Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-6, chapter-57

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
संजय उवाच ।
द्रौणिर्भूरिश्रवाः शल्यश्चित्रसेनश्च मारिष ।
पुत्रः सांयमनेश्चैव सौभद्रं समयोधयन् ॥१॥
1. saṁjaya uvāca ,
drauṇirbhūriśravāḥ śalyaścitrasenaśca māriṣa ,
putraḥ sāṁyamaneścaiva saubhadraṁ samayodhayan.
1. saṃjaya uvāca drauṇiḥ bhūriśravāḥ śalyaḥ ca citrasenaḥ ca
māriṣa putraḥ sāṃyamaneḥ ca eva saubhadram samayodhyan
1. saṃjaya uvāca he māriṣa drauṇiḥ bhūriśravāḥ śalyaḥ ca
citrasenaḥ ca sāṃyamaneḥ putraḥ ca eva saubhadram samayodhyan
1. Sanjaya said: O venerable one, Droṇi (Aśvatthāmā), Bhūriśravas, Śalya, Citrasena, and also the son of Saṃyamani (Jayadratha) - they all fought against Saubhadra (Abhimanyu).
संसक्तमतितेजोभिस्तमेकं ददृशुर्जनाः ।
पञ्चभिर्मनुजव्याघ्रैर्गजैः सिंहशिशुं यथा ॥२॥
2. saṁsaktamatitejobhistamekaṁ dadṛśurjanāḥ ,
pañcabhirmanujavyāghrairgajaiḥ siṁhaśiśuṁ yathā.
2. samsaktatitejobhiḥ tam ekam dadṛśuḥ janāḥ
pañcabhiḥ manujavyāghraiḥ gajaiḥ siṃhaśiśum yathā
2. janāḥ samsaktatitejobhiḥ pañcabhiḥ manujavyāghraiḥ
gajaiḥ ekam tam siṃhaśiśum yathā dadṛśuḥ
2. The people saw him alone, like a lion cub amidst five tiger-like men (heroes) who were formidable as elephants and possessed intense, combined might.
नाभिलक्ष्यतया कश्चिन्न शौर्ये न पराक्रमे ।
बभूव सदृशः कार्ष्णेर्नास्त्रे नापि च लाघवे ॥३॥
3. nābhilakṣyatayā kaścinna śaurye na parākrame ,
babhūva sadṛśaḥ kārṣṇernāstre nāpi ca lāghave.
3. na abhilakṣyatayā kaścit na śaurye na parākrame
babhūva sadṛśaḥ kārṣṇeḥ na astre na api ca lāghave
3. kaścit na śaurye na parākrame na astre na api ca
lāghave kārṣṇeḥ abhilakṣyatayā sadṛśaḥ na babhūva
3. No one was comparable to Kārṣṇi (Abhimanyu) in valor, nor in prowess, nor in the use of missiles, nor even in dexterity.
तथा तमात्मजं युद्धे विक्रमन्तमरिंदमम् ।
दृष्ट्वा पार्थो रणे यत्तः सिंहनादमथोऽनदत् ॥४॥
4. tathā tamātmajaṁ yuddhe vikramantamariṁdamam ,
dṛṣṭvā pārtho raṇe yattaḥ siṁhanādamatho'nadat.
4. tathā tam ātmajam yuddhe vikramantam arimdamam
dṛṣṭvā pārthaḥ raṇe yattaḥ siṃhanādam atho anadat
4. tathā pārthaḥ raṇe yattaḥ yuddhe vikramantam
arimdamam tam ātmajam dṛṣṭvā atho siṃhanādam anadat
4. Thus, Arjuna (Pārtha), prepared in battle, upon seeing his enemy-subduing son (Abhimanyu) fighting valiantly in the combat, then let out a lion's roar.
पीडयानं च तत्सैन्यं पौत्रं तव विशां पते ।
दृष्ट्वा त्वदीया राजेन्द्र समन्तात्पर्यवारयन् ॥५॥
5. pīḍayānaṁ ca tatsainyaṁ pautraṁ tava viśāṁ pate ,
dṛṣṭvā tvadīyā rājendra samantātparyavārayan.
