Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-12, chapter-72

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
युधिष्ठिर उवाच ।
कथं राजा प्रजा रक्षन्नाधिबन्धेन युज्यते ।
धर्मे च नापराध्नोति तन्मे ब्रूहि पितामह ॥१॥
1. yudhiṣṭhira uvāca ,
kathaṁ rājā prajā rakṣannādhibandhena yujyate ,
dharme ca nāparādhnoti tanme brūhi pitāmaha.
1. yudhiṣṭhiraḥ uvāca katham rājā prajāḥ rakṣan na adhibandhena
yujyate dharme ca na aparādhnoti tat me brūhi pitāmaha
1. yudhiṣṭhiraḥ uvāca pitāmaha katham rājā prajāḥ rakṣan
adhibandhena na yujyate ca dharme na aparādhnoti tat me brūhi
1. Yudhiṣṭhira said: 'O Grandfather, please tell me how a king, while protecting his subjects, avoids being afflicted by mental distress and does not transgress his natural law (dharma).'
भीष्म उवाच ।
समासेनैव ते तात धर्मान्वक्ष्यामि निश्चितान् ।
विस्तरेण हि धर्माणां न जात्वन्तमवाप्नुयात् ॥२॥
2. bhīṣma uvāca ,
samāsenaiva te tāta dharmānvakṣyāmi niścitān ,
vistareṇa hi dharmāṇāṁ na jātvantamavāpnuyāt.
2. bhīṣmaḥ uvāca | samāsena eva te tāta dharmān vakṣyāmi
niścitān | vistareṇa hi dharmāṇām na jātu antam avāpnuyāt
2. bhīṣmaḥ uvāca tāta,
te samāsena eva niścitān dharmān vakṣyāmi hi vistareṇa dharmāṇām antam na jātu avāpnuyāt
2. Bhishma said: O son, I will explain to you the definite (dharma) concisely. For no one can ever fully comprehend or explain the intrinsic nature (dharma) in detail.
धर्मनिष्ठाञ्श्रुतवतो वेदव्रतसमाहितान् ।
अर्चितान्वासयेथास्त्वं गृहे गुणवतो द्विजान् ॥३॥
3. dharmaniṣṭhāñśrutavato vedavratasamāhitān ,
arcitānvāsayethāstvaṁ gṛhe guṇavato dvijān.
3. dharma-niṣṭhān śrutavataḥ veda-vrata-samāhitān
| arcitān vāsayethāḥ tvam gṛhe guṇavataḥ dvijān
3. tvam arcitān gṛhe dharma-niṣṭhān śrutavataḥ
veda-vrata-samāhitān guṇavataḥ dvijān vāsayethāḥ
3. You should house in your home, after honoring them, those Brahmins (dvijān) who are devoted to (dharma), learned in the scriptures, steadfast in their Vedic vows, and endowed with good qualities.
प्रत्युत्थायोपसंगृह्य चरणावभिवाद्य च ।
अथ सर्वाणि कुर्वीथाः कार्याणि सपुरोहितः ॥४॥
4. pratyutthāyopasaṁgṛhya caraṇāvabhivādya ca ,
atha sarvāṇi kurvīthāḥ kāryāṇi sapurohitaḥ.
4. pratyutthāya upasaṅgṛhya caraṇau abhivādya ca
| atha sarvāṇi kurvīthāḥ kāryāṇi sa-purohitaḥ
4. pratyutthāya caraṇau upasaṅgṛhya ca abhivādya
atha sa-purohitaḥ sarvāṇi kāryāṇi kurvīthāḥ
4. After rising (to greet them), embracing their feet, and prostrating to them, then you should perform all your duties together with your priest.
धर्मकार्याणि निर्वर्त्य मङ्गलानि प्रयुज्य च ।
ब्राह्मणान्वाचयेथास्त्वमर्थसिद्धिजयाशिषः ॥५॥
5. dharmakāryāṇi nirvartya maṅgalāni prayujya ca ,
brāhmaṇānvācayethāstvamarthasiddhijayāśiṣaḥ.
