḥ.
असौ तिष्ठति पाञ्चाल्यः श्रिया परमया युतः ।
दुर्योधनबलं हत्वा सह सर्वैः प्रभद्रकैः ॥६॥
दुर्योधनबलं हत्वा सह सर्वैः प्रभद्रकैः ॥६॥
6. asau tiṣṭhati pāñcālyaḥ śriyā paramayā yutaḥ ,
duryodhanabalaṁ hatvā saha sarvaiḥ prabhadrakaiḥ.
duryodhanabalaṁ hatvā saha sarvaiḥ prabhadrakaiḥ.
6.
asau tiṣṭhati pāñcālyaḥ śriyā paramayā yutaḥ
duryodhanabalam hatvā saha sarvaiḥ prabhadrakaiḥ
duryodhanabalam hatvā saha sarvaiḥ prabhadrakaiḥ
6.
asau pāñcālyaḥ paramayā śriyā yutaḥ tiṣṭhati
duṛyodhanabalam sarvaiḥ prabhadrakaiḥ saha hatvā (asti)
duṛyodhanabalam sarvaiḥ prabhadrakaiḥ saha hatvā (asti)
6.
There stands Dhrṣṭadyumna, endowed with supreme splendor, having defeated Duryodhana's army along with all his excellent warriors.
असौ दुर्योधनः पार्थ वाजिमध्ये व्यवस्थितः ।
छत्रेण ध्रियमाणेन प्रेक्षमाणो मुहुर्मुहुः ॥७॥
छत्रेण ध्रियमाणेन प्रेक्षमाणो मुहुर्मुहुः ॥७॥
7. asau duryodhanaḥ pārtha vājimadhye vyavasthitaḥ ,
chatreṇa dhriyamāṇena prekṣamāṇo muhurmuhuḥ.
chatreṇa dhriyamāṇena prekṣamāṇo muhurmuhuḥ.
7.
asau duryodhanaḥ pārtha vājimadhye vyavasthitaḥ
chatreṇa dhriyamāṇena prekṣamāṇaḥ muhurmuhuḥ
chatreṇa dhriyamāṇena prekṣamāṇaḥ muhurmuhuḥ
7.
pārtha asau duryodhanaḥ vājimadhye vyavasthitaḥ (asti)
chatreṇa dhriyamāṇena muhurmuhuḥ prekṣamāṇaḥ (asti)
chatreṇa dhriyamāṇena muhurmuhuḥ prekṣamāṇaḥ (asti)
7.
O Pārtha, there stands Duryodhana amidst the horses, with an umbrella held aloft, observing the scene again and again.
प्रतिव्यूह्य बलं सर्वं रणमध्ये व्यवस्थितः ।
एनं हत्वा शितैर्बाणैः कृतकृत्यो भविष्यसि ॥८॥
एनं हत्वा शितैर्बाणैः कृतकृत्यो भविष्यसि ॥८॥
8. prativyūhya balaṁ sarvaṁ raṇamadhye vyavasthitaḥ ,
enaṁ hatvā śitairbāṇaiḥ kṛtakṛtyo bhaviṣyasi.
enaṁ hatvā śitairbāṇaiḥ kṛtakṛtyo bhaviṣyasi.
8.
prativyūhya balam sarvam raṇamadhye vyavasthitaḥ
enam hatvā śitaiḥ bāṇaiḥ kṛtakṛtyaḥ bhaviṣyasi
enam hatvā śitaiḥ bāṇaiḥ kṛtakṛtyaḥ bhaviṣyasi
8.
(saḥ) sarvam balam raṇamadhye prativyūhya vyavasthitaḥ
(asti) śitaiḥ bāṇaiḥ enam hatvā (tvaṃ) kṛtakṛtyaḥ bhaviṣyasi
(asti) śitaiḥ bāṇaiḥ enam hatvā (tvaṃ) kṛtakṛtyaḥ bhaviṣyasi
8.
Having arrayed his entire army in the midst of battle, he stands there. By killing him with sharp arrows, you will have accomplished your task.
गजानीकं हतं दृष्ट्वा त्वां च प्राप्तमरिंदम ।
यावन्न विद्रवन्त्येते तावज्जहि सुयोधनम् ॥९॥
यावन्न विद्रवन्त्येते तावज्जहि सुयोधनम् ॥९॥
9. gajānīkaṁ hataṁ dṛṣṭvā tvāṁ ca prāptamariṁdama ,
yāvanna vidravantyete tāvajjahi suyodhanam.
yāvanna vidravantyete tāvajjahi suyodhanam.
9.
gajānīkam hatam dṛṣṭvā tvām ca prāptam ariṃdama
yāvat na vidravanti ete tāvat jahi suyodhanam
yāvat na vidravanti ete tāvat jahi suyodhanam
9.
ariṃdama gajānīkam hatam dṛṣṭvā ca tvām prāptam (dṛṣṭvā),
ete yāvat na vidravanti tāvat suyodhanam jahi
ete yāvat na vidravanti tāvat suyodhanam jahi
9.
O destroyer of enemies (ariṃdama), seeing the elephant army annihilated and you arrived, kill Suyodhana before these (soldiers) scatter and flee.
यातु कश्चित्तु पाञ्चाल्यं क्षिप्रमागम्यतामिति ।
परिश्रान्तबलस्तात नैष मुच्येत किल्बिषी ॥१०॥
परिश्रान्तबलस्तात नैष मुच्येत किल्बिषी ॥१०॥
10. yātu kaścittu pāñcālyaṁ kṣipramāgamyatāmiti ,
pariśrāntabalastāta naiṣa mucyeta kilbiṣī.
pariśrāntabalastāta naiṣa mucyeta kilbiṣī.
