Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-13, chapter-128

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
महेश्वर उवाच ।
तिलोत्तमा नाम पुरा ब्रह्मणा योषिदुत्तमा ।
तिलं तिलं समुद्धृत्य रत्नानां निर्मिता शुभा ॥१॥
1. maheśvara uvāca ,
tilottamā nāma purā brahmaṇā yoṣiduttamā ,
tilaṁ tilaṁ samuddhṛtya ratnānāṁ nirmitā śubhā.
साभ्यगच्छत मां देवि रूपेणाप्रतिमा भुवि ।
प्रदक्षिणं लोभयन्ती मां शुभे रुचिरानना ॥२॥
2. sābhyagacchata māṁ devi rūpeṇāpratimā bhuvi ,
pradakṣiṇaṁ lobhayantī māṁ śubhe rucirānanā.
यतो यतः सा सुदती मामुपाधावदन्तिके ।
ततस्ततो मुखं चारु मम देवि विनिर्गतम् ॥३॥
3. yato yataḥ sā sudatī māmupādhāvadantike ,
tatastato mukhaṁ cāru mama devi vinirgatam.
तां दिदृक्षुरहं योगाच्चतुर्मूर्तित्वमागतः ।
चतुर्मुखश्च संवृत्तो दर्शयन्योगमात्मनः ॥४॥
4. tāṁ didṛkṣurahaṁ yogāccaturmūrtitvamāgataḥ ,
caturmukhaśca saṁvṛtto darśayanyogamātmanaḥ.
पूर्वेण वदनेनाहमिन्द्रत्वमनुशास्मि ह ।
उत्तरेण त्वया सार्धं रमाम्यहमनिन्दिते ॥५॥
5. pūrveṇa vadanenāhamindratvamanuśāsmi ha ,
uttareṇa tvayā sārdhaṁ ramāmyahamanindite.
पश्चिमं मे मुखं सौम्यं सर्वप्राणिसुखावहम् ।
दक्षिणं भीमसंकाशं रौद्रं संहरति प्रजाः ॥६॥
6. paścimaṁ me mukhaṁ saumyaṁ sarvaprāṇisukhāvaham ,
dakṣiṇaṁ bhīmasaṁkāśaṁ raudraṁ saṁharati prajāḥ.
जटिलो ब्रह्मचारी च लोकानां हितकाम्यया ।
देवकार्यार्थसिद्ध्यर्थं पिनाकं मे करे स्थितम् ॥७॥
7. jaṭilo brahmacārī ca lokānāṁ hitakāmyayā ,
devakāryārthasiddhyarthaṁ pinākaṁ me kare sthitam.
इन्द्रेण च पुरा वज्रं क्षिप्तं श्रीकाङ्क्षिणा मम ।
दग्ध्वा कण्ठं तु तद्यातं तेन श्रीकण्ठता मम ॥८॥
8. indreṇa ca purā vajraṁ kṣiptaṁ śrīkāṅkṣiṇā mama ,
dagdhvā kaṇṭhaṁ tu tadyātaṁ tena śrīkaṇṭhatā mama.
उमोवाच ।
वाहनेषु प्रभूतेषु श्रीमत्स्वन्येषु सत्सु ते ।
कथं गोवृषभो देव वाहनत्वमुपागतः ॥९॥
9. umovāca ,
vāhaneṣu prabhūteṣu śrīmatsvanyeṣu satsu te ,
kathaṁ govṛṣabho deva vāhanatvamupāgataḥ.
महेश्वर उवाच ।
सुरभीं ससृजे ब्रह्मामृतधेनुं पयोमुचम् ।
सा सृष्टा बहुधा जाता क्षरमाणा पयोऽमृतम् ॥१०॥
10. maheśvara uvāca ,
surabhīṁ sasṛje brahmāmṛtadhenuṁ payomucam ,
sā sṛṣṭā bahudhā jātā kṣaramāṇā payo'mṛtam.
तस्या वत्समुखोत्सृष्टः फेनो मद्गात्रमागतः ।
ततो दग्धा मया गावो नानावर्णत्वमागताः ॥११॥
11. tasyā vatsamukhotsṛṣṭaḥ pheno madgātramāgataḥ ,
tato dagdhā mayā gāvo nānāvarṇatvamāgatāḥ.
