Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-1, chapter-28

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
सूत उवाच ।
ततस्तस्मिन्द्विजश्रेष्ठ समुदीर्णे तथाविधे ।
गरुत्मान्पक्षिराट्तूर्णं संप्राप्तो विबुधान्प्रति ॥१॥
1. sūta uvāca ,
tatastasmindvijaśreṣṭha samudīrṇe tathāvidhe ,
garutmānpakṣirāṭtūrṇaṁ saṁprāpto vibudhānprati.
1. sūtaḥ uvāca tataḥ tasmin dvijaśreṣṭha samudīrṇe tathāvidhe
garutmān pakṣirāṭ tūrṇam samprāptaḥ vibudhān prati
1. Suta said: Then, O best among the twice-born, when such a situation had arisen, Garutman, the king of birds, quickly approached the gods.
तं दृष्ट्वातिबलं चैव प्राकम्पन्त समन्ततः ।
परस्परं च प्रत्यघ्नन्सर्वप्रहरणान्यपि ॥२॥
2. taṁ dṛṣṭvātibalaṁ caiva prākampanta samantataḥ ,
parasparaṁ ca pratyaghnansarvapraharaṇānyapi.
2. tam dṛṣṭvā atibalam ca eva prākampanta samantataḥ
parasparam ca pratyaghnan sarvapraharaṇāni api
2. Having seen that exceedingly powerful one, they trembled everywhere. And they even struck each other with all their weapons.
तत्र चासीदमेयात्मा विद्युदग्निसमप्रभः ।
भौवनः सुमहावीर्यः सोमस्य परिरक्षिता ॥३॥
3. tatra cāsīdameyātmā vidyudagnisamaprabhaḥ ,
bhauvanaḥ sumahāvīryaḥ somasya parirakṣitā.
3. tatra ca āsīt ameyātmā vidyudagnisamaprabhaḥ
bhauvanaḥ sumahāvīryaḥ somasya parirakṣitā
3. And there was one of immeasurable spirit, whose brilliance was like lightning and fire; Bhauvana, exceedingly valorous, the protector of Soma.
स तेन पतगेन्द्रेण पक्षतुण्डनखैः क्षतः ।
मुहूर्तमतुलं युद्धं कृत्वा विनिहतो युधि ॥४॥
4. sa tena patagendreṇa pakṣatuṇḍanakhaiḥ kṣataḥ ,
muhūrtamatulaṁ yuddhaṁ kṛtvā vinihato yudhi.
4. saḥ tena patagendreṇa pakṣatuṇḍanakaiḥ kṣataḥ
muhūrtam atulam yuddham kṛtvā vinihataḥ yudhi
4. He (Bhauvana), wounded by that lord of birds (Garuda) with his wings, beak, and claws, fought an immense battle for a moment and was then slain in that fight.
रजश्चोद्धूय सुमहत्पक्षवातेन खेचरः ।
कृत्वा लोकान्निरालोकांस्तेन देवानवाकिरत् ॥५॥
5. rajaścoddhūya sumahatpakṣavātena khecaraḥ ,
kṛtvā lokānnirālokāṁstena devānavākirat.
5. rajaḥ ca uddhūya sumahat pakṣavātena khecaraḥ
kṛtvā lokān nirālokān tena devān avākirat
5. And having stirred up an immense cloud of dust by the wind of his wings, the sky-dweller (Garuda) made the worlds dark, and with that (dust), he showered the gods.
तेनावकीर्णा रजसा देवा मोहमुपागमन् ।
न चैनं ददृशुश्छन्ना रजसामृतरक्षिणः ॥६॥
6. tenāvakīrṇā rajasā devā mohamupāgaman ,
na cainaṁ dadṛśuśchannā rajasāmṛtarakṣiṇaḥ.
6. tena avakīrṇāḥ rajasā devāḥ moham upāgaman na
ca enam dadṛśuḥ channāḥ rajasā amṛtarakṣiṇaḥ
6. Covered by that dust, the gods fell into a stupor. And those protectors of nectar, shrouded by the dust, could not see him.
एवं संलोडयामास गरुडस्त्रिदिवालयम् ।
पक्षतुण्डप्रहारैश्च देवान्स विददार ह ॥७॥
7. evaṁ saṁloḍayāmāsa garuḍastridivālayam ,
pakṣatuṇḍaprahāraiśca devānsa vidadāra ha.