10.
yātu kaścit tu pāñcālyaṃ kṣipram āgamyatām iti
pariśrāntabalaḥ tāta na eṣaḥ mucyeta kilbiṣī
pariśrāntabalaḥ tāta na eṣaḥ mucyeta kilbiṣī
10.
tāta kaścit tu pāñcālyaṃ kṣipram āgamyatām iti
yātu pariśrāntabalaḥ eṣaḥ kilbiṣī na mucyeta
yātu pariśrāntabalaḥ eṣaḥ kilbiṣī na mucyeta
10.
Someone should go quickly to the son of Pañcāla (Dhṛṣṭadyumna) and inform him to come. Dear one, this sinful man, whose army is exhausted, will not escape.
तव हत्वा बलं सर्वं संग्रामे धृतराष्ट्रजः ।
जितान्पाण्डुसुतान्मत्वा रूपं धारयते महत् ॥११॥
जितान्पाण्डुसुतान्मत्वा रूपं धारयते महत् ॥११॥
11. tava hatvā balaṁ sarvaṁ saṁgrāme dhṛtarāṣṭrajaḥ ,
jitānpāṇḍusutānmatvā rūpaṁ dhārayate mahat.
jitānpāṇḍusutānmatvā rūpaṁ dhārayate mahat.
11.
tava hatvā balaṃ sarvaṃ saṃgrāme dhṛtarāṣṭrajaḥ
jitān pāṇḍusutān matvā rūpaṃ dhārayate mahat
jitān pāṇḍusutān matvā rūpaṃ dhārayate mahat
11.
dhṛtarāṣṭrajaḥ saṃgrāme tava sarvaṃ balaṃ hatvā
pāṇḍusutān jitān matvā mahat rūpaṃ dhārayate
pāṇḍusutān jitān matvā mahat rūpaṃ dhārayate
11.
The son of Dhṛtarāṣṭra, having destroyed your entire army in battle, and believing the sons of Pāṇḍu to be conquered, assumes a formidable appearance.
निहतं स्वबलं दृष्ट्वा पीडितं चापि पाण्डवैः ।
ध्रुवमेष्यति संग्रामे वधायैवात्मनो नृपः ॥१२॥
ध्रुवमेष्यति संग्रामे वधायैवात्मनो नृपः ॥१२॥
12. nihataṁ svabalaṁ dṛṣṭvā pīḍitaṁ cāpi pāṇḍavaiḥ ,
dhruvameṣyati saṁgrāme vadhāyaivātmano nṛpaḥ.
dhruvameṣyati saṁgrāme vadhāyaivātmano nṛpaḥ.
12.
nihataṃ svabalaṃ dṛṣṭvā pīḍitaṃ ca api pāṇḍavaiḥ
dhruvam eṣyati saṃgrāme vadhāya eva ātmanaḥ nṛpaḥ
dhruvam eṣyati saṃgrāme vadhāya eva ātmanaḥ nṛpaḥ
12.
nṛpaḥ svabalaṃ nihataṃ pāṇḍavaiḥ pīḍitaṃ ca api
dṛṣṭvā saṃgrāme ātmanaḥ vadhāya eva dhruvam eṣyati
dṛṣṭvā saṃgrāme ātmanaḥ vadhāya eva dhruvam eṣyati
12.
Upon seeing his own army destroyed and oppressed by the Pāṇḍavas, the king will certainly come to battle for his very own demise.
एवमुक्तः फल्गुनस्तु कृष्णं वचनमब्रवीत् ।
धृतराष्ट्रसुताः सर्वे हता भीमेन मानद ।
यावेतावास्थितौ कृष्ण तावद्य न भविष्यतः ॥१३॥
धृतराष्ट्रसुताः सर्वे हता भीमेन मानद ।
यावेतावास्थितौ कृष्ण तावद्य न भविष्यतः ॥१३॥
13. evamuktaḥ phalgunastu kṛṣṇaṁ vacanamabravīt ,
dhṛtarāṣṭrasutāḥ sarve hatā bhīmena mānada ,
yāvetāvāsthitau kṛṣṇa tāvadya na bhaviṣyataḥ.
dhṛtarāṣṭrasutāḥ sarve hatā bhīmena mānada ,
yāvetāvāsthitau kṛṣṇa tāvadya na bhaviṣyataḥ.
13.
evam uktaḥ phalgunas tu kṛṣṇaṃ vacanam
abravīt dhṛtarāṣṭrasutāḥ sarve
hatāḥ bhīmena mānada yau etau āsthitau
kṛṣṇa tāvat adya na bhaviṣyataḥ
abravīt dhṛtarāṣṭrasutāḥ sarve
hatāḥ bhīmena mānada yau etau āsthitau
kṛṣṇa tāvat adya na bhaviṣyataḥ
13.
evam uktaḥ tu phalgunaḥ kṛṣṇaṃ vacanam abravīt mānada dhṛtarāṣṭrasutāḥ sarve bhīmena hatāḥ kṛṣṇa,
yau etau āsthitau,
tau adya na bhaviṣyataḥ
yau etau āsthitau,
tau adya na bhaviṣyataḥ
13.
Thus addressed, Arjuna then spoke these words to Kṛṣṇa: 'O revered one, all the sons of Dhṛtarāṣṭra have been killed by Bhīma. O Kṛṣṇa, these two (enemies) who stand firm, they will not exist today.'
हतो भीष्मो हतो द्रोणः कर्णो वैकर्तनो हतः ।
मद्रराजो हतः शल्यो हतः कृष्ण जयद्रथः ॥१४॥
मद्रराजो हतः शल्यो हतः कृष्ण जयद्रथः ॥१४॥
14. hato bhīṣmo hato droṇaḥ karṇo vaikartano hataḥ ,
madrarājo hataḥ śalyo hataḥ kṛṣṇa jayadrathaḥ.
madrarājo hataḥ śalyo hataḥ kṛṣṇa jayadrathaḥ.
