महाभारतः
mahābhārataḥ
-
book-12, chapter-72
युधिष्ठिर उवाच ।
कथं राजा प्रजा रक्षन्नाधिबन्धेन युज्यते ।
धर्मे च नापराध्नोति तन्मे ब्रूहि पितामह ॥१॥
कथं राजा प्रजा रक्षन्नाधिबन्धेन युज्यते ।
धर्मे च नापराध्नोति तन्मे ब्रूहि पितामह ॥१॥
1. yudhiṣṭhira uvāca ,
kathaṁ rājā prajā rakṣannādhibandhena yujyate ,
dharme ca nāparādhnoti tanme brūhi pitāmaha.
kathaṁ rājā prajā rakṣannādhibandhena yujyate ,
dharme ca nāparādhnoti tanme brūhi pitāmaha.
1.
yudhiṣṭhiraḥ uvāca katham rājā prajāḥ rakṣan na adhibandhena
yujyate dharme ca na aparādhnoti tat me brūhi pitāmaha
yujyate dharme ca na aparādhnoti tat me brūhi pitāmaha
1.
yudhiṣṭhiraḥ uvāca pitāmaha katham rājā prajāḥ rakṣan
adhibandhena na yujyate ca dharme na aparādhnoti tat me brūhi
adhibandhena na yujyate ca dharme na aparādhnoti tat me brūhi
1.
Yudhiṣṭhira said: 'O Grandfather, please tell me how a king, while protecting his subjects, avoids being afflicted by mental distress and does not transgress his natural law (dharma).'
भीष्म उवाच ।
समासेनैव ते तात धर्मान्वक्ष्यामि निश्चितान् ।
विस्तरेण हि धर्माणां न जात्वन्तमवाप्नुयात् ॥२॥
समासेनैव ते तात धर्मान्वक्ष्यामि निश्चितान् ।
विस्तरेण हि धर्माणां न जात्वन्तमवाप्नुयात् ॥२॥
2. bhīṣma uvāca ,
samāsenaiva te tāta dharmānvakṣyāmi niścitān ,
vistareṇa hi dharmāṇāṁ na jātvantamavāpnuyāt.
samāsenaiva te tāta dharmānvakṣyāmi niścitān ,
vistareṇa hi dharmāṇāṁ na jātvantamavāpnuyāt.
2.
bhīṣmaḥ uvāca | samāsena eva te tāta dharmān vakṣyāmi
niścitān | vistareṇa hi dharmāṇām na jātu antam avāpnuyāt
niścitān | vistareṇa hi dharmāṇām na jātu antam avāpnuyāt
2.
bhīṣmaḥ uvāca tāta,
te samāsena eva niścitān dharmān vakṣyāmi hi vistareṇa dharmāṇām antam na jātu avāpnuyāt
te samāsena eva niścitān dharmān vakṣyāmi hi vistareṇa dharmāṇām antam na jātu avāpnuyāt
2.
Bhishma said: O son, I will explain to you the definite (dharma) concisely. For no one can ever fully comprehend or explain the intrinsic nature (dharma) in detail.
धर्मनिष्ठाञ्श्रुतवतो वेदव्रतसमाहितान् ।
अर्चितान्वासयेथास्त्वं गृहे गुणवतो द्विजान् ॥३॥
अर्चितान्वासयेथास्त्वं गृहे गुणवतो द्विजान् ॥३॥
3. dharmaniṣṭhāñśrutavato vedavratasamāhitān ,
arcitānvāsayethāstvaṁ gṛhe guṇavato dvijān.
arcitānvāsayethāstvaṁ gṛhe guṇavato dvijān.
3.
dharma-niṣṭhān śrutavataḥ veda-vrata-samāhitān
| arcitān vāsayethāḥ tvam gṛhe guṇavataḥ dvijān
| arcitān vāsayethāḥ tvam gṛhe guṇavataḥ dvijān
3.
tvam arcitān gṛhe dharma-niṣṭhān śrutavataḥ
veda-vrata-samāhitān guṇavataḥ dvijān vāsayethāḥ
veda-vrata-samāhitān guṇavataḥ dvijān vāsayethāḥ
3.
You should house in your home, after honoring them, those Brahmins (dvijān) who are devoted to (dharma), learned in the scriptures, steadfast in their Vedic vows, and endowed with good qualities.
प्रत्युत्थायोपसंगृह्य चरणावभिवाद्य च ।
अथ सर्वाणि कुर्वीथाः कार्याणि सपुरोहितः ॥४॥
अथ सर्वाणि कुर्वीथाः कार्याणि सपुरोहितः ॥४॥
4. pratyutthāyopasaṁgṛhya caraṇāvabhivādya ca ,
atha sarvāṇi kurvīthāḥ kāryāṇi sapurohitaḥ.
atha sarvāṇi kurvīthāḥ kāryāṇi sapurohitaḥ.
4.
pratyutthāya upasaṅgṛhya caraṇau abhivādya ca
| atha sarvāṇi kurvīthāḥ kāryāṇi sa-purohitaḥ
| atha sarvāṇi kurvīthāḥ kāryāṇi sa-purohitaḥ
4.
pratyutthāya caraṇau upasaṅgṛhya ca abhivādya
atha sa-purohitaḥ sarvāṇi kāryāṇi kurvīthāḥ
atha sa-purohitaḥ sarvāṇi kāryāṇi kurvīthāḥ
4.
