Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-13, chapter-139

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
वायुरुवाच ।
इमां भूमिं ब्राह्मणेभ्यो दित्सुर्वै दक्षिणां पुरा ।
अङ्गो नाम नृपो राजंस्ततश्चिन्तां मही ययौ ॥१॥
1. vāyuruvāca ,
imāṁ bhūmiṁ brāhmaṇebhyo ditsurvai dakṣiṇāṁ purā ,
aṅgo nāma nṛpo rājaṁstataścintāṁ mahī yayau.
धारणीं सर्वभूतानामयं प्राप्य वरो नृपः ।
कथमिच्छति मां दातुं द्विजेभ्यो ब्रह्मणः सुताम् ॥२॥
2. dhāraṇīṁ sarvabhūtānāmayaṁ prāpya varo nṛpaḥ ,
kathamicchati māṁ dātuṁ dvijebhyo brahmaṇaḥ sutām.
साहं त्यक्त्वा गमिष्यामि भूमित्वं ब्रह्मणः पदम् ।
अयं सराष्ट्रो नृपतिर्मा भूदिति ततोऽगमत् ॥३॥
3. sāhaṁ tyaktvā gamiṣyāmi bhūmitvaṁ brahmaṇaḥ padam ,
ayaṁ sarāṣṭro nṛpatirmā bhūditi tato'gamat.
ततस्तां कश्यपो दृष्ट्वा व्रजन्तीं पृथिवीं तदा ।
प्रविवेश महीं सद्यो मुक्त्वात्मानं समाहितः ॥४॥
4. tatastāṁ kaśyapo dṛṣṭvā vrajantīṁ pṛthivīṁ tadā ,
praviveśa mahīṁ sadyo muktvātmānaṁ samāhitaḥ.
रुद्धा सा सर्वतो जज्ञे तृणौषधिसमन्विता ।
धर्मोत्तरा नष्टभया भूमिरासीत्ततो नृप ॥५॥
5. ruddhā sā sarvato jajñe tṛṇauṣadhisamanvitā ,
dharmottarā naṣṭabhayā bhūmirāsīttato nṛpa.
एवं वर्षसहस्राणि दिव्यानि विपुलव्रतः ।
त्रिंशतं कश्यपो राजन्भूमिरासीदतन्द्रितः ॥६॥
6. evaṁ varṣasahasrāṇi divyāni vipulavrataḥ ,
triṁśataṁ kaśyapo rājanbhūmirāsīdatandritaḥ.
अथागम्य महाराज नमस्कृत्य च कश्यपम् ।
पृथिवी काश्यपी जज्ञे सुता तस्य महात्मनः ॥७॥
7. athāgamya mahārāja namaskṛtya ca kaśyapam ,
pṛthivī kāśyapī jajñe sutā tasya mahātmanaḥ.
एष राजन्नीदृशो वै ब्राह्मणः कश्यपोऽभवत् ।
अन्यं प्रब्रूहि वापि त्वं कश्यपात्क्षत्रियं वरम् ॥८॥
8. eṣa rājannīdṛśo vai brāhmaṇaḥ kaśyapo'bhavat ,
anyaṁ prabrūhi vāpi tvaṁ kaśyapātkṣatriyaṁ varam.
तूष्णीं बभूव नृपतिः पवनस्त्वब्रवीत्पुनः ।
शृणु राजन्नुतथ्यस्य जातस्याङ्गिरसे कुले ॥९॥
9. tūṣṇīṁ babhūva nṛpatiḥ pavanastvabravītpunaḥ ,
śṛṇu rājannutathyasya jātasyāṅgirase kule.
भद्रा सोमस्य दुहिता रूपेण परमा मता ।
तस्यास्तुल्यं पतिं सोम उतथ्यं समपश्यत ॥१०॥
10. bhadrā somasya duhitā rūpeṇa paramā matā ,
tasyāstulyaṁ patiṁ soma utathyaṁ samapaśyata.
