Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-14, chapter-10

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
इन्द्र उवाच ।
एवमेतद्ब्रह्मबलं गरीयो न ब्रह्मतः किंचिदन्यद्गरीयः ।
आविक्षितस्य तु बलं न मृष्ये वज्रमस्मै प्रहरिष्यामि घोरम् ॥१॥
1. indra uvāca ,
evametadbrahmabalaṁ garīyo; na brahmataḥ kiṁcidanyadgarīyaḥ ,
āvikṣitasya tu balaṁ na mṛṣye; vajramasmai prahariṣyāmi ghoram.
धृतराष्ट्र प्रहितो गच्छ मरुत्तं संवर्तेन सहितं तं वदस्व ।
बृहस्पतिं त्वमुपशिक्षस्व राजन्वज्रं वा ते प्रहरिष्यामि घोरम् ॥२॥
2. dhṛtarāṣṭra prahito gaccha maruttaṁ; saṁvartena sahitaṁ taṁ vadasva ,
bṛhaspatiṁ tvamupaśikṣasva rāja;nvajraṁ vā te prahariṣyāmi ghoram.
व्यास उवाच ।
ततो गत्वा धृतराष्ट्रो नरेन्द्रं प्रोवाचेदं वचनं वासवस्य ।
गन्धर्वं मां धृतराष्ट्रं निबोध त्वामागतं वक्तुकामं नरेन्द्र ॥३॥
3. vyāsa uvāca ,
tato gatvā dhṛtarāṣṭro narendraṁ; provācedaṁ vacanaṁ vāsavasya ,
gandharvaṁ māṁ dhṛtarāṣṭraṁ nibodha; tvāmāgataṁ vaktukāmaṁ narendra.
ऐन्द्रं वाक्यं शृणु मे राजसिंह यत्प्राह लोकाधिपतिर्महात्मा ।
बृहस्पतिं याजकं त्वं वृणीष्व वज्रं वा ते प्रहरिष्यामि घोरम् ।
वचश्चेदेतन्न करिष्यसे मे प्राहैतदेतावदचिन्त्यकर्मा ॥४॥
4. aindraṁ vākyaṁ śṛṇu me rājasiṁha; yatprāha lokādhipatirmahātmā ,
bṛhaspatiṁ yājakaṁ tvaṁ vṛṇīṣva; vajraṁ vā te prahariṣyāmi ghoram ,
vacaścedetanna kariṣyase me; prāhaitadetāvadacintyakarmā.
मरुत्त उवाच ।
त्वं चैवैतद्वेत्थ पुरंदरश्च विश्वेदेवा वसवश्चाश्विनौ च ।
मित्रद्रोहे निष्कृतिर्वै यथैव नास्तीति लोकेषु सदैव वादः ॥५॥
5. marutta uvāca ,
tvaṁ caivaitadvettha puraṁdaraśca; viśvedevā vasavaścāśvinau ca ,
mitradrohe niṣkṛtirvai yathaiva; nāstīti lokeṣu sadaiva vādaḥ.
बृहस्पतिर्याजयिता महेन्द्रं देवश्रेष्ठं वज्रभृतां वरिष्ठम् ।
संवर्तो मां याजयिताद्य राजन्न ते वाक्यं तस्य वा रोचयामि ॥६॥
6. bṛhaspatiryājayitā mahendraṁ; devaśreṣṭhaṁ vajrabhṛtāṁ variṣṭham ,
saṁvarto māṁ yājayitādya rāja;nna te vākyaṁ tasya vā rocayāmi.
गन्धर्व उवाच ।
घोरो नादः श्रूयते वासवस्य नभस्तले गर्जतो राजसिंह ।
व्यक्तं वज्रं मोक्ष्यते ते महेन्द्रः क्षेमं राजंश्चिन्त्यतामेष कालः ॥७॥
7. gandharva uvāca ,
ghoro nādaḥ śrūyate vāsavasya; nabhastale garjato rājasiṁha ,
vyaktaṁ vajraṁ mokṣyate te mahendraḥ; kṣemaṁ rājaṁścintyatāmeṣa kālaḥ.
