महाभारतः
mahābhārataḥ
-
book-13, chapter-139
वायुरुवाच ।
इमां भूमिं ब्राह्मणेभ्यो दित्सुर्वै दक्षिणां पुरा ।
अङ्गो नाम नृपो राजंस्ततश्चिन्तां मही ययौ ॥१॥
इमां भूमिं ब्राह्मणेभ्यो दित्सुर्वै दक्षिणां पुरा ।
अङ्गो नाम नृपो राजंस्ततश्चिन्तां मही ययौ ॥१॥
1. vāyuruvāca ,
imāṁ bhūmiṁ brāhmaṇebhyo ditsurvai dakṣiṇāṁ purā ,
aṅgo nāma nṛpo rājaṁstataścintāṁ mahī yayau.
imāṁ bhūmiṁ brāhmaṇebhyo ditsurvai dakṣiṇāṁ purā ,
aṅgo nāma nṛpo rājaṁstataścintāṁ mahī yayau.
1.
vāyuḥ uvāca imām bhūmim brāhmaṇebhyaḥ ditsuḥ vai dakṣiṇām
purā aṅgaḥ nāma nṛpaḥ rājan tataḥ cintām mahī yayau
purā aṅgaḥ nāma nṛpaḥ rājan tataḥ cintām mahī yayau
1.
vāyuḥ uvāca rājan,
purā aṅgaḥ nāma nṛpaḥ imām bhūmim brāhmaṇebhyaḥ dakṣiṇām ditsuḥ vai tataḥ mahī cintām yayau
purā aṅgaḥ nāma nṛpaḥ imām bhūmim brāhmaṇebhyaḥ dakṣiṇām ditsuḥ vai tataḥ mahī cintām yayau
1.
Vāyu said: "O King, formerly, when a king named Aṅga desired to give this land to brahmins as a ritual gift (dāna), the Earth experienced distress."
धारणीं सर्वभूतानामयं प्राप्य वरो नृपः ।
कथमिच्छति मां दातुं द्विजेभ्यो ब्रह्मणः सुताम् ॥२॥
कथमिच्छति मां दातुं द्विजेभ्यो ब्रह्मणः सुताम् ॥२॥
2. dhāraṇīṁ sarvabhūtānāmayaṁ prāpya varo nṛpaḥ ,
kathamicchati māṁ dātuṁ dvijebhyo brahmaṇaḥ sutām.
kathamicchati māṁ dātuṁ dvijebhyo brahmaṇaḥ sutām.
2.
dhāraṇīm sarvabhūtānām ayam prāpya varaḥ nṛpaḥ
katham icchati mām dātum dvijebhyaḥ brahmaṇaḥ sutām
katham icchati mām dātum dvijebhyaḥ brahmaṇaḥ sutām
2.
ayam varaḥ nṛpaḥ sarvabhūtānām dhāraṇīm brahmaṇaḥ
sutām prāpya katham mām dvijebhyaḥ dātum icchati
sutām prāpya katham mām dvijebhyaḥ dātum icchati
2.
"How can this excellent king, having obtained me, the sustainer of all beings and daughter of Brahmā, desire to give me away to the brahmins?"
साहं त्यक्त्वा गमिष्यामि भूमित्वं ब्रह्मणः पदम् ।
अयं सराष्ट्रो नृपतिर्मा भूदिति ततोऽगमत् ॥३॥
अयं सराष्ट्रो नृपतिर्मा भूदिति ततोऽगमत् ॥३॥
3. sāhaṁ tyaktvā gamiṣyāmi bhūmitvaṁ brahmaṇaḥ padam ,
ayaṁ sarāṣṭro nṛpatirmā bhūditi tato'gamat.
ayaṁ sarāṣṭro nṛpatirmā bhūditi tato'gamat.
3.
sā aham tyaktvā gamiṣyāmi bhūmitvam brahmaṇaḥ padam
ayam sarāṣṭraḥ nṛpatiḥ mā bhūt iti tataḥ agamat
ayam sarāṣṭraḥ nṛpatiḥ mā bhūt iti tataḥ agamat
3.
sā aham bhūmitvam tyaktvā brahmaṇaḥ padam gamiṣyāmi
ayam sarāṣṭraḥ nṛpatiḥ mā bhūt iti tataḥ agamat
ayam sarāṣṭraḥ nṛpatiḥ mā bhūt iti tataḥ agamat
3.
"Having abandoned my state as the Earth, I will go to the abode of Brahmā so that this king, along with his kingdom, may cease to exist." Having resolved this, she then departed.
ततस्तां कश्यपो दृष्ट्वा व्रजन्तीं पृथिवीं तदा ।
प्रविवेश महीं सद्यो मुक्त्वात्मानं समाहितः ॥४॥
प्रविवेश महीं सद्यो मुक्त्वात्मानं समाहितः ॥४॥
4. tatastāṁ kaśyapo dṛṣṭvā vrajantīṁ pṛthivīṁ tadā ,
praviveśa mahīṁ sadyo muktvātmānaṁ samāhitaḥ.
praviveśa mahīṁ sadyo muktvātmānaṁ samāhitaḥ.
