Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-3, chapter-250

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
वैशंपायन उवाच ।
अथाब्रवीद्द्रौपदी राजपुत्री पृष्टा शिबीनां प्रवरेण तेन ।
अवेक्ष्य मन्दं प्रविमुच्य शाखां संगृह्णती कौशिकमुत्तरीयम् ॥१॥
1. vaiśaṁpāyana uvāca ,
athābravīddraupadī rājaputrī; pṛṣṭā śibīnāṁ pravareṇa tena ,
avekṣya mandaṁ pravimucya śākhāṁ; saṁgṛhṇatī kauśikamuttarīyam.
1. vaiśaṃpāyanaḥ uvāca | atha abravīt
draupadī rājaputrī pṛṣṭā śibīnām
pravaraṇa tena | avekṣya mandam pravimucya
śākhām saṃgṛhṇatī kauśikam uttariyam
1. Vaiśampāyana said: Then Princess Draupadī spoke, having been questioned by that chief of the Śibis. She looked around slowly, released the branch she was holding, and gathered her silk upper garment.
बुद्ध्याभिजानामि नरेन्द्रपुत्र न मादृशी त्वामभिभाष्टुमर्हा ।
न त्वेह वक्तास्ति तवेह वाक्यमन्यो नरो वाप्यथ वापि नारी ॥२॥
2. buddhyābhijānāmi narendraputra; na mādṛśī tvāmabhibhāṣṭumarhā ,
na tveha vaktāsti taveha vākya;manyo naro vāpyatha vāpi nārī.
2. buddhyā abhijānāmi narendrapuputra
na mādṛśī tvām abhibhāṣṭum arhā | na
tu iha vaktā asti tava iha vākyam
anyaḥ naraḥ vā api atha vā api nārī
2. O son of kings, I understand by my intellect that one like me is not fit to address you. However, there is no other speaker here to address your words, neither a man nor a woman.
एका ह्यहं संप्रति तेन वाचं ददानि वै भद्र निबोध चेदम् ।
अहं ह्यरण्ये कथमेकमेका त्वामालपेयं निरता स्वधर्मे ॥३॥
3. ekā hyahaṁ saṁprati tena vācaṁ; dadāni vai bhadra nibodha cedam ,
ahaṁ hyaraṇye kathamekamekā; tvāmālapeyaṁ niratā svadharme.
3. ekā hi aham saṃprati tena vācam
dadāni vai bhadra nibodha ca idam
| aham hi araṇye katham ekam
ekā tvām ālapeyam niratā svadharme
3. I am indeed alone now, O gentle one. Therefore, I shall speak to you. And understand this: how else could I, alone in the forest and dedicated to my own intrinsic nature (dharma), speak to you, who are also alone?
जानामि च त्वां सुरथस्य पुत्रं यं कोटिकाश्येति विदुर्मनुष्याः ।
तस्मादहं शैब्य तथैव तुभ्यमाख्यामि बन्धून्प्रति तन्निबोध ॥४॥
4. jānāmi ca tvāṁ surathasya putraṁ; yaṁ koṭikāśyeti vidurmanuṣyāḥ ,
tasmādahaṁ śaibya tathaiva tubhya;mākhyāmi bandhūnprati tannibodha.
4. jānāmi ca tvām surathasya putram
yam koṭikāśya iti viduḥ manuṣyāḥ |
tasmāt aham śaibya tathā eva tubhyam
ākhyāmi bandhūn prati tat nibodha
4. And I know you as the son of Suratha, whom people know as Koṭikāśya. Therefore, O Śaibya, I will similarly tell you about my kinsmen; understand that.
अपत्यमस्मि द्रुपदस्य राज्ञः कृष्णेति मां शैब्य विदुर्मनुष्याः ।
साहं वृणे पञ्च जनान्पतित्वे ये खाण्डवप्रस्थगताः श्रुतास्ते ॥५॥
5. apatyamasmi drupadasya rājñaḥ; kṛṣṇeti māṁ śaibya vidurmanuṣyāḥ ,
sāhaṁ vṛṇe pañca janānpatitve; ye khāṇḍavaprasthagatāḥ śrutāste.
