Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-5, chapter-71

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
भगवानुवाच ।
संजयस्य श्रुतं वाक्यं भवतश्च श्रुतं मया ।
सर्वं जानाम्यभिप्रायं तेषां च भवतश्च यः ॥१॥
1. bhagavānuvāca ,
saṁjayasya śrutaṁ vākyaṁ bhavataśca śrutaṁ mayā ,
sarvaṁ jānāmyabhiprāyaṁ teṣāṁ ca bhavataśca yaḥ.
1. bhagavān uvāca saṃjayasya śrutam vākyam bhavataḥ ca śrutam
mayā sarvam jānāmi abhiprāyam teṣām ca bhavataḥ ca yaḥ
1. The Blessed Lord said: 'I have heard Sanjaya's words, and I have heard yours as well. I know the entire intention, both theirs and yours.'
तव धर्माश्रिता बुद्धिस्तेषां वैराश्रिता मतिः ।
यदयुद्धेन लभ्येत तत्ते बहुमतं भवेत् ॥२॥
2. tava dharmāśritā buddhisteṣāṁ vairāśritā matiḥ ,
yadayuddhena labhyeta tatte bahumataṁ bhavet.
2. tava dharmāśritā buddhiḥ teṣām vairāśritā matiḥ
yat ayuddhena labhyeta tat te bahumatam bhavet
2. Your understanding is based on righteousness (dharma), while their minds are intent on hostility. Whatever could be obtained without a battle would be greatly agreeable to you.
न च तन्नैष्ठिकं कर्म क्षत्रियस्य विशां पते ।
आहुराश्रमिणः सर्वे यद्भैक्षं क्षत्रियश्चरेत् ॥३॥
3. na ca tannaiṣṭhikaṁ karma kṣatriyasya viśāṁ pate ,
āhurāśramiṇaḥ sarve yadbhaikṣaṁ kṣatriyaścaret.
3. na ca tat naiṣṭhikam karma kṣatriyasya viśām pate
āhuḥ āśramiṇaḥ sarve yat bhaikṣam kṣatriyaḥ caret
3. And indeed, O lord of the people, all those who follow the stages of life (āśrama) say that living by alms is not the prescribed action (karma) for a kṣatriya.
जयो वधो वा संग्रामे धात्रा दिष्टः सनातनः ।
स्वधर्मः क्षत्रियस्यैष कार्पण्यं न प्रशस्यते ॥४॥
4. jayo vadho vā saṁgrāme dhātrā diṣṭaḥ sanātanaḥ ,
svadharmaḥ kṣatriyasyaiṣa kārpaṇyaṁ na praśasyate.
4. jayaḥ vadhaḥ vā saṅgrāme dhātrā diṣṭaḥ sanātanaḥ
svadharmaḥ kṣatriyasya eṣa kārpaṇyam na praśasyate
4. Victory or death in battle is eternally ordained by the Creator (dhātṛ). This is the inherent constitution (svadharma) of a kṣatriya; cowardice is not commendable.
न हि कार्पण्यमास्थाय शक्या वृत्तिर्युधिष्ठिर ।
विक्रमस्व महाबाहो जहि शत्रूनरिंदम ॥५॥
5. na hi kārpaṇyamāsthāya śakyā vṛttiryudhiṣṭhira ,
vikramasva mahābāho jahi śatrūnariṁdama.
5. na hi kārpaṇyam āsthāya śakyā vṛttiḥ yudhiṣṭhira
vikramasva mahābāho jahi śatrūn ariṃdama
5. Indeed, O Yudhiṣṭhira, by adopting weakness (kārpaṇya), a proper existence is not possible. O mighty-armed one, show your valor! O subduer of enemies, conquer your foes!
अतिगृद्धाः कृतस्नेहा दीर्घकालं सहोषिताः ।
कृतमित्राः कृतबला धार्तराष्ट्राः परंतप ॥६॥
6. atigṛddhāḥ kṛtasnehā dīrghakālaṁ sahoṣitāḥ ,
kṛtamitrāḥ kṛtabalā dhārtarāṣṭrāḥ paraṁtapa.
6. atigṛddhāḥ kṛtasnehāḥ dīrghakālam sahoṣitāḥ
kṛtamitrāḥ kṛtabalāḥ dhārtarāṣṭrāḥ paraṃtapa
6. O tormentor of foes, the Dhārtarāṣṭras are excessively greedy; they have developed strong attachments, lived together for a long time, formed alliances, and amassed power.