4.
tataḥ tām kaśyapaḥ dṛṣṭvā vrajantīm pṛthivīm tadā
praviveśa mahīm sadyaḥ muktvā ātmānam samāhitaḥ
praviveśa mahīm sadyaḥ muktvā ātmānam samāhitaḥ
4.
tataḥ tadā kaśyapaḥ samāhitaḥ vrajantīm tām pṛthivīm
dṛṣṭvā sadyaḥ ātmānam muktvā mahīm praviveśa
dṛṣṭvā sadyaḥ ātmānam muktvā mahīm praviveśa
4.
Then, seeing the Earth departing, Kaśyapa, having become composed, immediately abandoned his physical self (ātman) and entered the Earth.
रुद्धा सा सर्वतो जज्ञे तृणौषधिसमन्विता ।
धर्मोत्तरा नष्टभया भूमिरासीत्ततो नृप ॥५॥
धर्मोत्तरा नष्टभया भूमिरासीत्ततो नृप ॥५॥
5. ruddhā sā sarvato jajñe tṛṇauṣadhisamanvitā ,
dharmottarā naṣṭabhayā bhūmirāsīttato nṛpa.
dharmottarā naṣṭabhayā bhūmirāsīttato nṛpa.
5.
ruddhā sā sarvataḥ jajñe tṛṇauṣadhisamanvitā
dharmottarā naṣṭabhayā bhūmiḥ āsīt tataḥ nṛpa
dharmottarā naṣṭabhayā bhūmiḥ āsīt tataḥ nṛpa
5.
nṛpa sā ruddhā bhūmiḥ sarvataḥ tṛṇauṣadhisamanvitā
jajñe tataḥ dharmottarā naṣṭabhayā āsīt
jajñe tataḥ dharmottarā naṣṭabhayā āsīt
5.
O king, that earth, which had been obstructed (from its natural fertile state), became everywhere endowed with grass and herbs. Thereafter, it was a land where natural law (dharma) was supreme and fear had vanished.
एवं वर्षसहस्राणि दिव्यानि विपुलव्रतः ।
त्रिंशतं कश्यपो राजन्भूमिरासीदतन्द्रितः ॥६॥
त्रिंशतं कश्यपो राजन्भूमिरासीदतन्द्रितः ॥६॥
6. evaṁ varṣasahasrāṇi divyāni vipulavrataḥ ,
triṁśataṁ kaśyapo rājanbhūmirāsīdatandritaḥ.
triṁśataṁ kaśyapo rājanbhūmirāsīdatandritaḥ.
6.
evam varṣasahastrāṇi divyāni vipulavrataḥ
triṃśatam kaśyapaḥ rājan bhūmiḥ āsīt atandritaḥ
triṃśatam kaśyapaḥ rājan bhūmiḥ āsīt atandritaḥ
6.
rājan evam vipulavrataḥ atandritaḥ kaśyapaḥ
triṃśatam divyāni varṣasahastrāṇi bhūmiḥ āsīt
triṃśatam divyāni varṣasahastrāṇi bhūmiḥ āsīt
6.
O king, in this manner, for thirty divine thousands of years, Kaśyapa, a man of great vows and unceasing diligence, was the very embodiment of the earth (bhūmi).
अथागम्य महाराज नमस्कृत्य च कश्यपम् ।
पृथिवी काश्यपी जज्ञे सुता तस्य महात्मनः ॥७॥
पृथिवी काश्यपी जज्ञे सुता तस्य महात्मनः ॥७॥
7. athāgamya mahārāja namaskṛtya ca kaśyapam ,
pṛthivī kāśyapī jajñe sutā tasya mahātmanaḥ.
pṛthivī kāśyapī jajñe sutā tasya mahātmanaḥ.
7.
atha āgamya mahārāja namaskṛtya ca kaśyapam
pṛthivī kāśyapī jajñe sutā tasya mahātmanaḥ
pṛthivī kāśyapī jajñe sutā tasya mahātmanaḥ
7.
mahārāja atha kaśyapam āgamya ca namaskṛtya
tasya mahātmanaḥ pṛthivī kāśyapī sutā jajñe
tasya mahātmanaḥ pṛthivī kāśyapī sutā jajñe
7.
O great king, then, having come and paid respects to Kaśyapa, the Earth (Pṛthivī) was born as his daughter, Kāśyapī, the child of that magnanimous (mahātman) sage.