ततोऽहं लोकगुरुणा शमं नीतोऽर्थवेदिना ।
वृषं चेमं ध्वजार्थं मे ददौ वाहनमेव च ॥१२॥
12. tato'haṁ lokaguruṇā śamaṁ nīto'rthavedinā ,
vṛṣaṁ cemaṁ dhvajārthaṁ me dadau vāhanameva ca.
उमोवाच ।
निवासा बहुरूपास्ते विश्वरूपगुणान्विताः ।
तांश्च संत्यज्य भगवञ्श्मशाने रमसे कथम् ॥१३॥
13. umovāca ,
nivāsā bahurūpāste viśvarūpaguṇānvitāḥ ,
tāṁśca saṁtyajya bhagavañśmaśāne ramase katham.
केशास्थिकलिले भीमे कपालघटसंकुले ।
गृध्रगोमायुकलिले चिताग्निशतसंकुले ॥१४॥
14. keśāsthikalile bhīme kapālaghaṭasaṁkule ,
gṛdhragomāyukalile citāgniśatasaṁkule.
अशुचौ मांसकलिले वसाशोणितकर्दमे ।
विनिकीर्णामिषचये शिवानादविनादिते ॥१५॥
15. aśucau māṁsakalile vasāśoṇitakardame ,
vinikīrṇāmiṣacaye śivānādavinādite.
महेश्वर उवाच ।
मेध्यान्वेषी महीं कृत्स्नां विचरामि निशास्वहम् ।
न च मेध्यतरं किंचिच्छ्मशानादिह विद्यते ॥१६॥
16. maheśvara uvāca ,
medhyānveṣī mahīṁ kṛtsnāṁ vicarāmi niśāsvaham ,
na ca medhyataraṁ kiṁcicchmaśānādiha vidyate.
तेन मे सर्ववासानां श्मशाने रमते मनः ।
न्यग्रोधशाखासंछन्ने निर्भुक्तस्रग्विभूषिते ॥१७॥
17. tena me sarvavāsānāṁ śmaśāne ramate manaḥ ,
nyagrodhaśākhāsaṁchanne nirbhuktasragvibhūṣite.
तत्र चैव रमन्ते मे भूतसंघाः शुभानने ।
न च भूतगणैर्देवि विनाहं वस्तुमुत्सहे ॥१८॥
18. tatra caiva ramante me bhūtasaṁghāḥ śubhānane ,
na ca bhūtagaṇairdevi vināhaṁ vastumutsahe.
एष वासो हि मे मेध्यः स्वर्गीयश्च मतो हि मे ।
पुण्यः परमकश्चैव मेध्यकामैरुपास्यते ॥१९॥
19. eṣa vāso hi me medhyaḥ svargīyaśca mato hi me ,
puṇyaḥ paramakaścaiva medhyakāmairupāsyate.
उमोवाच ।
भगवन्सर्वभूतेश सर्वधर्मभृतां वर ।
पिनाकपाणे वरद संशयो मे महानयम् ॥२०॥
20. umovāca ,
bhagavansarvabhūteśa sarvadharmabhṛtāṁ vara ,
pinākapāṇe varada saṁśayo me mahānayam.
अयं मुनिगणः सर्वस्तपस्तप इति प्रभो ।
तपोन्वेषकरो लोके भ्रमते विविधाकृतिः ॥२१॥
21. ayaṁ munigaṇaḥ sarvastapastapa iti prabho ,
taponveṣakaro loke bhramate vividhākṛtiḥ.
अस्य चैवर्षिसंघस्य मम च प्रियकाम्यया ।
एतं ममेह संदेहं वक्तुमर्हस्यरिंदम ॥२२॥
22. asya caivarṣisaṁghasya mama ca priyakāmyayā ,
etaṁ mameha saṁdehaṁ vaktumarhasyariṁdama.
धर्मः किंलक्षणः प्रोक्तः कथं वाचरितुं नरैः ।
शक्यो धर्ममविन्दद्भिर्धर्मज्ञ वद मे प्रभो ॥२३॥
23. dharmaḥ kiṁlakṣaṇaḥ proktaḥ kathaṁ vācarituṁ naraiḥ ,
śakyo dharmamavindadbhirdharmajña vada me prabho.
नारद उवाच ।
ततो मुनिगणः सर्वस्तां देवीं प्रत्यपूजयत् ।
वाग्भिरृग्भूषितार्थाभिः स्तवैश्चार्थविदां वर ॥२४॥
24. nārada uvāca ,
tato munigaṇaḥ sarvastāṁ devīṁ pratyapūjayat ,
vāgbhirṛgbhūṣitārthābhiḥ stavaiścārthavidāṁ vara.