न पर्यायोऽस्ति यत्साम्यं त्वयि कुर्युर्विशां पते ।
बलवत्तां हि मन्यन्ते भीष्मद्रोणकृपादिभिः ॥७॥
7. na paryāyo'sti yatsāmyaṁ tvayi kuryurviśāṁ pate ,
balavattāṁ hi manyante bhīṣmadroṇakṛpādibhiḥ.
7. na paryāyaḥ asti yat sāmyam tvayi kuryuḥ viśām
pate balavattām hi manyante bhīṣmadroṇakṛpādibhiḥ
7. O lord of the people, there is no recourse by which they could achieve equality with you, for they certainly consider themselves mighty due to (allies like) Bhishma, Drona, Kripa, and others.
यावच्च मार्दवेनैतान्राजन्नुपचरिष्यसि ।
तावदेते हरिष्यन्ति तव राज्यमरिंदम ॥८॥
8. yāvacca mārdavenaitānrājannupacariṣyasi ,
tāvadete hariṣyanti tava rājyamariṁdama.
8. yāvat ca mārdavena etān rājan upacariṣyasi
tāvat ete hariṣyanti tava rājyam ariṃdama
8. O King, O suppressor of enemies, as long as you treat these (Dhārtarāṣṭras) with mildness, they will continue to seize your kingdom.
नानुक्रोशान्न कार्पण्यान्न च धर्मार्थकारणात् ।
अलं कर्तुं धार्तराष्ट्रास्तव काममरिंदम ॥९॥
9. nānukrośānna kārpaṇyānna ca dharmārthakāraṇāt ,
alaṁ kartuṁ dhārtarāṣṭrāstava kāmamariṁdama.
9. na anukrośāt na kārpaṇyāt na ca dharmārthakāraṇāt
alam kartum dhārtarāṣṭrāḥ tava kāmam ariṃdama
9. O suppressor of enemies, the Dhārtarāṣṭras will not fulfill your desire, neither out of compassion, nor out of pity, nor for the sake of moral duty (dharma) and material gain (artha).
एतदेव निमित्तं ते पाण्डवास्तु यथा त्वयि ।
नान्वतप्यन्त कौपीनं तावत्कृत्वापि दुष्करम् ॥१०॥
10. etadeva nimittaṁ te pāṇḍavāstu yathā tvayi ,
nānvatapyanta kaupīnaṁ tāvatkṛtvāpi duṣkaram.
10. etad eva nimittam te pāṇḍavāḥ tu yathā tvayi na
anvatapyanta kaupīnam tāvat kṛtvā api duṣkaram
10. This very situation is the reason why those Pandavas, regarding you, did not feel shame for the disgraceful act, even after such a terrible deed was committed (against them).
पितामहस्य द्रोणस्य विदुरस्य च धीमतः ।
पश्यतां कुरुमुख्यानां सर्वेषामेव तत्त्वतः ॥११॥
11. pitāmahasya droṇasya vidurasya ca dhīmataḥ ,
paśyatāṁ kurumukhyānāṁ sarveṣāmeva tattvataḥ.
11. pitāmahasya droṇasya vidurasya ca dhīmataḥ |
paśyatām kurumukhyānām sarveṣām eva tattvataḥ
11. (You committed that act) in the presence of Bhishma (pitāmaha), Droṇa, and the wise Vidura, as well as all the principal Kuru leaders, truly seeing everything.
दानशीलं मृदुं दान्तं धर्मकाममनुव्रतम् ।
यत्त्वामुपधिना राजन्द्यूतेनावञ्चयत्तदा ।
न चापत्रपते पापो नृशंसस्तेन कर्मणा ॥१२॥
12. dānaśīlaṁ mṛduṁ dāntaṁ dharmakāmamanuvratam ,
yattvāmupadhinā rājandyūtenāvañcayattadā ,
na cāpatrapate pāpo nṛśaṁsastena karmaṇā.
12. dānaśīlam mṛdum dāntam dharmakāmam
anuvratam | yat tvām upadhinā rājan
dyūtena avañcayat tadā | na ca
apatrapate pāpaḥ nṛśaṃsaḥ tena karmaṇā
12. O king, he then cheated him—the generous, gentle, self-controlled, one desiring natural law (dharma), and dutiful—by deceit in the game of dice. And the wicked, cruel one does not feel shame for that action (karma).