7. evam saṃloḍayāmāsa garuḍaḥ tridivālayam
pakṣatuṇḍaprahāraiḥ ca devān saḥ vidadāra ha
7. Thus, Garuda thoroughly agitated the abode of the gods, and with blows from his wings and beak, he indeed injured the gods.
ततो देवः सहस्राक्षस्तूर्णं वायुमचोदयत् ।
विक्षिपेमां रजोवृष्टिं तवैतत्कर्म मारुत ॥८॥
8. tato devaḥ sahasrākṣastūrṇaṁ vāyumacodayat ,
vikṣipemāṁ rajovṛṣṭiṁ tavaitatkarma māruta.
8. tataḥ devaḥ sahasrākṣaḥ tūrṇam vāyum acodayat
vikṣipa imām rajovṛṣṭim tava etat karma māruta
8. Then the thousand-eyed god (Indra) swiftly urged Vāyu: "O Māruta, scatter this shower of dust! This is your duty."
अथ वायुरपोवाह तद्रजस्तरसा बली ।
ततो वितिमिरे जाते देवाः शकुनिमार्दयन् ॥९॥
9. atha vāyurapovāha tadrajastarasā balī ,
tato vitimire jāte devāḥ śakunimārdayan.
9. atha vāyuḥ apovāha tat rajas tarasā balī
tataḥ vitimire jāte devāḥ śakunim ārdrayan
9. Then the mighty Vāyu swiftly carried away that dust. After the gloom had dispersed, the gods afflicted the bird.
ननाद चोच्चैर्बलवान्महामेघरवः खगः ।
वध्यमानः सुरगणैः सर्वभूतानि भीषयन् ।
उत्पपात महावीर्यः पक्षिराट्परवीरहा ॥१०॥
10. nanāda coccairbalavānmahāmegharavaḥ khagaḥ ,
vadhyamānaḥ suragaṇaiḥ sarvabhūtāni bhīṣayan ,
utpapāta mahāvīryaḥ pakṣirāṭparavīrahā.
10. nanāda ca uccaiḥ balavān mahāmegharavaḥ
khagaḥ vadhyamānaḥ suragaṇaiḥ
sarvabhūtāni bhīṣayan utpapāta
mahāvīryaḥ pakṣirāṭ paravīrahā
10. And that mighty bird, whose roar was like that of a great cloud, cried out loudly. Being struck by the hosts of gods, terrifying all beings, the immensely powerful king of birds, the slayer of enemy heroes, flew upwards.
तमुत्पत्यान्तरिक्षस्थं देवानामुपरि स्थितम् ।
वर्मिणो विबुधाः सर्वे नानाशस्त्रैरवाकिरन् ॥११॥
11. tamutpatyāntarikṣasthaṁ devānāmupari sthitam ,
varmiṇo vibudhāḥ sarve nānāśastrairavākiran.
11. tam utpatya antarikṣastham devānām upari sthitam
varmiṇaḥ vibudhāḥ sarve nānāśastraiḥ avākiran
11. Having flown up and positioned in the sky, above the gods, all the armored deities showered him (Garuda) with various weapons.
पट्टिशैः परिघैः शूलैर्गदाभिश्च सवासवाः ।
क्षुरान्तैर्ज्वलितैश्चापि चक्रैरादित्यरूपिभिः ॥१२॥
12. paṭṭiśaiḥ parighaiḥ śūlairgadābhiśca savāsavāḥ ,
kṣurāntairjvalitaiścāpi cakrairādityarūpibhiḥ.
12. paṭṭiśaiḥ parighaiḥ śūlaiḥ gadābhiḥ ca savāsavāḥ
kṣurāntaiḥ jvalitaiḥ ca api cakraiḥ ādityarūpibhiḥ
12. Along with Indra, they showered him with swords, clubs, lances, maces, and also with blazing, razor-edged discs resembling the sun.
नानाशस्त्रविसर्गैश्च वध्यमानः समन्ततः ।
कुर्वन्सुतुमुलं युद्धं पक्षिराण्न व्यकम्पत ॥१३॥
13. nānāśastravisargaiśca vadhyamānaḥ samantataḥ ,
kurvansutumulaṁ yuddhaṁ pakṣirāṇna vyakampata.
13. nānāśastravīsargaiḥ ca vadhyamānaḥ samantataḥ
kurvan sutumulam yuddham pakṣirāṭ na vyakampata
13. Although being struck from all sides by the discharge of various weapons and engaged in a very fierce battle, the king of birds did not tremble.