After rising (to greet them), embracing their feet, and prostrating to them, then you should perform all your duties together with your priest.
धर्मकार्याणि निर्वर्त्य मङ्गलानि प्रयुज्य च ।
ब्राह्मणान्वाचयेथास्त्वमर्थसिद्धिजयाशिषः ॥५॥
ब्राह्मणान्वाचयेथास्त्वमर्थसिद्धिजयाशिषः ॥५॥
5. dharmakāryāṇi nirvartya maṅgalāni prayujya ca ,
brāhmaṇānvācayethāstvamarthasiddhijayāśiṣaḥ.
brāhmaṇānvācayethāstvamarthasiddhijayāśiṣaḥ.
5.
dharma-kāryāṇi nirvartya maṅgalāni prayujya ca |
brāhmaṇān vācayethāḥ tvam artha-siddhi-jaya-āśiṣaḥ
brāhmaṇān vācayethāḥ tvam artha-siddhi-jaya-āśiṣaḥ
5.
dharma-kāryāṇi nirvartya ca maṅgalāni prayujya,
tvam brāhmaṇān artha-siddhi-jaya-āśiṣaḥ vācayethāḥ
tvam brāhmaṇān artha-siddhi-jaya-āśiṣaḥ vācayethāḥ
5.
After completing the religious duties (dharma-kāryāṇi) and performing auspicious rites, you should then have the Brahmins (brāhmaṇān) recite blessings for success in your endeavors and victory.
आर्जवेन च संपन्नो धृत्या बुद्ध्या च भारत ।
अर्थार्थं परिगृह्णीयात्कामक्रोधौ च वर्जयेत् ॥६॥
अर्थार्थं परिगृह्णीयात्कामक्रोधौ च वर्जयेत् ॥६॥
6. ārjavena ca saṁpanno dhṛtyā buddhyā ca bhārata ,
arthārthaṁ parigṛhṇīyātkāmakrodhau ca varjayet.
arthārthaṁ parigṛhṇīyātkāmakrodhau ca varjayet.
6.
ārjavena ca sampannaḥ dhṛtyā buddhyā ca bhārata
arthārtham parigṛhṇīyāt kāmakrodhau ca varjayet
arthārtham parigṛhṇīyāt kāmakrodhau ca varjayet
6.
bhārata ārjavena ca dhṛtyā buddhyā ca sampannaḥ
arthārtham parigṛhṇīyāt kāmakrodhau ca varjayet
arthārtham parigṛhṇīyāt kāmakrodhau ca varjayet
6.
O Bhārata, one who is endowed with straightforwardness, fortitude, and intelligence should acquire wealth for its proper purpose, and should renounce desire and anger.
कामक्रोधौ पुरस्कृत्य योऽर्थं राजानुतिष्ठति ।
न स धर्मं न चाप्यर्थं परिगृह्णाति बालिशः ॥७॥
न स धर्मं न चाप्यर्थं परिगृह्णाति बालिशः ॥७॥
7. kāmakrodhau puraskṛtya yo'rthaṁ rājānutiṣṭhati ,
na sa dharmaṁ na cāpyarthaṁ parigṛhṇāti bāliśaḥ.
na sa dharmaṁ na cāpyarthaṁ parigṛhṇāti bāliśaḥ.
7.
kāmakrodhau puraskṛtya yaḥ artham rājā anutiṣṭhati
na saḥ dharmam na ca api artham parigṛhṇāti bāliśaḥ
na saḥ dharmam na ca api artham parigṛhṇāti bāliśaḥ
7.
yaḥ bāliśaḥ kāmakrodhau puraskṛtya rājā artham
anutiṣṭhati saḥ dharmam na ca api artham na parigṛhṇāti
anutiṣṭhati saḥ dharmam na ca api artham na parigṛhṇāti
7.
That foolish person who pursues his objectives (artha) by prioritizing desire and anger, does not acquire either righteous conduct (dharma) or even material prosperity.
मा स्म लुब्धांश्च मूर्खांश्च कामे चार्थेषु यूयुजः ।
अलुब्धान्बुद्धिसंपन्नान्सर्वकर्मसु योजयेत् ॥८॥
अलुब्धान्बुद्धिसंपन्नान्सर्वकर्मसु योजयेत् ॥८॥
8. mā sma lubdhāṁśca mūrkhāṁśca kāme cārtheṣu yūyujaḥ ,
alubdhānbuddhisaṁpannānsarvakarmasu yojayet.
alubdhānbuddhisaṁpannānsarvakarmasu yojayet.
8.
mā sma lubdhān ca mūrkhān ca kāme ca artheṣu yūyujaḥ
alubdhān buddhisampannān sarvakarmasu yojayet
alubdhān buddhisampannān sarvakarmasu yojayet
8.
mā sma lubdhān ca mūrkhān ca kāme ca artheṣu yūyujaḥ
alubdhān buddhisampannān sarvakarmasu yojayet
alubdhān buddhisampannān sarvakarmasu yojayet
8.