5. pīḍayānam ca tat sainyam pautram tava viśām pati
dṛṣṭvā tvadīyā rājendra samantāt paryavārayan
5. viśām pati rājendra,
(ca) tat sainyam tava pautram pīḍayānam dṛṣṭvā,
tvadīyāḥ samantāt paryavārayan
5. O lord of the people, seeing that army tormenting your grandson, your warriors, O great king, surrounded him from all sides.
ध्वजिनीं धार्तराष्ट्राणां दीनशत्रुरदीनवत् ।
प्रत्युद्ययौ स सौभद्रस्तेजसा च बलेन च ॥६॥
6. dhvajinīṁ dhārtarāṣṭrāṇāṁ dīnaśatruradīnavat ,
pratyudyayau sa saubhadrastejasā ca balena ca.
6. dhvajinīm dhārtarāṣṭrāṇām dīnaśatruḥ adīnavat
pratyudyayau sa saubhadraḥ tejasā ca balena ca
6. sa saubhadraḥ dīnaśatruḥ adīnavat dhārtarāṣṭrāṇām dhvajinīm tejasā ca balena ca pratyudyayau.
6. That son of Subhadra (Abhimanyu), a foe to the distressed and undaunted, advanced against the army of the Dhritarashtras with great splendor and might.
तस्य लाघवमार्गस्थमादित्यसदृशप्रभम् ।
व्यदृश्यत महच्चापं समरे युध्यतः परैः ॥७॥
7. tasya lāghavamārgasthamādityasadṛśaprabham ,
vyadṛśyata mahaccāpaṁ samare yudhyataḥ paraiḥ.
7. tasya lāghavamārgastham ādityasadṛśaprabham
vyadṛśyata mahat cāpam samare yudhyataḥ paraiḥ
7. paraiḥ samare yudhyataḥ tasya lāghavamārgastham ādityasadṛśaprabham mahat cāpam vyadṛśyata.
7. His great bow, [known for] its agile operation (lāghavamārgastha) and shining like the sun, was seen in battle as he fought against his foes.
स द्रौणिमिषुणैकेन विद्ध्वा शल्यं च पञ्चभिः ।
ध्वजं सांयमनेश्चापि सोऽष्टाभिरपवर्जयत् ॥८॥
8. sa drauṇimiṣuṇaikena viddhvā śalyaṁ ca pañcabhiḥ ,
dhvajaṁ sāṁyamaneścāpi so'ṣṭābhirapavarjayat.
8. sa drauṇim iṣuṇā ekena viddhvā śalyam ca pañcabhiḥ
dhvajam sāmyamaneḥ ca api saḥ aṣṭābhiḥ apavarjayat
8. saḥ ekena iṣuṇā drauṇim viddhvā,
ca pañcabhiḥ (iṣubhiḥ) śalyam (viddhvā),
ca api sāmyamaneḥ dhvajam saḥ aṣṭābhiḥ (iṣubhiḥ) apavarjayat.
8. He (Abhimanyu), having pierced Drona's son (Drauni) with one arrow and Shalya with five, also cut down the banner of Satyaki with eight arrows.
रुक्मदण्डां महाशक्तिं प्रेषितां सौमदत्तिना ।
शितेनोरगसंकाशां पत्रिणा विजहार ताम् ॥९॥
9. rukmadaṇḍāṁ mahāśaktiṁ preṣitāṁ saumadattinā ,
śitenoragasaṁkāśāṁ patriṇā vijahāra tām.
9. rukma-daṇḍām mahā-śaktim preṣitām saumadattinā
śitena uraga-saṃkāśām patriṇā vijahāra tām
9. saumadattinā preṣitām rukma-daṇḍām uraga-saṃkāśām
tām mahā-śaktim śitena patriṇā vijahāra
9. He countered that great spear, which had a golden staff and resembled a snake, sent by Bhurishravas, with a sharp arrow.
