Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-3, chapter-6

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
वैशंपायन उवाच ।
पाण्डवास्तु वने वासमुद्दिश्य भरतर्षभाः ।
प्रययुर्जाह्नवीकूलात्कुरुक्षेत्रं सहानुगाः ॥१॥
1. vaiśaṁpāyana uvāca ,
pāṇḍavāstu vane vāsamuddiśya bharatarṣabhāḥ ,
prayayurjāhnavīkūlātkurukṣetraṁ sahānugāḥ.
1. Vaiśaṃpāyana uvāca pāṇḍavāḥ tu vane vāsam uddiśya
bharatarṣabhāḥ prayayuḥ jāhnavīkūlāt kurukṣetram saha anugāḥ
1. Vaiśampayana said, 'O best among the Bharatas, the Pandavas, with the intention of dwelling in the forest, set out with their followers from the banks of the Jahnavi to Kurukshetra.'
सरस्वतीदृषद्वत्यौ यमुनां च निषेव्य ते ।
ययुर्वनेनैव वनं सततं पश्चिमां दिशम् ॥२॥
2. sarasvatīdṛṣadvatyau yamunāṁ ca niṣevya te ,
yayurvanenaiva vanaṁ satataṁ paścimāṁ diśam.
2. sarasvatī dṛṣadvatyau yamunām ca niṣevya te
yayuḥ vanena eva vanam satatam paścimām diśam
2. They, having revered the Sarasvati, Dṛṣadvati, and Yamuna rivers, continuously proceeded westward, traversing forest after forest.
ततः सरस्वतीकूले समेषु मरुधन्वसु ।
काम्यकं नाम ददृशुर्वनं मुनिजनप्रियम् ॥३॥
3. tataḥ sarasvatīkūle sameṣu marudhanvasu ,
kāmyakaṁ nāma dadṛśurvanaṁ munijanapriyam.
3. tataḥ sarasvatīkūle sameṣu marudhanvasu
kāmyakam nāma dadṛśuḥ vanam munijanapriyam
3. Then, on the bank of the Sarasvati, in those level, desert-like regions, they saw a forest named Kāmyaka, which was dear to ascetics and sages.
तत्र ते न्यवसन्वीरा वने बहुमृगद्विजे ।
अन्वास्यमाना मुनिभिः सान्त्व्यमानाश्च भारत ॥४॥
4. tatra te nyavasanvīrā vane bahumṛgadvije ,
anvāsyamānā munibhiḥ sāntvyamānāśca bhārata.
4. tatra te nyavasan vīrāḥ vane bahumṛgadvije
anvāsyāmānāḥ munibhiḥ sāntvyamānāḥ ca bhārata
4. There, those valiant warriors lived in a forest abundant with many deer and birds, being attended by sages and comforted, O Bhārata.
विदुरस्त्वपि पाण्डूनां तदा दर्शनलालसः ।
जगामैकरथेनैव काम्यकं वनमृद्धिमत् ॥५॥
5. vidurastvapi pāṇḍūnāṁ tadā darśanalālasaḥ ,
jagāmaikarathenaiva kāmyakaṁ vanamṛddhimat.
5. viduraḥ tu api pāṇḍūnāṃ tadā darśanalālasaḥ
jagāma ekarathena eva kāmyakaṃ vanaṃ ṛddhimat
5. Vidura also, then being eager to see the Pāṇḍavas, went by one chariot to the flourishing Kāmyaka forest.
ततो यात्वा विदुरः काननं तच्छीघ्रैरश्वैर्वाहिना स्यन्दनेन ।
ददर्शासीनं धर्मराजं विविक्ते सार्धं द्रौपद्या भ्रातृभिर्ब्राह्मणैश्च ॥६॥
6. tato yātvā viduraḥ kānanaṁ ta;cchīghrairaśvairvāhinā syandanena ,
dadarśāsīnaṁ dharmarājaṁ vivikte; sārdhaṁ draupadyā bhrātṛbhirbrāhmaṇaiśca.