एष राजन्नीदृशो वै ब्राह्मणः कश्यपोऽभवत् ।
अन्यं प्रब्रूहि वापि त्वं कश्यपात्क्षत्रियं वरम् ॥८॥
अन्यं प्रब्रूहि वापि त्वं कश्यपात्क्षत्रियं वरम् ॥८॥
8. eṣa rājannīdṛśo vai brāhmaṇaḥ kaśyapo'bhavat ,
anyaṁ prabrūhi vāpi tvaṁ kaśyapātkṣatriyaṁ varam.
anyaṁ prabrūhi vāpi tvaṁ kaśyapātkṣatriyaṁ varam.
8.
eṣaḥ rājan īdṛśaḥ vai brāhmaṇaḥ kaśyapaḥ abhavat
anyam prabrūhi vā api tvam kaśyapāt kṣatriyam varam
anyam prabrūhi vā api tvam kaśyapāt kṣatriyam varam
8.
rājan eṣaḥ īdṛśaḥ brāhmaṇaḥ kaśyapaḥ vai abhavat
tvam kaśyapāt anyam varam kṣatriyam vā api prabrūhi
tvam kaśyapāt anyam varam kṣatriyam vā api prabrūhi
8.
O king, such indeed was this priestly person (brāhmaṇa) Kaśyapa. Now, you should also tell (me) about another excellent warrior/ruler (kṣatriya) who was superior to Kaśyapa.
तूष्णीं बभूव नृपतिः पवनस्त्वब्रवीत्पुनः ।
शृणु राजन्नुतथ्यस्य जातस्याङ्गिरसे कुले ॥९॥
शृणु राजन्नुतथ्यस्य जातस्याङ्गिरसे कुले ॥९॥
9. tūṣṇīṁ babhūva nṛpatiḥ pavanastvabravītpunaḥ ,
śṛṇu rājannutathyasya jātasyāṅgirase kule.
śṛṇu rājannutathyasya jātasyāṅgirase kule.
9.
tūṣṇīm babhūva nṛpatiḥ pavanaḥ tu abravīt punaḥ
śṛṇu rājan utathyasya jātasya āṅgirase kule
śṛṇu rājan utathyasya jātasya āṅgirase kule
9.
nṛpatiḥ tūṣṇīm babhūva,
tu pavanaḥ punaḥ abravīt: "rājan,
śṛṇu utathyasya jātasya āṅgirase kule.
"
tu pavanaḥ punaḥ abravīt: "rājan,
śṛṇu utathyasya jātasya āṅgirase kule.
"
9.
The king remained silent, but Pavana (the wind god) spoke again: "Listen, O king, to the story of Utathya, who was born in the lineage of Angiras."
भद्रा सोमस्य दुहिता रूपेण परमा मता ।
तस्यास्तुल्यं पतिं सोम उतथ्यं समपश्यत ॥१०॥
तस्यास्तुल्यं पतिं सोम उतथ्यं समपश्यत ॥१०॥
10. bhadrā somasya duhitā rūpeṇa paramā matā ,
tasyāstulyaṁ patiṁ soma utathyaṁ samapaśyata.
tasyāstulyaṁ patiṁ soma utathyaṁ samapaśyata.
10.
bhadrā somasya duhitā rūpeṇa paramā matā
tasyāḥ tulyam patim somaḥ utathyam samapaśyat
tasyāḥ tulyam patim somaḥ utathyam samapaśyat
10.
somasya duhitā bhadrā rūpeṇa paramā matā.
somaḥ tasyāḥ tulyam patim utathyam samapaśyat.
somaḥ tasyāḥ tulyam patim utathyam samapaśyat.
10.
Bhadra, the daughter of Soma, was considered supreme in beauty. Soma himself saw Utathya as a suitable husband for her.
सा च तीव्रं तपस्तेपे महाभागा यशस्विनी ।
उतथ्यं तु महाभागं तत्कृतेऽवरयत्तदा ॥११॥
उतथ्यं तु महाभागं तत्कृतेऽवरयत्तदा ॥११॥
11. sā ca tīvraṁ tapastepe mahābhāgā yaśasvinī ,
utathyaṁ tu mahābhāgaṁ tatkṛte'varayattadā.
utathyaṁ tu mahābhāgaṁ tatkṛte'varayattadā.
11.
sā ca tīvram tapaḥ tepe mahābhāgā yaśasvinī
utathyam tu mahābhāgam tat-kṛte avarayat tadā
utathyam tu mahābhāgam tat-kṛte avarayat tadā
11.
sā mahābhāgā yaśasvinī ca tīvram tapaḥ tepe.
tadā tu tat-kṛte mahābhāgam utathyam avarayat.
tadā tu tat-kṛte mahābhāgam utathyam avarayat.
11.
And she, the illustrious and glorious Bhadra, performed severe austerities (tapas). Then, for his sake, she indeed chose the highly esteemed Utathya.
तत आहूय सोतथ्यं ददावत्र यशस्विनीम् ।
भार्यार्थे स च जग्राह विधिवद्भूरिदक्षिण ॥१२॥
भार्यार्थे स च जग्राह विधिवद्भूरिदक्षिण ॥१२॥
12. tata āhūya sotathyaṁ dadāvatra yaśasvinīm ,
bhāryārthe sa ca jagrāha vidhivadbhūridakṣiṇa.
bhāryārthe sa ca jagrāha vidhivadbhūridakṣiṇa.