Do not employ greedy and foolish individuals in matters influenced by desire and wealth. One should rather appoint those who are free from greed and endowed with intelligence to all undertakings.
मूर्खो ह्यधिकृतोऽर्थेषु कार्याणामविशारदः ।
प्रजाः क्लिश्नात्ययोगेन कामद्वेषसमन्वितः ॥९॥
प्रजाः क्लिश्नात्ययोगेन कामद्वेषसमन्वितः ॥९॥
9. mūrkho hyadhikṛto'rtheṣu kāryāṇāmaviśāradaḥ ,
prajāḥ kliśnātyayogena kāmadveṣasamanvitaḥ.
prajāḥ kliśnātyayogena kāmadveṣasamanvitaḥ.
9.
mūrkhaḥ hi adhikṛtaḥ artheṣu kāryāṇām aviśāradaḥ
prajāḥ kliśnāti ayogena kāmadveṣasamanvitaḥ
prajāḥ kliśnāti ayogena kāmadveṣasamanvitaḥ
9.
hi mūrkhaḥ artheṣu adhikṛtaḥ kāryāṇām aviśāradaḥ
kāmadveṣasamanvitaḥ ayogena prajāḥ kliśnāti
kāmadveṣasamanvitaḥ ayogena prajāḥ kliśnāti
9.
Indeed, a foolish person who is appointed to administrative affairs, being unskilled in his duties and imbued with desire and hatred, distresses the subjects through his incompetence.
बलिषष्ठेन शुल्केन दण्डेनाथापराधिनाम् ।
शास्त्रनीतेन लिप्सेथा वेतनेन धनागमम् ॥१०॥
शास्त्रनीतेन लिप्सेथा वेतनेन धनागमम् ॥१०॥
10. baliṣaṣṭhena śulkena daṇḍenāthāparādhinām ,
śāstranītena lipsethā vetanena dhanāgamam.
śāstranītena lipsethā vetanena dhanāgamam.
10.
baliṣaṣṭhena śulkena daṇḍena atha aparādhinām
śāstranītena lipsethā vetanena dhanāgamam
śāstranītena lipsethā vetanena dhanāgamam
10.
dhanāgamam baliṣaṣṭhena śulkena daṇḍena
aparādhinām atha śāstranītena vetanena lipsethā
aparādhinām atha śāstranītena vetanena lipsethā
10.
One should obtain income (dhanāgama) from the sixth part of the produce (bali), from taxes (śulka), from penalties imposed on offenders, and from wages, all in accordance with scriptural guidance.
दापयित्वा करं धर्म्यं राष्ट्रं नित्यं यथाविधि ।
अशेषान्कल्पयेद्राजा योगक्षेमानतन्द्रितः ॥११॥
अशेषान्कल्पयेद्राजा योगक्षेमानतन्द्रितः ॥११॥
11. dāpayitvā karaṁ dharmyaṁ rāṣṭraṁ nityaṁ yathāvidhi ,
aśeṣānkalpayedrājā yogakṣemānatandritaḥ.
aśeṣānkalpayedrājā yogakṣemānatandritaḥ.
11.
dāpayitvā karam dharmyam rāṣṭram nityam yathāvidhi
aśeṣān kalpayet rājā yogakṣemān atandritaḥ
aśeṣān kalpayet rājā yogakṣemān atandritaḥ
11.
rājā atandritaḥ rāṣṭram nityam yathāvidhi dharmyam
karam dāpayitvā aśeṣān yogakṣemān kalpayet
karam dāpayitvā aśeṣān yogakṣemān kalpayet
11.
Having constantly levied the lawful tax (dharma) from the kingdom according to prescribed rules, the vigilant king should then provide for the complete welfare and security (yogakṣema) of his subjects.
गोपायितारं दातारं धर्मनित्यमतन्द्रितम् ।
अकामद्वेषसंयुक्तमनुरज्यन्ति मानवाः ॥१२॥
अकामद्वेषसंयुक्तमनुरज्यन्ति मानवाः ॥१२॥
12. gopāyitāraṁ dātāraṁ dharmanityamatandritam ,
akāmadveṣasaṁyuktamanurajyanti mānavāḥ.
akāmadveṣasaṁyuktamanurajyanti mānavāḥ.
12.
gopāyitāram dātāram dharmanityam atandritam
akāmadveṣasaṃyuktam anurajyanti mānavāḥ
akāmadveṣasaṃyuktam anurajyanti mānavāḥ
12.
mānavāḥ gopāyitāram dātāram dharmanityam
atandritam akāmadveṣasaṃyuktam anurajyanti
atandritam akāmadveṣasaṃyuktam anurajyanti
12.
People become devoted to a ruler who is a protector, a benefactor, constantly dedicated to natural law (dharma), vigilant, and free from desire and hatred.
मा स्माधर्मेण लाभेन लिप्सेथास्त्वं धनागमम् ।
धर्मार्थावध्रुवौ तस्य योऽपशास्त्रपरो भवेत् ॥१३॥
धर्मार्थावध्रुवौ तस्य योऽपशास्त्रपरो भवेत् ॥१३॥
13. mā smādharmeṇa lābhena lipsethāstvaṁ dhanāgamam ,
dharmārthāvadhruvau tasya yo'paśāstraparo bhavet.
dharmārthāvadhruvau tasya yo'paśāstraparo bhavet.