शल्यस्य च महाघोरानस्यतः शतशः शरान् ।
निवार्यार्जुनदायादो जघान समरे हयान् ॥१०॥
10. śalyasya ca mahāghorānasyataḥ śataśaḥ śarān ,
nivāryārjunadāyādo jaghāna samare hayān.
10. śalyasya ca mahā-ghorān asyataḥ śataśaḥ śarān
nivārya arjuna-dāyādaḥ jaghāna samare hayān
10. ca śalyasya śataśaḥ asyataḥ mahā-ghorān śarān nivārya,
arjuna-dāyādaḥ samare hayān jaghāna
10. And after repelling the hundreds of extremely dreadful arrows being shot by Shalya, Arjuna's heir (Abhimanyu) struck down the horses in battle.
भूरिश्रवाश्च शल्यश्च द्रौणिः सांयमनिः शलः ।
नाभ्यवर्तन्त संरब्धाः कार्ष्णेर्बाहुबलाश्रयात् ॥११॥
11. bhūriśravāśca śalyaśca drauṇiḥ sāṁyamaniḥ śalaḥ ,
nābhyavartanta saṁrabdhāḥ kārṣṇerbāhubalāśrayāt.
11. bhūriśravāḥ ca śalyaḥ ca drauṇiḥ sāṃyamaniḥ śalaḥ na
abhyavartanta saṃrabdhāḥ kārṣṇeḥ bāhu-bala-āśrayāt
11. bhūriśravāḥ ca śalyaḥ ca drauṇiḥ sāṃyamaniḥ śalaḥ
saṃrabdhāḥ kārṣṇeḥ bāhu-bala-āśrayāt na abhyavartanta
11. Bhurishravas, Shalya, Drona's son (Ashvatthama), Saṁyamani, and Shala, though enraged, could not prevail due to the immense arm strength of Satyaki (kārṣṇi).
ततस्त्रिगर्ता राजेन्द्र मद्राश्च सह केकयैः ।
पञ्चत्रिंशतिसाहस्रास्तव पुत्रेण चोदिताः ॥१२॥
12. tatastrigartā rājendra madrāśca saha kekayaiḥ ,
pañcatriṁśatisāhasrāstava putreṇa coditāḥ.
12. tataḥ trigartāḥ rājendra madrāḥ ca saha kekayaiḥ
pañca-triṃśati-sāhasrāḥ tava putreṇa coditāḥ
12. rājendra,
tataḥ trigartāḥ ca madrāḥ kekayaiḥ saha,
pañca-triṃśati-sāhasrāḥ,
tava putreṇa coditāḥ
12. Then, O king of kings, the Trigartas and the Madras, along with the Kekayas, numbering thirty-five thousand, were commanded by your son.
धनुर्वेदविदो मुख्या अजेयाः शत्रुभिर्युधि ।
सहपुत्रं जिघांसन्तं परिवव्रुः किरीटिनम् ॥१३॥
13. dhanurvedavido mukhyā ajeyāḥ śatrubhiryudhi ,
sahaputraṁ jighāṁsantaṁ parivavruḥ kirīṭinam.
13. dhanurvedavidaḥ mukhyāḥ ajeyāḥ śatrubhiḥ yudhi
sahaputram jighāṃsantam parivavruḥ kirīṭinam
13. yudhi śatrubhiḥ ajeyāḥ dhanurvedavidaḥ mukhyāḥ
sahaputram jighāṃsantam kirīṭinam parivavruḥ
13. The principal experts in archery, unconquerable by foes in battle, surrounded the diadem-wearer (Arjuna) who was intent on killing [the enemy] along with his son.
तौ तु तत्र पितापुत्रौ परिक्षिप्तौ रथर्षभौ ।
ददर्श राजन्पाञ्चाल्यः सेनापतिरमित्रजित् ॥१४॥
14. tau tu tatra pitāputrau parikṣiptau ratharṣabhau ,
dadarśa rājanpāñcālyaḥ senāpatiramitrajit.
