Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-7, chapter-59

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
युधिष्ठिर उवाच ।
सुखेन रजनी व्युष्टा कच्चित्ते मधुसूदन ।
कच्चिज्ज्ञानानि सर्वाणि प्रसन्नानि तवाच्युत ॥१॥
1. yudhiṣṭhira uvāca ,
sukhena rajanī vyuṣṭā kaccitte madhusūdana ,
kaccijjñānāni sarvāṇi prasannāni tavācyuta.
1. yudhiṣṭhiraḥ uvāca sukhena rajanī vyuṣṭā kaccit te
madhusūdana kaccit jñānāni sarvāṇi prasannāni tava acyuta
1. yudhiṣṭhiraḥ uvāca madhusūdana,
kaccit te rajanī sukhena vyuṣṭā? acyuta,
kaccit tava sarvāṇi jñānāni prasannāni?
1. Yudhishthira said: 'O Madhusūdana (Krishna), was your night spent pleasantly? O Acyuta (Krishna), is all your knowledge clear and tranquil?'
संजय उवाच ।
वासुदेवोऽपि तद्युक्तं पर्यपृच्छद्युधिष्ठिरम् ।
ततः क्षत्ता प्रकृतयो न्यवेदयदुपस्थिताः ॥२॥
2. saṁjaya uvāca ,
vāsudevo'pi tadyuktaṁ paryapṛcchadyudhiṣṭhiram ,
tataḥ kṣattā prakṛtayo nyavedayadupasthitāḥ.
2. saṃjayaḥ uvāca vāsudevaḥ api tat yuktam paryapṛcchat
yudhiṣṭhiram tataḥ kṣattā prakṛtayaḥ nyavedayat upasthitāḥ
2. saṃjayaḥ uvāca vāsudevaḥ api tat yuktam yudhiṣṭhiram
paryapṛcchat tataḥ kṣattā upasthitāḥ prakṛtayaḥ nyavedayat
2. Sanjaya said: 'Vasudeva (Krishna) in his turn questioned Yudhishthira appropriately. Then, the chamberlain announced that the subjects had arrived and were present.'
अनुज्ञातश्च राज्ञा स प्रावेशयत तं जनम् ।
विराटं भीमसेनं च धृष्टद्युम्नं च सात्यकिम् ॥३॥
3. anujñātaśca rājñā sa prāveśayata taṁ janam ,
virāṭaṁ bhīmasenaṁ ca dhṛṣṭadyumnaṁ ca sātyakim.
3. anujñātaḥ ca rājñā saḥ prāveśayat tam janam
virāṭam bhīmasenam ca dhṛṣṭadyumnam ca sātyakim
3. ca rājñā anujñātaḥ saḥ tam janam virāṭam
bhīmasenam ca dhṛṣṭadyumnam ca sātyakim prāveśayat
3. And he (the chamberlain), having been permitted by the king, brought in those people: Virata, Bhimasena, Dhṛṣṭadyumna, and Sātyaki.
शिखण्डिनं यमौ चैव चेकितानं च केकयान् ।
युयुत्सुं चैव कौरव्यं पाञ्चाल्यं चोत्तमौजसम् ॥४॥
4. śikhaṇḍinaṁ yamau caiva cekitānaṁ ca kekayān ,
yuyutsuṁ caiva kauravyaṁ pāñcālyaṁ cottamaujasam.
4. śikhaṇḍinam yamau ca eva cekītānam ca kekayān
yuyutsum ca eva kauravyam pāñcālyam ca uttamaujasam
4. śikhaṇḍinam yamau ca eva cekītānam ca kekayān
yuyutsum ca eva kauravyam pāñcālyam ca uttamaujasam
4. Shikhandin, as well as the twins (Nakula and Sahadeva), Chekitana, and the Kekayas; also Yuyutsu, the Kuru, and Uttamaujas, the Pancala prince.
एते चान्ये च बहवः क्षत्रियाः क्षत्रियर्षभम् ।
उपतस्थुर्महात्मानं विविशुश्चासनेषु ते ॥५॥
5. ete cānye ca bahavaḥ kṣatriyāḥ kṣatriyarṣabham ,
upatasthurmahātmānaṁ viviśuścāsaneṣu te.