13.
mā sma adharmeṇa lābhena lipsethāḥ tvam dhanāgamam
dharmārthau adhruvau tasya yaḥ apaśāstraparaḥ bhavet
dharmārthau adhruvau tasya yaḥ apaśāstraparaḥ bhavet
13.
tvam adharmeṇa lābhena dhanāgamam mā sma lipsethāḥ
yaḥ apaśāstraparaḥ bhavet tasya dharmārthau adhruvau
yaḥ apaśāstraparaḥ bhavet tasya dharmārthau adhruvau
13.
Do not seek income by means of unrighteous (adharma) gain. For him who follows unlawful (apaśāstra) practices, his natural law (dharma) and material prosperity (artha) are both uncertain.
अपशास्त्रपरो राजा संचयान्नाधिगच्छति ।
अस्थाने चास्य तद्वित्तं सर्वमेव विनश्यति ॥१४॥
अस्थाने चास्य तद्वित्तं सर्वमेव विनश्यति ॥१४॥
14. apaśāstraparo rājā saṁcayānnādhigacchati ,
asthāne cāsya tadvittaṁ sarvameva vinaśyati.
asthāne cāsya tadvittaṁ sarvameva vinaśyati.
14.
apaśāstraparaḥ rājā saṃcayāt na adhigacchati
asthāne ca asya tadvittam sarvam eva vinaśyati
asthāne ca asya tadvittam sarvam eva vinaśyati
14.
rājā apaśāstraparaḥ saṃcayāt na adhigacchati ca
asya tat vittam sarvam eva asthāne vinaśyati
asya tat vittam sarvam eva asthāne vinaśyati
14.
A king who deviates from the scriptures does not accumulate riches. Furthermore, all his wealth is entirely wasted in improper ventures.
अर्थमूलोऽपहिंसां च कुरुते स्वयमात्मनः ।
करैरशास्त्रदृष्टैर्हि मोहात्संपीडयन्प्रजाः ॥१५॥
करैरशास्त्रदृष्टैर्हि मोहात्संपीडयन्प्रजाः ॥१५॥
15. arthamūlo'pahiṁsāṁ ca kurute svayamātmanaḥ ,
karairaśāstradṛṣṭairhi mohātsaṁpīḍayanprajāḥ.
karairaśāstradṛṣṭairhi mohātsaṁpīḍayanprajāḥ.
15.
arthamūlaḥ apahiṃsām ca kurute svayam ātmanaḥ
karaiḥ aśāstradṛṣṭaiḥ hi mohāt saṃpīḍayan prajāḥ
karaiḥ aśāstradṛṣṭaiḥ hi mohāt saṃpīḍayan prajāḥ
15.
arthamūlaḥ (san) ca svayam ātmanaḥ apahiṃsām kurute
hi mohāt aśāstradṛṣṭaiḥ karaiḥ prajāḥ saṃpīḍayan
hi mohāt aśāstradṛṣṭaiḥ karaiḥ prajāḥ saṃpīḍayan
15.
Being rooted in material gain, he himself inflicts harm (hiṃsā) upon his own self (ātman), for by oppressing the subjects (prajāḥ) out of delusion (moha) with taxes (karaiḥ) that are not sanctioned by the scriptures.
ऊधश्छिन्द्याद्धि यो धेन्वाः क्षीरार्थी न लभेत्पयः ।
एवं राष्ट्रमयोगेन पीडितं न विवर्धते ॥१६॥
एवं राष्ट्रमयोगेन पीडितं न विवर्धते ॥१६॥
16. ūdhaśchindyāddhi yo dhenvāḥ kṣīrārthī na labhetpayaḥ ,
evaṁ rāṣṭramayogena pīḍitaṁ na vivardhate.
evaṁ rāṣṭramayogena pīḍitaṁ na vivardhate.
16.
ūdhaḥ chindyāt hi yaḥ dhenvāḥ kṣīrārthī na labhet
payaḥ evam rāṣṭram ayogena pīḍitam na vivardhate
payaḥ evam rāṣṭram ayogena pīḍitam na vivardhate
16.
hi yaḥ kṣīrārthī dhenvāḥ ūdhaḥ chindyāt saḥ na payaḥ
labhet evam ayogena pīḍitam rāṣṭram na vivardhate
labhet evam ayogena pīḍitam rāṣṭram na vivardhate
16.
Indeed, whoever desires milk (kṣīrārthī) but cuts off a cow's udder (ūdhaḥ) will not obtain milk. In the same way, a kingdom (rāṣṭram) oppressed by improper methods (ayoga) does not flourish.
यो हि दोग्ध्रीमुपास्ते तु स नित्यं लभते पयः ।
एवं राष्ट्रमुपायेन भुञ्जानो लभते फलम् ॥१७॥
एवं राष्ट्रमुपायेन भुञ्जानो लभते फलम् ॥१७॥
17. yo hi dogdhrīmupāste tu sa nityaṁ labhate payaḥ ,
evaṁ rāṣṭramupāyena bhuñjāno labhate phalam.
evaṁ rāṣṭramupāyena bhuñjāno labhate phalam.