12.
tataḥ āhūya saḥ utathyam dadau atra yaśasvinīm
bhāryā-arthe saḥ ca jagrāha vidhi-vat bhūri-dakṣiṇa
bhāryā-arthe saḥ ca jagrāha vidhi-vat bhūri-dakṣiṇa
12.
tataḥ saḥ (somaḥ) utathyam āhūya atra yaśasvinīm bhāryā-arthe dadau.
ca saḥ (utathyaḥ) bhūri-dakṣiṇaḥ vidhi-vat jagrāha.
ca saḥ (utathyaḥ) bhūri-dakṣiṇaḥ vidhi-vat jagrāha.
12.
Thereupon, having summoned Utathya, Soma gave the glorious Bhadra to him as a wife. And Utathya, offering ample sacrificial fees, accepted her according to the prescribed rites.
तां त्वकामयत श्रीमान्वरुणः पूर्वमेव ह ।
स चागम्य वनप्रस्थं यमुनायां जहार ताम् ॥१३॥
स चागम्य वनप्रस्थं यमुनायां जहार ताम् ॥१३॥
13. tāṁ tvakāmayata śrīmānvaruṇaḥ pūrvameva ha ,
sa cāgamya vanaprasthaṁ yamunāyāṁ jahāra tām.
sa cāgamya vanaprasthaṁ yamunāyāṁ jahāra tām.
13.
tām tu akāmayata śrīmān varuṇaḥ pūrvam eva ha
saḥ ca āgamya vanaprastham yamunāyām jahāra tām
saḥ ca āgamya vanaprastham yamunāyām jahāra tām
13.
śrīmān varuṇaḥ pūrvam eva ha tām tu akāmayata
saḥ ca yamunāyām vanaprastham āgamya tām jahāra
saḥ ca yamunāyām vanaprastham āgamya tām jahāra
13.
The glorious Varuṇa had indeed desired her previously. And he, after coming to the forest region on the Yamunā, abducted her.
जलेश्वरस्तु हृत्वा तामनयत्स्वपुरं प्रति ।
परमाद्भुतसंकाशं षट्सहस्रशतह्रदम् ॥१४॥
परमाद्भुतसंकाशं षट्सहस्रशतह्रदम् ॥१४॥
14. jaleśvarastu hṛtvā tāmanayatsvapuraṁ prati ,
paramādbhutasaṁkāśaṁ ṣaṭsahasraśatahradam.
paramādbhutasaṁkāśaṁ ṣaṭsahasraśatahradam.
14.
jaleśvaraḥ tu hṛtvā tām anayat svapuram prati
paramādbhutasamkāśam ṣaṭsahasraśatahradam
paramādbhutasamkāśam ṣaṭsahasraśatahradam
14.
jaleśvaraḥ tu tām hṛtvā svapuram prati anayat
paramādbhutasamkāśam ṣaṭsahasraśatahradam
paramādbhutasamkāśam ṣaṭsahasraśatahradam
14.
Having abducted her, Jaleśvara (the lord of waters) took her to his own city, which was supremely wondrous and appeared to have six hundred thousand pools.
न हि रम्यतरं किंचित्तस्मादन्यत्पुरोत्तमम् ।
प्रासादैरप्सरोभिश्च दिव्यैः कामैश्च शोभितम् ।
तत्र देवस्तया सार्धं रेमे राजञ्जलेश्वरः ॥१५॥
प्रासादैरप्सरोभिश्च दिव्यैः कामैश्च शोभितम् ।
तत्र देवस्तया सार्धं रेमे राजञ्जलेश्वरः ॥१५॥
15. na hi ramyataraṁ kiṁcittasmādanyatpurottamam ,
prāsādairapsarobhiśca divyaiḥ kāmaiśca śobhitam ,
tatra devastayā sārdhaṁ reme rājañjaleśvaraḥ.
prāsādairapsarobhiśca divyaiḥ kāmaiśca śobhitam ,
tatra devastayā sārdhaṁ reme rājañjaleśvaraḥ.
15.
na hi ramyataram kiṃcit tasmāt anyat
puruttamam prāsādaiḥ apsarobhiḥ ca
divyaiḥ kāmaiḥ ca śobhitam tatra devaḥ
tayā sārdham reme rājan jaleśvaraḥ
puruttamam prāsādaiḥ apsarobhiḥ ca
divyaiḥ kāmaiḥ ca śobhitam tatra devaḥ
tayā sārdham reme rājan jaleśvaraḥ
15.
rājan hi tasmāt anyat ramyataram kiṃcit
puruttamam na prāsādaiḥ apsarobhiḥ
ca divyaiḥ kāmaiḥ ca śobhitam tatra
devaḥ jaleśvaraḥ tayā sārdham reme
puruttamam na prāsādaiḥ apsarobhiḥ
ca divyaiḥ kāmaiḥ ca śobhitam tatra
devaḥ jaleśvaraḥ tayā sārdham reme
15.