5. ete ca anye ca bahavaḥ kṣatriyāḥ kṣatriyarṣabham
upatasthuḥ mahātmānam viviśuḥ ca āsaneṣu te
5. ete ca anye ca bahavaḥ kṣatriyāḥ te mahātmānam
kṣatriyarṣabham upatasthuḥ ca āsaneṣu viviśuḥ
5. These, and many other warriors (kṣatriyas), approached the great-souled (mahātmā) chief among kṣatriyas, and they took their seats.
एकस्मिन्नासने वीरावुपविष्टौ महाबलौ ।
कृष्णश्च युयुधानश्च महात्मानौ महाद्युती ॥६॥
6. ekasminnāsane vīrāvupaviṣṭau mahābalau ,
kṛṣṇaśca yuyudhānaśca mahātmānau mahādyutī.
6. ekasmin āsane vīrau upaviṣṭau mahābalau
kṛṣṇaḥ ca yuyudhānaḥ ca mahātmānau mahādyutī
6. ekasmin āsane vīrau mahābalau mahātmānau
mahādyutī kṛṣṇaḥ ca yuyudhānaḥ ca upaviṣṭau
6. On one seat were seated two heroes, Krishna and Yuyudhana, both mighty, great-souled (mahātmān), and greatly effulgent.
ततो युधिष्ठिरस्तेषां शृण्वतां मधुसूदनम् ।
अब्रवीत्पुण्डरीकाक्षमाभाष्य मधुरं वचः ॥७॥
7. tato yudhiṣṭhirasteṣāṁ śṛṇvatāṁ madhusūdanam ,
abravītpuṇḍarīkākṣamābhāṣya madhuraṁ vacaḥ.
7. tataḥ yudhiṣṭhiraḥ teṣām śṛṇvatām madhusūdanam
abravīt puṇḍarīkākṣam ābhāṣya madhuram vacaḥ
7. tataḥ yudhiṣṭhiraḥ teṣām śṛṇvatām madhusūdanam
puṇḍarīkākṣam ābhāṣya madhuram vacaḥ abravīt
7. Then Yudhishthira, having addressed the lotus-eyed (puṇḍarīkākṣa) Madhusudana (Krishna), spoke sweet words while the others listened.
एकं त्वां वयमाश्रित्य सहस्राक्षमिवामराः ।
प्रार्थयामो जयं युद्धे शाश्वतानि सुखानि च ॥८॥
8. ekaṁ tvāṁ vayamāśritya sahasrākṣamivāmarāḥ ,
prārthayāmo jayaṁ yuddhe śāśvatāni sukhāni ca.
त्वं हि राज्यविनाशं च द्विषद्भिश्च निराक्रियाम् ।
क्लेशांश्च विविधान्कृष्ण सर्वांस्तानपि वेत्थ नः ॥९॥
9. tvaṁ hi rājyavināśaṁ ca dviṣadbhiśca nirākriyām ,
kleśāṁśca vividhānkṛṣṇa sarvāṁstānapi vettha naḥ.
त्वयि सर्वेश सर्वेषामस्माकं भक्तवत्सल ।
सुखमायत्तमत्यर्थं यात्रा च मधुसूदन ॥१०॥
10. tvayi sarveśa sarveṣāmasmākaṁ bhaktavatsala ,
sukhamāyattamatyarthaṁ yātrā ca madhusūdana.
स तथा कुरु वार्ष्णेय यथा त्वयि मनो मम ।
अर्जुनस्य यथा सत्या प्रतिज्ञा स्याच्चिकीर्षिता ॥११॥
11. sa tathā kuru vārṣṇeya yathā tvayi mano mama ,
arjunasya yathā satyā pratijñā syāccikīrṣitā.
स भवांस्तारयत्वस्माद्दुःखामर्षमहार्णवात् ।
पारं तितीर्षतामद्य प्लवो नो भव माधव ॥१२॥
12. sa bhavāṁstārayatvasmādduḥkhāmarṣamahārṇavāt ,
pāraṁ titīrṣatāmadya plavo no bhava mādhava.