17.
yaḥ hi dogdhrīm upāste tu saḥ nityam labhate payaḥ
evam rāṣṭram upāyena bhuñjānaḥ labhate phalam
evam rāṣṭram upāyena bhuñjānaḥ labhate phalam
17.
hi yaḥ tu dogdhrīm upāste saḥ nityam payaḥ labhate
evam upāyena rāṣṭram bhuñjānaḥ phalam labhate
evam upāyena rāṣṭram bhuñjānaḥ phalam labhate
17.
Indeed, he who serves (upāste) a milch cow (dogdhrīm) obtains milk constantly. In the same way, one who enjoys (bhuñjānaḥ) the kingdom (rāṣṭram) with proper methods (upāya) obtains its fruit.
अथ राष्ट्रमुपायेन भुज्यमानं सुरक्षितम् ।
जनयत्यतुलां नित्यं कोशवृद्धिं युधिष्ठिर ॥१८॥
जनयत्यतुलां नित्यं कोशवृद्धिं युधिष्ठिर ॥१८॥
18. atha rāṣṭramupāyena bhujyamānaṁ surakṣitam ,
janayatyatulāṁ nityaṁ kośavṛddhiṁ yudhiṣṭhira.
janayatyatulāṁ nityaṁ kośavṛddhiṁ yudhiṣṭhira.
18.
atha rāṣṭram upāyena bhujyamānam surakṣitam
janayati atulām nityam kośavṛddhim yudhiṣṭhira
janayati atulām nityam kośavṛddhim yudhiṣṭhira
18.
yudhiṣṭhira atha rāṣṭram surakṣitam upāyena
bhujyamānam nityam atulām kośavṛddhim janayati
bhujyamānam nityam atulām kośavṛddhim janayati
18.
O Yudhiṣṭhira, a kingdom that is well-protected and governed with appropriate measures (upāya) constantly generates an incomparable increase in its treasury.
दोग्धि धान्यं हिरण्यं च प्रजा राज्ञि सुरक्षिता ।
नित्यं स्वेभ्यः परेभ्यश्च तृप्ता माता यथा पयः ॥१९॥
नित्यं स्वेभ्यः परेभ्यश्च तृप्ता माता यथा पयः ॥१९॥
19. dogdhi dhānyaṁ hiraṇyaṁ ca prajā rājñi surakṣitā ,
nityaṁ svebhyaḥ parebhyaśca tṛptā mātā yathā payaḥ.
nityaṁ svebhyaḥ parebhyaśca tṛptā mātā yathā payaḥ.
19.
dogdhi dhānyam hiraṇyam ca prajā rājñi surakṣitā
nityam svebhyaḥ parebhyaḥ ca tṛptā mātā yathā payaḥ
nityam svebhyaḥ parebhyaḥ ca tṛptā mātā yathā payaḥ
19.
prajā rājñi surakṣitā nityam dhānyam hiraṇyam ca
dogdhi yathā tṛptā mātā svebhyaḥ parebhyaḥ ca payaḥ
dogdhi yathā tṛptā mātā svebhyaḥ parebhyaḥ ca payaḥ
19.
When subjects (prajā) are well-protected by the king, they constantly yield grain and gold, just as a contented mother (mātā) freely gives milk to her own children and to others.
मालाकारोपमो राजन्भव माङ्गारिकोपमः ।
तथा युक्तश्चिरं राष्ट्रं भोक्तुं शक्यसि पालयन् ॥२०॥
तथा युक्तश्चिरं राष्ट्रं भोक्तुं शक्यसि पालयन् ॥२०॥
20. mālākāropamo rājanbhava māṅgārikopamaḥ ,
tathā yuktaściraṁ rāṣṭraṁ bhoktuṁ śakyasi pālayan.
tathā yuktaściraṁ rāṣṭraṁ bhoktuṁ śakyasi pālayan.
20.
mālākāropamaḥ rājan bhava mā aṅgārikopamaḥ tathā
yuktaḥ ciram rāṣṭram bhoktum śakyasi pālayan
yuktaḥ ciram rāṣṭram bhoktum śakyasi pālayan
20.
rājan mālākāropamaḥ bhava mā aṅgārikopamaḥ tathā
yuktaḥ pālayan rāṣṭram ciram bhoktum śakyasi
yuktaḥ pālayan rāṣṭram ciram bhoktum śakyasi
20.
O King, be like a garland-maker, not like a charcoal-burner. If you act in this way, you will be able to govern (bhuj) the kingdom for a long time while protecting it.
परचक्राभियानेन यदि ते स्याद्धनक्षयः ।
अथ साम्नैव लिप्सेथा धनमब्राह्मणेषु यत् ॥२१॥
अथ साम्नैव लिप्सेथा धनमब्राह्मणेषु यत् ॥२१॥
21. paracakrābhiyānena yadi te syāddhanakṣayaḥ ,
atha sāmnaiva lipsethā dhanamabrāhmaṇeṣu yat.
atha sāmnaiva lipsethā dhanamabrāhmaṇeṣu yat.
21.
paracakrābhiyānena yadi te syāt dhanakṣayaḥ
atha sāmnā eva lipsīthā dhanam abrāhmaṇeṣu yat
atha sāmnā eva lipsīthā dhanam abrāhmaṇeṣu yat
21.
yadi te paracakrābhiyānena dhanakṣayaḥ syāt
atha sāmnā eva yat dhanam abrāhmaṇeṣu lipsīthā
atha sāmnā eva yat dhanam abrāhmaṇeṣu lipsīthā
21.