सा च तीव्रं तपस्तेपे महाभागा यशस्विनी ।
उतथ्यं तु महाभागं तत्कृतेऽवरयत्तदा ॥११॥
11. sā ca tīvraṁ tapastepe mahābhāgā yaśasvinī ,
utathyaṁ tu mahābhāgaṁ tatkṛte'varayattadā.
तत आहूय सोतथ्यं ददावत्र यशस्विनीम् ।
भार्यार्थे स च जग्राह विधिवद्भूरिदक्षिण ॥१२॥
12. tata āhūya sotathyaṁ dadāvatra yaśasvinīm ,
bhāryārthe sa ca jagrāha vidhivadbhūridakṣiṇa.
तां त्वकामयत श्रीमान्वरुणः पूर्वमेव ह ।
स चागम्य वनप्रस्थं यमुनायां जहार ताम् ॥१३॥
13. tāṁ tvakāmayata śrīmānvaruṇaḥ pūrvameva ha ,
sa cāgamya vanaprasthaṁ yamunāyāṁ jahāra tām.
जलेश्वरस्तु हृत्वा तामनयत्स्वपुरं प्रति ।
परमाद्भुतसंकाशं षट्सहस्रशतह्रदम् ॥१४॥
14. jaleśvarastu hṛtvā tāmanayatsvapuraṁ prati ,
paramādbhutasaṁkāśaṁ ṣaṭsahasraśatahradam.
न हि रम्यतरं किंचित्तस्मादन्यत्पुरोत्तमम् ।
प्रासादैरप्सरोभिश्च दिव्यैः कामैश्च शोभितम् ।
तत्र देवस्तया सार्धं रेमे राजञ्जलेश्वरः ॥१५॥
15. na hi ramyataraṁ kiṁcittasmādanyatpurottamam ,
prāsādairapsarobhiśca divyaiḥ kāmaiśca śobhitam ,
tatra devastayā sārdhaṁ reme rājañjaleśvaraḥ.
अथाख्यातमुतथ्याय
ततः पत्न्यवमर्दनम् ॥१६॥
16. athākhyātamutathyāya
tataḥ patnyavamardanam.
तच्छ्रुत्वा नारदात्सर्वमुतथ्यो नारदं तदा ।
प्रोवाच गच्छ ब्रूहि त्वं वरुणं परुषं वचः ।
मद्वाक्यान्मुञ्च मे भार्यां कस्माद्वा हृतवानसि ॥१७॥
17. tacchrutvā nāradātsarvamutathyo nāradaṁ tadā ,
provāca gaccha brūhi tvaṁ varuṇaṁ paruṣaṁ vacaḥ ,
madvākyānmuñca me bhāryāṁ kasmādvā hṛtavānasi.
लोकपालोऽसि लोकानां न लोकस्य विलोपकः ।
सोमेन दत्ता भार्या मे त्वया चापहृताद्य वै ॥१८॥
18. lokapālo'si lokānāṁ na lokasya vilopakaḥ ,
somena dattā bhāryā me tvayā cāpahṛtādya vai.
इत्युक्तो वचनात्तस्य नारदेन जलेश्वरः ।
मुञ्च भार्यामुतथ्यस्येत्यथ तं वरुणोऽब्रवीत् ।
ममैषा सुप्रिया भार्या नैनामुत्स्रष्टुमुत्सहे ॥१९॥
19. ityukto vacanāttasya nāradena jaleśvaraḥ ,
muñca bhāryāmutathyasyetyatha taṁ varuṇo'bravīt ,
mamaiṣā supriyā bhāryā naināmutsraṣṭumutsahe.
इत्युक्तो वरुणेनाथ नारदः प्राप्य तं मुनिम् ।
उतथ्यमब्रवीद्वाक्यं नातिहृष्टमना इव ॥२०॥
20. ityukto varuṇenātha nāradaḥ prāpya taṁ munim ,
utathyamabravīdvākyaṁ nātihṛṣṭamanā iva.