14.
hataḥ bhīṣmaḥ hataḥ droṇaḥ karṇaḥ vaikartanaḥ hataḥ
madrarājaḥ hataḥ śalyaḥ hataḥ kṛṣṇa jayadrathaḥ
madrarājaḥ hataḥ śalyaḥ hataḥ kṛṣṇa jayadrathaḥ
14.
kṛṣṇa bhīṣmaḥ hataḥ droṇaḥ hataḥ vaikartanaḥ karṇaḥ
hataḥ madrarājaḥ śalyaḥ hataḥ jayadrathaḥ hataḥ
hataḥ madrarājaḥ śalyaḥ hataḥ jayadrathaḥ hataḥ
14.
Bhīṣma is slain, Droṇa is slain, Karṇa, the son of Vikartana, is slain. The king of Madras, Śalya, is slain, and Jayadratha is slain, O Kṛṣṇa.
हयाः पञ्चशताः शिष्टाः शकुनेः सौबलस्य च ।
रथानां तु शते शिष्टे द्वे एव तु जनार्दन ।
दन्तिनां च शतं साग्रं त्रिसाहस्राः पदातयः ॥१५॥
रथानां तु शते शिष्टे द्वे एव तु जनार्दन ।
दन्तिनां च शतं साग्रं त्रिसाहस्राः पदातयः ॥१५॥
15. hayāḥ pañcaśatāḥ śiṣṭāḥ śakuneḥ saubalasya ca ,
rathānāṁ tu śate śiṣṭe dve eva tu janārdana ,
dantināṁ ca śataṁ sāgraṁ trisāhasrāḥ padātayaḥ.
rathānāṁ tu śate śiṣṭe dve eva tu janārdana ,
dantināṁ ca śataṁ sāgraṁ trisāhasrāḥ padātayaḥ.
15.
hayāḥ pañcaśatāḥ śiṣṭāḥ śakuneḥ
saubalasya ca rathānām tu śate śiṣṭe
dve eva tu janārdana dantinām ca
śatam sāgram trisāhasrāḥ padātayaḥ
saubalasya ca rathānām tu śate śiṣṭe
dve eva tu janārdana dantinām ca
śatam sāgram trisāhasrāḥ padātayaḥ
15.
janārdana śakuneḥ saubalasya ca
pañcaśatāḥ hayāḥ śiṣṭāḥ rathānām tu
dve śate eva śiṣṭe dantinām ca
sāgram śatam trisāhasrāḥ padātayaḥ
pañcaśatāḥ hayāḥ śiṣṭāḥ rathānām tu
dve śate eva śiṣṭe dantinām ca
sāgram śatam trisāhasrāḥ padātayaḥ
15.
O Janārdana, only five hundred horses of Śakuni, son of Subala, remain. Indeed, only two hundred chariots remain. And a hundred elephants, plus three thousand foot soldiers (remain).
अश्वत्थामा कृपश्चैव त्रिगर्ताधिपतिस्तथा ।
उलूकः शकुनिश्चैव कृतवर्मा च सात्वतः ॥१६॥
उलूकः शकुनिश्चैव कृतवर्मा च सात्वतः ॥१६॥
16. aśvatthāmā kṛpaścaiva trigartādhipatistathā ,
ulūkaḥ śakuniścaiva kṛtavarmā ca sātvataḥ.
ulūkaḥ śakuniścaiva kṛtavarmā ca sātvataḥ.
16.
aśvatthāmā kṛpaḥ ca eva trigartādhipatiḥ tathā
ulūkaḥ śakuniḥ ca eva kṛtavarmā ca sātvataḥ
ulūkaḥ śakuniḥ ca eva kṛtavarmā ca sātvataḥ
16.
aśvatthāmā ca kṛpaḥ eva tathā trigartādhipatiḥ
ulūkaḥ ca śakuniḥ eva ca sātvataḥ kṛtavarmā
ulūkaḥ ca śakuniḥ eva ca sātvataḥ kṛtavarmā
16.
Aśvatthāman and Kṛpa, and also the lord of the Trigartas (Susarman), Ulūka and Śakuni, and Kṛtavarman of the Sātvata clan (these remain).
एतद्बलमभूच्छेषं धार्तराष्ट्रस्य माधव ।
मोक्षो न नूनं कालाद्धि विद्यते भुवि कस्यचित् ॥१७॥
मोक्षो न नूनं कालाद्धि विद्यते भुवि कस्यचित् ॥१७॥
17. etadbalamabhūccheṣaṁ dhārtarāṣṭrasya mādhava ,
mokṣo na nūnaṁ kālāddhi vidyate bhuvi kasyacit.
mokṣo na nūnaṁ kālāddhi vidyate bhuvi kasyacit.
17.
etat balam abhūt śeṣam dhārtarāṣṭrasya mādhava
mokṣaḥ na nūnam kālāt hi vidyate bhuvi kasyacit
mokṣaḥ na nūnam kālāt hi vidyate bhuvi kasyacit
17.
mādhava etat balam dhārtarāṣṭrasya śeṣam abhūt.
nūnam hi bhuvi kasyacit kālāt mokṣaḥ na vidyate.
nūnam hi bhuvi kasyacit kālāt mokṣaḥ na vidyate.
17.
O Mādhava, this indeed was the remaining force of Dhṛtarāṣṭra's son. Verily, for no one on earth is there final liberation (mokṣa) from time (fate).
तथा विनिहते सैन्ये पश्य दुर्योधनं स्थितम् ।
अद्याह्ना हि महाराजो हतामित्रो भविष्यति ॥१८॥
अद्याह्ना हि महाराजो हतामित्रो भविष्यति ॥१८॥
18. tathā vinihate sainye paśya duryodhanaṁ sthitam ,
adyāhnā hi mahārājo hatāmitro bhaviṣyati.
adyāhnā hi mahārājo hatāmitro bhaviṣyati.
18.
tathā vinihate sainye paśya duryodhanaṃ sthitam
adya ahnā hi mahārājaḥ hatāmitraḥ bhaviṣyati
adya ahnā hi mahārājaḥ hatāmitraḥ bhaviṣyati
18.
paśya duryodhanaṃ sthitam tathā sainye vinihate.
hi adya ahnā mahārājaḥ hatāmitraḥ bhaviṣyati.
hi adya ahnā mahārājaḥ hatāmitraḥ bhaviṣyati.