तथाशीलसमाचारे राजन्मा प्रणयं कृथाः ।
वध्यास्ते सर्वलोकस्य किं पुनस्तव भारत ॥१३॥
13. tathāśīlasamācāre rājanmā praṇayaṁ kṛthāḥ ,
vadhyāste sarvalokasya kiṁ punastava bhārata.
13. tathāśīlasamācāre rājan mā praṇayam kṛthāḥ |
vadhyāḥ te sarvalokasya kim punas tava bhārata
13. O king, do not establish friendship with one of such character and conduct. They are fit to be killed by all people; how much more so for you, O Bhārata!
वाग्भिस्त्वप्रतिरूपाभिरतुदत्सकनीयसम् ।
श्लाघमानः प्रहृष्टः सन्भाषते भ्रातृभिः सह ॥१४॥
14. vāgbhistvapratirūpābhiratudatsakanīyasam ,
ślāghamānaḥ prahṛṣṭaḥ sanbhāṣate bhrātṛbhiḥ saha.
14. vāgbhiḥ tu apratirūpābhiḥ atudat sakaniyasem
ślāghamānaḥ prahr̥ṣṭaḥ san bhāṣate bhrātr̥bhiḥ saha
14. Delighted and boasting, he spoke along with his brothers, taunting Yudhiṣṭhira, who was accompanied by his younger siblings, with unparalleled and cruel words.
एतावत्पाण्डवानां हि नास्ति किंचिदिह स्वकम् ।
नामधेयं च गोत्रं च तदप्येषां न शिष्यते ॥१५॥
15. etāvatpāṇḍavānāṁ hi nāsti kiṁcidiha svakam ,
nāmadheyaṁ ca gotraṁ ca tadapyeṣāṁ na śiṣyate.
15. etāvat pāṇḍavānām hi na asti kiṃcit iha svakam
nāmadheyam ca gotram ca tat api eṣām na śiṣyate
15. Indeed, the Pāṇḍavas possess nothing of their own here. Not even their name or lineage remains for them.
कालेन महता चैषां भविष्यति पराभवः ।
प्रकृतिं ते भजिष्यन्ति नष्टप्रकृतयो जनाः ॥१६॥
16. kālena mahatā caiṣāṁ bhaviṣyati parābhavaḥ ,
prakṛtiṁ te bhajiṣyanti naṣṭaprakṛtayo janāḥ.
16. kālena mahatā ca eṣām bhaviṣyati parābhavaḥ
prakr̥tim te bhajiṣyanti naṣṭaprakr̥tayaḥ janāḥ
16. And in a long time, their defeat will come to pass. Those people, whose intrinsic nature (prakr̥ti) has been destroyed, will certainly revert to (that corrupted) nature (prakr̥ti).
एताश्चान्याश्च परुषा वाचः स समुदीरयन् ।
श्लाघते ज्ञातिमध्ये स्म त्वयि प्रव्रजिते वनम् ॥१७॥
17. etāścānyāśca paruṣā vācaḥ sa samudīrayan ,
ślāghate jñātimadhye sma tvayi pravrajite vanam.
17. etāḥ ca anyāḥ ca paruṣāḥ vācaḥ saḥ samudīrayan
ślāghate jñātimadhye sma tvayi pravrajite vanam
17. Uttering these and other harsh words, he boasted among his relatives when you had departed for the forest.
ये तत्रासन्समानीतास्ते दृष्ट्वा त्वामनागसम् ।
अश्रुकण्ठा रुदन्तश्च सभायामासते तदा ॥१८॥
18. ye tatrāsansamānītāste dṛṣṭvā tvāmanāgasam ,
aśrukaṇṭhā rudantaśca sabhāyāmāsate tadā.
18. ye tatra āsan samānītāḥ te dṛṣṭvā tvām anāgasam
aśrukaṇṭhāḥ rudantaḥ ca sabhāyām āsate tadā
18. Those who were assembled there, seeing you to be innocent, are now sitting in the assembly, weeping with voices choked by tears.
न चैनमभ्यनन्दंस्ते राजानो ब्राह्मणैः सह ।
सर्वे दुर्योधनं तत्र निन्दन्ति स्म सभासदः ॥१९॥
19. na cainamabhyanandaṁste rājāno brāhmaṇaiḥ saha ,
sarve duryodhanaṁ tatra nindanti sma sabhāsadaḥ.
19. na ca enam abhyanandan te rājānaḥ brāhmaṇaiḥ saha
sarve duryodhanam tatra nindanti sma sabhāsadaḥ
19. And those kings, along with the Brahmins, did not acclaim him. All the members of the assembly present there condemned Duryodhana.