गले गृहीत्वा क्षिप्तोऽस्मि वरुणेन महामुने ।
न प्रयच्छति ते भार्यां यत्ते कार्यं कुरुष्व तत् ॥२१॥
21. gale gṛhītvā kṣipto'smi varuṇena mahāmune ,
na prayacchati te bhāryāṁ yatte kāryaṁ kuruṣva tat.
नारदस्य वचः श्रुत्वा क्रुद्धः प्राज्वलदङ्गिराः ।
अपिबत्तेजसा वारि विष्टभ्य सुमहातपाः ॥२२॥
22. nāradasya vacaḥ śrutvā kruddhaḥ prājvaladaṅgirāḥ ,
apibattejasā vāri viṣṭabhya sumahātapāḥ.
पीयमाने च सर्वस्मिंस्तोये वै सलिलेश्वरः ।
सुहृद्भिः क्षिप्यमाणोऽपि नैवामुञ्चत तां तदा ॥२३॥
23. pīyamāne ca sarvasmiṁstoye vai salileśvaraḥ ,
suhṛdbhiḥ kṣipyamāṇo'pi naivāmuñcata tāṁ tadā.
ततः क्रुद्धोऽब्रवीद्भूमिमुतथ्यो ब्राह्मणोत्तमः ।
दर्शयस्व स्थलं भद्रे षट्सहस्रशतह्रदम् ॥२४॥
24. tataḥ kruddho'bravīdbhūmimutathyo brāhmaṇottamaḥ ,
darśayasva sthalaṁ bhadre ṣaṭsahasraśatahradam.
ततस्तदिरिणं जातं समुद्रश्चापसर्पितः ।
तस्माद्देशान्नदीं चैव प्रोवाचासौ द्विजोत्तमः ॥२५॥
25. tatastadiriṇaṁ jātaṁ samudraścāpasarpitaḥ ,
tasmāddeśānnadīṁ caiva provācāsau dvijottamaḥ.
अदृश्या गच्छ भीरु त्वं सरस्वति मरुं प्रति ।
अपुण्य एष भवतु देशस्त्यक्तस्त्वया शुभे ॥२६॥
26. adṛśyā gaccha bhīru tvaṁ sarasvati maruṁ prati ,
apuṇya eṣa bhavatu deśastyaktastvayā śubhe.
तस्मिन्संचूर्णिते देशे भद्रामादाय वारिपः ।
अददाच्छरणं गत्वा भार्यामाङ्गिरसाय वै ॥२७॥
27. tasminsaṁcūrṇite deśe bhadrāmādāya vāripaḥ ,
adadāccharaṇaṁ gatvā bhāryāmāṅgirasāya vai.
प्रतिगृह्य तु तां भार्यामुतथ्यः सुमनाभवत् ।
मुमोच च जगद्दुःखाद्वरुणं चैव हैहय ॥२८॥
28. pratigṛhya tu tāṁ bhāryāmutathyaḥ sumanābhavat ,
mumoca ca jagadduḥkhādvaruṇaṁ caiva haihaya.
ततः स लब्ध्वा तां भार्यां वरुणं प्राह धर्मवित् ।
उतथ्यः सुमहातेजा यत्तच्छृणु नराधिप ॥२९॥
29. tataḥ sa labdhvā tāṁ bhāryāṁ varuṇaṁ prāha dharmavit ,
utathyaḥ sumahātejā yattacchṛṇu narādhipa.
मयैषा तपसा प्राप्ता क्रोशतस्ते जलाधिप ।
इत्युक्त्वा तामुपादाय स्वमेव भवनं ययौ ॥३०॥
30. mayaiṣā tapasā prāptā krośataste jalādhipa ,
ityuktvā tāmupādāya svameva bhavanaṁ yayau.
एष राजन्नीदृशो वै उतथ्यो ब्राह्मणर्षभः ।
ब्रवीम्यहं ब्रूहि वा त्वमुतथ्यात्क्षत्रियं वरम् ॥३१॥
31. eṣa rājannīdṛśo vai utathyo brāhmaṇarṣabhaḥ ,
bravīmyahaṁ brūhi vā tvamutathyātkṣatriyaṁ varam.