18.
Thus, as the army is being destroyed, behold Duryodhana standing. Indeed, today the great king will vanquish his foes.
न हि मे मोक्ष्यते कश्चित्परेषामिति चिन्तये ।
ये त्वद्य समरं कृष्ण न हास्यन्ति रणोत्कटाः ।
तान्वै सर्वान्हनिष्यामि यद्यपि स्युरमानुषाः ॥१९॥
ये त्वद्य समरं कृष्ण न हास्यन्ति रणोत्कटाः ।
तान्वै सर्वान्हनिष्यामि यद्यपि स्युरमानुषाः ॥१९॥
19. na hi me mokṣyate kaścitpareṣāmiti cintaye ,
ye tvadya samaraṁ kṛṣṇa na hāsyanti raṇotkaṭāḥ ,
tānvai sarvānhaniṣyāmi yadyapi syuramānuṣāḥ.
ye tvadya samaraṁ kṛṣṇa na hāsyanti raṇotkaṭāḥ ,
tānvai sarvānhaniṣyāmi yadyapi syuramānuṣāḥ.
19.
na hi me mokṣyate kaścit pareṣām iti
cintaye ye tu adya samaram kṛṣṇa
na hāsyanti raṇotkaṭāḥ tān vai sarvān
haniṣyāmi yadi api syuḥ amānuṣāḥ
cintaye ye tu adya samaram kṛṣṇa
na hāsyanti raṇotkaṭāḥ tān vai sarvān
haniṣyāmi yadi api syuḥ amānuṣāḥ
19.
na hi me pareṣām kaścit mokṣyate iti cintaye.
kṛṣṇa ye tu adya samaram na hāsyanti raṇotkaṭāḥ tān sarvān vai haniṣyāmi yadi api amānuṣāḥ syuḥ.
kṛṣṇa ye tu adya samaram na hāsyanti raṇotkaṭāḥ tān sarvān vai haniṣyāmi yadi api amānuṣāḥ syuḥ.
19.
Indeed, I do not believe anyone from the enemy ranks will escape me. Those who are eager for battle, O Kṛṣṇa, and will not abandon the fight today—I will surely kill all of them, even if they are superhuman.
अद्य युद्धे सुसंक्रुद्धो दीर्घं राज्ञः प्रजागरम् ।
अपनेष्यामि गान्धारं पातयित्वा शितैः शरैः ॥२०॥
अपनेष्यामि गान्धारं पातयित्वा शितैः शरैः ॥२०॥
20. adya yuddhe susaṁkruddho dīrghaṁ rājñaḥ prajāgaram ,
apaneṣyāmi gāndhāraṁ pātayitvā śitaiḥ śaraiḥ.
apaneṣyāmi gāndhāraṁ pātayitvā śitaiḥ śaraiḥ.
20.
adya yuddhe susaṃkruddhaḥ dīrgham rājñaḥ prajāgaram
apaneṣyāmi gāndhāram pātayitvā śitaiḥ śaraiḥ
apaneṣyāmi gāndhāram pātayitvā śitaiḥ śaraiḥ
20.
adya yuddhe susaṃkruddhaḥ śitaiḥ śaraiḥ gāndhāram pātayitvā rājñaḥ dīrgham prajāgaram apaneṣyāmi.
20.
Today, extremely enraged in battle, I will put an end to the king's long sleeplessness by striking down the Gandhara king with sharp arrows.
निकृत्या वै दुराचारो यानि रत्नानि सौबलः ।
सभायामहरद्द्यूते पुनस्तान्याहराम्यहम् ॥२१॥
सभायामहरद्द्यूते पुनस्तान्याहराम्यहम् ॥२१॥
21. nikṛtyā vai durācāro yāni ratnāni saubalaḥ ,
sabhāyāmaharaddyūte punastānyāharāmyaham.
sabhāyāmaharaddyūte punastānyāharāmyaham.
21.
nikṛtyā vai durācāraḥ yāni ratnāni saubalaḥ
sabhāyām aharat dyūte punaḥ tāni āharāmi aham
sabhāyām aharat dyūte punaḥ tāni āharāmi aham
21.
vai nikṛtyā durācāraḥ saubalaḥ yāni ratnāni sabhāyām dyūte aharat tāni punaḥ aham āharāmi.
21.
Indeed, by deceit, that evil-doer Saubala (Śakuni) had seized whatever jewels in the assembly during the dice game—those I will recover again.
अद्य ता अपि वेत्स्यन्ति सर्वा नागपुरस्त्रियः ।
श्रुत्वा पतींश्च पुत्रांश्च पाण्डवैर्निहतान्युधि ॥२२॥
श्रुत्वा पतींश्च पुत्रांश्च पाण्डवैर्निहतान्युधि ॥२२॥
22. adya tā api vetsyanti sarvā nāgapurastriyaḥ ,
śrutvā patīṁśca putrāṁśca pāṇḍavairnihatānyudhi.
śrutvā patīṁśca putrāṁśca pāṇḍavairnihatānyudhi.
22.
adya tāḥ api vetsyanti sarvāḥ nāgpurastriyaḥ
śrutvā patīn ca putrān ca pāṇḍavaiḥ nihatān yudhi
śrutvā patīn ca putrān ca pāṇḍavaiḥ nihatān yudhi
22.
adya sarvāḥ tāḥ nāgpurastriyaḥ pāṇḍavaiḥ yudhi
nihatān patīn ca putrān ca śrutvā api vetsyanti
nihatān patīn ca putrān ca śrutvā api vetsyanti
22.
Today, all those women of Hastinapura will also know, having heard that their husbands and sons have been killed in battle by the Pāṇḍavas.