6. tataḥ yātvā viduraḥ kānanaṃ tat
śīghraiḥ aśvaiḥ vāhinā syandanena dadarśa
āsīnaṃ dharmarājaṃ vivikte sārdhaṃ
draupadyā bhrātṛbhiḥ brāhmaṇaiḥ ca
6. Then, having traveled to that forest with a chariot drawn by swift horses, Vidura saw Dharmarāja (Yudhiṣṭhira) seated in a secluded spot, accompanied by Draupadī, his brothers, and the Brahmins.
ततोऽपश्यद्विदुरं तूर्णमारादभ्यायान्तं सत्यसंधः स राजा ।
अथाब्रवीद्भ्रातरं भीमसेनं किं नु क्षत्ता वक्ष्यति नः समेत्य ॥७॥
7. tato'paśyadviduraṁ tūrṇamārā;dabhyāyāntaṁ satyasaṁdhaḥ sa rājā ,
athābravīdbhrātaraṁ bhīmasenaṁ; kiṁ nu kṣattā vakṣyati naḥ sametya.
7. tataḥ apaśyat viduraṃ tūrṇaṃ ārāt
abhyāyāntaṃ satyasaṃdhaḥ saḥ rājā
atha abravīt bhrātaraṃ bhīmasenaṃ
kiṃ nu kṣattā vakṣyati naḥ sametya
7. Then, that king, firm in his truth, saw Vidura quickly approaching from afar. He then said to his brother Bhīmasena, "What will Kṣattā (Vidura) say to us after coming?"
कच्चिन्नायं वचनात्सौबलस्य समाह्वाता देवनायोपयाति ।
कच्चित्क्षुद्रः शकुनिर्नायुधानि जेष्यत्यस्मान्पुनरेवाक्षवत्याम् ॥८॥
8. kaccinnāyaṁ vacanātsaubalasya; samāhvātā devanāyopayāti ,
kaccitkṣudraḥ śakunirnāyudhāni; jeṣyatyasmānpunarevākṣavatyām.
8. kaccit na ayam vacanāt saubalasya
samāhvātā devanāya upayāti | kaccit
kṣudraḥ śakuniḥ na āyudhāni
jeṣyati asmān punar eva akṣavatyām
8. I hope this person (Vidura) is not coming, having been summoned by Śakuni's command, for the purpose of gambling. I hope that wretched Śakuni will not defeat us again with dice instead of weapons.
समाहूतः केनचिदाद्रवेति नाहं शक्तो भीमसेनापयातुम् ।
गाण्डीवे वा संशयिते कथंचिद्राज्यप्राप्तिः संशयिता भवेन्नः ॥९॥
9. samāhūtaḥ kenacidādraveti; nāhaṁ śakto bhīmasenāpayātum ,
gāṇḍīve vā saṁśayite kathaṁci;drājyaprāptiḥ saṁśayitā bhavennaḥ.
9. samāhūtaḥ kenacit ā drava iti na
aham śaktaḥ bhīmasena apayātum
| gāṇḍīve vā saṃśayite kathaṃcit
rājyaprāptiḥ saṃśayitā bhavet naḥ
9. When summoned by someone with the command 'Come quickly!', I am not able to depart, O Bhīmasena. Moreover, if (my bow) Gaṇḍīva were somehow rendered uncertain (in its efficacy), then our acquisition of the kingdom would also become doubtful.
तत उत्थाय विदुरं पाण्डवेयाः प्रत्यगृह्णन्नृपते सर्व एव ।
तैः सत्कृतः स च तानाजमीढो यथोचितं पाण्डुपुत्रान्समेयात् ॥१०॥
10. tata utthāya viduraṁ pāṇḍaveyāḥ; pratyagṛhṇannṛpate sarva eva ,
taiḥ satkṛtaḥ sa ca tānājamīḍho; yathocitaṁ pāṇḍuputrānsameyāt.
10. tataḥ utthāya viduram pāṇḍaveyāḥ
prati agṛhṇan nṛpate sarve eva |
taiḥ satkṛtaḥ saḥ ca tān ajāmīḍhaḥ
yathā ucitam pāṇḍuputrān sameyāt
10. Thereupon, O king, all the Pāṇḍavas rose up and welcomed Vidura. And he, the descendant of Ajāmīḍha, having been honored by them, met with the sons of Pāṇḍu as was appropriate.