विनर्दन्निव चाकाशे वैनतेयः प्रतापवान् ।
पक्षाभ्यामुरसा चैव समन्ताद्व्याक्षिपत्सुरान् ॥१४॥
14. vinardanniva cākāśe vainateyaḥ pratāpavān ,
pakṣābhyāmurasā caiva samantādvyākṣipatsurān.
14. vinardan iva ca ākāśe vainateyaḥ pratāpavān
pakṣābhyām urasā ca eva samantāt vyākṣipat surān
14. And the mighty Vainateya, roaring as if in the sky, scattered the gods all around with his wings and chest.
ते विक्षिप्तास्ततो देवाः प्रजग्मुर्गरुडार्दिताः ।
नखतुण्डक्षताश्चैव सुस्रुवुः शोणितं बहु ॥१५॥
15. te vikṣiptāstato devāḥ prajagmurgaruḍārditāḥ ,
nakhatuṇḍakṣatāścaiva susruvuḥ śoṇitaṁ bahu.
15. te vikṣiptāḥ tataḥ devāḥ prajagmuḥ garuḍārditāḥ
nakhatuṇḍakṣatāḥ ca eva susruvuḥ śoṇitam bahu
15. Those gods, scattered and tormented by Garuda, then fled. Wounded by his claws and beak, they profusely bled much blood.
साध्याः प्राचीं सगन्धर्वा वसवो दक्षिणां दिशम् ।
प्रजग्मुः सहिता रुद्रैः पतगेन्द्रप्रधर्षिताः ॥१६॥
16. sādhyāḥ prācīṁ sagandharvā vasavo dakṣiṇāṁ diśam ,
prajagmuḥ sahitā rudraiḥ patagendrapradharṣitāḥ.
16. sādhyāḥ prācīm sagandharvāḥ vasavaḥ dakṣiṇām diśam
prajagmuḥ sahitāḥ rudraiḥ patagendrapradharṣitāḥ
16. The Sādhyas, along with the Gandharvas, fled to the eastern direction, and the Vasus, accompanied by the Rudras, fled to the southern direction, all having been assaulted by the chief of birds.
दिशं प्रतीचीमादित्या नासत्या उत्तरां दिशम् ।
मुहुर्मुहुः प्रेक्षमाणा युध्यमाना महौजसम् ॥१७॥
17. diśaṁ pratīcīmādityā nāsatyā uttarāṁ diśam ,
muhurmuhuḥ prekṣamāṇā yudhyamānā mahaujasam.
17. diśam pratīcīm ādityāḥ nāsatyāḥ uttarām diśam
muhuḥ muhuḥ prekṣamāṇāḥ yudhyamānāḥ mahaujasam
17. The Ādityas fled to the western direction, and the Nāsatyas to the northern direction, all the while repeatedly looking back and fighting against the greatly powerful one.
अश्वक्रन्देन वीरेण रेणुकेन च पक्षिणा ।
क्रथनेन च शूरेण तपनेन च खेचरः ॥१८॥
18. aśvakrandena vīreṇa reṇukena ca pakṣiṇā ,
krathanena ca śūreṇa tapanena ca khecaraḥ.
18. aśvakrandena vīreṇa reṇukena ca pakṣiṇā
krathanena ca śūreṇa tapanena ca khecaraḥ
18. He fought with the brave Aśvakranda, and with Reṇuka, and with Pakṣin; and with the hero Krathana, and with Tapana, and with Khecara, the sky-dweller.
उलूकश्वसनाभ्यां च निमेषेण च पक्षिणा ।
प्ररुजेन च संयुद्धं चकार प्रलिहेन च ॥१९॥
19. ulūkaśvasanābhyāṁ ca nimeṣeṇa ca pakṣiṇā ,
prarujena ca saṁyuddhaṁ cakāra pralihena ca.
19. ulūkaśvasanābhyām ca nimeṣeṇa ca pakṣiṇā
prurujena ca saṃyuddham cakāra pralihena ca
19. He waged battle with Ulūka and Śvasana, and with Nimeṣa, and with Pakṣin, and with Praruja, and with Praliha.
तान्पक्षनखतुण्डाग्रैरभिनद्विनतासुतः ।
युगान्तकाले संक्रुद्धः पिनाकीव महाबलः ॥२०॥
20. tānpakṣanakhatuṇḍāgrairabhinadvinatāsutaḥ ,
yugāntakāle saṁkruddhaḥ pinākīva mahābalaḥ.