समाप्तमद्य वै कर्म सर्वं कृष्ण भविष्यति ।
अद्य दुर्योधनो दीप्तां श्रियं प्राणांश्च त्यक्ष्यति ॥२३॥
अद्य दुर्योधनो दीप्तां श्रियं प्राणांश्च त्यक्ष्यति ॥२३॥
23. samāptamadya vai karma sarvaṁ kṛṣṇa bhaviṣyati ,
adya duryodhano dīptāṁ śriyaṁ prāṇāṁśca tyakṣyati.
adya duryodhano dīptāṁ śriyaṁ prāṇāṁśca tyakṣyati.
23.
samāptam adya vai karma sarvam kṛṣṇa bhaviṣyati
adya duryodhanaḥ dīptām śriyam prāṇān ca tyakṣyati
adya duryodhanaḥ dīptām śriyam prāṇān ca tyakṣyati
23.
kṛṣṇa adya vai sarvam karma samāptam bhaviṣyati adya
duryodhanaḥ dīptām śriyam ca prāṇān ca tyakṣyati
duryodhanaḥ dīptām śriyam ca prāṇān ca tyakṣyati
23.
Indeed, O Kṛṣṇa, all (his) actions (karma) will be concluded today. Today, Duryodhana will abandon his resplendent glory and his very life.
नापयाति भयात्कृष्ण संग्रामाद्यदि चेन्मम ।
निहतं विद्धि वार्ष्णेय धार्तराष्ट्रं सुबालिशम् ॥२४॥
निहतं विद्धि वार्ष्णेय धार्तराष्ट्रं सुबालिशम् ॥२४॥
24. nāpayāti bhayātkṛṣṇa saṁgrāmādyadi cenmama ,
nihataṁ viddhi vārṣṇeya dhārtarāṣṭraṁ subāliśam.
nihataṁ viddhi vārṣṇeya dhārtarāṣṭraṁ subāliśam.
24.
na apayāti bhayāt kṛṣṇa saṅgrāmāt yadi cet mama
nihatam viddhi vārṣṇeya dhārtarāṣṭram subāliśam
nihatam viddhi vārṣṇeya dhārtarāṣṭram subāliśam
24.
kṛṣṇa vārṣṇeya yadi saḥ mama saṅgrāmāt bhayāt na apayāti
cet (tarhi) subāliśam dhārtarāṣṭram nihatam viddhi
cet (tarhi) subāliśam dhārtarāṣṭram nihatam viddhi
24.
O Kṛṣṇa, if he does not flee from my battle out of fear, then know, O descendent of Vṛṣṇi, that the son of Dhṛtarāṣṭra, the exceedingly foolish one, is slain.
मम ह्येतदशक्तं वै वाजिवृन्दमरिंदम ।
सोढुं ज्यातलनिर्घोषं याहि यावन्निहन्म्यहम् ॥२५॥
सोढुं ज्यातलनिर्घोषं याहि यावन्निहन्म्यहम् ॥२५॥
25. mama hyetadaśaktaṁ vai vājivṛndamariṁdama ,
soḍhuṁ jyātalanirghoṣaṁ yāhi yāvannihanmyaham.
soḍhuṁ jyātalanirghoṣaṁ yāhi yāvannihanmyaham.
25.
mama hi etat aśaktam vai vājivṛndam ariṁdama
soḍhum jyātalnirghoṣam yāhi yāvat nihanmi aham
soḍhum jyātalnirghoṣam yāhi yāvat nihanmi aham
25.
ariṁdama hi vai mama etat vājivṛndam jyātalnirghoṣam soḍhum aśaktam yāvat aham nihanmi,
(tāvat tvam) yāhi
(tāvat tvam) yāhi
25.
Indeed, O subduer of enemies, this host of my horses is truly unable to endure the twang of my bowstring. Go forth while I slay (him/them).
एवमुक्तस्तु दाशार्हः पाण्डवेन यशस्विना ।
अचोदयद्धयान्राजन्दुर्योधनबलं प्रति ॥२६॥
अचोदयद्धयान्राजन्दुर्योधनबलं प्रति ॥२६॥
26. evamuktastu dāśārhaḥ pāṇḍavena yaśasvinā ,
acodayaddhayānrājanduryodhanabalaṁ prati.
acodayaddhayānrājanduryodhanabalaṁ prati.
26.
evam uktaḥ tu dāśārhaḥ pāṇḍavena yaśasvinā
rājan acodayat hayān duryodhanabalam prati
rājan acodayat hayān duryodhanabalam prati
26.
rājan yaśasvinā pāṇḍavena evam uktaḥ tu
dāśārhaḥ duryodhanabalam prati hayān acodayat
dāśārhaḥ duryodhanabalam prati hayān acodayat
26.
O King, thus addressed by the glorious Pāṇḍava (Arjuna), Daśārha (Krishna) urged his horses towards Duryodhana's army.
तदनीकमभिप्रेक्ष्य त्रयः सज्जा महारथाः ।
भीमसेनोऽर्जुनश्चैव सहदेवश्च मारिष ।
प्रययुः सिंहनादेन दुर्योधनजिघांसया ॥२७॥
भीमसेनोऽर्जुनश्चैव सहदेवश्च मारिष ।
प्रययुः सिंहनादेन दुर्योधनजिघांसया ॥२७॥
27. tadanīkamabhiprekṣya trayaḥ sajjā mahārathāḥ ,
bhīmaseno'rjunaścaiva sahadevaśca māriṣa ,
prayayuḥ siṁhanādena duryodhanajighāṁsayā.
bhīmaseno'rjunaścaiva sahadevaśca māriṣa ,
prayayuḥ siṁhanādena duryodhanajighāṁsayā.