समाश्वस्तं विदुरं ते नरर्षभास्ततोऽपृच्छन्नागमनाय हेतुम् ।
स चापि तेभ्यो विस्तरतः शशंस यथावृत्तो धृतराष्ट्रोऽऽम्बिकेयः ॥११॥
11. samāśvastaṁ viduraṁ te nararṣabhā;stato'pṛcchannāgamanāya hetum ,
sa cāpi tebhyo vistarataḥ śaśaṁsa; yathāvṛtto dhṛtarāṣṭro''mbikeyaḥ.
11. samāśvastam viduram te naraṛṣabhāḥ
tataḥ apṛcchan āgamanāya hetum | saḥ
ca api tebhyaḥ vistara taḥ śasaṃsa
yathāvṛttaḥ dhṛtarāṣṭraḥ āmbikeyaḥ
11. After Vidura was comforted, those best among men (the Pāṇḍavas) then asked him the reason for his arrival. And he (Vidura), in turn, narrated to them in detail how Dhṛtarāṣṭra, the son of Ambikā, had behaved.
विदुर उवाच ।
अवोचन्मां धृतराष्ट्रोऽनुगुप्तमजातशत्रो परिगृह्याभिपूज्य ।
एवं गते समतामभ्युपेत्य पथ्यं तेषां मम चैव ब्रवीहि ॥१२॥
12. vidura uvāca ,
avocanmāṁ dhṛtarāṣṭro'nugupta;majātaśatro parigṛhyābhipūjya ,
evaṁ gate samatāmabhyupetya; pathyaṁ teṣāṁ mama caiva bravīhi.
12. vidura uvāca avocat mām dhṛtarāṣṭraḥ
anuguptam ajātaśatro parigṛhya
abhipūjya evam gate samatām abhyupetya
pathyam teṣām mama ca eva bravīhi
12. Vidura said: "O Ajātaśatru (one whose enemies are unborn), Dhṛtarāṣṭra, having taken me aside confidentially and honored me, then said [to me]: 'When matters have reached this point, adopting impartiality, tell me what is beneficial for them (the Kauravas) and for me.'"
मयाप्युक्तं यत्क्षमं कौरवाणां हितं पथ्यं धृतराष्ट्रस्य चैव ।
तद्वै पथ्यं तन्मनो नाभ्युपैति ततश्चाहं क्षममन्यन्न मन्ये ॥१३॥
13. mayāpyuktaṁ yatkṣamaṁ kauravāṇāṁ; hitaṁ pathyaṁ dhṛtarāṣṭrasya caiva ,
tadvai pathyaṁ tanmano nābhyupaiti; tataścāhaṁ kṣamamanyanna manye.
13. mayā api uktam yat kṣamam kauravāṇām
hitam pathyam dhṛtarāṣṭrasya ca eva
tat vai pathyam tat manaḥ na abhyupaiti
tataḥ ca aham kṣamam anyat na manye
13. "What I said was indeed suitable for the Kauravas and beneficial and proper for Dhṛtarāṣṭra himself. However, his mind does not accept that truly wholesome advice. Therefore, I do not consider any other course of action suitable."
परं श्रेयः पाण्डवेया मयोक्तं न मे तच्च श्रुतवानाम्बिकेयः ।
यथातुरस्येव हि पथ्यमन्नं न रोचते स्मास्य तदुच्यमानम् ॥१४॥
14. paraṁ śreyaḥ pāṇḍaveyā mayoktaṁ; na me tacca śrutavānāmbikeyaḥ ,
yathāturasyeva hi pathyamannaṁ; na rocate smāsya taducyamānam.
14. param śreyaḥ pāṇḍaveya mayā uktam
na me tat ca śrutavān āmbikeyaḥ
yathā āturasya iva hi pathyam annam
na rocate sma asya tat ucyamānam
14. "O Pāṇḍaveya (son of Pāṇḍu), I spoke what was the supreme good, but Ambikā's son (Dhṛtarāṣṭra) did not listen to it from me. Indeed, just as wholesome food does not appeal to a sick person, so too that advice, when it was being offered, did not appeal to him."