महेश्वर उवाच ।
अहिंसा सत्यवचनं सर्वभूतानुकम्पनम् ।
शमो दानं यथाशक्ति गार्हस्थ्यो धर्म उत्तमः ॥२५॥
25. maheśvara uvāca ,
ahiṁsā satyavacanaṁ sarvabhūtānukampanam ,
śamo dānaṁ yathāśakti gārhasthyo dharma uttamaḥ.
परदारेष्वसंकल्पो न्यासस्त्रीपरिरक्षणम् ।
अदत्तादानविरमो मधुमांसस्य वर्जनम् ॥२६॥
26. paradāreṣvasaṁkalpo nyāsastrīparirakṣaṇam ,
adattādānaviramo madhumāṁsasya varjanam.
एष पञ्चविधो धर्मो बहुशाखः सुखोदयः ।
देहिभिर्धर्मपरमैः कर्तव्यो धर्मसंचयः ॥२७॥
27. eṣa pañcavidho dharmo bahuśākhaḥ sukhodayaḥ ,
dehibhirdharmaparamaiḥ kartavyo dharmasaṁcayaḥ.
उमोवाच ।
भगवन्संशयं पृष्टस्तं मे व्याख्यातुमर्हसि ।
चातुर्वर्ण्यस्य यो धर्मः स्वे स्वे वर्णे गुणावहः ॥२८॥
28. umovāca ,
bhagavansaṁśayaṁ pṛṣṭastaṁ me vyākhyātumarhasi ,
cāturvarṇyasya yo dharmaḥ sve sve varṇe guṇāvahaḥ.
ब्राह्मणे कीदृशो धर्मः क्षत्रिये कीदृशो भवेत् ।
वैश्ये किंलक्षणो धर्मः शूद्रे किंलक्षणो भवेत् ॥२९॥
29. brāhmaṇe kīdṛśo dharmaḥ kṣatriye kīdṛśo bhavet ,
vaiśye kiṁlakṣaṇo dharmaḥ śūdre kiṁlakṣaṇo bhavet.
महेश्वर उवाच ।
न्यायतस्ते महाभागे संशयः समुदीरितः ।
भूमिदेवा महाभागाः सदा लोके द्विजातयः ॥३०॥
30. maheśvara uvāca ,
nyāyataste mahābhāge saṁśayaḥ samudīritaḥ ,
bhūmidevā mahābhāgāḥ sadā loke dvijātayaḥ.
उपवासः सदा धर्मो ब्राह्मणस्य न संशयः ।
स हि धर्मार्थमुत्पन्नो ब्रह्मभूयाय कल्पते ॥३१॥
31. upavāsaḥ sadā dharmo brāhmaṇasya na saṁśayaḥ ,
sa hi dharmārthamutpanno brahmabhūyāya kalpate.
तस्य धर्मक्रिया देवि व्रतचर्या च न्यायतः ।
तथोपनयनं चैव द्विजायैवोपपद्यते ॥३२॥
32. tasya dharmakriyā devi vratacaryā ca nyāyataḥ ,
tathopanayanaṁ caiva dvijāyaivopapadyate.
गुरुदैवतपूजार्थं स्वाध्यायाभ्यसनात्मकः ।
देहिभिर्धर्मपरमैश्चर्तव्यो धर्मसंभवः ॥३३॥
33. gurudaivatapūjārthaṁ svādhyāyābhyasanātmakaḥ ,
dehibhirdharmaparamaiścartavyo dharmasaṁbhavaḥ.
उमोवाच ।
भगवन्संशयो मेऽत्र तं मे व्याख्यातुमर्हसि ।
चातुर्वर्ण्यस्य धर्मं हि नैपुण्येन प्रकीर्तय ॥३४॥
34. umovāca ,
bhagavansaṁśayo me'tra taṁ me vyākhyātumarhasi ,
cāturvarṇyasya dharmaṁ hi naipuṇyena prakīrtaya.
महेश्वर उवाच ।
रहस्यश्रवणं धर्मो वेदव्रतनिषेवणम् ।
व्रतचर्यापरो धर्मो गुरुपादप्रसादनम् ॥३५॥
35. maheśvara uvāca ,
rahasyaśravaṇaṁ dharmo vedavrataniṣevaṇam ,
vratacaryāparo dharmo gurupādaprasādanam.