कुलीनस्य च या निन्दा वधश्चामित्रकर्शन ।
महागुणो वधो राजन्न तु निन्दा कुजीविका ॥२०॥
20. kulīnasya ca yā nindā vadhaścāmitrakarśana ,
mahāguṇo vadho rājanna tu nindā kujīvikā.
20. kulīnasya ca yā nindā vadhaḥ ca amitrakarśana
mahāguṇaḥ vadhaḥ rājan na tu nindā kujīvikā
20. O destroyer of enemies, O King, regarding the censure and death of a noble person: death is a great virtue, but censure is not, for it is a miserable way of life.
तदैव निहतो राजन्यदैव निरपत्रपः ।
निन्दितश्च महाराज पृथिव्यां सर्वराजसु ॥२१॥
21. tadaiva nihato rājanyadaiva nirapatrapaḥ ,
ninditaśca mahārāja pṛthivyāṁ sarvarājasu.
21. tadā eva nihataḥ rājan yadā eva nirapatrapaḥ
ninditaḥ ca mahārāja pṛthivyām sarvarājasu
21. O King, he was indeed ruined the very moment he became shameless. And, O Great King, he was condemned among all kings on earth.
ईषत्कार्यो वधस्तस्य यस्य चारित्रमीदृशम् ।
प्रस्कम्भनप्रतिस्तब्धश्छिन्नमूल इव द्रुमः ॥२२॥
22. īṣatkāryo vadhastasya yasya cāritramīdṛśam ,
praskambhanapratistabdhaśchinnamūla iva drumaḥ.
22. īṣatkāryaḥ vadhaḥ tasya yasya cāritram īdṛśam
praskambhanapratistabdhaḥ chinnamūlaḥ iva drumaḥ
22. The killing of one whose character is like this is easily accomplished, just like a tree whose roots have been severed and which is held up only by props.
वध्यः सर्प इवानार्यः सर्वलोकस्य दुर्मतिः ।
जह्येनं त्वममित्रघ्न मा राजन्विचिकित्सिथाः ॥२३॥
23. vadhyaḥ sarpa ivānāryaḥ sarvalokasya durmatiḥ ,
jahyenaṁ tvamamitraghna mā rājanvicikitsithāḥ.
23. vadhyaḥ sarpaḥ iva anāryaḥ sarvalokasya durmatiḥ
jahi enam tvam amitraghna mā rājan vicikitsithāḥ
23. One who is ignoble and ill-disposed towards all people should be killed like a snake. O slayer of enemies (amitraghna), strike him down! O king (rājan), do not hesitate!
सर्वथा त्वत्क्षमं चैतद्रोचते च ममानघ ।
यत्त्वं पितरि भीष्मे च प्रणिपातं समाचरेः ॥२४॥
24. sarvathā tvatkṣamaṁ caitadrocate ca mamānagha ,
yattvaṁ pitari bhīṣme ca praṇipātaṁ samācareḥ.
24. sarvathā tvatkṣamam ca etat rocate ca mama anagha
yat tvam pitari bhīṣme ca praṇipātam samācareḥ
24. O sinless one (anagha), this is entirely appropriate for you and it also pleases me, that you should offer obeisance (praṇipāta) to your father and to Bhishma.
अहं तु सर्वलोकस्य गत्वा छेत्स्यामि संशयम् ।
येषामस्ति द्विधाभावो राजन्दुर्योधनं प्रति ॥२५॥
25. ahaṁ tu sarvalokasya gatvā chetsyāmi saṁśayam ,
yeṣāmasti dvidhābhāvo rājanduryodhanaṁ prati.
25. aham tu sarvalokasya gatvā chetsyāmi saṃśayam
yeṣām asti dvidhābhāvaḥ rājan duryodhanam prati
25. But O king (rājan), I will go and dispel the doubt of all those people who are ambivalent (dvidhābhāva) regarding Duryodhana.
मध्ये राज्ञामहं तत्र प्रातिपौरुषिकान्गुणान् ।
तव संकीर्तयिष्यामि ये च तस्य व्यतिक्रमाः ॥२६॥
26. madhye rājñāmahaṁ tatra prātipauruṣikānguṇān ,
tava saṁkīrtayiṣyāmi ye ca tasya vyatikramāḥ.