न श्रेयसे नीयतेऽजातशत्रो स्त्री श्रोत्रियस्येव गृहे प्रदुष्टा ।
ब्रुवन्न रुच्यै भरतर्षभस्य पतिः कुमार्या इव षष्टिवर्षः ॥१५॥
15. na śreyase nīyate'jātaśatro; strī śrotriyasyeva gṛhe praduṣṭā ,
bruvanna rucyai bharatarṣabhasya; patiḥ kumāryā iva ṣaṣṭivarṣaḥ.
15. na śreyase nīyate ajātaśatro strī
śrotriyasya iva gṛhe praduṣṭā
bruvan na rucyai bharatarṣabhasya
patiḥ kumāryāḥ iva ṣaṣṭivarṣaḥ
15. "O Ajātaśatru (one whose enemies are unborn), [Dhṛtarāṣṭra's actions] do not lead to welfare, just as an unchaste wife in the house of a Vedic scholar does not lead to well-being. My words, when I speak them, do not please the Bull of Bhārata (Dhṛtarāṣṭra), just as a sixty-year-old husband does not appeal to a young girl."
ध्रुवं विनाशो नृप कौरवाणां न वै श्रेयो धृतराष्ट्रः परैति ।
यथा पर्णे पुष्करस्येव सिक्तं जलं न तिष्ठेत्पथ्यमुक्तं तथास्मिन् ॥१६॥
16. dhruvaṁ vināśo nṛpa kauravāṇāṁ; na vai śreyo dhṛtarāṣṭraḥ paraiti ,
yathā parṇe puṣkarasyeva siktaṁ; jalaṁ na tiṣṭhetpathyamuktaṁ tathāsmin.
16. dhruvam vināśaḥ nṛpa kauravāṇām na
vai śreyaḥ dhṛtarāṣṭraḥ paraiti yathā
parṇe puṣkarasya iva siktam jalam
na tiṣṭhet pathyam uktam tathā asmin
16. O King, the destruction of the Kauravas is certain. Dhritarashtra certainly does not attain what is beneficial, just as water sprinkled on a lotus leaf does not remain; similarly, wholesome advice spoken to him does not stick.
ततः क्रुद्धो धृतराष्ट्रोऽब्रवीन्मां यत्र श्रद्धा भारत तत्र याहि ।
नाहं भूयः कामये त्वां सहायं महीमिमां पालयितुं पुरं वा ॥१७॥
17. tataḥ kruddho dhṛtarāṣṭro'bravīnmāṁ; yatra śraddhā bhārata tatra yāhi ,
nāhaṁ bhūyaḥ kāmaye tvāṁ sahāyaṁ; mahīmimāṁ pālayituṁ puraṁ vā.
17. tataḥ kruddhaḥ dhṛtarāṣṭraḥ abravīt
mām yatra śraddhā bhārata tatra
yāhi na aham bhūyaḥ kāmaye tvām
sahāyam mahīm imām pālayitum puram vā
17. Then, an enraged Dhritarashtra said to me, "O Bharata, go wherever your faith (śraddhā) leads you. I no longer desire you as a helper to protect this earth or the city."
सोऽहं त्यक्तो धृतराष्ट्रेण राजंस्त्वां शासितुमुपयातस्त्वरावान् ।
तद्वै सर्वं यन्मयोक्तं सभायां तद्धार्यतां यत्प्रवक्ष्यामि भूयः ॥१८॥
18. so'haṁ tyakto dhṛtarāṣṭreṇa rājaṁ;stvāṁ śāsitumupayātastvarāvān ,
tadvai sarvaṁ yanmayoktaṁ sabhāyāṁ; taddhāryatāṁ yatpravakṣyāmi bhūyaḥ.
18. saḥ aham tyaktaḥ dhṛtarāṣṭreṇa rājan
tvām śāsitum upayātaḥ tvarāvān tat
vai sarvam yat mayā uktam sabhāyām
tat dhāryatām yat pravakṣyāmi bhūyaḥ
18. O King, I, having been abandoned by Dhritarashtra, have come to you quickly to instruct you. Therefore, all that I have said in the assembly and what I will say again, should indeed be borne in mind.