5. apatyam asmi drupadasya rājñaḥ
kṛṣṇā iti mām śaibya viduḥ manuṣyāḥ
| sā aham vṛṇe pañca janān patitve
ye khāṇḍavaprasthagatāḥ śrutāḥ te
5. O Śaibya, I am the daughter of King Drupada, and people know me as Kṛṣṇā. I choose those five men as husbands, who are known to have gone to Khāṇḍavaprastha.
युधिष्ठिरो भीमसेनार्जुनौ च माद्र्याश्च पुत्रौ पुरुषप्रवीरौ ।
ते मां निवेश्येह दिशश्चतस्रो विभज्य पार्था मृगयां प्रयाताः ॥६॥
6. yudhiṣṭhiro bhīmasenārjunau ca; mādryāśca putrau puruṣapravīrau ,
te māṁ niveśyeha diśaścatasro; vibhajya pārthā mṛgayāṁ prayātāḥ.
6. yudhiṣṭhiraḥ bhīmasenārjunau ca
mādryāḥ ca putrau puruṣapravīrau |
te mām niveśya iha diśaḥ catasraḥ
vibhajya pārthāḥ mṛgayām prayātāḥ
6. Yudhiṣṭhira, Bhīmasena and Arjuna, along with Mādrī's two sons (who are foremost heroes among men) – these Pārthas, having settled me here and divided the four directions, have gone hunting.
प्राचीं राजा दक्षिणां भीमसेनो जयः प्रतीचीं यमजावुदीचीम् ।
मन्ये तु तेषां रथसत्तमानां कालोऽभितः प्राप्त इहोपयातुम् ॥७॥
7. prācīṁ rājā dakṣiṇāṁ bhīmaseno; jayaḥ pratīcīṁ yamajāvudīcīm ,
manye tu teṣāṁ rathasattamānāṁ; kālo'bhitaḥ prāpta ihopayātum.
7. prācīm rājā dakṣiṇām bhīmasenaḥ
jayaḥ pratīcīm yamajau udīcīm
manye tu teṣām rathasattamānām
kālaḥ abhitaḥ prāptaḥ iha upayātum
7. The king (Yudhiṣṭhira) conquered the eastern direction, Bhīmasena the southern, Jaya (Arjuna) the western, and the twins (Nakula and Sahadeva) the northern. I believe that the time has now arrived for these foremost charioteers to come here.
संमानिता यास्यथ तैर्यथेष्टं विमुच्य वाहानवगाहयध्वम् ।
प्रियातिथिर्धर्मसुतो महात्मा प्रीतो भविष्यत्यभिवीक्ष्य युष्मान् ॥८॥
8. saṁmānitā yāsyatha tairyatheṣṭaṁ; vimucya vāhānavagāhayadhvam ,
priyātithirdharmasuto mahātmā; prīto bhaviṣyatyabhivīkṣya yuṣmān.
8. saṃmānitā yāsyatha taiḥ yatheṣṭam
vimucya vāhān avagāhayadhvam
priyātithiḥ dharmasutaḥ mahātmā
prītaḥ bhaviṣyati abhivīkṣya yuṣmān
8. You, being honored, may go with them as you wish. After unharnessing the mounts, please bathe them. The magnanimous (mahātmā) son of Dharma (dharma), who is fond of guests, will be pleased to see you.
एतावदुक्त्वा द्रुपदात्मजा सा शैब्यात्मजं चन्द्रमुखी प्रतीता ।
विवेश तां पर्णकुटीं प्रशस्तां संचिन्त्य तेषामतिथिस्वधर्मम् ॥९॥
9. etāvaduktvā drupadātmajā sā; śaibyātmajaṁ candramukhī pratītā ,
viveśa tāṁ parṇakuṭīṁ praśastāṁ; saṁcintya teṣāmatithisvadharmam.
9. etāvat uktvā drupadātmajā sā
śaibyātmajam candramukhī pratītā
viveśa tām parṇakuṭīm praśastām
saṃcintya teṣām atithisvadharamam
9. Having said this much, the confident (pratītā), moon-faced daughter of Drupada (Draupadī) entered that excellent leaf-hut, after speaking to the son of Śaibya, contemplating the proper conduct of hospitality towards them (as guests).