14. tau tu tatra pitāputrau parikṣiptau ratharṣabhau
dadarśa rājan pāñcālyaḥ senāpatiḥ amitrajit
14. rājan,
tatra senāpatiḥ amitrajit pāñcālyaḥ parikṣiptau tau pitāputrau ratharṣabhau dadarśa.
14. O King, there, the Pañcāla prince (Dhṛṣṭadyumna), commander of the army and conqueror of foes, saw those two excellent charioteers, father and son, who were surrounded.
स वारणरथौघानां सहस्रैर्बहुभिर्वृतः ।
वाजिभिः पत्तिभिश्चैव वृतः शतसहस्रशः ॥१५॥
15. sa vāraṇarathaughānāṁ sahasrairbahubhirvṛtaḥ ,
vājibhiḥ pattibhiścaiva vṛtaḥ śatasahasraśaḥ.
15. sa vāraṇarathaughānām sahasraiḥ bahubhiḥ vṛtaḥ
vājibhiḥ pattibhiḥ ca eva vṛtaḥ śatasahasraśaḥ
15. sa bahubhiḥ sahasraiḥ vāraṇarathaughānām vṛtaḥ,
ca eva śatasahasraśaḥ vājibhiḥ pattibhiḥ vṛtaḥ.
15. He (Dhṛṣṭadyumna) was accompanied by many thousands of throngs of elephants and chariots, and indeed, by hundreds of thousands of horses and foot soldiers.
धनुर्विस्फार्य संक्रुद्धश्चोदयित्वा वरूथिनीम् ।
ययौ तन्मद्रकानीकं केकयांश्च परंतपः ॥१६॥
16. dhanurvisphārya saṁkruddhaścodayitvā varūthinīm ,
yayau tanmadrakānīkaṁ kekayāṁśca paraṁtapaḥ.
16. dhanuḥ visphārya saṃkruddhaḥ codayitvā varūthinīm
yayau tat madrakānīkam kekayān ca paraṃtapaḥ
16. saṃkruddhaḥ paraṃtapaḥ dhanuḥ visphārya,
varūthinīm codayitvā,
tat madrakānīkam ca kekayān yayau.
16. The tormentor of enemies (Dhṛṣṭadyumna), greatly enraged, twanged his bow, urged on his army, and then advanced towards that Madra army and the Kekayas.
तेन कीर्तिमता गुप्तमनीकं दृढधन्वना ।
प्रयुक्तरथनागाश्वं योत्स्यमानमशोभत ॥१७॥
17. tena kīrtimatā guptamanīkaṁ dṛḍhadhanvanā ,
prayuktarathanāgāśvaṁ yotsyamānamaśobhata.
17. tena kīrtimatā guptam anīkam dṛḍhadhanvanā
prayuktarathanāgāśvam yotsyamānam aśobhata
17. kīrtimatā dṛḍhadhanvanā tena guptam
prayuktarathanāgāśvam yotsyamānam anīkam aśobhata
17. Protected by that renowned and firm-bowed warrior, the army, arrayed with chariots, elephants, and horses and ready to fight, looked splendid.
सोऽर्जुनं प्रमुखे यान्तं पाञ्चाल्यः कुरुनन्दन ।
त्रिभिः शारद्वतं बाणैर्जत्रुदेशे समर्पयत् ॥१८॥
18. so'rjunaṁ pramukhe yāntaṁ pāñcālyaḥ kurunandana ,
tribhiḥ śāradvataṁ bāṇairjatrudeśe samarpayat.
18. saḥ arjunam pramukhe yāntam pāñcālyaḥ kurunandana
tribhiḥ śāradvatam bāṇaiḥ jatrudeśe samarpayat
18. kurunandana pāñcālyaḥ pramukhe yāntam arjunam
śāradvatam jatrudeśe tribhiḥ bāṇaiḥ samarpayat
18. O delight of the Kurus, the Pāñcāla prince (Dhṛṣṭadyumna) struck Arjuna, who was advancing at the forefront, and Śāradvata (Kṛpa), piercing them in the collarbone region with three arrows.