क्लेशैस्तीव्रैर्युज्यमानः सपत्नैः क्षमां कुर्वन्कालमुपासते यः ।
सं वर्धयन्स्तोकमिवाग्निमात्मवान्स वै भुङ्क्ते पृथिवीमेक एव ॥१९॥
19. kleśaistīvrairyujyamānaḥ sapatnaiḥ; kṣamāṁ kurvankālamupāsate yaḥ ,
saṁ vardhayanstokamivāgnimātmavā;nsa vai bhuṅkte pṛthivīmeka eva.
19. kleśaiḥ tīvraiḥ yujyamānaḥ sapatnaiḥ
kṣamām kurvan kālam upāsate yaḥ
sam vardhayan stokam iva agnim ātmanvān
saḥ vai bhuṅkte pṛthivīm ekaḥ eva
19. He who, being afflicted by severe troubles from rivals, practices patience and waits for the right time, while being self-possessed (ātman), gradually increases his power like fire; he alone indeed enjoys the earth.
यस्याविभक्तं वसु राजन्सहायैस्तस्य दुःखेऽप्यंशभाजः सहायाः ।
सहायानामेष संग्रहणेऽभ्युपायः सहायाप्तौ पृथिवीप्राप्तिमाहुः ॥२०॥
20. yasyāvibhaktaṁ vasu rājansahāyai;stasya duḥkhe'pyaṁśabhājaḥ sahāyāḥ ,
sahāyānāmeṣa saṁgrahaṇe'bhyupāyaḥ; sahāyāptau pṛthivīprāptimāhuḥ.
20. yasya avibhaktam vasu rājan sahāyaiḥ
tasya duḥkhe api aṃśabhājaḥ sahāyāḥ
sahāyānām eṣaḥ saṃgrahaṇe abhyupāyaḥ
sahāyāptau pṛthivīprāptim āhuḥ
20. O king, when a person's wealth (vasu) is undivided among his companions, then even in times of distress (duḥkha), those companions share in his burdens. This is the means for gathering (good) companions. Indeed, they say that gaining (such) companions is equivalent to gaining the whole earth.
सत्यं श्रेष्ठं पाण्डव निष्प्रलापं तुल्यं चान्नं सह भोज्यं सहायैः ।
आत्मा चैषामग्रतो नातिवर्तेदेवंवृत्तिर्वर्धते भूमिपालः ॥२१॥
21. satyaṁ śreṣṭhaṁ pāṇḍava niṣpralāpaṁ; tulyaṁ cānnaṁ saha bhojyaṁ sahāyaiḥ ,
ātmā caiṣāmagrato nātivarte;devaṁvṛttirvardhate bhūmipālaḥ.
21. satyam śreṣṭham pāṇḍava niṣpralāpam
tulyam ca annam saha bhojyam
sahāyaiḥ ātmā ca eṣām agrataḥ na
ativarteta evamvṛttiḥ vardhate bhūmipālaḥ
21. O Pāṇḍava, truth (satya) is supreme and beyond dispute. Food should be shared equally with companions. One's own self (ātman) should not be placed above these companions (or principles). A king whose conduct (vṛtti) is thus will prosper.
युधिष्ठिर उवाच ।
एवं करिष्यामि यथा ब्रवीषि परां बुद्धिमुपगम्याप्रमत्तः ।
यच्चाप्यन्यद्देशकालोपपन्नं तद्वै वाच्यं तत्करिष्यामि कृत्स्नम् ॥२२॥
22. yudhiṣṭhira uvāca ,
evaṁ kariṣyāmi yathā bravīṣi; parāṁ buddhimupagamyāpramattaḥ ,
yaccāpyanyaddeśakālopapannaṁ; tadvai vācyaṁ tatkariṣyāmi kṛtsnam.
22. yudhiṣṭhiraḥ uvāca evam kariṣyāmi yathā
bravīṣi parām buddhim upagamya apramattaḥ
yat ca api anyat deśakālopapannam
tat vai vācyam tat kariṣyāmi kṛtsnam
22. Yudhiṣṭhira said: "I will act in this way, as you instruct, having gained supreme understanding and remaining vigilant. Whatever else is appropriate for the time and situation, that too should certainly be communicated, and I will perform it all completely."