व्यास उवाच ।
इत्येवमुक्तो धृतराष्ट्रेण राजा श्रुत्वा नादं नदतो वासवस्य ।
तपोनित्यं धर्मविदां वरिष्ठं संवर्तं तं ज्ञापयामास कार्यम् ॥८॥
8. vyāsa uvāca ,
ityevamukto dhṛtarāṣṭreṇa rājā; śrutvā nādaṁ nadato vāsavasya ,
taponityaṁ dharmavidāṁ variṣṭhaṁ; saṁvartaṁ taṁ jñāpayāmāsa kāryam.
मरुत्त उवाच ।
इममश्मानं प्लवमानमारादध्वा दूरं तेन न दृश्यतेऽद्य ।
प्रपद्येऽहं शर्म विप्रेन्द्र त्वत्तः प्रयच्छ तस्मादभयं विप्रमुख्य ॥९॥
9. marutta uvāca ,
imamaśmānaṁ plavamānamārā;dadhvā dūraṁ tena na dṛśyate'dya ,
prapadye'haṁ śarma viprendra tvattaḥ; prayaccha tasmādabhayaṁ vipramukhya.
अयमायाति वै वज्री दिशो विद्योतयन्दश ।
अमानुषेण घोरेण सदस्यास्त्रासिता हि नः ॥१०॥
10. ayamāyāti vai vajrī diśo vidyotayandaśa ,
amānuṣeṇa ghoreṇa sadasyāstrāsitā hi naḥ.
संवर्त उवाच ।
भयं शक्राद्व्येतु ते राजसिंह प्रणोत्स्येऽहं भयमेतत्सुघोरम् ।
संस्तम्भिन्या विद्यया क्षिप्रमेव मा भैस्त्वमस्माद्भव चापि प्रतीतः ॥११॥
11. saṁvarta uvāca ,
bhayaṁ śakrādvyetu te rājasiṁha; praṇotsye'haṁ bhayametatsughoram ,
saṁstambhinyā vidyayā kṣiprameva; mā bhaistvamasmādbhava cāpi pratītaḥ.
अहं संस्तम्भयिष्यामि मा भैस्त्वं शक्रतो नृप ।
सर्वेषामेव देवानां क्षपितान्यायुधानि मे ॥१२॥
12. ahaṁ saṁstambhayiṣyāmi mā bhaistvaṁ śakrato nṛpa ,
sarveṣāmeva devānāṁ kṣapitānyāyudhāni me.
दिशो वज्रं व्रजतां वायुरेतु वर्षं भूत्वा निपततु काननेषु ।
आपः प्लवन्त्वन्तरिक्षे वृथा च सौदामिनी दृश्यतां मा बिभस्त्वम् ॥१३॥
13. diśo vajraṁ vrajatāṁ vāyuretu; varṣaṁ bhūtvā nipatatu kānaneṣu ,
āpaḥ plavantvantarikṣe vṛthā ca; saudāminī dṛśyatāṁ mā bibhastvam.
अथो वह्निस्त्रातु वा सर्वतस्ते कामं वर्षं वर्षतु वासवो वा ।
वज्रं तथा स्थापयतां च वायुर्महाघोरं प्लवमानं जलौघैः ॥१४॥
14. atho vahnistrātu vā sarvataste; kāmaṁ varṣaṁ varṣatu vāsavo vā ,
vajraṁ tathā sthāpayatāṁ ca vāyu;rmahāghoraṁ plavamānaṁ jalaughaiḥ.