If your wealth (dhana) is depleted due to an invasion by a hostile army, then you should endeavor to acquire wealth only through conciliation (sāman) from non-Brahmins.
मा स्म ते ब्राह्मणं दृष्ट्वा धनस्थं प्रचलेन्मनः ।
अन्त्यायामप्यवस्थायां किमु स्फीतस्य भारत ॥२२॥
अन्त्यायामप्यवस्थायां किमु स्फीतस्य भारत ॥२२॥
22. mā sma te brāhmaṇaṁ dṛṣṭvā dhanasthaṁ pracalenmanaḥ ,
antyāyāmapyavasthāyāṁ kimu sphītasya bhārata.
antyāyāmapyavasthāyāṁ kimu sphītasya bhārata.
22.
mā sma te brāhmaṇam dṛṣṭvā dhanastham pracalet manaḥ
antyāyām api avasthāyām kim u sphītasya bhārata
antyāyām api avasthāyām kim u sphītasya bhārata
22.
bhārata te manaḥ mā sma pracalet brāhmaṇam dhanastham
dṛṣṭvā antyāyām api avasthāyām kim u sphītasya
dṛṣṭvā antyāyām api avasthāyām kim u sphītasya
22.
O Bhārata, let your mind not waver upon seeing a Brahmin who is wealthy. If this principle holds true even in the direst of circumstances, how much more so should it when you are prosperous?
धनानि तेभ्यो दद्यास्त्वं यथाशक्ति यथार्हतः ।
सान्त्वयन्परिरक्षंश्च स्वर्गमाप्स्यसि दुर्जयम् ॥२३॥
सान्त्वयन्परिरक्षंश्च स्वर्गमाप्स्यसि दुर्जयम् ॥२३॥
23. dhanāni tebhyo dadyāstvaṁ yathāśakti yathārhataḥ ,
sāntvayanparirakṣaṁśca svargamāpsyasi durjayam.
sāntvayanparirakṣaṁśca svargamāpsyasi durjayam.
23.
dhanāni tebhyaḥ dadyāḥ tvam yathāśakti yathārhataḥ
sāntvayan parirakṣan ca svargam āpsyasi durjayam
sāntvayan parirakṣan ca svargam āpsyasi durjayam
23.
tvam tebhyaḥ dhanāni yathāśakti yathārhataḥ dadyāḥ
sāntvayan ca parirakṣan durjayam svargam āpsyasi
sāntvayan ca parirakṣan durjayam svargam āpsyasi
23.
You should give them wealth according to your capacity and their deserts, comforting and protecting them. By doing so, you will attain an unconquerable heaven.
एवं धर्मेण वृत्तेन प्रजास्त्वं परिपालयन् ।
स्वन्तं पुण्यं यशोवन्तं प्राप्स्यसे कुरुनन्दन ॥२४॥
स्वन्तं पुण्यं यशोवन्तं प्राप्स्यसे कुरुनन्दन ॥२४॥
24. evaṁ dharmeṇa vṛttena prajāstvaṁ paripālayan ,
svantaṁ puṇyaṁ yaśovantaṁ prāpsyase kurunandana.
svantaṁ puṇyaṁ yaśovantaṁ prāpsyase kurunandana.
24.
evam dharmeṇa vṛttena prajāḥ tvam paripālayan
svantam puṇyam yaśovantam prāpsyase kurunandana
svantam puṇyam yaśovantam prāpsyase kurunandana
24.
kurunandana evam dharmeṇa vṛttena prajāḥ
paripālayan tvam svantam puṇyam yaśovantam prāpsyase
paripālayan tvam svantam puṇyam yaśovantam prāpsyase
24.
O delight of the Kurus, by thus protecting your subjects with (conduct based on) natural law (dharma) and virtuous behavior, you will attain excellent merit and great fame.
धर्मेण व्यवहारेण प्रजाः पालय पाण्डव ।
युधिष्ठिर तथा युक्तो नाधिबन्धेन योक्ष्यसे ॥२५॥
युधिष्ठिर तथा युक्तो नाधिबन्धेन योक्ष्यसे ॥२५॥
25. dharmeṇa vyavahāreṇa prajāḥ pālaya pāṇḍava ,
yudhiṣṭhira tathā yukto nādhibandhena yokṣyase.
yudhiṣṭhira tathā yukto nādhibandhena yokṣyase.
25.
dharmeṇa vyavahāreṇa prajāḥ pālaya pāṇḍava
yudhiṣṭhira tathā yuktaḥ na adhibandhena yokṣyase
yudhiṣṭhira tathā yuktaḥ na adhibandhena yokṣyase
25.
pāṇḍava yudhiṣṭhira prajāḥ dharmeṇa vyavahāreṇa
pālaya tathā yuktaḥ adhibandhena na yokṣyase
pālaya tathā yuktaḥ adhibandhena na yokṣyase
25.
O Pāṇḍava, O Yudhiṣṭhira, protect your subjects with natural law (dharma) and proper conduct. Thus engaged, you will not be bound by any oppressive ties.