ततः स मद्रकान्हत्वा दशभिर्दशभिः शरैः ।
हृष्ट एको जघानाश्वं भल्लेन कृतवर्मणः ॥१९॥
19. tataḥ sa madrakānhatvā daśabhirdaśabhiḥ śaraiḥ ,
hṛṣṭa eko jaghānāśvaṁ bhallena kṛtavarmaṇaḥ.
19. tataḥ saḥ madrakān hatvā daśabhiḥ daśabhiḥ śaraiḥ
hṛṣṭaḥ ekaḥ jaghāna aśvam bhallena kṛtavarmaṇaḥ
19. tataḥ saḥ daśabhiḥ daśabhiḥ śaraiḥ madrakān hatvā
hṛṣṭaḥ ekaḥ bhallena kṛtavarmaṇaḥ aśvam jaghāna
19. Then, having killed the Madras with tens of arrows, he, joyful and alone, killed Kṛtavarman's horse with a broad-headed arrow (bhalla).
दमनं चापि दायादं पौरवस्य महात्मनः ।
जघान विपुलाग्रेण नाराचेन परंतपः ॥२०॥
20. damanaṁ cāpi dāyādaṁ pauravasya mahātmanaḥ ,
jaghāna vipulāgreṇa nārācena paraṁtapaḥ.
20. damanam ca api dāyādam pauravasyamahātmanaḥ
jaghāna vipulāgreṇa nārācena paraṃtapaḥ
20. paraṃtapaḥ ca api mahātmanaḥ pauravasyamahātmanaḥ
dāyādam damanam vipulāgreṇa nārācena jaghāna
20. And also, the tormentor of enemies killed Damana, the kinsman of the great-souled Paurava, with a broad-pointed iron arrow.
ततः सांयमनेः पुत्रः पाञ्चाल्यं युद्धदुर्मदम् ।
अविध्यत्त्रिंशता बाणैर्दशभिश्चास्य सारथिम् ॥२१॥
21. tataḥ sāṁyamaneḥ putraḥ pāñcālyaṁ yuddhadurmadam ,
avidhyattriṁśatā bāṇairdaśabhiścāsya sārathim.
21. tataḥ sāṃyamaneḥ putraḥ pāñcālyam yuddhadurmadam
avidhyat triṃśatā bāṇaiḥ daśabhiḥ ca asya sārathim
21. tataḥ sāṃyamaneḥ putraḥ yuddhadurmadam pāñcālyam
triṃśatā bāṇaiḥ avidhyat ca asya sārathim daśabhiḥ
21. Then the son of Sāṃyamani (Aśvatthāman) pierced Pāñcālya (Dhṛṣṭadyumna), who was fiercely arrogant in battle, with thirty arrows, and his (Pāñcālya's) charioteer with ten (arrows).
सोऽतिविद्धो महेष्वासः सृक्किणी परिसंलिहन् ।
भल्लेन भृशतीक्ष्णेन निचकर्तास्य कार्मुकम् ॥२२॥
22. so'tividdho maheṣvāsaḥ sṛkkiṇī parisaṁlihan ,
bhallena bhṛśatīkṣṇena nicakartāsya kārmukam.
22. saḥ atividdhaḥ maheṣvāsaḥ sṛkkiṇī parisaṃlihan
bhallena bhṛśatīkṣṇena nicakarta asya kārmukam
22. saḥ atividdhaḥ maheṣvāsaḥ sṛkkiṇī parisaṃlihan
bhṛśatīkṣṇena bhallena asya kārmukam nicakarta
22. He (Pāñcālya), though severely wounded (atividdhaḥ) and a great bowman (maheṣvāsaḥ), licked the corners of his mouth (sṛkkiṇī) and cut down his (Aśvatthāman's) bow (kārmukam) with a very sharp bhalla arrow.
अथैनं पञ्चविंशत्या क्षिप्रमेव समर्पयत् ।
अश्वांश्चास्यावधीद्राजन्नुभौ तौ पार्ष्णिसारथी ॥२३॥
23. athainaṁ pañcaviṁśatyā kṣiprameva samarpayat ,
aśvāṁścāsyāvadhīdrājannubhau tau pārṣṇisārathī.