मरुत्त उवाच ।
घोरः शब्दः श्रूयते वै महास्वनो वज्रस्यैष सहितो मारुतेन ।
आत्मा हि मे प्रव्यथते मुहुर्मुहुर्न मे स्वास्थ्यं जायते चाद्य विप्र ॥१५॥
15. marutta uvāca ,
ghoraḥ śabdaḥ śrūyate vai mahāsvano; vajrasyaiṣa sahito mārutena ,
ātmā hi me pravyathate muhurmuhu;rna me svāsthyaṁ jāyate cādya vipra.
संवर्त उवाच ।
वज्रादुग्राद्व्येतु भयं तवाद्य वातो भूत्वा हन्मि नरेन्द्र वज्रम् ।
भयं त्यक्त्वा वरमन्यं वृणीष्व कं ते कामं तपसा साधयामि ॥१६॥
16. saṁvarta uvāca ,
vajrādugrādvyetu bhayaṁ tavādya; vāto bhūtvā hanmi narendra vajram ,
bhayaṁ tyaktvā varamanyaṁ vṛṇīṣva; kaṁ te kāmaṁ tapasā sādhayāmi.
मरुत्त उवाच ।
इन्द्रः साक्षात्सहसाभ्येतु विप्र हविर्यज्ञे प्रतिगृह्णातु चैव ।
स्वं स्वं धिष्ण्यं चैव जुषन्तु देवाः सुतं सोमं प्रतिगृह्णन्तु चैव ॥१७॥
17. marutta uvāca ,
indraḥ sākṣātsahasābhyetu vipra; haviryajñe pratigṛhṇātu caiva ,
svaṁ svaṁ dhiṣṇyaṁ caiva juṣantu devāḥ; sutaṁ somaṁ pratigṛhṇantu caiva.
संवर्त उवाच ।
अयमिन्द्रो हरिभिरायाति राजन्देवैः सर्वैः सहितः सोमपीथी ।
मन्त्राहूतो यज्ञमिमं मयाद्य पश्यस्वैनं मन्त्रविस्रस्तकायम् ॥१८॥
18. saṁvarta uvāca ,
ayamindro haribhirāyāti rāja;ndevaiḥ sarvaiḥ sahitaḥ somapīthī ,
mantrāhūto yajñamimaṁ mayādya; paśyasvainaṁ mantravisrastakāyam.
व्यास उवाच ।
ततो देवैः सहितो देवराजो रथे युक्त्वा तान्हरीन्वाजिमुख्यान् ।
आयाद्यज्ञमधि राज्ञः पिपासुराविक्षितस्याप्रमेयस्य सोमम् ॥१९॥
19. vyāsa uvāca ,
tato devaiḥ sahito devarājo; rathe yuktvā tānharīnvājimukhyān ,
āyādyajñamadhi rājñaḥ pipāsu;rāvikṣitasyāprameyasya somam.
तमायान्तं सहितं देवसंघैः प्रत्युद्ययौ सपुरोधा मरुत्तः ।
चक्रे पूजां देवराजाय चाग्र्यां यथाशास्त्रं विधिवत्प्रीयमाणः ॥२०॥
20. tamāyāntaṁ sahitaṁ devasaṁghaiḥ; pratyudyayau sapurodhā maruttaḥ ,
cakre pūjāṁ devarājāya cāgryāṁ; yathāśāstraṁ vidhivatprīyamāṇaḥ.
संवर्त उवाच ।
स्वागतं ते पुरुहूतेह विद्वन्यज्ञोऽद्यायं संनिहिते त्वयीन्द्र ।
शोशुभ्यते बलवृत्रघ्न भूयः पिबस्व सोमं सुतमुद्यतं मया ॥२१॥
21. saṁvarta uvāca ,
svāgataṁ te puruhūteha vidva;nyajño'dyāyaṁ saṁnihite tvayīndra ,
śośubhyate balavṛtraghna bhūyaḥ; pibasva somaṁ sutamudyataṁ mayā.
