Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-7, chapter-104

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
धृतराष्ट्र उवाच ।
तथा तु नर्दमानं तं भीमसेनं महाबलम् ।
मेघस्तनितनिर्घोषं के वीराः पर्यवारयन् ॥१॥
1. dhṛtarāṣṭra uvāca ,
tathā tu nardamānaṁ taṁ bhīmasenaṁ mahābalam ,
meghastanitanirghoṣaṁ ke vīrāḥ paryavārayan.
1. dhṛtarāṣṭraḥ uvāca tathā tu nardamānam tam bhīmasenam
mahābalam meghastanitanirghoṣam ke vīrāḥ paryavārayan
1. dhṛtarāṣṭraḥ uvāca tathā nardamānam tam mahābalam
meghastanitanirghoṣam bhīmasenam ke vīrāḥ paryavārayan tu
1. Dhritarashtra said: "Which warriors surrounded that immensely powerful Bhimasena, who was roaring like the thunder of clouds?"
न हि पश्याम्यहं तं वै त्रिषु लोकेषु संजय ।
क्रुद्धस्य भीमसेनस्य यस्तिष्ठेदग्रतो रणे ॥२॥
2. na hi paśyāmyahaṁ taṁ vai triṣu lokeṣu saṁjaya ,
kruddhasya bhīmasenasya yastiṣṭhedagrato raṇe.
2. na hi paśyāmi aham tam vai triṣu lokeṣu saṃjaya
kruddhasya bhīmasenasya yaḥ tiṣṭhet agrataḥ raṇe
2. saṃjaya aham tam na hi paśyāmi vai yaḥ kruddhasya
bhīmasenasya raṇe agrataḥ tiṣṭhet triṣu lokeṣu
2. Indeed, O Sanjaya, I do not see anyone in the three worlds who could stand before the enraged Bhimasena in battle.
गदामुद्यच्छमानस्य कालस्येव महामृधे ।
न हि पश्याम्यहं तात यस्तिष्ठेत रणाजिरे ॥३॥
3. gadāmudyacchamānasya kālasyeva mahāmṛdhe ,
na hi paśyāmyahaṁ tāta yastiṣṭheta raṇājire.
3. gadām udyacchamānasya kālasya iva mahāmṛdhe
na hi paśyāmi aham tāta yaḥ tiṣṭheta raṇājire
3. tāta,
aham gadām udyacchamānasya mahāmṛdhe kālasya iva yaḥ raṇājire tiṣṭheta,
na hi paśyāmi.
3. Indeed, dear one, I do not see anyone who could stand on the battlefield against him, who is like Time (kāla) raising his mace in a great battle.
रथं रथेन यो हन्यात्कुञ्जरं कुञ्जरेण च ।
कस्तस्य समरे स्थाता साक्षादपि शतक्रतुः ॥४॥
4. rathaṁ rathena yo hanyātkuñjaraṁ kuñjareṇa ca ,
kastasya samare sthātā sākṣādapi śatakratuḥ.
4. ratham rathena yaḥ hanyāt kuñjaram kuñjareṇa ca
kaḥ tasya samare sthātā sākṣāt api śatakratuḥ
4. yaḥ ratham rathena kuñjaram kuñjareṇa ca hanyāt,
tasya samare sākṣāt api śatakratuḥ kaḥ sthātā?
4. Who, even Indra (śatakratu) himself, could stand in battle against one who would strike down chariots with chariots and elephants with elephants?
क्रुद्धस्य भीमसेनस्य मम पुत्राञ्जिघांसतः ।
दुर्योधनहिते युक्ताः समतिष्ठन्त केऽग्रतः ॥५॥
5. kruddhasya bhīmasenasya mama putrāñjighāṁsataḥ ,
duryodhanahite yuktāḥ samatiṣṭhanta ke'grataḥ.
5. kruddhasya bhīmasenasya mama putrān jighāṃsataḥ
duryodhanahite yuktāḥ samatiṣṭhanta ke agrataḥ
5. mama putrān jighāṃsataḥ kruddhasya bhīmasenasya agrataḥ,
duryodhanahite yuktāḥ ke samatiṣṭhanta?
5. Who among those committed to Duryodhana's benefit could stand forth against the enraged Bhīmasena, who desires to kill my sons?