20. tān pakṣanakhatuṇḍāgraiḥ abhinat vinatāsutaḥ
yugāntakāle saṃkruddhaḥ pinākī iva mahābalaḥ
20. The son of Vinatā (Garuda), greatly enraged and mighty, pierced them with the tips of his wings, claws, and beak, like Pinākin (Śiva) at the time of the cosmic dissolution.
महावीर्या महोत्साहास्तेन ते बहुधा क्षताः ।
रेजुरभ्रघनप्रख्या रुधिरौघप्रवर्षिणः ॥२१॥
21. mahāvīryā mahotsāhāstena te bahudhā kṣatāḥ ,
rejurabhraghanaprakhyā rudhiraughapravarṣiṇaḥ.
21. mahāvīryāḥ mahotsāhāḥ tena te bahudhā kṣatāḥ
rejuḥ abhraghanaprakhyāḥ rudhiraughapravarṣiṇaḥ
21. Though possessing great valor and energy, those serpents, wounded by him in many ways, shone like dense clouds, showering torrents of blood.
तान्कृत्वा पतगश्रेष्ठः सर्वानुत्क्रान्तजीवितान् ।
अतिक्रान्तोऽमृतस्यार्थे सर्वतोऽग्निमपश्यत ॥२२॥
22. tānkṛtvā patagaśreṣṭhaḥ sarvānutkrāntajīvitān ,
atikrānto'mṛtasyārthe sarvato'gnimapaśyata.
22. tān kṛtvā patagaśreṣṭhaḥ sarvān utkrāntajīvitān
atikrāntaḥ amṛtasya arthe sarvataḥ agnim apaśyat
22. After rendering all those (serpents) lifeless, Garuda, the best of birds, proceeded (further) for the sake of the nectar, and then saw fire everywhere.
आवृण्वानं महाज्वालमर्चिर्भिः सर्वतोऽम्बरम् ।
दहन्तमिव तीक्ष्णांशुं घोरं वायुसमीरितम् ॥२३॥
23. āvṛṇvānaṁ mahājvālamarcirbhiḥ sarvato'mbaram ,
dahantamiva tīkṣṇāṁśuṁ ghoraṁ vāyusamīritam.
23. āvr̥ṇvānam mahājvālam arcirbhiḥ sarvataḥ ambaram
dahantam iva tīkṣṇāṁśum ghoram vāyusamīritam
23. The terrible fire, fanned by the wind, was covering the entire sky with its mighty flames and fierce rays, burning intensely like the sharp-rayed sun.
ततो नवत्या नवतीर्मुखानां कृत्वा तरस्वी गरुडो महात्मा ।
नदीः समापीय मुखैस्ततस्तैः सुशीघ्रमागम्य पुनर्जवेन ॥२४॥
24. tato navatyā navatīrmukhānāṁ; kṛtvā tarasvī garuḍo mahātmā ,
nadīḥ samāpīya mukhaistatastaiḥ; suśīghramāgamya punarjavena.
24. tataḥ navatyā navatīḥ mukhānām
kr̥tvā tarasvī garuḍaḥ mahātmā
nadīḥ samāpīya mukhaiḥ tataḥ taiḥ
suśīghram āgamya punar javena
24. Then, the powerful, great-souled Garuḍa, having created ninety times ninety mouths, and having drunk up the rivers with those mouths, very quickly returned again with great speed.
ज्वलन्तमग्निं तममित्रतापनः समास्तरत्पत्ररथो नदीभिः ।
ततः प्रचक्रे वपुरन्यदल्पं प्रवेष्टुकामोऽग्निमभिप्रशाम्य ॥२५॥
25. jvalantamagniṁ tamamitratāpanaḥ; samāstaratpatraratho nadībhiḥ ,
tataḥ pracakre vapuranyadalpaṁ; praveṣṭukāmo'gnimabhipraśāmya.
25. jvalantam agnim tam amitratāpanaḥ
samāstarat patrarathaḥ nadībhiḥ
tataḥ pracakre vapuḥ anyat alpam
praveṣṭukāmaḥ agnim abhipraśāmya
25. Then, the bird Garuḍa, the tormentor of foes, covered that blazing fire with rivers. Afterwards, having calmed the fire, and desiring to enter it, he assumed another, smaller body.