5. dharma-kāryāṇi nirvartya maṅgalāni prayujya ca |
brāhmaṇān vācayethāḥ tvam artha-siddhi-jaya-āśiṣaḥ
5. dharma-kāryāṇi nirvartya ca maṅgalāni prayujya,
tvam brāhmaṇān artha-siddhi-jaya-āśiṣaḥ vācayethāḥ
5. After completing the religious duties (dharma-kāryāṇi) and performing auspicious rites, you should then have the Brahmins (brāhmaṇān) recite blessings for success in your endeavors and victory.
आर्जवेन च संपन्नो धृत्या बुद्ध्या च भारत ।
अर्थार्थं परिगृह्णीयात्कामक्रोधौ च वर्जयेत् ॥६॥
6. ārjavena ca saṁpanno dhṛtyā buddhyā ca bhārata ,
arthārthaṁ parigṛhṇīyātkāmakrodhau ca varjayet.
6. ārjavena ca sampannaḥ dhṛtyā buddhyā ca bhārata
arthārtham parigṛhṇīyāt kāmakrodhau ca varjayet
6. bhārata ārjavena ca dhṛtyā buddhyā ca sampannaḥ
arthārtham parigṛhṇīyāt kāmakrodhau ca varjayet
6. O Bhārata, one who is endowed with straightforwardness, fortitude, and intelligence should acquire wealth for its proper purpose, and should renounce desire and anger.
कामक्रोधौ पुरस्कृत्य योऽर्थं राजानुतिष्ठति ।
न स धर्मं न चाप्यर्थं परिगृह्णाति बालिशः ॥७॥
7. kāmakrodhau puraskṛtya yo'rthaṁ rājānutiṣṭhati ,
na sa dharmaṁ na cāpyarthaṁ parigṛhṇāti bāliśaḥ.
7. kāmakrodhau puraskṛtya yaḥ artham rājā anutiṣṭhati
na saḥ dharmam na ca api artham parigṛhṇāti bāliśaḥ
7. yaḥ bāliśaḥ kāmakrodhau puraskṛtya rājā artham
anutiṣṭhati saḥ dharmam na ca api artham na parigṛhṇāti
7. That foolish person who pursues his objectives (artha) by prioritizing desire and anger, does not acquire either righteous conduct (dharma) or even material prosperity.
मा स्म लुब्धांश्च मूर्खांश्च कामे चार्थेषु यूयुजः ।
अलुब्धान्बुद्धिसंपन्नान्सर्वकर्मसु योजयेत् ॥८॥
8. mā sma lubdhāṁśca mūrkhāṁśca kāme cārtheṣu yūyujaḥ ,
alubdhānbuddhisaṁpannānsarvakarmasu yojayet.
8. mā sma lubdhān ca mūrkhān ca kāme ca artheṣu yūyujaḥ
alubdhān buddhisampannān sarvakarmasu yojayet
8. mā sma lubdhān ca mūrkhān ca kāme ca artheṣu yūyujaḥ
alubdhān buddhisampannān sarvakarmasu yojayet
8. Do not employ greedy and foolish individuals in matters influenced by desire and wealth. One should rather appoint those who are free from greed and endowed with intelligence to all undertakings.
मूर्खो ह्यधिकृतोऽर्थेषु कार्याणामविशारदः ।
प्रजाः क्लिश्नात्ययोगेन कामद्वेषसमन्वितः ॥९॥
9. mūrkho hyadhikṛto'rtheṣu kāryāṇāmaviśāradaḥ ,
prajāḥ kliśnātyayogena kāmadveṣasamanvitaḥ.
9. mūrkhaḥ hi adhikṛtaḥ artheṣu kāryāṇām aviśāradaḥ
prajāḥ kliśnāti ayogena kāmadveṣasamanvitaḥ
9. hi mūrkhaḥ artheṣu adhikṛtaḥ kāryāṇām aviśāradaḥ
kāmadveṣasamanvitaḥ ayogena prajāḥ kliśnāti
9. Indeed, a foolish person who is appointed to administrative affairs, being unskilled in his duties and imbued with desire and hatred, distresses the subjects through his incompetence.
बलिषष्ठेन शुल्केन दण्डेनाथापराधिनाम् ।
शास्त्रनीतेन लिप्सेथा वेतनेन धनागमम् ॥१०॥
10. baliṣaṣṭhena śulkena daṇḍenāthāparādhinām ,
śāstranītena lipsethā vetanena dhanāgamam.