मरुत्त उवाच ।
शिवेन मां पश्य नमश्च तेऽस्तु प्राप्तो यज्ञः सफलं जीवितं मे ।
अयं यज्ञं कुरुते मे सुरेन्द्र बृहस्पतेरवरो जन्मना यः ॥२२॥
22. marutta uvāca ,
śivena māṁ paśya namaśca te'stu; prāpto yajñaḥ saphalaṁ jīvitaṁ me ,
ayaṁ yajñaṁ kurute me surendra; bṛhaspateravaro janmanā yaḥ.
इन्द्र उवाच ।
जानामि ते गुरुमेनं तपोधनं बृहस्पतेरनुजं तिग्मतेजसम् ।
यस्याह्वानादागतोऽहं नरेन्द्र प्रीतिर्मेऽद्य त्वयि मन्युः प्रनष्टः ॥२३॥
23. indra uvāca ,
jānāmi te gurumenaṁ tapodhanaṁ; bṛhaspateranujaṁ tigmatejasam ,
yasyāhvānādāgato'haṁ narendra; prītirme'dya tvayi manyuḥ pranaṣṭaḥ.
संवर्त उवाच ।
यदि प्रीतस्त्वमसि वै देवराज तस्मात्स्वयं शाधि यज्ञे विधानम् ।
स्वयं सर्वान्कुरु मार्गान्सुरेन्द्र जानात्वयं सर्वलोकश्च देव ॥२४॥
24. saṁvarta uvāca ,
yadi prītastvamasi vai devarāja; tasmātsvayaṁ śādhi yajñe vidhānam ,
svayaṁ sarvānkuru mārgānsurendra; jānātvayaṁ sarvalokaśca deva.
व्यास उवाच ।
एवमुक्तस्त्वाङ्गिरसेन शक्रः समादिदेश स्वयमेव देवान् ।
सभाः क्रियन्तामावसथाश्च मुख्याः सहस्रशश्चित्रभौमाः समृद्धाः ॥२५॥
25. vyāsa uvāca ,
evamuktastvāṅgirasena śakraḥ; samādideśa svayameva devān ,
sabhāḥ kriyantāmāvasathāśca mukhyāḥ; sahasraśaścitrabhaumāḥ samṛddhāḥ.
कॢप्तस्थूणाः कुरुतारोहणानि गन्धर्वाणामप्सरसां च शीघ्रम् ।
येषु नृत्येरन्नप्सरसः सहस्रशः स्वर्गोद्देशः क्रियतां यज्ञवाटः ॥२६॥
26. kḷptasthūṇāḥ kurutārohaṇāni; gandharvāṇāmapsarasāṁ ca śīghram ,
yeṣu nṛtyerannapsarasaḥ sahasraśaḥ; svargoddeśaḥ kriyatāṁ yajñavāṭaḥ.
इत्युक्तास्ते चक्रुराशु प्रतीता दिवौकसः शक्रवाक्यान्नरेन्द्र ।
ततो वाक्यं प्राह राजानमिन्द्रः प्रीतो राजन्पूजयानो मरुत्तम् ॥२७॥
27. ityuktāste cakrurāśu pratītā; divaukasaḥ śakravākyānnarendra ,
tato vākyaṁ prāha rājānamindraḥ; prīto rājanpūjayāno maruttam.
एष त्वयाहमिह राजन्समेत्य ये चाप्यन्ये तव पूर्वे नरेन्द्राः ।
सर्वाश्चान्या देवताः प्रीयमाणा हविस्तुभ्यं प्रतिगृह्णन्तु राजन् ॥२८॥
28. eṣa tvayāhamiha rājansametya; ye cāpyanye tava pūrve narendrāḥ ,
sarvāścānyā devatāḥ prīyamāṇā; havistubhyaṁ pratigṛhṇantu rājan.
आग्नेयं वै लोहितमालभन्तां वैश्वदेवं बहुरूपं विराजन् ।
नीलं चोक्षाणं मेध्यमभ्यालभन्तां चलच्छिश्नं मत्प्रदिष्टं द्विजेन्द्राः ॥२९॥
29. āgneyaṁ vai lohitamālabhantāṁ; vaiśvadevaṁ bahurūpaṁ virājan ,
nīlaṁ cokṣāṇaṁ medhyamabhyālabhantāṁ; calacchiśnaṁ matpradiṣṭaṁ dvijendrāḥ.