भीमसेनदवाग्नेस्तु मम पुत्रतृणोलपम् ।
प्रधक्ष्यतो रणमुखे के वीराः प्रमुखे स्थिताः ॥६॥
6. bhīmasenadavāgnestu mama putratṛṇolapam ,
pradhakṣyato raṇamukhe ke vīrāḥ pramukhe sthitāḥ.
6. bhīmasenadavāgneḥ tu mama putratṛṇolapam
pradhakṣyataḥ raṇamukhe ke vīrāḥ pramukhe sthitāḥ
6. tu,
mama putratṛṇolapam pradhakṣyataḥ bhīmasenadavāgneḥ raṇamukhe pramukhe ke vīrāḥ sthitāḥ?
6. Indeed, what heroes stood at the forefront of battle when Bhīmasena, a raging forest fire (davāgni), was about to burn up my sons, who are like dry grass and reeds?
काल्यमानान्हि मे पुत्रान्भीमेनावेक्ष्य संयुगे ।
कालेनेव प्रजाः सर्वाः के भीमं पर्यवारयन् ॥७॥
7. kālyamānānhi me putrānbhīmenāvekṣya saṁyuge ,
kāleneva prajāḥ sarvāḥ ke bhīmaṁ paryavārayan.
7. kālyamānān hi me putrān bhīmena āvekṣya saṃyuge
kālena iva prajāḥ sarvāḥ ke bhīmaṃ paryavārayan
7. me putrān saṃyuge bhīmena kālena iva sarvāḥ prajāḥ
kālyamānān āvekṣya hi ke bhīmaṃ paryavārayan
7. Indeed, observing my sons being tormented in battle by Bhīma, just as all creatures are consumed by Time (kāla), who then surrounded Bhīma?
भीमवह्नेः प्रदीप्तस्य मम पुत्रान्दिधक्षतः ।
के शूराः पर्यवर्तन्त तन्ममाचक्ष्व संजय ॥८॥
8. bhīmavahneḥ pradīptasya mama putrāndidhakṣataḥ ,
ke śūrāḥ paryavartanta tanmamācakṣva saṁjaya.
8. bhīmavahneḥ pradīptasya mama putrān didhakṣataḥ
ke śūrāḥ paryavartanta tat mama ācakṣva saṃjaya
8. saṃjaya mama putrān didhakṣataḥ pradīptasya
bhīmavahneḥ ke śūrāḥ paryavartanta tat mama ācakṣva
8. Saṃjaya, tell me, who were the heroes who resisted that blazing fire of Bhīma, which desired to consume my sons?
संजय उवाच ।
तथा तु नर्दमानं तं भीमसेनं महारथम् ।
तुमुलेनैव शब्देन कर्णोऽप्यभ्यपतद्बली ॥९॥
9. saṁjaya uvāca ,
tathā tu nardamānaṁ taṁ bhīmasenaṁ mahāratham ,
tumulenaiva śabdena karṇo'pyabhyapatadbalī.
9. saṃjaya uvāca tathā tu nardamānaṃ taṃ bhīmasenaṃ
mahāratham tumulena eva śabdena karṇaḥ api abhyapatat balī
9. saṃjaya uvāca tu balī karṇaḥ tathā nardamānaṃ taṃ
mahārathaṃ bhīmasenaṃ tumulena eva śabdena api abhyapatat
9. Saṃjaya said: Then, the powerful Karṇa, with a tumultuous roar, indeed rushed towards that great chariot-warrior Bhīmasena, who was thus roaring.
व्याक्षिपन्बलवच्चापमतिमात्रममर्षणः ।
कर्णस्तु युद्धमाकाङ्क्षन्दर्शयिष्यन्बलं बली ॥१०॥
10. vyākṣipanbalavaccāpamatimātramamarṣaṇaḥ ,
karṇastu yuddhamākāṅkṣandarśayiṣyanbalaṁ balī.
10. vyākṣipan balavat cāpam atimātram amarṣaṇaḥ
karṇaḥ tu yuddham ākāṅkṣan darśayiṣyan balam balī
10. tu balī karṇaḥ atimātraṃ amarṣaṇaḥ balavat cāpaṃ
vyākṣipan yuddhaṃ ākāṅkṣan balaṃ darśayiṣyan
10. But the powerful Karṇa, exceedingly indignant, drawing his mighty bow with great force, desiring battle and intending to display his strength (bala).