Indeed, there was no other city more beautiful than that supreme city. It was adorned with palaces, celestial nymphs (Apsaras), and divine delights. There, O King, the deity Jaleśvara enjoyed himself together with her.
अथाख्यातमुतथ्याय
ततः पत्न्यवमर्दनम् ॥१६॥
ततः पत्न्यवमर्दनम् ॥१६॥
16. athākhyātamutathyāya
tataḥ patnyavamardanam.
tataḥ patnyavamardanam.
16.
atha ākhyātam utathyāya
tataḥ patnyavamardanam
tataḥ patnyavamardanam
16.
atha tataḥ patnyavamardanam
utathyāya ākhyātam
utathyāya ākhyātam
16.
Then, the abduction of his wife was reported to Utathya.
तच्छ्रुत्वा नारदात्सर्वमुतथ्यो नारदं तदा ।
प्रोवाच गच्छ ब्रूहि त्वं वरुणं परुषं वचः ।
मद्वाक्यान्मुञ्च मे भार्यां कस्माद्वा हृतवानसि ॥१७॥
प्रोवाच गच्छ ब्रूहि त्वं वरुणं परुषं वचः ।
मद्वाक्यान्मुञ्च मे भार्यां कस्माद्वा हृतवानसि ॥१७॥
17. tacchrutvā nāradātsarvamutathyo nāradaṁ tadā ,
provāca gaccha brūhi tvaṁ varuṇaṁ paruṣaṁ vacaḥ ,
madvākyānmuñca me bhāryāṁ kasmādvā hṛtavānasi.
provāca gaccha brūhi tvaṁ varuṇaṁ paruṣaṁ vacaḥ ,
madvākyānmuñca me bhāryāṁ kasmādvā hṛtavānasi.
17.
tat śrutvā nāradāt sarvam utathyaḥ
nāradam tadā provāca gaccha brūhi tvam
varuṇam paruṣam vacaḥ mat vākyāt
muñca me bhāryām kasmāt vā hṛtavān asi
nāradam tadā provāca gaccha brūhi tvam
varuṇam paruṣam vacaḥ mat vākyāt
muñca me bhāryām kasmāt vā hṛtavān asi
17.
utathyaḥ tadā nāradāt tat sarvam śrutvā
nāradam provāca tvam gaccha varuṇam
paruṣam vacaḥ brūhi mat vākyāt
muñca me bhāryām kasmāt vā hṛtavān asi
nāradam provāca tvam gaccha varuṇam
paruṣam vacaḥ brūhi mat vākyāt
muñca me bhāryām kasmāt vā hṛtavān asi
17.
Having heard all that from Nārada, Utathya then said to Nārada: 'Go and speak harsh words to Varuṇa by my command: "Why have you stolen my wife? Release her!"'
लोकपालोऽसि लोकानां न लोकस्य विलोपकः ।
सोमेन दत्ता भार्या मे त्वया चापहृताद्य वै ॥१८॥
सोमेन दत्ता भार्या मे त्वया चापहृताद्य वै ॥१८॥
18. lokapālo'si lokānāṁ na lokasya vilopakaḥ ,
somena dattā bhāryā me tvayā cāpahṛtādya vai.
somena dattā bhāryā me tvayā cāpahṛtādya vai.
18.
lokapālaḥ asi lokānām na lokasya vilopakaḥ
somena dattā bhāryā me tvayā ca apahṛtā adya vai
somena dattā bhāryā me tvayā ca apahṛtā adya vai
18.
tvam lokānām lokapālaḥ asi na lokasya vilopakaḥ
me bhāryā somena dattā ca tvayā adya vai apahṛtā
me bhāryā somena dattā ca tvayā adya vai apahṛtā
18.
You are a protector of the people, not a destroyer of the world. My wife, given by Soma, has been abducted by you today!
इत्युक्तो वचनात्तस्य नारदेन जलेश्वरः ।
मुञ्च भार्यामुतथ्यस्येत्यथ तं वरुणोऽब्रवीत् ।
ममैषा सुप्रिया भार्या नैनामुत्स्रष्टुमुत्सहे ॥१९॥
मुञ्च भार्यामुतथ्यस्येत्यथ तं वरुणोऽब्रवीत् ।
ममैषा सुप्रिया भार्या नैनामुत्स्रष्टुमुत्सहे ॥१९॥
19. ityukto vacanāttasya nāradena jaleśvaraḥ ,
muñca bhāryāmutathyasyetyatha taṁ varuṇo'bravīt ,
mamaiṣā supriyā bhāryā naināmutsraṣṭumutsahe.
muñca bhāryāmutathyasyetyatha taṁ varuṇo'bravīt ,
mamaiṣā supriyā bhāryā naināmutsraṣṭumutsahe.