भैक्षचर्यापरो धर्मो धर्मो नित्योपवासिता ।
नित्यस्वाध्यायिता धर्मो ब्रह्मचर्याश्रमस्तथा ॥३६॥
36. bhaikṣacaryāparo dharmo dharmo nityopavāsitā ,
nityasvādhyāyitā dharmo brahmacaryāśramastathā.
गुरुणा त्वभ्यनुज्ञातः समावर्तेत वै द्विजः ।
विन्देतानन्तरं भार्यामनुरूपां यथाविधि ॥३७॥
37. guruṇā tvabhyanujñātaḥ samāvarteta vai dvijaḥ ,
vindetānantaraṁ bhāryāmanurūpāṁ yathāvidhi.
शूद्रान्नवर्जनं धर्मस्तथा सत्पथसेवनम् ।
धर्मो नित्योपवासित्वं ब्रह्मचर्यं तथैव च ॥३८॥
38. śūdrānnavarjanaṁ dharmastathā satpathasevanam ,
dharmo nityopavāsitvaṁ brahmacaryaṁ tathaiva ca.
आहिताग्निरधीयानो जुह्वानः संयतेन्द्रियः ।
विघसाशी यताहारो गृहस्थः सत्यवाक्शुचिः ॥३९॥
39. āhitāgniradhīyāno juhvānaḥ saṁyatendriyaḥ ,
vighasāśī yatāhāro gṛhasthaḥ satyavākśuciḥ.
अतिथिव्रतता धर्मो धर्मस्त्रेताग्निधारणम् ।
इष्टीश्च पशुबन्धांश्च विधिपूर्वं समाचरेत् ॥४०॥
40. atithivratatā dharmo dharmastretāgnidhāraṇam ,
iṣṭīśca paśubandhāṁśca vidhipūrvaṁ samācaret.
यज्ञश्च परमो धर्मस्तथाहिंसा च देहिषु ।
अपूर्वभोजनं धर्मो विघसाशित्वमेव च ॥४१॥
41. yajñaśca paramo dharmastathāhiṁsā ca dehiṣu ,
apūrvabhojanaṁ dharmo vighasāśitvameva ca.
भुक्ते परिजने पश्चाद्भोजनं धर्म उच्यते ।
ब्राह्मणस्य गृहस्थस्य श्रोत्रियस्य विशेषतः ॥४२॥
42. bhukte parijane paścādbhojanaṁ dharma ucyate ,
brāhmaṇasya gṛhasthasya śrotriyasya viśeṣataḥ.
दंपत्योः समशीलत्वं धर्मश्च गृहमेधिनाम् ।
गृह्याणां चैव देवानां नित्यं पुष्पबलिक्रिया ॥४३॥
43. daṁpatyoḥ samaśīlatvaṁ dharmaśca gṛhamedhinām ,
gṛhyāṇāṁ caiva devānāṁ nityaṁ puṣpabalikriyā.
नित्योपलेपनं धर्मस्तथा नित्योपवासिता ।
सुसंमृष्टोपलिप्ते च साज्यधूमोद्गमे गृहे ॥४४॥
44. nityopalepanaṁ dharmastathā nityopavāsitā ,
susaṁmṛṣṭopalipte ca sājyadhūmodgame gṛhe.
एष द्विजजने धर्मो गार्हस्थ्यो लोकधारणः ।
द्विजातीनां सतां नित्यं सदैवैष प्रवर्तते ॥४५॥
45. eṣa dvijajane dharmo gārhasthyo lokadhāraṇaḥ ,
dvijātīnāṁ satāṁ nityaṁ sadaivaiṣa pravartate.
यस्तु क्षत्रगतो देवि त्वया धर्म उदीरितः ।
तमहं ते प्रवक्ष्यामि तं मे शृणु समाहिता ॥४६॥
46. yastu kṣatragato devi tvayā dharma udīritaḥ ,
tamahaṁ te pravakṣyāmi taṁ me śṛṇu samāhitā.
क्षत्रियस्य स्मृतो धर्मः प्रजापालनमादितः ।
निर्दिष्टफलभोक्ता हि राजा धर्मेण युज्यते ॥४७॥
47. kṣatriyasya smṛto dharmaḥ prajāpālanamāditaḥ ,
nirdiṣṭaphalabhoktā hi rājā dharmeṇa yujyate.
प्रजाः पालयते यो हि धर्मेण मनुजाधिपः ।
तस्य धर्मार्जिता लोकाः प्रजापालनसंचिताः ॥४८॥
48. prajāḥ pālayate yo hi dharmeṇa manujādhipaḥ ,
tasya dharmārjitā lokāḥ prajāpālanasaṁcitāḥ.