ततो यज्ञो ववृधे तस्य राज्ञो यत्र देवाः स्वयमन्नानि जह्रुः ।
यस्मिञ्शक्रो ब्राह्मणैः पूज्यमानः सदस्योऽभूद्धरिमान्देवराजः ॥३०॥
30. tato yajño vavṛdhe tasya rājño; yatra devāḥ svayamannāni jahruḥ ,
yasmiñśakro brāhmaṇaiḥ pūjyamānaḥ; sadasyo'bhūddharimāndevarājaḥ.
ततः संवर्तश्चित्यगतो महात्मा यथा वह्निः प्रज्वलितो द्वितीयः ।
हवींष्युच्चैराह्वयन्देवसंघाञ्जुहावाग्नौ मन्त्रवत्सुप्रतीतः ॥३१॥
31. tataḥ saṁvartaścityagato mahātmā; yathā vahniḥ prajvalito dvitīyaḥ ,
havīṁṣyuccairāhvayandevasaṁghā;ñjuhāvāgnau mantravatsupratītaḥ.
ततः पीत्वा बलभित्सोममग्र्यं ये चाप्यन्ये सोमपा वै दिवौकसः ।
सर्वेऽनुज्ञाताः प्रययुः पार्थिवेन यथाजोषं तर्पिताः प्रीतिमन्तः ॥३२॥
32. tataḥ pītvā balabhitsomamagryaṁ; ye cāpyanye somapā vai divaukasaḥ ,
sarve'nujñātāḥ prayayuḥ pārthivena; yathājoṣaṁ tarpitāḥ prītimantaḥ.
ततो राजा जातरूपस्य राशीन्पदे पदे कारयामास हृष्टः ।
द्विजातिभ्यो विसृजन्भूरि वित्तं रराज वित्तेश इवारिहन्ता ॥३३॥
33. tato rājā jātarūpasya rāśī;npade pade kārayāmāsa hṛṣṭaḥ ,
dvijātibhyo visṛjanbhūri vittaṁ; rarāja vitteśa ivārihantā.
ततो वित्तं विविधं संनिधाय यथोत्साहं कारयित्वा च कोशम् ।
अनुज्ञातो गुरुणा संनिवृत्य शशास गामखिलां सागरान्ताम् ॥३४॥
34. tato vittaṁ vividhaṁ saṁnidhāya; yathotsāhaṁ kārayitvā ca kośam ,
anujñāto guruṇā saṁnivṛtya; śaśāsa gāmakhilāṁ sāgarāntām.
एवंगुणः संबभूवेह राजा यस्य क्रतौ तत्सुवर्णं प्रभूतम् ।
तत्त्वं समादाय नरेन्द्र वित्तं यजस्व देवांस्तर्पयानो विधानैः ॥३५॥
35. evaṁguṇaḥ saṁbabhūveha rājā; yasya kratau tatsuvarṇaṁ prabhūtam ,
tattvaṁ samādāya narendra vittaṁ; yajasva devāṁstarpayāno vidhānaiḥ.
वैशंपायन उवाच ।
ततो राजा पाण्डवो हृष्टरूपः श्रुत्वा वाक्यं सत्यवत्याः सुतस्य ।
मनश्चक्रे तेन वित्तेन यष्टुं ततोऽमात्यैर्मन्त्रयामास भूयः ॥३६॥
36. vaiśaṁpāyana uvāca ,
tato rājā pāṇḍavo hṛṣṭarūpaḥ; śrutvā vākyaṁ satyavatyāḥ sutasya ,
manaścakre tena vittena yaṣṭuṁ; tato'mātyairmantrayāmāsa bhūyaḥ.