12. saḥ bhavān tārayatu asmāt duḥkhāmarṣamahārṇavāt
pāram titīrṣatām adya plavaḥ naḥ bhava mādhava
12. mādhava,
saḥ bhavān asmāt duḥkhāmarṣamahārṇavāt naḥ tārayatu pāram titīrṣatām adya plavaḥ bhava
12. O Madhava, may you, the venerable one, deliver us from this great ocean of sorrow and intolerance. Be our raft today for us who wish to cross to the other shore.
न हि तत्कुरुते संख्ये कार्तवीर्यसमस्त्वपि ।
रथी यत्कुरुते कृष्ण सारथिर्यत्नमास्थितः ॥१३॥
13. na hi tatkurute saṁkhye kārtavīryasamastvapi ,
rathī yatkurute kṛṣṇa sārathiryatnamāsthitaḥ.
13. na hi tat kurute saṃkhye kārtavīryasamaḥ tu api
rathī yat kurute kṛṣṇa sārathiḥ yatnam āsthitaḥ
13. kṛṣṇa,
hi,
saṃkhye,
kārtavīryasamaḥ tu api rathī tat na kurute yat yatnam āsthitaḥ sārathiḥ kurute
13. O Krishna, even a warrior equal to Kārtavīrya does not accomplish in battle what a diligent charioteer achieves.
वासुदेव उवाच ।
सामरेष्वपि लोकेषु सर्वेषु न तथाविधः ।
शरासनधरः कश्चिद्यथा पार्थो धनंजयः ॥१४॥
14. vāsudeva uvāca ,
sāmareṣvapi lokeṣu sarveṣu na tathāvidhaḥ ,
śarāsanadharaḥ kaścidyathā pārtho dhanaṁjayaḥ.
14. vāsudevaḥ uvāca sāmareṣu api lokeṣu sarveṣu na tathāvidhaḥ
śarāsanadharaḥ kaścit yathā pārthaḥ dhanañjayaḥ
14. vāsudevaḥ uvāca sāmareṣu api sarveṣu lokeṣu tathāvidhaḥ
śarāsanadharaḥ kaścit na (asti) yathā pārthaḥ dhanañjayaḥ
14. Vāsudeva said: Even among all the worlds, including those of the gods, there is no such wielder of a bow as Pārtha Dhanañjaya.
वीर्यवानस्त्रसंपन्नः पराक्रान्तो महाबलः ।
युद्धशौण्डः सदामर्षी तेजसा परमो नृणाम् ॥१५॥
15. vīryavānastrasaṁpannaḥ parākrānto mahābalaḥ ,
yuddhaśauṇḍaḥ sadāmarṣī tejasā paramo nṛṇām.
15. vīryavān astrasaṃpannaḥ parākrāntaḥ mahābalaḥ
yuddhaśauṇḍaḥ sadāmarṣī tejasā paramaḥ nṛṇām
15. (saḥ) vīryavān astrasaṃpannaḥ parākrāntaḥ mahābalaḥ
yuddhaśauṇḍaḥ sadāmarṣī (saḥ) tejasā nṛṇām paramaḥ (asti)
15. He is valorous, fully equipped with weapons, mighty, of great strength, adept in battle, and always indignant. By his splendor, he is supreme among men.
स युवा वृषभस्कन्धो दीर्घबाहुर्महाबलः ।
सिंहर्षभगतिः श्रीमान्द्विषतस्ते हनिष्यति ॥१६॥
16. sa yuvā vṛṣabhaskandho dīrghabāhurmahābalaḥ ,
siṁharṣabhagatiḥ śrīmāndviṣataste haniṣyati.
16. sa yuvā vr̥ṣabhaskandhaḥ dīrghabāhuḥ mahābalaḥ
siṃharṣabhagatiḥ śrīmān dviṣataḥ te haniṣyati
16. sa yuvā vr̥ṣabhaskandhaḥ dīrghabāhuḥ mahābalaḥ
siṃharṣabhagatiḥ śrīmān te dviṣataḥ haniṣyati
16. That young man, with shoulders like a bull, long-armed, mighty, possessing the gait of a lion and a bull, and glorious, will slay your enemies.