27.
tat anīkam abhiprekṣya trayaḥ sajjāḥ
mahārathāḥ bhīmasenaḥ arjunaḥ
ca eva sahadevaḥ ca māriṣa prayayuḥ
siṃhanādena duryodhanajighāṃsayā
mahārathāḥ bhīmasenaḥ arjunaḥ
ca eva sahadevaḥ ca māriṣa prayayuḥ
siṃhanādena duryodhanajighāṃsayā
27.
māriṣa tat anīkam abhiprekṣya trayaḥ
sajjāḥ mahārathāḥ bhīmasenaḥ
arjunaḥ ca eva sahadevaḥ ca
siṃhanādena duryodhanajighāṃsayā prayayuḥ
sajjāḥ mahārathāḥ bhīmasenaḥ
arjunaḥ ca eva sahadevaḥ ca
siṃhanādena duryodhanajighāṃsayā prayayuḥ
27.
O respected one, seeing that army, three prepared great warriors—Bhimasena, Arjuna, and Sahadeva—advanced with a lion's roar, motivated by the desire to kill Duryodhana.
तान्प्रेक्ष्य सहितान्सर्वाञ्जवेनोद्यतकार्मुकान् ।
सौबलोऽभ्यद्रवद्युद्धे पाण्डवानाततायिनः ॥२८॥
सौबलोऽभ्यद्रवद्युद्धे पाण्डवानाततायिनः ॥२८॥
28. tānprekṣya sahitānsarvāñjavenodyatakārmukān ,
saubalo'bhyadravadyuddhe pāṇḍavānātatāyinaḥ.
saubalo'bhyadravadyuddhe pāṇḍavānātatāyinaḥ.
28.
tān prekṣya sahitān sarvān javena udyatakārmukān
saubalaḥ abhyadravat yuddhe pāṇḍavān ātatāyinaḥ
saubalaḥ abhyadravat yuddhe pāṇḍavān ātatāyinaḥ
28.
saubalaḥ tān sahitān sarvān javena udyatakārmukān
ātatāyinaḥ pāṇḍavān prekṣya yuddhe abhyadravat
ātatāyinaḥ pāṇḍavān prekṣya yuddhe abhyadravat
28.
Having seen all of them assembled and with bows raised, Saubala (Śakuni) swiftly rushed in battle towards the Pāṇḍavas, who were aggressors.
सुदर्शनस्तव सुतो भीमसेनं समभ्ययात् ।
सुशर्मा शकुनिश्चैव युयुधाते किरीटिना ।
सहदेवं तव सुतो हयपृष्ठगतोऽभ्ययात् ॥२९॥
सुशर्मा शकुनिश्चैव युयुधाते किरीटिना ।
सहदेवं तव सुतो हयपृष्ठगतोऽभ्ययात् ॥२९॥
29. sudarśanastava suto bhīmasenaṁ samabhyayāt ,
suśarmā śakuniścaiva yuyudhāte kirīṭinā ,
sahadevaṁ tava suto hayapṛṣṭhagato'bhyayāt.
suśarmā śakuniścaiva yuyudhāte kirīṭinā ,
sahadevaṁ tava suto hayapṛṣṭhagato'bhyayāt.
29.
sudarśanaḥ tava sutaḥ bhīmasenam
samabhyayāt suśarmā śakuniḥ ca eva
yuyudhāte kirīṭinā sahadevam tava
sutaḥ hayapṛṣṭhagataḥ abhyayāt
samabhyayāt suśarmā śakuniḥ ca eva
yuyudhāte kirīṭinā sahadevam tava
sutaḥ hayapṛṣṭhagataḥ abhyayāt
29.
tava sutaḥ sudarśanaḥ bhīmasenam
samabhyayāt suśarmā ca eva śakuniḥ
kirīṭinā yuyudhāte tava sutaḥ
hayapṛṣṭhagataḥ sahadevam abhyayāt
samabhyayāt suśarmā ca eva śakuniḥ
kirīṭinā yuyudhāte tava sutaḥ
hayapṛṣṭhagataḥ sahadevam abhyayāt
29.
Your son Sudarśana approached Bhimasena. Suśarmā and Śakuni indeed fought with the crowned one (Arjuna). Your son, mounted on a horse, approached Sahadeva.
ततो ह्ययत्नतः क्षिप्रं तव पुत्रो जनाधिप ।
प्रासेन सहदेवस्य शिरसि प्राहरद्भृशम् ॥३०॥
प्रासेन सहदेवस्य शिरसि प्राहरद्भृशम् ॥३०॥
30. tato hyayatnataḥ kṣipraṁ tava putro janādhipa ,
prāsena sahadevasya śirasi prāharadbhṛśam.
prāsena sahadevasya śirasi prāharadbhṛśam.
सोपाविशद्रथोपस्थे तव पुत्रेण ताडितः ।
रुधिराप्लुतसर्वाङ्ग आशीविष इव श्वसन् ॥३१॥
रुधिराप्लुतसर्वाङ्ग आशीविष इव श्वसन् ॥३१॥
31. sopāviśadrathopasthe tava putreṇa tāḍitaḥ ,
rudhirāplutasarvāṅga āśīviṣa iva śvasan.
rudhirāplutasarvāṅga āśīviṣa iva śvasan.
प्रतिलभ्य ततः संज्ञां सहदेवो विशां पते ।
दुर्योधनं शरैस्तीक्ष्णैः संक्रुद्धः समवाकिरत् ॥३२॥
दुर्योधनं शरैस्तीक्ष्णैः संक्रुद्धः समवाकिरत् ॥३२॥
32. pratilabhya tataḥ saṁjñāṁ sahadevo viśāṁ pate ,
duryodhanaṁ śaraistīkṣṇaiḥ saṁkruddhaḥ samavākirat.
duryodhanaṁ śaraistīkṣṇaiḥ saṁkruddhaḥ samavākirat.
पार्थोऽपि युधि विक्रम्य कुन्तीपुत्रो धनंजयः ।
शूराणामश्वपृष्ठेभ्यः शिरांसि निचकर्त ह ॥३३॥
शूराणामश्वपृष्ठेभ्यः शिरांसि निचकर्त ह ॥३३॥
33. pārtho'pi yudhi vikramya kuntīputro dhanaṁjayaḥ ,
śūrāṇāmaśvapṛṣṭhebhyaḥ śirāṁsi nicakarta ha.
