Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-14, chapter-73

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
वैशंपायन उवाच ।
त्रिगर्तैरभवद्युद्धं कृतवैरैः किरीटिनः ।
महारथसमाज्ञातैर्हतानां पुत्रनप्तृभिः ॥१॥
1. vaiśaṁpāyana uvāca ,
trigartairabhavadyuddhaṁ kṛtavairaiḥ kirīṭinaḥ ,
mahārathasamājñātairhatānāṁ putranaptṛbhiḥ.
ते समाज्ञाय संप्राप्तं यज्ञियं तुरगोत्तमम् ।
विषयान्ते ततो वीरा दंशिताः पर्यवारयन् ॥२॥
2. te samājñāya saṁprāptaṁ yajñiyaṁ turagottamam ,
viṣayānte tato vīrā daṁśitāḥ paryavārayan.
रथिनो बद्धतूणीराः सदश्वैः समलंकृतैः ।
परिवार्य हयं राजन्ग्रहीतुं संप्रचक्रमुः ॥३॥
3. rathino baddhatūṇīrāḥ sadaśvaiḥ samalaṁkṛtaiḥ ,
parivārya hayaṁ rājangrahītuṁ saṁpracakramuḥ.
ततः किरीटी संचिन्त्य तेषां राज्ञां चिकीर्षितम् ।
वारयामास तान्वीरान्सान्त्वपूर्वमरिंदमः ॥४॥
4. tataḥ kirīṭī saṁcintya teṣāṁ rājñāṁ cikīrṣitam ,
vārayāmāsa tānvīrānsāntvapūrvamariṁdamaḥ.
तमनादृत्य ते सर्वे शरैरभ्यहनंस्तदा ।
तमोरजोभ्यां संछन्नांस्तान्किरीटी न्यवारयत् ॥५॥
5. tamanādṛtya te sarve śarairabhyahanaṁstadā ,
tamorajobhyāṁ saṁchannāṁstānkirīṭī nyavārayat.
अब्रवीच्च ततो जिष्णुः प्रहसन्निव भारत ।
निवर्तध्वमधर्मज्ञाः श्रेयो जीवितमेव वः ॥६॥
6. abravīcca tato jiṣṇuḥ prahasanniva bhārata ,
nivartadhvamadharmajñāḥ śreyo jīvitameva vaḥ.
स हि वीरः प्रयास्यन्वै धर्मराजेन वारितः ।
हतबान्धवा न ते पार्थ हन्तव्याः पार्थिवा इति ॥७॥
7. sa hi vīraḥ prayāsyanvai dharmarājena vāritaḥ ,
hatabāndhavā na te pārtha hantavyāḥ pārthivā iti.
स तदा तद्वचः श्रुत्वा धर्मराजस्य धीमतः ।
तान्निवर्तध्वमित्याह न न्यवर्तन्त चापि ते ॥८॥
8. sa tadā tadvacaḥ śrutvā dharmarājasya dhīmataḥ ,
tānnivartadhvamityāha na nyavartanta cāpi te.
ततस्त्रिगर्तराजानं सूर्यवर्माणमाहवे ।
वितत्य शरजालेन प्रजहास धनंजयः ॥९॥
9. tatastrigartarājānaṁ sūryavarmāṇamāhave ,
vitatya śarajālena prajahāsa dhanaṁjayaḥ.
ततस्ते रथघोषेण खुरनेमिस्वनेन च ।
पूरयन्तो दिशः सर्वा धनंजयमुपाद्रवन् ॥१०॥
10. tataste rathaghoṣeṇa khuranemisvanena ca ,
pūrayanto diśaḥ sarvā dhanaṁjayamupādravan.
सूर्यवर्मा ततः पार्थे शराणां नतपर्वणाम् ।
शतान्यमुञ्चद्राजेन्द्र लघ्वस्त्रमभिदर्शयन् ॥११॥
11. sūryavarmā tataḥ pārthe śarāṇāṁ nataparvaṇām ,
śatānyamuñcadrājendra laghvastramabhidarśayan.