23. atha enam pañcaviṃśatyā kṣipram eva samarpayat
aśvān ca asya avadhīt rājan ubhau tau pārṣṇisārathī
23. atha rājan enam kṣipram eva pañcaviṃśatyā (bāṇaiḥ)
samarpayat ca asya aśvān ubhau tau pārṣṇisārathī avadhīt
23. Then, O king, he swiftly struck him (Aśvatthāman) with twenty-five (arrows), and killed his horses, as well as both his charioteer and the rear-guard (pārṣṇisārathī).
स हताश्वे रथे तिष्ठन्ददर्श भरतर्षभ ।
पुत्रः सांयमनेः पुत्रं पाञ्चाल्यस्य महात्मनः ॥२४॥
24. sa hatāśve rathe tiṣṭhandadarśa bharatarṣabha ,
putraḥ sāṁyamaneḥ putraṁ pāñcālyasya mahātmanaḥ.
24. saḥ hatāśve rathe tiṣṭhan dadarśa bharatarṣabha
putraḥ sāṃyamaneḥ putram pāñcālyasya mahātmanaḥ
24. bharatarṣabha saḥ sāṃyamaneḥ putraḥ hatāśve rathe
tiṣṭhan mahātmanaḥ pāñcālyasya putram dadarśa
24. O best of Bharatas (bharatarṣabha), he, the son of Sāṃyamani (Aśvatthāman), standing on his chariot whose horses had been killed, then saw the son of the great-souled Pāñcāla (Dhṛṣṭadyumna).
स संगृह्य महाघोरं निस्त्रिंशवरमायसम् ।
पदातिस्तूर्णमभ्यर्छद्रथस्थं द्रुपदात्मजम् ॥२५॥
25. sa saṁgṛhya mahāghoraṁ nistriṁśavaramāyasam ,
padātistūrṇamabhyarchadrathasthaṁ drupadātmajam.
25. sa saṅgṛhya mahāghoraṃ nistriṃśavaramāyasam |
padātiḥ tūrṇam abhyarchat rathasthaṃ drupadātmajam
25. sa mahāghoraṃ nistriṃśavaramāyasam saṅgṛhya
padātiḥ tūrṇam rathasthaṃ drupadātmajam abhyarchat
25. He (Aśvatthāman), having seized his extremely terrible, excellent iron sword, quickly advanced on foot towards Drupada's son (Dhṛṣṭadyumna), who was standing in his chariot.
तं महौघमिवायान्तं खात्पतन्तमिवोरगम् ।
भ्रान्तावरणनिस्त्रिंशं कालोत्सृष्टमिवान्तकम् ॥२६॥
26. taṁ mahaughamivāyāntaṁ khātpatantamivoragam ,
bhrāntāvaraṇanistriṁśaṁ kālotsṛṣṭamivāntakam.
26. taṃ mahaugham iva āyāntaṃ khāt patantam iva uragam
| bhrāntāvaraṇanistriṃśaṃ kāla utsṛṣṭam iva antakam
26. (pāṇḍavāḥ) taṃ mahaugham iva
āyāntaṃ khāt patantam iva uragam
bhrāntāvaraṇanistriṃśaṃ kāla
utsṛṣṭam iva antakam (apaśyan)
26. They beheld him (Aśvatthāman) approaching like a mighty flood, like a serpent falling from the sky, with his sword whirling in a protective manner, resembling Death (Antaka) himself, unleashed by Time (Kāla).
दीप्यन्तमिव शस्त्रार्च्या मत्तवारणविक्रमम् ।
अपश्यन्पाण्डवास्तत्र धृष्टद्युम्नश्च पार्षतः ॥२७॥
27. dīpyantamiva śastrārcyā mattavāraṇavikramam ,
apaśyanpāṇḍavāstatra dhṛṣṭadyumnaśca pārṣataḥ.