26. madhye rājñām aham tatra prātipauruṣikān guṇān
tava saṃkīrtayiṣyāmi ye ca tasya vyatikramāḥ
26. There, among the kings, I will proclaim your individual qualities and also his transgressions.
ब्रुवतस्तत्र मे वाक्यं धर्मार्थसहितं हितम् ।
निशम्य पार्थिवाः सर्वे नानाजनपदेश्वराः ॥२७॥
27. bruvatastatra me vākyaṁ dharmārthasahitaṁ hitam ,
niśamya pārthivāḥ sarve nānājanapadeśvarāḥ.
27. bruvataḥ tatra me vākyam dharmārthasahitam
hitam niśamya pārthivāḥ sarve nānājanapadeśvarāḥ
27. There, after hearing my beneficial words—which are endowed with intrinsic nature (dharma) and purpose—all the kings, the lords of various regions...
त्वयि संप्रतिपत्स्यन्ते धर्मात्मा सत्यवागिति ।
तस्मिंश्चाधिगमिष्यन्ति यथा लोभादवर्तत ॥२८॥
28. tvayi saṁpratipatsyante dharmātmā satyavāgiti ,
tasmiṁścādhigamiṣyanti yathā lobhādavartata.
28. tvayi saṃpratipatsyante dharmātmā satyavāk iti
tasmin ca adhigamiṣyanti yathā lobhāt avartata
28. They will acknowledge you as a righteous soul (dharma) and a speaker of truth. And concerning him, they will understand how he acted out of greed.
गर्हयिष्यामि चैवैनं पौरजानपदेष्वपि ।
वृद्धबालानुपादाय चातुर्वर्ण्यसमागमे ॥२९॥
29. garhayiṣyāmi caivainaṁ paurajānapadeṣvapi ,
vṛddhabālānupādāya cāturvarṇyasamāgame.
29. garhayiṣyāmi ca eva enam paurajānapadeṣu
api vṛddhabālān upādāya cāturvarṇyasamāgame
29. And I will indeed censure him, even among the citizens and country-folk, including the old and the young, at a gathering of the four social classes (varṇa).
शमं चेद्याचमानस्त्वं न धर्मं तत्र लप्स्यसे ।
कुरून्विगर्हयिष्यन्ति धृतराष्ट्रं च पार्थिवाः ॥३०॥
30. śamaṁ cedyācamānastvaṁ na dharmaṁ tatra lapsyase ,
kurūnvigarhayiṣyanti dhṛtarāṣṭraṁ ca pārthivāḥ.
30. śamam cet yācamānaḥ tvam na dharmam tatra lapsyase
kurūn vigarhayiṣyanti dhṛtarāṣṭram ca pārthivāḥ
30. If you, while seeking peace, do not uphold the natural law (dharma) in that situation, then other kings will condemn the Kurus and Dhritarashtra.
तस्मिँल्लोकपरित्यक्ते किं कार्यमवशिष्यते ।
हते दुर्योधने राजन्यदन्यत्क्रियतामिति ॥३१॥
31. tasmiँllokaparityakte kiṁ kāryamavaśiṣyate ,
hate duryodhane rājanyadanyatkriyatāmiti.
31. tasmin lokaparityakte kim kāryam avaśiṣyate
hate duryodhane rājan yat anyat kriyatām iti
31. O King, when Duryodhana has been killed, what remains to be done in that state abandoned by the world? It is as if one might say, "Let whatever else needs to be done, be done!"
यात्वा चाहं कुरून्सर्वान्युष्मदर्थमहापयन् ।
यतिष्ये प्रशमं कर्तुं लक्षयिष्ये च चेष्टितम् ॥३२॥
32. yātvā cāhaṁ kurūnsarvānyuṣmadarthamahāpayan ,
yatiṣye praśamaṁ kartuṁ lakṣayiṣye ca ceṣṭitam.
32. yātvā ca aham kurūn sarvān yuṣmadarthamahāpayan
yatiṣye praśamam kartum lakṣayiṣye ca ceṣṭitam
32. And I, having gone to all the Kurus, and causing them to concede (for your sake), will endeavor to establish peace and will observe their conduct.
कौरवाणां प्रवृत्तिं च गत्वा युद्धाधिकारिकाम् ।
निशाम्य विनिवर्तिष्ये जयाय तव भारत ॥३३॥
33. kauravāṇāṁ pravṛttiṁ ca gatvā yuddhādhikārikām ,
niśāmya vinivartiṣye jayāya tava bhārata.