10. baliṣaṣṭhena śulkena daṇḍena atha aparādhinām
śāstranītena lipsethā vetanena dhanāgamam
10. dhanāgamam baliṣaṣṭhena śulkena daṇḍena
aparādhinām atha śāstranītena vetanena lipsethā
10. One should obtain income (dhanāgama) from the sixth part of the produce (bali), from taxes (śulka), from penalties imposed on offenders, and from wages, all in accordance with scriptural guidance.
दापयित्वा करं धर्म्यं राष्ट्रं नित्यं यथाविधि ।
अशेषान्कल्पयेद्राजा योगक्षेमानतन्द्रितः ॥११॥
11. dāpayitvā karaṁ dharmyaṁ rāṣṭraṁ nityaṁ yathāvidhi ,
aśeṣānkalpayedrājā yogakṣemānatandritaḥ.
11. dāpayitvā karam dharmyam rāṣṭram nityam yathāvidhi
aśeṣān kalpayet rājā yogakṣemān atandritaḥ
11. rājā atandritaḥ rāṣṭram nityam yathāvidhi dharmyam
karam dāpayitvā aśeṣān yogakṣemān kalpayet
11. Having constantly levied the lawful tax (dharma) from the kingdom according to prescribed rules, the vigilant king should then provide for the complete welfare and security (yogakṣema) of his subjects.
गोपायितारं दातारं धर्मनित्यमतन्द्रितम् ।
अकामद्वेषसंयुक्तमनुरज्यन्ति मानवाः ॥१२॥
12. gopāyitāraṁ dātāraṁ dharmanityamatandritam ,
akāmadveṣasaṁyuktamanurajyanti mānavāḥ.
12. gopāyitāram dātāram dharmanityam atandritam
akāmadveṣasaṃyuktam anurajyanti mānavāḥ
12. mānavāḥ gopāyitāram dātāram dharmanityam
atandritam akāmadveṣasaṃyuktam anurajyanti
12. People become devoted to a ruler who is a protector, a benefactor, constantly dedicated to natural law (dharma), vigilant, and free from desire and hatred.
मा स्माधर्मेण लाभेन लिप्सेथास्त्वं धनागमम् ।
धर्मार्थावध्रुवौ तस्य योऽपशास्त्रपरो भवेत् ॥१३॥
13. mā smādharmeṇa lābhena lipsethāstvaṁ dhanāgamam ,
dharmārthāvadhruvau tasya yo'paśāstraparo bhavet.
13. mā sma adharmeṇa lābhena lipsethāḥ tvam dhanāgamam
dharmārthau adhruvau tasya yaḥ apaśāstraparaḥ bhavet
13. tvam adharmeṇa lābhena dhanāgamam mā sma lipsethāḥ
yaḥ apaśāstraparaḥ bhavet tasya dharmārthau adhruvau
13. Do not seek income by means of unrighteous (adharma) gain. For him who follows unlawful (apaśāstra) practices, his natural law (dharma) and material prosperity (artha) are both uncertain.
अपशास्त्रपरो राजा संचयान्नाधिगच्छति ।
अस्थाने चास्य तद्वित्तं सर्वमेव विनश्यति ॥१४॥
14. apaśāstraparo rājā saṁcayānnādhigacchati ,
asthāne cāsya tadvittaṁ sarvameva vinaśyati.
14. apaśāstraparaḥ rājā saṃcayāt na adhigacchati
asthāne ca asya tadvittam sarvam eva vinaśyati
14. rājā apaśāstraparaḥ saṃcayāt na adhigacchati ca
asya tat vittam sarvam eva asthāne vinaśyati
14. A king who deviates from the scriptures does not accumulate riches. Furthermore, all his wealth is entirely wasted in improper ventures.
अर्थमूलोऽपहिंसां च कुरुते स्वयमात्मनः ।
करैरशास्त्रदृष्टैर्हि मोहात्संपीडयन्प्रजाः ॥१५॥
15. arthamūlo'pahiṁsāṁ ca kurute svayamātmanaḥ ,
karairaśāstradṛṣṭairhi mohātsaṁpīḍayanprajāḥ.