śūrāṇāmaśvapṛṣṭhebhyaḥ śirāṁsi nicakarta ha.
तदनीकं तदा पार्थो व्यधमद्बहुभिः शरैः ।
पातयित्वा हयान्सर्वांस्त्रिगर्तानां रथान्ययौ ॥३४॥
पातयित्वा हयान्सर्वांस्त्रिगर्तानां रथान्ययौ ॥३४॥
34. tadanīkaṁ tadā pārtho vyadhamadbahubhiḥ śaraiḥ ,
pātayitvā hayānsarvāṁstrigartānāṁ rathānyayau.
pātayitvā hayānsarvāṁstrigartānāṁ rathānyayau.
ततस्ते सहिता भूत्वा त्रिगर्तानां महारथाः ।
अर्जुनं वासुदेवं च शरवर्षैरवाकिरन् ॥३५॥
अर्जुनं वासुदेवं च शरवर्षैरवाकिरन् ॥३५॥
35. tataste sahitā bhūtvā trigartānāṁ mahārathāḥ ,
arjunaṁ vāsudevaṁ ca śaravarṣairavākiran.
arjunaṁ vāsudevaṁ ca śaravarṣairavākiran.
सत्यकर्माणमाक्षिप्य क्षुरप्रेण महायशाः ।
ततोऽस्य स्यन्दनस्येषां चिच्छिदे पाण्डुनन्दनः ॥३६॥
ततोऽस्य स्यन्दनस्येषां चिच्छिदे पाण्डुनन्दनः ॥३६॥
36. satyakarmāṇamākṣipya kṣurapreṇa mahāyaśāḥ ,
tato'sya syandanasyeṣāṁ cicchide pāṇḍunandanaḥ.
tato'sya syandanasyeṣāṁ cicchide pāṇḍunandanaḥ.
शिलाशितेन च विभो क्षुरप्रेण महायशाः ।
शिरश्चिच्छेद प्रहसंस्तप्तकुण्डलभूषणम् ॥३७॥
शिरश्चिच्छेद प्रहसंस्तप्तकुण्डलभूषणम् ॥३७॥
37. śilāśitena ca vibho kṣurapreṇa mahāyaśāḥ ,
śiraściccheda prahasaṁstaptakuṇḍalabhūṣaṇam.
śiraściccheda prahasaṁstaptakuṇḍalabhūṣaṇam.
सत्येषुमथ चादत्त योधानां मिषतां ततः ।
यथा सिंहो वने राजन्मृगं परिबुभुक्षितः ॥३८॥
यथा सिंहो वने राजन्मृगं परिबुभुक्षितः ॥३८॥
38. satyeṣumatha cādatta yodhānāṁ miṣatāṁ tataḥ ,
yathā siṁho vane rājanmṛgaṁ paribubhukṣitaḥ.
yathā siṁho vane rājanmṛgaṁ paribubhukṣitaḥ.
तं निहत्य ततः पार्थः सुशर्माणं त्रिभिः शरैः ।
विद्ध्वा तानहनत्सर्वान्रथान्रुक्मविभूषितान् ॥३९॥
विद्ध्वा तानहनत्सर्वान्रथान्रुक्मविभूषितान् ॥३९॥
39. taṁ nihatya tataḥ pārthaḥ suśarmāṇaṁ tribhiḥ śaraiḥ ,
viddhvā tānahanatsarvānrathānrukmavibhūṣitān.
viddhvā tānahanatsarvānrathānrukmavibhūṣitān.
ततस्तु प्रत्वरन्पार्थो दीर्घकालं सुसंभृतम् ।
मुञ्चन्क्रोधविषं तीक्ष्णं प्रस्थलाधिपतिं प्रति ॥४०॥
मुञ्चन्क्रोधविषं तीक्ष्णं प्रस्थलाधिपतिं प्रति ॥४०॥
40. tatastu pratvaranpārtho dīrghakālaṁ susaṁbhṛtam ,
muñcankrodhaviṣaṁ tīkṣṇaṁ prasthalādhipatiṁ prati.
muñcankrodhaviṣaṁ tīkṣṇaṁ prasthalādhipatiṁ prati.
तमर्जुनः पृषत्कानां शतेन भरतर्षभ ।
पूरयित्वा ततो वाहान्न्यहनत्तस्य धन्विनः ॥४१॥
पूरयित्वा ततो वाहान्न्यहनत्तस्य धन्विनः ॥४१॥
41. tamarjunaḥ pṛṣatkānāṁ śatena bharatarṣabha ,
pūrayitvā tato vāhānnyahanattasya dhanvinaḥ.
pūrayitvā tato vāhānnyahanattasya dhanvinaḥ.
ततः शरं समादाय यमदण्डोपमं शितम् ।
सुशर्माणं समुद्दिश्य चिक्षेपाशु हसन्निव ॥४२॥
सुशर्माणं समुद्दिश्य चिक्षेपाशु हसन्निव ॥४२॥
42. tataḥ śaraṁ samādāya yamadaṇḍopamaṁ śitam ,
suśarmāṇaṁ samuddiśya cikṣepāśu hasanniva.
suśarmāṇaṁ samuddiśya cikṣepāśu hasanniva.
स शरः प्रेषितस्तेन क्रोधदीप्तेन धन्विना ।
सुशर्माणं समासाद्य बिभेद हृदयं रणे ॥४३॥
सुशर्माणं समासाद्य बिभेद हृदयं रणे ॥४३॥
43. sa śaraḥ preṣitastena krodhadīptena dhanvinā ,
suśarmāṇaṁ samāsādya bibheda hṛdayaṁ raṇe.
suśarmāṇaṁ samāsādya bibheda hṛdayaṁ raṇe.