33. kauravāṇām pravṛttim ca gatvā yuddhādhikārikām
niśāmya vinivartiṣye jayāya tava bhārata
33. And having gone and thoroughly observed the Kurus' disposition towards war, I shall return, O Bharata, for your victory.
सर्वथा युद्धमेवाहमाशंसामि परैः सह ।
निमित्तानि हि सर्वाणि तथा प्रादुर्भवन्ति मे ॥३४॥
34. sarvathā yuddhamevāhamāśaṁsāmi paraiḥ saha ,
nimittāni hi sarvāṇi tathā prādurbhavanti me.
34. sarvathā yuddham eva aham āśaṃsāmi paraiḥ saha
nimittāni hi sarvāṇi tathā prādurbhavanti me
34. I certainly desire war with the enemies in every way. Indeed, all signs are appearing to me accordingly.
मृगाः शकुन्ताश्च वदन्ति घोरं हस्त्यश्वमुख्येषु निशामुखेषु ।
घोराणि रूपाणि तथैव चाग्निर्वर्णान्बहून्पुष्यति घोररूपान् ।
मनुष्यलोकक्षपणोऽथ घोरो नो चेदनुप्राप्त इहान्तकः स्यात् ॥३५॥
35. mṛgāḥ śakuntāśca vadanti ghoraṁ; hastyaśvamukhyeṣu niśāmukheṣu ,
ghorāṇi rūpāṇi tathaiva cāgni;rvarṇānbahūnpuṣyati ghorarūpān ,
manuṣyalokakṣapaṇo'tha ghoro; no cedanuprāpta ihāntakaḥ syāt.
35. mṛgāḥ śakuntāḥ ca vadanti ghoram hasti-aśva-mukhyeṣu
niśā-mukhyeṣu ghorāṇi rūpāṇi tathā eva ca agniḥ
varṇān bahūn ghora-rūpān puṣyati manuṣya-loka-kṣapaṇaḥ
atha ghoraḥ naḥ cet anuprāptaḥ iha antakaḥ syāt
35. Deer and birds are making dreadful noises, particularly among the elephants and horses at nightfall. Similarly, fire exhibits many terrifying forms and colors. If this dreadful destroyer of the human world is not death (antaka) itself arrived here, then what else could it be?
शस्त्राणि पत्रं कवचान्रथांश्च नागान्ध्वजांश्च प्रतिपादयित्वा ।
योधाश्च सर्वे कृतनिश्रमास्ते भवन्तु हस्त्यश्वरथेषु यत्ताः ।
सांग्रामिकं ते यदुपार्जनीयं सर्वं समग्रं कुरु तन्नरेन्द्र ॥३६॥
36. śastrāṇi patraṁ kavacānrathāṁśca; nāgāndhvajāṁśca pratipādayitvā ,
yodhāśca sarve kṛtaniśramāste; bhavantu hastyaśvaratheṣu yattāḥ ,
sāṁgrāmikaṁ te yadupārjanīyaṁ; sarvaṁ samagraṁ kuru tannarendra.
36. śastrāṇi patram kavacān rathān ca nāgān dhvajān ca
pratipādayitvā yodhāḥ ca sarve kṛta-niśramāḥ te
bhavantu hasti-aśva-ratheṣu yattāḥ sāṃgrāmikam te
yat upārjanīyam sarvam samagram kuru tat narendra
36. Having arranged weapons, armor, chariots, elephants, and banners, let all those warriors, having rested, be prepared on their elephants, horses, and chariots. O King (Narendra), ensure that all your battle provisions which are to be acquired are complete.
दुर्योधनो न ह्यलमद्य दातुं जीवंस्तवैतन्नृपते कथंचित् ।
यत्ते पुरस्तादभवत्समृद्धं द्यूते हृतं पाण्डवमुख्य राज्यम् ॥३७॥
37. duryodhano na hyalamadya dātuṁ; jīvaṁstavaitannṛpate kathaṁcit ,
yatte purastādabhavatsamṛddhaṁ; dyūte hṛtaṁ pāṇḍavamukhya rājyam.
37. duryodhanaḥ na hi alam adya dātum
jīvan tava etat nṛpate kathaṃcit
yat te purastāt abhavat samṛddham
dyūte hṛtam pāṇḍava-mukhya rājyam
37. O King (nṛpate), Duryodhana is certainly not capable by any means of giving back this prosperous kingdom of yours, which was formerly taken away in the game of dice, while you are alive, O chief of Pandavas (pāṇḍavamukhya).