15. arthamūlaḥ apahiṃsām ca kurute svayam ātmanaḥ
karaiḥ aśāstradṛṣṭaiḥ hi mohāt saṃpīḍayan prajāḥ
15. arthamūlaḥ (san) ca svayam ātmanaḥ apahiṃsām kurute
hi mohāt aśāstradṛṣṭaiḥ karaiḥ prajāḥ saṃpīḍayan
15. Being rooted in material gain, he himself inflicts harm (hiṃsā) upon his own self (ātman), for by oppressing the subjects (prajāḥ) out of delusion (moha) with taxes (karaiḥ) that are not sanctioned by the scriptures.
ऊधश्छिन्द्याद्धि यो धेन्वाः क्षीरार्थी न लभेत्पयः ।
एवं राष्ट्रमयोगेन पीडितं न विवर्धते ॥१६॥
16. ūdhaśchindyāddhi yo dhenvāḥ kṣīrārthī na labhetpayaḥ ,
evaṁ rāṣṭramayogena pīḍitaṁ na vivardhate.
16. ūdhaḥ chindyāt hi yaḥ dhenvāḥ kṣīrārthī na labhet
payaḥ evam rāṣṭram ayogena pīḍitam na vivardhate
16. hi yaḥ kṣīrārthī dhenvāḥ ūdhaḥ chindyāt saḥ na payaḥ
labhet evam ayogena pīḍitam rāṣṭram na vivardhate
16. Indeed, whoever desires milk (kṣīrārthī) but cuts off a cow's udder (ūdhaḥ) will not obtain milk. In the same way, a kingdom (rāṣṭram) oppressed by improper methods (ayoga) does not flourish.
यो हि दोग्ध्रीमुपास्ते तु स नित्यं लभते पयः ।
एवं राष्ट्रमुपायेन भुञ्जानो लभते फलम् ॥१७॥
17. yo hi dogdhrīmupāste tu sa nityaṁ labhate payaḥ ,
evaṁ rāṣṭramupāyena bhuñjāno labhate phalam.
17. yaḥ hi dogdhrīm upāste tu saḥ nityam labhate payaḥ
evam rāṣṭram upāyena bhuñjānaḥ labhate phalam
17. hi yaḥ tu dogdhrīm upāste saḥ nityam payaḥ labhate
evam upāyena rāṣṭram bhuñjānaḥ phalam labhate
17. Indeed, he who serves (upāste) a milch cow (dogdhrīm) obtains milk constantly. In the same way, one who enjoys (bhuñjānaḥ) the kingdom (rāṣṭram) with proper methods (upāya) obtains its fruit.
अथ राष्ट्रमुपायेन भुज्यमानं सुरक्षितम् ।
जनयत्यतुलां नित्यं कोशवृद्धिं युधिष्ठिर ॥१८॥
18. atha rāṣṭramupāyena bhujyamānaṁ surakṣitam ,
janayatyatulāṁ nityaṁ kośavṛddhiṁ yudhiṣṭhira.
18. atha rāṣṭram upāyena bhujyamānam surakṣitam
janayati atulām nityam kośavṛddhim yudhiṣṭhira
18. yudhiṣṭhira atha rāṣṭram surakṣitam upāyena
bhujyamānam nityam atulām kośavṛddhim janayati
18. O Yudhiṣṭhira, a kingdom that is well-protected and governed with appropriate measures (upāya) constantly generates an incomparable increase in its treasury.
दोग्धि धान्यं हिरण्यं च प्रजा राज्ञि सुरक्षिता ।
नित्यं स्वेभ्यः परेभ्यश्च तृप्ता माता यथा पयः ॥१९॥
19. dogdhi dhānyaṁ hiraṇyaṁ ca prajā rājñi surakṣitā ,
nityaṁ svebhyaḥ parebhyaśca tṛptā mātā yathā payaḥ.
19. dogdhi dhānyam hiraṇyam ca prajā rājñi surakṣitā
nityam svebhyaḥ parebhyaḥ ca tṛptā mātā yathā payaḥ
19. prajā rājñi surakṣitā nityam dhānyam hiraṇyam ca
dogdhi yathā tṛptā mātā svebhyaḥ parebhyaḥ ca payaḥ
19. When subjects (prajā) are well-protected by the king, they constantly yield grain and gold, just as a contented mother (mātā) freely gives milk to her own children and to others.