27. dīpyantam iva śastrārchyā mattavāraṇavikramam |
apaśyan pāṇḍavāḥ tatra dhṛṣṭadyumnaḥ ca pārṣataḥ
27. tatra pāṇḍavāḥ ca pārṣataḥ dhṛṣṭadyumnaḥ dīpyantam
iva śastrārchyā mattavāraṇavikramam (taṃ) apaśyan
27. There, the Pāṇḍavas and Dhṛṣṭadyumna, the son of Pṛṣata, saw him (Aśvatthāman) blazing as if with the radiance of weapons and displaying the prowess of an enraged elephant.
तस्य पाञ्चालपुत्रस्तु प्रतीपमभिधावतः ।
शितनिस्त्रिंशहस्तस्य शरावरणधारिणः ॥२८॥
28. tasya pāñcālaputrastu pratīpamabhidhāvataḥ ,
śitanistriṁśahastasya śarāvaraṇadhāriṇaḥ.
28. tasya pāñcālaputraḥ tu pratīpam abhidhāvataḥ
| śitanistriṃśahastasya śarāvaraṇadhāriṇaḥ
28. tu pāñcālaputraḥ (dhṛṣṭadyumnaḥ)
tasya pratīpam abhidhāvataḥ
śitanistriṃśahastasya śarāvaraṇadhāriṇaḥ
(aśvatthāmānam) (pratīkṣya sthitaḥ)
28. But the son of Pañcāla (Dhṛṣṭadyumna) (stood before) him (Aśvatthāman) - him who was rushing hostilely, him whose hand held a sharp sword, and him who was bearing arrows and a shield.
बाणवेगमतीतस्य रथाभ्याशमुपेयुषः ।
त्वरन्सेनापतिः क्रुद्धो बिभेद गदया शिरः ॥२९॥
29. bāṇavegamatītasya rathābhyāśamupeyuṣaḥ ,
tvaransenāpatiḥ kruddho bibheda gadayā śiraḥ.
29. bāṇavegam atītasya rathābhyāśam upeyuṣaḥ
tcaran senāpatiḥ kruddhaḥ bibheda gadayā śiraḥ
29. senāpatiḥ kruddhaḥ tcaran gadayā bāṇavegam
atītasya rathābhyāśam upeyuṣaḥ śiraḥ bibheda
29. The enraged general, hurrying, struck with his mace and split the head of the one who had approached the vicinity of his chariot, having surpassed the speed of arrows.
तस्य राजन्सनिस्त्रिंशं सुप्रभं च शरावरम् ।
हतस्य पततो हस्ताद्वेगेन न्यपतद्भुवि ॥३०॥
30. tasya rājansanistriṁśaṁ suprabhaṁ ca śarāvaram ,
hatasya patato hastādvegena nyapatadbhuvi.
30. tasya rājan sanistriṃśam suprabham ca śarāvaram
hatasya patataḥ hastāt vegena nyapatat bhuvi
30. rājan hatasya patataḥ tasya sanistriṃśam ca
suprabham śarāvaram hastāt vegena bhuvi nyapatat
30. O King, as that slain man fell, his sword and his splendid quiver swiftly dropped from his hand to the ground.
तं निहत्य गदाग्रेण लेभे स परमं यशः ।
पुत्रः पाञ्चालराजस्य महात्मा भीमविक्रमः ॥३१॥
31. taṁ nihatya gadāgreṇa lebhe sa paramaṁ yaśaḥ ,
putraḥ pāñcālarājasya mahātmā bhīmavikramaḥ.
31. tam nihatya gadāgreṇa lebhe saḥ paramam yaśaḥ
putraḥ pāñcālarājasya mahātmā bhīmavikramaḥ
31. saḥ pāñcālarājasya putraḥ mahātmā bhīmavikramaḥ
tam gadāgreṇa nihatya paramam yaśaḥ lebhe
31. Having slain him with the tip of his mace, the son of the Pañcāla king, the great-souled one of terrible valor, gained supreme glory.
तस्मिन्हते महेष्वासे राजपुत्रे महारथे ।
हाहाकारो महानासीत्तव सैन्यस्य मारिष ॥३२॥
32. tasminhate maheṣvāse rājaputre mahārathe ,
hāhākāro mahānāsīttava sainyasya māriṣa.