19.
iti uktaḥ vacanāt tasya nāradena
jaleśvaraḥ muñca bhāryām utathyasya iti
atha tam varuṇaḥ abravīt mama eṣā
supriyā bhāryā na enām utsraṣṭum utsahe
jaleśvaraḥ muñca bhāryām utathyasya iti
atha tam varuṇaḥ abravīt mama eṣā
supriyā bhāryā na enām utsraṣṭum utsahe
19.
jaleśvaraḥ tasya vacanāt nāradena uktaḥ.
atha varuṇaḥ tam abravīt.
muñca utathyasya bhāryām.
mama eṣā supriyā bhāryā na enām utsraṣṭum utsahe.
atha varuṇaḥ tam abravīt.
muñca utathyasya bhāryām.
mama eṣā supriyā bhāryā na enām utsraṣṭum utsahe.
19.
Thus addressed by Nārada with Utathya's words (saying), 'Release Utathya's wife!', Varuṇa, the lord of waters, then said to him: 'This is my very dear wife; I am unable to abandon her.'
इत्युक्तो वरुणेनाथ नारदः प्राप्य तं मुनिम् ।
उतथ्यमब्रवीद्वाक्यं नातिहृष्टमना इव ॥२०॥
उतथ्यमब्रवीद्वाक्यं नातिहृष्टमना इव ॥२०॥
20. ityukto varuṇenātha nāradaḥ prāpya taṁ munim ,
utathyamabravīdvākyaṁ nātihṛṣṭamanā iva.
utathyamabravīdvākyaṁ nātihṛṣṭamanā iva.
20.
iti uktaḥ varuṇena atha nāradaḥ prāpya tam munim
utathyam abravīt vākyam na atihṛṣṭamanāḥ iva
utathyam abravīt vākyam na atihṛṣṭamanāḥ iva
20.
nāradaḥ varuṇena iti uktaḥ atha tam munim utathyam
prāpya na atihṛṣṭamanāḥ iva vākyam abravīt
prāpya na atihṛṣṭamanāḥ iva vākyam abravīt
20.
Thus addressed by Varuṇa, Nārada then, having reached that sage (muni) Utathya, spoke these words to him, as if not very pleased in his mind.
गले गृहीत्वा क्षिप्तोऽस्मि वरुणेन महामुने ।
न प्रयच्छति ते भार्यां यत्ते कार्यं कुरुष्व तत् ॥२१॥
न प्रयच्छति ते भार्यां यत्ते कार्यं कुरुष्व तत् ॥२१॥
21. gale gṛhītvā kṣipto'smi varuṇena mahāmune ,
na prayacchati te bhāryāṁ yatte kāryaṁ kuruṣva tat.
na prayacchati te bhāryāṁ yatte kāryaṁ kuruṣva tat.
21.
gale gṛhītvā kṣiptaḥ asmi varuṇena mahāmune na
prayacchati te bhāryām yat te kāryam kuruṣva tat
prayacchati te bhāryām yat te kāryam kuruṣva tat
21.
mahāmune varuṇena gale gṛhītvā kṣiptaḥ asmi te bhāryām na prayacchati yat te kāryam tat kuruṣva.
21.
O great sage, Varuna seized me by the neck and threw me out. He will not release your wife. Therefore, whatever you need to do, accomplish that.
नारदस्य वचः श्रुत्वा क्रुद्धः प्राज्वलदङ्गिराः ।
अपिबत्तेजसा वारि विष्टभ्य सुमहातपाः ॥२२॥
अपिबत्तेजसा वारि विष्टभ्य सुमहातपाः ॥२२॥
22. nāradasya vacaḥ śrutvā kruddhaḥ prājvaladaṅgirāḥ ,
apibattejasā vāri viṣṭabhya sumahātapāḥ.
apibattejasā vāri viṣṭabhya sumahātapāḥ.
22.
nāradasya vacaḥ śrutvā kruddhaḥ prājvalat
aṅgirāḥ apibat tejasā vāri viṣṭabhya sumahātapāḥ
aṅgirāḥ apibat tejasā vāri viṣṭabhya sumahātapāḥ
22.
nāradasya vacaḥ śrutvā sumahātapāḥ aṅgirāḥ kruddhaḥ prājvalat tejasā vāri viṣṭabhya apibat.
22.
Hearing the words of Narada, Angiras, who possessed immense ascetic power (tapas), became enraged and blazed up. He then drank up all the water with his spiritual power, having supported the world.
पीयमाने च सर्वस्मिंस्तोये वै सलिलेश्वरः ।
सुहृद्भिः क्षिप्यमाणोऽपि नैवामुञ्चत तां तदा ॥२३॥
सुहृद्भिः क्षिप्यमाणोऽपि नैवामुञ्चत तां तदा ॥२३॥
23. pīyamāne ca sarvasmiṁstoye vai salileśvaraḥ ,
suhṛdbhiḥ kṣipyamāṇo'pi naivāmuñcata tāṁ tadā.
suhṛdbhiḥ kṣipyamāṇo'pi naivāmuñcata tāṁ tadā.