मालाकारोपमो राजन्भव माङ्गारिकोपमः ।
तथा युक्तश्चिरं राष्ट्रं भोक्तुं शक्यसि पालयन् ॥२०॥
20. mālākāropamo rājanbhava māṅgārikopamaḥ ,
tathā yuktaściraṁ rāṣṭraṁ bhoktuṁ śakyasi pālayan.
20. mālākāropamaḥ rājan bhava mā aṅgārikopamaḥ tathā
yuktaḥ ciram rāṣṭram bhoktum śakyasi pālayan
20. rājan mālākāropamaḥ bhava mā aṅgārikopamaḥ tathā
yuktaḥ pālayan rāṣṭram ciram bhoktum śakyasi
20. O King, be like a garland-maker, not like a charcoal-burner. If you act in this way, you will be able to govern (bhuj) the kingdom for a long time while protecting it.
परचक्राभियानेन यदि ते स्याद्धनक्षयः ।
अथ साम्नैव लिप्सेथा धनमब्राह्मणेषु यत् ॥२१॥
21. paracakrābhiyānena yadi te syāddhanakṣayaḥ ,
atha sāmnaiva lipsethā dhanamabrāhmaṇeṣu yat.
21. paracakrābhiyānena yadi te syāt dhanakṣayaḥ
atha sāmnā eva lipsīthā dhanam abrāhmaṇeṣu yat
21. yadi te paracakrābhiyānena dhanakṣayaḥ syāt
atha sāmnā eva yat dhanam abrāhmaṇeṣu lipsīthā
21. If your wealth (dhana) is depleted due to an invasion by a hostile army, then you should endeavor to acquire wealth only through conciliation (sāman) from non-Brahmins.
मा स्म ते ब्राह्मणं दृष्ट्वा धनस्थं प्रचलेन्मनः ।
अन्त्यायामप्यवस्थायां किमु स्फीतस्य भारत ॥२२॥
22. mā sma te brāhmaṇaṁ dṛṣṭvā dhanasthaṁ pracalenmanaḥ ,
antyāyāmapyavasthāyāṁ kimu sphītasya bhārata.
22. mā sma te brāhmaṇam dṛṣṭvā dhanastham pracalet manaḥ
antyāyām api avasthāyām kim u sphītasya bhārata
22. bhārata te manaḥ mā sma pracalet brāhmaṇam dhanastham
dṛṣṭvā antyāyām api avasthāyām kim u sphītasya
22. O Bhārata, let your mind not waver upon seeing a Brahmin who is wealthy. If this principle holds true even in the direst of circumstances, how much more so should it when you are prosperous?
धनानि तेभ्यो दद्यास्त्वं यथाशक्ति यथार्हतः ।
सान्त्वयन्परिरक्षंश्च स्वर्गमाप्स्यसि दुर्जयम् ॥२३॥
23. dhanāni tebhyo dadyāstvaṁ yathāśakti yathārhataḥ ,
sāntvayanparirakṣaṁśca svargamāpsyasi durjayam.
23. dhanāni tebhyaḥ dadyāḥ tvam yathāśakti yathārhataḥ
sāntvayan parirakṣan ca svargam āpsyasi durjayam
23. tvam tebhyaḥ dhanāni yathāśakti yathārhataḥ dadyāḥ
sāntvayan ca parirakṣan durjayam svargam āpsyasi
23. You should give them wealth according to your capacity and their deserts, comforting and protecting them. By doing so, you will attain an unconquerable heaven.
एवं धर्मेण वृत्तेन प्रजास्त्वं परिपालयन् ।
स्वन्तं पुण्यं यशोवन्तं प्राप्स्यसे कुरुनन्दन ॥२४॥
24. evaṁ dharmeṇa vṛttena prajāstvaṁ paripālayan ,
svantaṁ puṇyaṁ yaśovantaṁ prāpsyase kurunandana.