32. tasmin hate maheṣvāse rājaputre mahārathe
hāhākāraḥ mahān āsīt tava sainyasya māriṣa
32. māriṣa tasmin rājaputre maheṣvāse mahārathe
hate tava sainyasya mahān hāhākāraḥ āsīt
32. O venerable one, when that prince, the great archer and mighty warrior, was slain, there was a great cry of lamentation in your army.
ततः सांयमनिः क्रुद्धो दृष्ट्वा निहतमात्मजम् ।
अभिदुद्राव वेगेन पाञ्चाल्यं युद्धदुर्मदम् ॥३३॥
33. tataḥ sāṁyamaniḥ kruddho dṛṣṭvā nihatamātmajam ,
abhidudrāva vegena pāñcālyaṁ yuddhadurmadam.
33. tataḥ sāṃyamanih kruddhaḥ dṛṣṭvā nihatam ātmajam
abhidudrāva vegena pāñcālyam yuddhadurmadam
33. tataḥ sāṃyamanih kruddhaḥ ātmajam nihatam dṛṣṭvā,
yuddhadurmadam pāñcālyam vegena abhidudrāva.
33. Then, Saṃyamani (Aśvatthāmā), enraged after seeing his own father (Droṇa) killed, swiftly rushed towards the Pāñcāla prince (Dhṛṣṭadyumna), who was maddened by battle.
तौ तत्र समरे वीरौ समेतौ रथिनां वरौ ।
ददृशुः सर्वराजानः कुरवः पाण्डवास्तथा ॥३४॥
34. tau tatra samare vīrau sametau rathināṁ varau ,
dadṛśuḥ sarvarājānaḥ kuravaḥ pāṇḍavāstathā.
34. tau tatra samare vīrau sametau rathinām varau
dadṛśuḥ sarvarājānaḥ kuravaḥ pāṇḍavāḥ tathā
34. tatra samare sarvarājānaḥ kuravaḥ tathā pāṇḍavāḥ rathinām varau tau vīrau sametau dadṛśuḥ.
34. There, in that battle, all the kings, as well as the Kurus and the Pāṇḍavas, saw those two heroes, the best among charioteers, who had met in combat.
ततः सांयमनिः क्रुद्धः पार्षतं परवीरहा ।
आजघान त्रिभिर्बाणैस्तोत्त्रैरिव महाद्विपम् ॥३५॥
35. tataḥ sāṁyamaniḥ kruddhaḥ pārṣataṁ paravīrahā ,
ājaghāna tribhirbāṇaistottrairiva mahādvipam.
35. tataḥ sāṃyamanih kruddhaḥ pārṣatam paravīrahā
ājaghāna tribhiḥ bāṇaiḥ totraiḥ iva mahādvipam
35. tataḥ kruddhaḥ paravīrahā sāṃyamanih tribhiḥ bāṇaiḥ pārṣatam ājaghāna,
mahādvipam totraiḥ iva.
35. Then, Saṃyamani (Aśvatthāmā), enraged and a slayer of enemy heroes, struck the son of Pṛṣata (Dhṛṣṭadyumna) with three arrows, just as one would strike a great elephant with goads.
तथैव पार्षतं शूरं शल्यः समितिशोभनः ।
आजघानोरसि क्रुद्धस्ततो युद्धमवर्तत ॥३६॥
36. tathaiva pārṣataṁ śūraṁ śalyaḥ samitiśobhanaḥ ,
ājaghānorasi kruddhastato yuddhamavartata.
36. tathaiva pārṣatam śūram śalyaḥ samitiśobhanaḥ
ājaghāna orasi kruddhaḥ tataḥ yuddham avartata
36. tathaiva samitiśobhanaḥ kruddhaḥ śalyaḥ śūram pārṣatam orasi ājaghāna.
tataḥ yuddham avartata.
36. In the same way, Śalya, who was glorious in battle, struck the valiant son of Pṛṣata (Dhṛṣṭadyumna) on the chest, enraged. Then, a battle ensued.