23.
pīyamāne ca sarvasmin toye vai salileśvaraḥ
suhṛdbhiḥ kṣipyamāṇaḥ api na eva amuñcata tām tadā
suhṛdbhiḥ kṣipyamāṇaḥ api na eva amuñcata tām tadā
23.
sarvasmin toye pīyamāne ca vai salileśvaraḥ suhṛdbhiḥ kṣipyamāṇaḥ api tadā tām na eva amuñcata.
23.
Even as all the water was being drunk up, Varuna, the lord of waters, despite being urged by his companions, still did not release her at that time.
ततः क्रुद्धोऽब्रवीद्भूमिमुतथ्यो ब्राह्मणोत्तमः ।
दर्शयस्व स्थलं भद्रे षट्सहस्रशतह्रदम् ॥२४॥
दर्शयस्व स्थलं भद्रे षट्सहस्रशतह्रदम् ॥२४॥
24. tataḥ kruddho'bravīdbhūmimutathyo brāhmaṇottamaḥ ,
darśayasva sthalaṁ bhadre ṣaṭsahasraśatahradam.
darśayasva sthalaṁ bhadre ṣaṭsahasraśatahradam.
24.
tataḥ kruddhaḥ abravīt bhūmim utathyaḥ brāhmaṇottamaḥ
darśayasva sthalam bhadre ṣaṭsahasraśatahradam
darśayasva sthalam bhadre ṣaṭsahasraśatahradam
24.
tataḥ kruddhaḥ brāhmaṇottamaḥ utathyaḥ bhūmim abravīt bhadre ṣaṭsahasraśatahradam sthalam darśayasva.
24.
Then, enraged, Utathya, the foremost among brahmins, spoke to the Earth: 'O auspicious one, reveal a place with six hundred thousand pools.'
ततस्तदिरिणं जातं समुद्रश्चापसर्पितः ।
तस्माद्देशान्नदीं चैव प्रोवाचासौ द्विजोत्तमः ॥२५॥
तस्माद्देशान्नदीं चैव प्रोवाचासौ द्विजोत्तमः ॥२५॥
25. tatastadiriṇaṁ jātaṁ samudraścāpasarpitaḥ ,
tasmāddeśānnadīṁ caiva provācāsau dvijottamaḥ.
tasmāddeśānnadīṁ caiva provācāsau dvijottamaḥ.
25.
tataḥ tat iriṇam jātam samudraḥ ca apasarpitaḥ
tasmāt deśāt nadīm ca eva provāca asau dvijottamaḥ
tasmāt deśāt nadīm ca eva provāca asau dvijottamaḥ
25.
tataḥ tat iriṇam jātam samudraḥ ca apasarpitaḥ
tasmāt deśāt asau dvijottamaḥ nadīm ca eva provāca
tasmāt deśāt asau dvijottamaḥ nadīm ca eva provāca
25.
Then that area became a desert, and the ocean receded. From that very region, that excellent brahmin (dvija) then addressed the river.
अदृश्या गच्छ भीरु त्वं सरस्वति मरुं प्रति ।
अपुण्य एष भवतु देशस्त्यक्तस्त्वया शुभे ॥२६॥
अपुण्य एष भवतु देशस्त्यक्तस्त्वया शुभे ॥२६॥
26. adṛśyā gaccha bhīru tvaṁ sarasvati maruṁ prati ,
apuṇya eṣa bhavatu deśastyaktastvayā śubhe.
apuṇya eṣa bhavatu deśastyaktastvayā śubhe.
26.
adṛśyā gaccha bhīru tvam sarasvati marum prati
apuṇyaḥ eṣaḥ bhavatu deśaḥ tyaktaḥ tvayā śubhe
apuṇyaḥ eṣaḥ bhavatu deśaḥ tyaktaḥ tvayā śubhe
26.
bhīru śubhe sarasvati tvam adṛśyā marum prati
gaccha tvayā tyaktaḥ eṣaḥ deśaḥ apuṇyaḥ bhavatu
gaccha tvayā tyaktaḥ eṣaḥ deśaḥ apuṇyaḥ bhavatu
26.
O fearful Sarasvati, you go forth invisibly towards the desert. May this region, abandoned by you, O auspicious one, become inauspicious.
तस्मिन्संचूर्णिते देशे भद्रामादाय वारिपः ।
अददाच्छरणं गत्वा भार्यामाङ्गिरसाय वै ॥२७॥
अददाच्छरणं गत्वा भार्यामाङ्गिरसाय वै ॥२७॥
27. tasminsaṁcūrṇite deśe bhadrāmādāya vāripaḥ ,
adadāccharaṇaṁ gatvā bhāryāmāṅgirasāya vai.
adadāccharaṇaṁ gatvā bhāryāmāṅgirasāya vai.