24. evam dharmeṇa vṛttena prajāḥ tvam paripālayan
svantam puṇyam yaśovantam prāpsyase kurunandana
24. kurunandana evam dharmeṇa vṛttena prajāḥ
paripālayan tvam svantam puṇyam yaśovantam prāpsyase
24. O delight of the Kurus, by thus protecting your subjects with (conduct based on) natural law (dharma) and virtuous behavior, you will attain excellent merit and great fame.
धर्मेण व्यवहारेण प्रजाः पालय पाण्डव ।
युधिष्ठिर तथा युक्तो नाधिबन्धेन योक्ष्यसे ॥२५॥
25. dharmeṇa vyavahāreṇa prajāḥ pālaya pāṇḍava ,
yudhiṣṭhira tathā yukto nādhibandhena yokṣyase.
25. dharmeṇa vyavahāreṇa prajāḥ pālaya pāṇḍava
yudhiṣṭhira tathā yuktaḥ na adhibandhena yokṣyase
25. pāṇḍava yudhiṣṭhira prajāḥ dharmeṇa vyavahāreṇa
pālaya tathā yuktaḥ adhibandhena na yokṣyase
25. O Pāṇḍava, O Yudhiṣṭhira, protect your subjects with natural law (dharma) and proper conduct. Thus engaged, you will not be bound by any oppressive ties.
एष एव परो धर्मो यद्राजा रक्षते प्रजाः ।
भूतानां हि यथा धर्मे रक्षणं च परा दया ॥२६॥
26. eṣa eva paro dharmo yadrājā rakṣate prajāḥ ,
bhūtānāṁ hi yathā dharme rakṣaṇaṁ ca parā dayā.
26. eṣaḥ eva paraḥ dharmaḥ yat rājā rakṣate prajāḥ
bhūtānām hi yathā dharme rakṣaṇam ca parā dayā
26. eṣaḥ eva paraḥ dharmaḥ yat rājā prajāḥ rakṣate
hi yathā bhūtānām dharme rakṣaṇam ca parā dayā
26. This indeed is the supreme natural law (dharma): that a king protects his subjects. For, just as the protection of all beings is inherent in natural law (dharma), so also is it the highest compassion.
तस्मादेवं परं धर्मं मन्यन्ते धर्मकोविदाः ।
यद्राजा रक्षणे युक्तो भूतेषु कुरुते दयाम् ॥२७॥
27. tasmādevaṁ paraṁ dharmaṁ manyante dharmakovidāḥ ,
yadrājā rakṣaṇe yukto bhūteṣu kurute dayām.
27. tasmāt evam param dharmam manyante dharmakovidāḥ
yat rājā rakṣaṇe yuktaḥ bhūteṣu kurute dayām
27. tasmāt evam dharmakovidāḥ param dharmam manyante
yat rājā rakṣaṇe yuktaḥ bhūteṣu dayām kurute
27. Therefore, those who are wise in natural law (dharma) consider this to be the supreme natural law (dharma): that a king, when engaged in protection, shows compassion towards all beings.
यदह्ना कुरुते पापमरक्षन्भयतः प्रजाः ।
राजा वर्षसहस्रेण तस्यान्तमधिगच्छति ॥२८॥
28. yadahnā kurute pāpamarakṣanbhayataḥ prajāḥ ,
rājā varṣasahasreṇa tasyāntamadhigacchati.
28. yat ahnā kurute pāpam arakṣan bhayataḥ prajāḥ
rājā varṣasahasreṇa tasya antam adhigacchati
28. yat pāpam rājā ahnā prajāḥ bhayataḥ arakṣan kurute,
tasya antam varṣasahasreṇa adhigacchati
28. Whatever sin a king incurs in a day by failing to protect his subjects from fear, he attains the end of that (sin), meaning its full consequence, only after a thousand years.
यदह्ना कुरुते पुण्यं प्रजा धर्मेण पालयन् ।
दश वर्षसहस्राणि तस्य भुङ्क्ते फलं दिवि ॥२९॥
29. yadahnā kurute puṇyaṁ prajā dharmeṇa pālayan ,
daśa varṣasahasrāṇi tasya bhuṅkte phalaṁ divi.