एष एव परो धर्मो यद्राजा रक्षते प्रजाः ।
भूतानां हि यथा धर्मे रक्षणं च परा दया ॥२६॥
भूतानां हि यथा धर्मे रक्षणं च परा दया ॥२६॥
26. eṣa eva paro dharmo yadrājā rakṣate prajāḥ ,
bhūtānāṁ hi yathā dharme rakṣaṇaṁ ca parā dayā.
bhūtānāṁ hi yathā dharme rakṣaṇaṁ ca parā dayā.
26.
eṣaḥ eva paraḥ dharmaḥ yat rājā rakṣate prajāḥ
bhūtānām hi yathā dharme rakṣaṇam ca parā dayā
bhūtānām hi yathā dharme rakṣaṇam ca parā dayā
26.
eṣaḥ eva paraḥ dharmaḥ yat rājā prajāḥ rakṣate
hi yathā bhūtānām dharme rakṣaṇam ca parā dayā
hi yathā bhūtānām dharme rakṣaṇam ca parā dayā
26.
This indeed is the supreme natural law (dharma): that a king protects his subjects. For, just as the protection of all beings is inherent in natural law (dharma), so also is it the highest compassion.
तस्मादेवं परं धर्मं मन्यन्ते धर्मकोविदाः ।
यद्राजा रक्षणे युक्तो भूतेषु कुरुते दयाम् ॥२७॥
यद्राजा रक्षणे युक्तो भूतेषु कुरुते दयाम् ॥२७॥
27. tasmādevaṁ paraṁ dharmaṁ manyante dharmakovidāḥ ,
yadrājā rakṣaṇe yukto bhūteṣu kurute dayām.
yadrājā rakṣaṇe yukto bhūteṣu kurute dayām.
27.
tasmāt evam param dharmam manyante dharmakovidāḥ
yat rājā rakṣaṇe yuktaḥ bhūteṣu kurute dayām
yat rājā rakṣaṇe yuktaḥ bhūteṣu kurute dayām
27.
tasmāt evam dharmakovidāḥ param dharmam manyante
yat rājā rakṣaṇe yuktaḥ bhūteṣu dayām kurute
yat rājā rakṣaṇe yuktaḥ bhūteṣu dayām kurute
27.
Therefore, those who are wise in natural law (dharma) consider this to be the supreme natural law (dharma): that a king, when engaged in protection, shows compassion towards all beings.
यदह्ना कुरुते पापमरक्षन्भयतः प्रजाः ।
राजा वर्षसहस्रेण तस्यान्तमधिगच्छति ॥२८॥
राजा वर्षसहस्रेण तस्यान्तमधिगच्छति ॥२८॥
28. yadahnā kurute pāpamarakṣanbhayataḥ prajāḥ ,
rājā varṣasahasreṇa tasyāntamadhigacchati.
rājā varṣasahasreṇa tasyāntamadhigacchati.
28.
yat ahnā kurute pāpam arakṣan bhayataḥ prajāḥ
rājā varṣasahasreṇa tasya antam adhigacchati
rājā varṣasahasreṇa tasya antam adhigacchati
28.
yat pāpam rājā ahnā prajāḥ bhayataḥ arakṣan kurute,
tasya antam varṣasahasreṇa adhigacchati
tasya antam varṣasahasreṇa adhigacchati
28.
Whatever sin a king incurs in a day by failing to protect his subjects from fear, he attains the end of that (sin), meaning its full consequence, only after a thousand years.
यदह्ना कुरुते पुण्यं प्रजा धर्मेण पालयन् ।
दश वर्षसहस्राणि तस्य भुङ्क्ते फलं दिवि ॥२९॥
दश वर्षसहस्राणि तस्य भुङ्क्ते फलं दिवि ॥२९॥
29. yadahnā kurute puṇyaṁ prajā dharmeṇa pālayan ,
daśa varṣasahasrāṇi tasya bhuṅkte phalaṁ divi.
daśa varṣasahasrāṇi tasya bhuṅkte phalaṁ divi.
29.
yat ahnā kurute puṇyam prajāḥ dharmeṇa pālayan
daśa varṣasahasrāṇi tasya bhuṅkte phalam divi
daśa varṣasahasrāṇi tasya bhuṅkte phalam divi
29.
yat puṇyam rājā ahnā prajāḥ dharmeṇa pālayan kurute,
tasya phalam daśa varṣasahasrāṇi divi bhuṅkte
tasya phalam daśa varṣasahasrāṇi divi bhuṅkte
29.
Whatever merit a king earns in a single day by protecting his subjects according to natural law (dharma), he enjoys the fruit of that (merit) in heaven for ten thousand years.
स्विष्टिः स्वधीतिः सुतपा लोकाञ्जयति यावतः ।
क्षणेन तानवाप्नोति प्रजा धर्मेण पालयन् ॥३०॥
क्षणेन तानवाप्नोति प्रजा धर्मेण पालयन् ॥३०॥
30. sviṣṭiḥ svadhītiḥ sutapā lokāñjayati yāvataḥ ,
kṣaṇena tānavāpnoti prajā dharmeṇa pālayan.
kṣaṇena tānavāpnoti prajā dharmeṇa pālayan.