27.
tasmin saṃcūrṇite deśe bhadrām ādāya vāripaḥ
adadāt śaraṇam gatvā bhāryām āṅgirasāya vai
adadāt śaraṇam gatvā bhāryām āṅgirasāya vai
27.
tasmin saṃcūrṇite deśe vāripaḥ bhadrām ādāya
śaraṇam gatvā bhāryām āṅgirasāya vai adadāt
śaraṇam gatvā bhāryām āṅgirasāya vai adadāt
27.
In that devastated land, Varuṇa, taking Bhadrā, sought refuge and indeed gave his wife to the descendant of Aṅgiras.
प्रतिगृह्य तु तां भार्यामुतथ्यः सुमनाभवत् ।
मुमोच च जगद्दुःखाद्वरुणं चैव हैहय ॥२८॥
मुमोच च जगद्दुःखाद्वरुणं चैव हैहय ॥२८॥
28. pratigṛhya tu tāṁ bhāryāmutathyaḥ sumanābhavat ,
mumoca ca jagadduḥkhādvaruṇaṁ caiva haihaya.
mumoca ca jagadduḥkhādvaruṇaṁ caiva haihaya.
28.
pratigṛhya tu tām bhāryām utathyaḥ sumanāḥ abhavat
mumoca ca jagat-duḥkhāt varuṇam ca eva haihaya
mumoca ca jagat-duḥkhāt varuṇam ca eva haihaya
28.
tu tām bhāryām pratigṛhya utathyaḥ sumanāḥ abhavat
ca saḥ varuṇam ca eva haihaya jagat-duḥkhāt mumoca
ca saḥ varuṇam ca eva haihaya jagat-duḥkhāt mumoca
28.
But having accepted that wife, Utathya became pleased. He then released Varuṇa and Haihaya from worldly suffering.
ततः स लब्ध्वा तां भार्यां वरुणं प्राह धर्मवित् ।
उतथ्यः सुमहातेजा यत्तच्छृणु नराधिप ॥२९॥
उतथ्यः सुमहातेजा यत्तच्छृणु नराधिप ॥२९॥
29. tataḥ sa labdhvā tāṁ bhāryāṁ varuṇaṁ prāha dharmavit ,
utathyaḥ sumahātejā yattacchṛṇu narādhipa.
utathyaḥ sumahātejā yattacchṛṇu narādhipa.
29.
tataḥ sa labdhvā tām bhāryām varuṇam prāha dharmavit
utathyaḥ sumahātejāḥ yat tat śṛṇu narādhipa
utathyaḥ sumahātejāḥ yat tat śṛṇu narādhipa
29.
Then, having obtained that wife, Utathya, the knower of natural law (dharma) and exceedingly brilliant, said to Varuna: "O ruler, listen to that which I am about to tell you."
मयैषा तपसा प्राप्ता क्रोशतस्ते जलाधिप ।
इत्युक्त्वा तामुपादाय स्वमेव भवनं ययौ ॥३०॥
इत्युक्त्वा तामुपादाय स्वमेव भवनं ययौ ॥३०॥
30. mayaiṣā tapasā prāptā krośataste jalādhipa ,
ityuktvā tāmupādāya svameva bhavanaṁ yayau.
ityuktvā tāmupādāya svameva bhavanaṁ yayau.
30.
mayā eṣā tapasā prāptā krośataḥ te jalādhipa
iti uktvā tām upādāya svam eva bhavanam yayau
iti uktvā tām upādāya svam eva bhavanam yayau
30.
By me, this woman was obtained through austerity (tapas) while you, O lord of waters, were crying out. Having said this, and taking her, he went to his own abode.
एष राजन्नीदृशो वै उतथ्यो ब्राह्मणर्षभः ।
ब्रवीम्यहं ब्रूहि वा त्वमुतथ्यात्क्षत्रियं वरम् ॥३१॥
ब्रवीम्यहं ब्रूहि वा त्वमुतथ्यात्क्षत्रियं वरम् ॥३१॥
31. eṣa rājannīdṛśo vai utathyo brāhmaṇarṣabhaḥ ,
bravīmyahaṁ brūhi vā tvamutathyātkṣatriyaṁ varam.
bravīmyahaṁ brūhi vā tvamutathyātkṣatriyaṁ varam.
31.
eṣa rājan īdṛśaḥ vai utathyaḥ brāhmaṇarṣabhaḥ
bravīmi aham brūhi vā tvam utathyāt kṣatriyam varam
bravīmi aham brūhi vā tvam utathyāt kṣatriyam varam
31.
O King, this Utathya, the foremost among brahmins, is indeed such a person. I declare this to you; or you tell me of a warrior (kṣatriya) superior to Utathya.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139 (current chapter)
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47