29. yat ahnā kurute puṇyam prajāḥ dharmeṇa pālayan
daśa varṣasahasrāṇi tasya bhuṅkte phalam divi
29. yat puṇyam rājā ahnā prajāḥ dharmeṇa pālayan kurute,
tasya phalam daśa varṣasahasrāṇi divi bhuṅkte
29. Whatever merit a king earns in a single day by protecting his subjects according to natural law (dharma), he enjoys the fruit of that (merit) in heaven for ten thousand years.
स्विष्टिः स्वधीतिः सुतपा लोकाञ्जयति यावतः ।
क्षणेन तानवाप्नोति प्रजा धर्मेण पालयन् ॥३०॥
30. sviṣṭiḥ svadhītiḥ sutapā lokāñjayati yāvataḥ ,
kṣaṇena tānavāpnoti prajā dharmeṇa pālayan.
30. sviṣṭiḥ svadhītiḥ sutapā lokān jayati yāvataḥ
kṣaṇena tān avāpnoti prajāḥ dharmeṇa pālayan
30. sviṣṭiḥ svadhītiḥ sutapā yāvataḥ lokān jayati,
prajāḥ dharmeṇa pālayan tān kṣaṇena avāpnoti
30. A good Vedic ritual (yajña), diligent study, and strict asceticism (tapas) conquer as many worlds as exist. One who protects the subjects by means of their intrinsic nature (dharma) attains all those worlds in an instant.
एवं धर्मं प्रयत्नेन कौन्तेय परिपालयन् ।
इह पुण्यफलं लब्ध्वा नाधिबन्धेन योक्ष्यसे ॥३१॥
31. evaṁ dharmaṁ prayatnena kaunteya paripālayan ,
iha puṇyaphalaṁ labdhvā nādhibandhena yokṣyase.
31. evam dharmam prayatnena kaunteya paripālayan
iha puṇyaphalam labdhvā na adhibandhena yokṣyase
31. kaunteya,
evam prayatnena dharmam paripālayan,
iha puṇyaphalam labdhvā,
adhibandhena na yokṣyase
31. O son of Kunti, by diligently upholding the natural law (dharma) in this manner, you will obtain the fruit of merit here in this world and will not be bound by further entanglement.
स्वर्गलोके च महतीं श्रियं प्राप्स्यसि पाण्डव ।
असंभवश्च धर्माणामीदृशानामराजसु ।
तस्माद्राजैव नान्योऽस्ति यो महत्फलमाप्नुयात् ॥३२॥
32. svargaloke ca mahatīṁ śriyaṁ prāpsyasi pāṇḍava ,
asaṁbhavaśca dharmāṇāmīdṛśānāmarājasu ,
tasmādrājaiva nānyo'sti yo mahatphalamāpnuyāt.
32. svargaloke ca mahatīm śriyam prāpsyasi
pāṇḍava asaṃbhavaḥ ca dharmāṇām
īdṛśānām arājasu tasmāt rājā eva na
anyaḥ asti yaḥ mahatphalam āpnuyāt
32. ca pāṇḍava,
svargaloke mahatīm śriyam prāpsyasi.
ca īdṛśānām dharmāṇām arājasu asaṃbhavaḥ.
tasmāt rājā eva na anyaḥ asti yaḥ mahatphalam āpnuyāt
32. And, O son of Pāṇḍu, you will attain great prosperity and glory in the heavenly world. Indeed, such virtuous acts (dharma) are impossible among those who are not true kings. Therefore, only a king, and no one else, can achieve such a magnificent reward.
स राज्यमृद्धिमत्प्राप्य धर्मेण परिपालयन् ।
इन्द्रं तर्पय सोमेन कामैश्च सुहृदो जनान् ॥३३॥
33. sa rājyamṛddhimatprāpya dharmeṇa paripālayan ,
indraṁ tarpaya somena kāmaiśca suhṛdo janān.
33. saḥ rājyam ṛddhimat prāpya dharmeṇa paripālayan
indram tarpaya somena kāmaiḥ ca suhṛdaḥ janān
33. saḥ ṛddhimat rājyam prāpya dharmeṇa paripālayan indram somena tarpaya,
ca suhṛdaḥ janān kāmaiḥ tarpaya
33. Having obtained a flourishing kingdom, and ruling it in accordance with natural law (dharma), you should satisfy Indra with Soma offerings, and your friends and the people with their wishes.