तत्र राज्ञः परो धर्मो दमः स्वाध्याय एव च ।
अग्निहोत्रपरिस्पन्दो दानाध्ययनमेव च ॥४९॥
49. tatra rājñaḥ paro dharmo damaḥ svādhyāya eva ca ,
agnihotraparispando dānādhyayanameva ca.
यज्ञोपवीतधारणं यज्ञो धर्मक्रियास्तथा ।
भृत्यानां भरणं धर्मः कृते कर्मण्यमोघता ॥५०॥
50. yajñopavītadhāraṇaṁ yajño dharmakriyāstathā ,
bhṛtyānāṁ bharaṇaṁ dharmaḥ kṛte karmaṇyamoghatā.
सम्यग्दण्डे स्थितिर्धर्मो धर्मो वेदक्रतुक्रियाः ।
व्यवहारस्थितिर्धर्मः सत्यवाक्यरतिस्तथा ॥५१॥
51. samyagdaṇḍe sthitirdharmo dharmo vedakratukriyāḥ ,
vyavahārasthitirdharmaḥ satyavākyaratistathā.
आर्तहस्तप्रदो राजा प्रेत्य चेह महीयते ।
गोब्राह्मणार्थे विक्रान्तः संग्रामे निधनं गतः ।
अश्वमेधजिताँल्लोकान्प्राप्नोति त्रिदिवालये ॥५२॥
52. ārtahastaprado rājā pretya ceha mahīyate ,
gobrāhmaṇārthe vikrāntaḥ saṁgrāme nidhanaṁ gataḥ ,
aśvamedhajitāँllokānprāpnoti tridivālaye.
वैश्यस्य सततं धर्मः पाशुपाल्यं कृषिस्तथा ।
अग्निहोत्रपरिस्पन्दो दानाध्ययनमेव च ॥५३॥
53. vaiśyasya satataṁ dharmaḥ pāśupālyaṁ kṛṣistathā ,
agnihotraparispando dānādhyayanameva ca.
वाणिज्यं सत्पथस्थानमातिथ्यं प्रशमो दमः ।
विप्राणां स्वागतं त्यागो वैश्यधर्मः सनातनः ॥५४॥
54. vāṇijyaṁ satpathasthānamātithyaṁ praśamo damaḥ ,
viprāṇāṁ svāgataṁ tyāgo vaiśyadharmaḥ sanātanaḥ.
तिलान्गन्धान्रसांश्चैव न विक्रीणीत वै क्वचित् ।
वणिक्पथमुपासीनो वैश्यः सत्पथमाश्रितः ॥५५॥
55. tilāngandhānrasāṁścaiva na vikrīṇīta vai kvacit ,
vaṇikpathamupāsīno vaiśyaḥ satpathamāśritaḥ.
सर्वातिथ्यं त्रिवर्गस्य यथाशक्ति यथार्हतः ।
शूद्रधर्मः परो नित्यं शुश्रूषा च द्विजातिषु ॥५६॥
56. sarvātithyaṁ trivargasya yathāśakti yathārhataḥ ,
śūdradharmaḥ paro nityaṁ śuśrūṣā ca dvijātiṣu.
स शूद्रः संशिततपाः सत्यसंधो जितेन्द्रियः ।
शुश्रूषन्नतिथिं प्राप्तं तपः संचिनुते महत् ॥५७॥
57. sa śūdraḥ saṁśitatapāḥ satyasaṁdho jitendriyaḥ ,
śuśrūṣannatithiṁ prāptaṁ tapaḥ saṁcinute mahat.
त्यक्तहिंसः शुभाचारो देवताद्विजपूजकः ।
शूद्रो धर्मफलैरिष्टैः संप्रयुज्येत बुद्धिमान् ॥५८॥
58. tyaktahiṁsaḥ śubhācāro devatādvijapūjakaḥ ,
śūdro dharmaphalairiṣṭaiḥ saṁprayujyeta buddhimān.
एतत्ते सर्वमाख्यातं चातुर्वर्ण्यस्य शोभने ।
एकैकस्येह सुभगे किमन्यच्छ्रोतुमिच्छसि ॥५९॥
59. etatte sarvamākhyātaṁ cāturvarṇyasya śobhane ,
ekaikasyeha subhage kimanyacchrotumicchasi.