Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-13, chapter-115

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
वैशंपायन उवाच ।
ततो युधिष्ठिरो राजा शरतल्पे पितामहम् ।
पुनरेव महातेजाः पप्रच्छ वदतां वरम् ॥१॥
1. vaiśaṁpāyana uvāca ,
tato yudhiṣṭhiro rājā śaratalpe pitāmaham ,
punareva mahātejāḥ papraccha vadatāṁ varam.
ऋषयो ब्राह्मणा देवाः प्रशंसन्ति महामते ।
अहिंसालक्षणं धर्मं वेदप्रामाण्यदर्शनात् ॥२॥
2. ṛṣayo brāhmaṇā devāḥ praśaṁsanti mahāmate ,
ahiṁsālakṣaṇaṁ dharmaṁ vedaprāmāṇyadarśanāt.
कर्मणा मनुजः कुर्वन्हिंसां पार्थिवसत्तम ।
वाचा च मनसा चैव कथं दुःखात्प्रमुच्यते ॥३॥
3. karmaṇā manujaḥ kurvanhiṁsāṁ pārthivasattama ,
vācā ca manasā caiva kathaṁ duḥkhātpramucyate.
भीष्म उवाच ।
चतुर्विधेयं निर्दिष्टा अहिंसा ब्रह्मवादिभिः ।
एषैकतोऽपि विभ्रष्टा न भवत्यरिसूदन ॥४॥
4. bhīṣma uvāca ,
caturvidheyaṁ nirdiṣṭā ahiṁsā brahmavādibhiḥ ,
eṣaikato'pi vibhraṣṭā na bhavatyarisūdana.
यथा सर्वश्चतुष्पादस्त्रिभिः पादैर्न तिष्ठति ।
तथैवेयं महीपाल प्रोच्यते कारणैस्त्रिभिः ॥५॥
5. yathā sarvaścatuṣpādastribhiḥ pādairna tiṣṭhati ,
tathaiveyaṁ mahīpāla procyate kāraṇaistribhiḥ.
यथा नागपदेऽन्यानि पदानि पदगामिनाम् ।
सर्वाण्येवापिधीयन्ते पदजातानि कौञ्जरे ।
एवं लोकेष्वहिंसा तु निर्दिष्टा धर्मतः परा ॥६॥
6. yathā nāgapade'nyāni padāni padagāminām ,
sarvāṇyevāpidhīyante padajātāni kauñjare ,
evaṁ lokeṣvahiṁsā tu nirdiṣṭā dharmataḥ parā.
कर्मणा लिप्यते
जन्तुर्वाचा च मनसैव च ॥७॥
7. karmaṇā lipyate janturvācā
ca manasaiva ca.
पूर्वं तु मनसा त्यक्त्वा तथा वाचाथ कर्मणा ।
त्रिकारणं तु निर्दिष्टं श्रूयते ब्रह्मवादिभिः ॥८॥
8. pūrvaṁ tu manasā tyaktvā tathā vācātha karmaṇā ,
trikāraṇaṁ tu nirdiṣṭaṁ śrūyate brahmavādibhiḥ.
मनोवाचि तथास्वादे दोषा ह्येषु प्रतिष्ठिताः ।
न भक्षयन्त्यतो मांसं तपोयुक्ता मनीषिणः ॥९॥
9. manovāci tathāsvāde doṣā hyeṣu pratiṣṭhitāḥ ,
na bhakṣayantyato māṁsaṁ tapoyuktā manīṣiṇaḥ.
दोषांस्तु भक्षणे राजन्मांसस्येह निबोध मे ।
पुत्रमांसोपमं जानन्खादते यो विचेतनः ॥१०॥
10. doṣāṁstu bhakṣaṇe rājanmāṁsasyeha nibodha me ,
putramāṁsopamaṁ jānankhādate yo vicetanaḥ.
मातापितृसमायोगे पुत्रत्वं जायते यथा ।
रसं च प्रति जिह्वायाः प्रज्ञानं जायते तथा ।
तथा शास्त्रेषु नियतं रागो ह्यास्वादिताद्भवेत् ॥११॥
11. mātāpitṛsamāyoge putratvaṁ jāyate yathā ,
rasaṁ ca prati jihvāyāḥ prajñānaṁ jāyate tathā ,
tathā śāstreṣu niyataṁ rāgo hyāsvāditādbhavet.
असंस्कृताः संस्कृताश्च लवणालवणास्तथा ।
प्रज्ञायन्ते यथा भावास्तथा चित्तं निरुध्यते ॥१२॥
12. asaṁskṛtāḥ saṁskṛtāśca lavaṇālavaṇāstathā ,
prajñāyante yathā bhāvāstathā cittaṁ nirudhyate.
भेरीशङ्खमृदङ्गाद्यांस्तन्त्रीशब्दांश्च पुष्कलान् ।
निषेविष्यन्ति वै मन्दा मांसभक्षाः कथं नराः ॥१३॥
13. bherīśaṅkhamṛdaṅgādyāṁstantrīśabdāṁśca puṣkalān ,
niṣeviṣyanti vai mandā māṁsabhakṣāḥ kathaṁ narāḥ.
अचिन्तितमनुद्दिष्टमसंकल्पितमेव च ।
रसं गृद्ध्याभिभूता वै प्रशंसन्ति फलार्थिनः ।
प्रशंसा ह्येव मांसस्य दोषकर्मफलान्विता ॥१४॥
14. acintitamanuddiṣṭamasaṁkalpitameva ca ,
rasaṁ gṛddhyābhibhūtā vai praśaṁsanti phalārthinaḥ ,
praśaṁsā hyeva māṁsasya doṣakarmaphalānvitā.
जीवितं हि परित्यज्य बहवः साधवो जनाः ।
स्वमांसैः परमांसानि परिपाल्य दिवं गताः ॥१५॥
15. jīvitaṁ hi parityajya bahavaḥ sādhavo janāḥ ,
svamāṁsaiḥ paramāṁsāni paripālya divaṁ gatāḥ.
एवमेषा महाराज चतुर्भिः कारणैर्वृता ।
अहिंसा तव निर्दिष्टा सर्वधर्मार्थसंहिता ॥१६॥
16. evameṣā mahārāja caturbhiḥ kāraṇairvṛtā ,
ahiṁsā tava nirdiṣṭā sarvadharmārthasaṁhitā.