अहं च तत्करिष्यामि यथा कुन्तीसुतोऽर्जुनः ।
धार्तराष्ट्रस्य सैन्यानि धक्ष्यत्यग्निरिवोत्थितः ॥१७॥
17. ahaṁ ca tatkariṣyāmi yathā kuntīsuto'rjunaḥ ,
dhārtarāṣṭrasya sainyāni dhakṣyatyagnirivotthitaḥ.
17. aham ca tat kariṣyāmi yathā kuntīsutaḥ arjunaḥ
dhārtarāṣṭrasya sainyāni dhakṣyati agniḥ iva utthitaḥ
17. aham ca tat kariṣyāmi yathā kuntīsutaḥ arjunaḥ
utthitaḥ agniḥ iva dhārtarāṣṭrasya sainyāni dhakṣyati
17. And I will act in such a way that Arjuna, the son of Kunti, will incinerate the armies of Dhritarashtra's sons, just as a blazing fire does.
अद्य तं पापकर्माणं क्षुद्रं सौभद्रघातिनम् ।
अपुनर्दर्शनं मार्गमिषुभिः क्षेप्स्यतेऽर्जुनः ॥१८॥
18. adya taṁ pāpakarmāṇaṁ kṣudraṁ saubhadraghātinam ,
apunardarśanaṁ mārgamiṣubhiḥ kṣepsyate'rjunaḥ.
18. adya tam pāpakarmāṇam kṣudram saubhadraghātinam
apunardarśanam mārgam iṣubhiḥ kṣepsyate arjunaḥ
18. adya arjunaḥ iṣubhiḥ tam pāpakarmāṇam kṣudram
saubhadraghātinam apunardarśanam mārgam kṣepsyate
18. Today, Arjuna will dispatch that wicked and vile perpetrator, the killer of Abhimanyu (Saubhadra), with his arrows to the path of no return.
तस्याद्य गृध्राः श्येनाश्च वडगोमायवस्तथा ।
भक्षयिष्यन्ति मांसानि ये चान्ये पुरुषादकाः ॥१९॥
19. tasyādya gṛdhrāḥ śyenāśca vaḍagomāyavastathā ,
bhakṣayiṣyanti māṁsāni ye cānye puruṣādakāḥ.
19. tasya adya gr̥dhrāḥ śyenāḥ ca vaḍagomāyavaḥ tathā
bhakṣayiṣyanti māṃsāni ye ca anye puruṣādakāḥ
19. adya gr̥dhrāḥ śyenāḥ ca tathā vaḍagomāyavaḥ ye
ca anye puruṣādakāḥ tasya māṃsāni bhakṣayiṣyanti
19. Today, vultures, hawks, and also jackals will devour his flesh, as will other flesh-eating creatures.
यद्यस्य देवा गोप्तारः सेन्द्राः सर्वे तथाप्यसौ ।
राजधानीं यमस्याद्य हतः प्राप्स्यति संकुले ॥२०॥
20. yadyasya devā goptāraḥ sendrāḥ sarve tathāpyasau ,
rājadhānīṁ yamasyādya hataḥ prāpsyati saṁkule.
20. yadi asya devāḥ goptāraḥ sendrāḥ sarve tathā api
asau rājadhānīm yamasya adya hataḥ prāpsyati saṃkule
20. Even if all the gods, along with Indra, are his protectors, nevertheless, he will be slain today in this battle and reach the capital of Yama (the god of death).
निहत्य सैन्धवं जिष्णुरद्य त्वामुपयास्यति ।
विशोको विज्वरो राजन्भव भूतिपुरस्कृतः ॥२१॥
21. nihatya saindhavaṁ jiṣṇuradya tvāmupayāsyati ,
viśoko vijvaro rājanbhava bhūtipuraskṛtaḥ.
21. nihatya saindhavam jiṣṇuḥ adya tvām upayāsyati
viśokaḥ vijvaraḥ rājan bhava bhūtipuraskṛtaḥ
21. Today, having slain the king of Sindhu (saindhava), Arjuna (jiṣṇu) will come to you. O king, be free from sorrow and distress, and be graced with prosperity.