स गतासुर्महाराज पपात धरणीतले ।
नन्दयन्पाण्डवान्सर्वान्व्यथयंश्चापि तावकान् ॥४४॥
नन्दयन्पाण्डवान्सर्वान्व्यथयंश्चापि तावकान् ॥४४॥
44. sa gatāsurmahārāja papāta dharaṇītale ,
nandayanpāṇḍavānsarvānvyathayaṁścāpi tāvakān.
nandayanpāṇḍavānsarvānvyathayaṁścāpi tāvakān.
सुशर्माणं रणे हत्वा पुत्रानस्य महारथान् ।
सप्त चाष्टौ च त्रिंशच्च सायकैरनयत्क्षयम् ॥४५॥
सप्त चाष्टौ च त्रिंशच्च सायकैरनयत्क्षयम् ॥४५॥
45. suśarmāṇaṁ raṇe hatvā putrānasya mahārathān ,
sapta cāṣṭau ca triṁśacca sāyakairanayatkṣayam.
sapta cāṣṭau ca triṁśacca sāyakairanayatkṣayam.
ततोऽस्य निशितैर्बाणैः सर्वान्हत्वा पदानुगान् ।
अभ्यगाद्भारतीं सेनां हतशेषां महारथः ॥४६॥
अभ्यगाद्भारतीं सेनां हतशेषां महारथः ॥४६॥
46. tato'sya niśitairbāṇaiḥ sarvānhatvā padānugān ,
abhyagādbhāratīṁ senāṁ hataśeṣāṁ mahārathaḥ.
abhyagādbhāratīṁ senāṁ hataśeṣāṁ mahārathaḥ.
भीमस्तु समरे क्रुद्धः पुत्रं तव जनाधिप ।
सुदर्शनमदृश्यं तं शरैश्चक्रे हसन्निव ॥४७॥
सुदर्शनमदृश्यं तं शरैश्चक्रे हसन्निव ॥४७॥
47. bhīmastu samare kruddhaḥ putraṁ tava janādhipa ,
sudarśanamadṛśyaṁ taṁ śaraiścakre hasanniva.
sudarśanamadṛśyaṁ taṁ śaraiścakre hasanniva.
ततोऽस्य प्रहसन्क्रुद्धः शिरः कायादपाहरत् ।
क्षुरप्रेण सुतीक्ष्णेन स हतः प्रापतद्भुवि ॥४८॥
क्षुरप्रेण सुतीक्ष्णेन स हतः प्रापतद्भुवि ॥४८॥
48. tato'sya prahasankruddhaḥ śiraḥ kāyādapāharat ,
kṣurapreṇa sutīkṣṇena sa hataḥ prāpatadbhuvi.
kṣurapreṇa sutīkṣṇena sa hataḥ prāpatadbhuvi.
तस्मिंस्तु निहते वीरे ततस्तस्य पदानुगाः ।
परिवव्रू रणे भीमं किरन्तो विशिखाञ्शितान् ॥४९॥
परिवव्रू रणे भीमं किरन्तो विशिखाञ्शितान् ॥४९॥
49. tasmiṁstu nihate vīre tatastasya padānugāḥ ,
parivavrū raṇe bhīmaṁ kiranto viśikhāñśitān.
parivavrū raṇe bhīmaṁ kiranto viśikhāñśitān.
ततस्तु निशितैर्बाणैस्तदनीकं वृकोदरः ।
इन्द्राशनिसमस्पर्शैः समन्तात्पर्यवाकिरत् ।
ततः क्षणेन तद्भीमो न्यहनद्भरतर्षभ ॥५०॥
इन्द्राशनिसमस्पर्शैः समन्तात्पर्यवाकिरत् ।
ततः क्षणेन तद्भीमो न्यहनद्भरतर्षभ ॥५०॥
50. tatastu niśitairbāṇaistadanīkaṁ vṛkodaraḥ ,
indrāśanisamasparśaiḥ samantātparyavākirat ,
tataḥ kṣaṇena tadbhīmo nyahanadbharatarṣabha.
indrāśanisamasparśaiḥ samantātparyavākirat ,
tataḥ kṣaṇena tadbhīmo nyahanadbharatarṣabha.
तेषु तूत्साद्यमानेषु सेनाध्यक्षा महाबलाः ।
भीमसेनं समासाद्य ततोऽयुध्यन्त भारत ।
तांस्तु सर्वाञ्शरैर्घोरैरवाकिरत पाण्डवः ॥५१॥
भीमसेनं समासाद्य ततोऽयुध्यन्त भारत ।
तांस्तु सर्वाञ्शरैर्घोरैरवाकिरत पाण्डवः ॥५१॥
51. teṣu tūtsādyamāneṣu senādhyakṣā mahābalāḥ ,
bhīmasenaṁ samāsādya tato'yudhyanta bhārata ,
tāṁstu sarvāñśarairghorairavākirata pāṇḍavaḥ.
bhīmasenaṁ samāsādya tato'yudhyanta bhārata ,
tāṁstu sarvāñśarairghorairavākirata pāṇḍavaḥ.
तथैव तावका राजन्पाण्डवेयान्महारथान् ।
शरवर्षेण महता समन्तात्पर्यवारयन् ॥५२॥
शरवर्षेण महता समन्तात्पर्यवारयन् ॥५२॥
52. tathaiva tāvakā rājanpāṇḍaveyānmahārathān ,
śaravarṣeṇa mahatā samantātparyavārayan.
śaravarṣeṇa mahatā samantātparyavārayan.
व्याकुलं तदभूत्सर्वं पाण्डवानां परैः सह ।
तावकानां च समरे पाण्डवेयैर्युयुत्सताम् ॥५३॥
तावकानां च समरे पाण्डवेयैर्युयुत्सताम् ॥५३॥
53. vyākulaṁ tadabhūtsarvaṁ pāṇḍavānāṁ paraiḥ saha ,
tāvakānāṁ ca samare pāṇḍaveyairyuyutsatām.
tāvakānāṁ ca samare pāṇḍaveyairyuyutsatām.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26 (current chapter)
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47