30.
sviṣṭiḥ svadhītiḥ sutapā lokān jayati yāvataḥ
kṣaṇena tān avāpnoti prajāḥ dharmeṇa pālayan
kṣaṇena tān avāpnoti prajāḥ dharmeṇa pālayan
30.
sviṣṭiḥ svadhītiḥ sutapā yāvataḥ lokān jayati,
prajāḥ dharmeṇa pālayan tān kṣaṇena avāpnoti
prajāḥ dharmeṇa pālayan tān kṣaṇena avāpnoti
30.
A good Vedic ritual (yajña), diligent study, and strict asceticism (tapas) conquer as many worlds as exist. One who protects the subjects by means of their intrinsic nature (dharma) attains all those worlds in an instant.
एवं धर्मं प्रयत्नेन कौन्तेय परिपालयन् ।
इह पुण्यफलं लब्ध्वा नाधिबन्धेन योक्ष्यसे ॥३१॥
इह पुण्यफलं लब्ध्वा नाधिबन्धेन योक्ष्यसे ॥३१॥
31. evaṁ dharmaṁ prayatnena kaunteya paripālayan ,
iha puṇyaphalaṁ labdhvā nādhibandhena yokṣyase.
iha puṇyaphalaṁ labdhvā nādhibandhena yokṣyase.
31.
evam dharmam prayatnena kaunteya paripālayan
iha puṇyaphalam labdhvā na adhibandhena yokṣyase
iha puṇyaphalam labdhvā na adhibandhena yokṣyase
31.
kaunteya,
evam prayatnena dharmam paripālayan,
iha puṇyaphalam labdhvā,
adhibandhena na yokṣyase
evam prayatnena dharmam paripālayan,
iha puṇyaphalam labdhvā,
adhibandhena na yokṣyase
31.
O son of Kunti, by diligently upholding the natural law (dharma) in this manner, you will obtain the fruit of merit here in this world and will not be bound by further entanglement.
स्वर्गलोके च महतीं श्रियं प्राप्स्यसि पाण्डव ।
असंभवश्च धर्माणामीदृशानामराजसु ।
तस्माद्राजैव नान्योऽस्ति यो महत्फलमाप्नुयात् ॥३२॥
असंभवश्च धर्माणामीदृशानामराजसु ।
तस्माद्राजैव नान्योऽस्ति यो महत्फलमाप्नुयात् ॥३२॥
32. svargaloke ca mahatīṁ śriyaṁ prāpsyasi pāṇḍava ,
asaṁbhavaśca dharmāṇāmīdṛśānāmarājasu ,
tasmādrājaiva nānyo'sti yo mahatphalamāpnuyāt.
asaṁbhavaśca dharmāṇāmīdṛśānāmarājasu ,
tasmādrājaiva nānyo'sti yo mahatphalamāpnuyāt.
32.
svargaloke ca mahatīm śriyam prāpsyasi
pāṇḍava asaṃbhavaḥ ca dharmāṇām
īdṛśānām arājasu tasmāt rājā eva na
anyaḥ asti yaḥ mahatphalam āpnuyāt
pāṇḍava asaṃbhavaḥ ca dharmāṇām
īdṛśānām arājasu tasmāt rājā eva na
anyaḥ asti yaḥ mahatphalam āpnuyāt
32.
ca pāṇḍava,
svargaloke mahatīm śriyam prāpsyasi.
ca īdṛśānām dharmāṇām arājasu asaṃbhavaḥ.
tasmāt rājā eva na anyaḥ asti yaḥ mahatphalam āpnuyāt
svargaloke mahatīm śriyam prāpsyasi.
ca īdṛśānām dharmāṇām arājasu asaṃbhavaḥ.
tasmāt rājā eva na anyaḥ asti yaḥ mahatphalam āpnuyāt
32.
And, O son of Pāṇḍu, you will attain great prosperity and glory in the heavenly world. Indeed, such virtuous acts (dharma) are impossible among those who are not true kings. Therefore, only a king, and no one else, can achieve such a magnificent reward.
स राज्यमृद्धिमत्प्राप्य धर्मेण परिपालयन् ।
इन्द्रं तर्पय सोमेन कामैश्च सुहृदो जनान् ॥३३॥
इन्द्रं तर्पय सोमेन कामैश्च सुहृदो जनान् ॥३३॥
33. sa rājyamṛddhimatprāpya dharmeṇa paripālayan ,
indraṁ tarpaya somena kāmaiśca suhṛdo janān.
indraṁ tarpaya somena kāmaiśca suhṛdo janān.
33.
saḥ rājyam ṛddhimat prāpya dharmeṇa paripālayan
indram tarpaya somena kāmaiḥ ca suhṛdaḥ janān
indram tarpaya somena kāmaiḥ ca suhṛdaḥ janān
33.
saḥ ṛddhimat rājyam prāpya dharmeṇa paripālayan indram somena tarpaya,
ca suhṛdaḥ janān kāmaiḥ tarpaya
ca suhṛdaḥ janān kāmaiḥ tarpaya
33.
Having obtained a flourishing kingdom, and ruling it in accordance with natural law (dharma), you should satisfy Indra with Soma offerings, and your friends and the people with their wishes.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72 (current chapter)
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47