तथैवान्ये महेष्वासा ये तस्यैवानुयायिनः ।
मुमुचुः शरवर्षाणि धनंजयवधैषिणः ॥१२॥
12. tathaivānye maheṣvāsā ye tasyaivānuyāyinaḥ ,
mumucuḥ śaravarṣāṇi dhanaṁjayavadhaiṣiṇaḥ.
स ताञ्ज्यापुङ्खनिर्मुक्तैर्बहुभिः सुबहूञ्शरान् ।
चिच्छेद पाण्डवो राजंस्ते भूमौ न्यपतंस्तदा ॥१३॥
13. sa tāñjyāpuṅkhanirmuktairbahubhiḥ subahūñśarān ,
ciccheda pāṇḍavo rājaṁste bhūmau nyapataṁstadā.
केतुवर्मा तु तेजस्वी तस्यैवावरजो युवा ।
युयुधे भ्रातुरर्थाय पाण्डवेन महात्मना ॥१४॥
14. ketuvarmā tu tejasvī tasyaivāvarajo yuvā ,
yuyudhe bhrāturarthāya pāṇḍavena mahātmanā.
तमापतन्तं संप्रेक्ष्य केतुवर्माणमाहवे ।
अभ्यघ्नन्निशितैर्बाणैर्बीभत्सुः परवीरहा ॥१५॥
15. tamāpatantaṁ saṁprekṣya ketuvarmāṇamāhave ,
abhyaghnanniśitairbāṇairbībhatsuḥ paravīrahā.
केतुवर्मण्यभिहते धृतवर्मा महारथः ।
रथेनाशु समावृत्य शरैर्जिष्णुमवाकिरत् ॥१६॥
16. ketuvarmaṇyabhihate dhṛtavarmā mahārathaḥ ,
rathenāśu samāvṛtya śarairjiṣṇumavākirat.
तस्य तां शीघ्रतामीक्ष्य तुतोषातीव वीर्यवान् ।
गुडाकेशो महातेजा बालस्य धृतवर्मणः ॥१७॥
17. tasya tāṁ śīghratāmīkṣya tutoṣātīva vīryavān ,
guḍākeśo mahātejā bālasya dhṛtavarmaṇaḥ.
न संदधानं ददृशे नाददानं च तं तदा ।
किरन्तमेव स शरान्ददृशे पाकशासनिः ॥१८॥
18. na saṁdadhānaṁ dadṛśe nādadānaṁ ca taṁ tadā ,
kirantameva sa śarāndadṛśe pākaśāsaniḥ.
स तु तं पूजयामास धृतवर्माणमाहवे ।
मनसा स मुहूर्तं वै रणे समभिहर्षयन् ॥१९॥
19. sa tu taṁ pūjayāmāsa dhṛtavarmāṇamāhave ,
manasā sa muhūrtaṁ vai raṇe samabhiharṣayan.
तं पन्नगमिव क्रुद्धं कुरुवीरः स्मयन्निव ।
प्रीतिपूर्वं महाराज प्राणैर्न व्यपरोपयत् ॥२०॥
20. taṁ pannagamiva kruddhaṁ kuruvīraḥ smayanniva ,
prītipūrvaṁ mahārāja prāṇairna vyaparopayat.
स तथा रक्ष्यमाणो वै पार्थेनामिततेजसा ।
धृतवर्मा शरं तीक्ष्णं मुमोच विजये तदा ॥२१॥
21. sa tathā rakṣyamāṇo vai pārthenāmitatejasā ,
dhṛtavarmā śaraṁ tīkṣṇaṁ mumoca vijaye tadā.
स तेन विजयस्तूर्णमस्यन्विद्धः करे भृशम् ।
मुमोच गाण्डीवं दुःखात्तत्पपाताथ भूतले ॥२२॥
22. sa tena vijayastūrṇamasyanviddhaḥ kare bhṛśam ,
mumoca gāṇḍīvaṁ duḥkhāttatpapātātha bhūtale.
धनुषः पततस्तस्य सव्यसाचिकराद्विभो ।
इन्द्रस्येवायुधस्यासीद्रूपं भरतसत्तम ॥२३॥
23. dhanuṣaḥ patatastasya savyasācikarādvibho ,
indrasyevāyudhasyāsīdrūpaṁ bharatasattama.
तस्मिन्निपतिते दिव्ये महाधनुषि पार्थिव ।
जहास सस्वनं हासं धृतवर्मा महाहवे ॥२४॥
24. tasminnipatite divye mahādhanuṣi pārthiva ,
jahāsa sasvanaṁ hāsaṁ dhṛtavarmā mahāhave.
ततो रोषान्वितो जिष्णुः प्रमृज्य रुधिरं करात् ।
धनुरादत्त तद्दिव्यं शरवर्षं ववर्ष च ॥२५॥
25. tato roṣānvito jiṣṇuḥ pramṛjya rudhiraṁ karāt ,
dhanurādatta taddivyaṁ śaravarṣaṁ vavarṣa ca.
ततो हलहलाशब्दो दिवस्पृगभवत्तदा ।
नानाविधानां भूतानां तत्कर्मातीव शंसताम् ॥२६॥
26. tato halahalāśabdo divaspṛgabhavattadā ,
nānāvidhānāṁ bhūtānāṁ tatkarmātīva śaṁsatām.
ततः संप्रेक्ष्य तं क्रुद्धं कालान्तकयमोपमम् ।
जिष्णुं त्रैगर्तका योधास्त्वरिताः पर्यवारयन् ॥२७॥
27. tataḥ saṁprekṣya taṁ kruddhaṁ kālāntakayamopamam ,
jiṣṇuṁ traigartakā yodhāstvaritāḥ paryavārayan.
अभिसृत्य परीप्सार्थं ततस्ते धृतवर्मणः ।
परिवव्रुर्गुडाकेशं तत्राक्रुध्यद्धनंजयः ॥२८॥
28. abhisṛtya parīpsārthaṁ tataste dhṛtavarmaṇaḥ ,
parivavrurguḍākeśaṁ tatrākrudhyaddhanaṁjayaḥ.
ततो योधाञ्जघानाशु तेषां स दश चाष्ट च ।
महेन्द्रवज्रप्रतिमैरायसैर्निशितैः शरैः ॥२९॥
29. tato yodhāñjaghānāśu teṣāṁ sa daśa cāṣṭa ca ,
mahendravajrapratimairāyasairniśitaiḥ śaraiḥ.
तांस्तु प्रभग्नान्संप्रेक्ष्य त्वरमाणो धनंजयः ।
शरैराशीविषाकारैर्जघान स्वनवद्धसन् ॥३०॥
30. tāṁstu prabhagnānsaṁprekṣya tvaramāṇo dhanaṁjayaḥ ,
śarairāśīviṣākārairjaghāna svanavaddhasan.
ते भग्नमनसः सर्वे त्रैगर्तकमहारथाः ।
दिशो विदुद्रुवुः सर्वा धनंजयशरार्दिताः ॥३१॥
31. te bhagnamanasaḥ sarve traigartakamahārathāḥ ,
diśo vidudruvuḥ sarvā dhanaṁjayaśarārditāḥ.
त ऊचुः पुरुषव्याघ्रं संशप्तकनिषूदनम् ।
तव स्म किंकराः सर्वे सर्वे च वशगास्तव ॥३२॥
32. ta ūcuḥ puruṣavyāghraṁ saṁśaptakaniṣūdanam ,
tava sma kiṁkarāḥ sarve sarve ca vaśagāstava.
आज्ञापयस्व नः पार्थ प्रह्वान्प्रेष्यानवस्थितान् ।
करिष्यामः प्रियं सर्वं तव कौरवनन्दन ॥३३॥
33. ājñāpayasva naḥ pārtha prahvānpreṣyānavasthitān ,
kariṣyāmaḥ priyaṁ sarvaṁ tava kauravanandana.
एतदाज्ञाय वचनं सर्वांस्तानब्रवीत्तदा ।
जीवितं रक्षत नृपाः शासनं गृह्यतामिति ॥३४॥
34. etadājñāya vacanaṁ sarvāṁstānabravīttadā ,
jīvitaṁ rakṣata nṛpāḥ śāsanaṁ gṛhyatāmiti.