प्रावेपन्निव गात्राणि कर्णभीमसमागमे ।
रथिनां सादिनां चैव तयोः श्रुत्वा तलस्वनम् ॥११॥
11. prāvepanniva gātrāṇi karṇabhīmasamāgame ,
rathināṁ sādināṁ caiva tayoḥ śrutvā talasvanam.
11. prāvepan iva gātrāṇi karṇabhīmasamāgame
rathinām sādinām ca eva tayoḥ śrutvā talasvanam
11. rathinām sādinām ca eva karṇabhīmasamāgame
tayoḥ talasvanam śrutvā gātrāṇi iva prāvepan
11. When the charioteers and horsemen heard the sound of their slapping palms (or fists) at the encounter of Karṇa and Bhīma, their limbs, as it were, began to tremble.
भीमसेनस्य निनदं घोरं श्रुत्वा रणाजिरे ।
खं च भूमिं च संबद्धां मेनिरे क्षत्रियर्षभाः ॥१२॥
12. bhīmasenasya ninadaṁ ghoraṁ śrutvā raṇājire ,
khaṁ ca bhūmiṁ ca saṁbaddhāṁ menire kṣatriyarṣabhāḥ.
12. bhīmasenasya ninadam ghoram śrutvā raṇa ājire kham
ca bhūmim ca saṃbaddhām menire kṣatriyarṣabhāḥ
12. raṇa ājire bhīmasenasya ghoram ninadam śrutvā
kṣatriyarṣabhāḥ kham ca bhūmim ca saṃbaddhām menire
12. When the foremost warriors (kṣatriyarṣabhāḥ) heard Bhīmasena's terrible roar on the battlefield, they believed that the sky and the earth had become one (saṃbaddhām).
पुनर्घोरेण नादेन पाण्डवस्य महात्मनः ।
समरे सर्वयोधानां धनूंष्यभ्यपतन्क्षितौ ॥१३॥
13. punarghoreṇa nādena pāṇḍavasya mahātmanaḥ ,
samare sarvayodhānāṁ dhanūṁṣyabhyapatankṣitau.
13. punaḥ ghoreṇa nādena pāṇḍavasya mahātmanaḥ
samare sarvayodhānām dhanūṃṣi abhyapatan kṣitau
13. punaḥ pāṇḍavasya mahātmanaḥ ghoreṇa nādena
samare sarvayodhānām dhanūṃṣi kṣitau abhyapatan
13. Furthermore, due to the terrible roar of the great-souled Pāṇḍava (Bhīma), the bows of all the warriors on the battlefield fell to the ground.
वित्रस्तानि च सर्वाणि शकृन्मूत्रं प्रसुस्रुवुः ।
वाहनानि महाराज बभूवुर्विमनांसि च ॥१४॥
14. vitrastāni ca sarvāṇi śakṛnmūtraṁ prasusruvuḥ ,
vāhanāni mahārāja babhūvurvimanāṁsi ca.
14. vitrastāni ca sarvāṇi śakṛt mūtram prasusruvuḥ
vāhanāni mahārāja babhūvuḥ vimanāṃsi ca
14. mahārāja सर्वाणि वाहनानि वित्रस्तानि च
शकृत् मूत्रम् प्रसुस्रुvuḥ च विमनांसि बभूवुः
14. O great king, all the animals (vāhanāni), terrified, discharged dung and urine and became distraught.
प्रादुरासन्निमित्तानि घोराणि च बहूनि च ।
तस्मिंस्तु तुमुले राजन्भीमकर्णसमागमे ॥१५॥
15. prādurāsannimittāni ghorāṇi ca bahūni ca ,
tasmiṁstu tumule rājanbhīmakarṇasamāgame.
15. prādurasan nimittāni ghorāṇi ca bahūni ca
tasmin tu tumule rājan bhīmakarṇasamāgame
15. rājan tasmin tumule bhīmakarṇasamāgame tu
ghorāṇi ca bahūni ca nimittāni prādurasan
15. O King, in that tumultuous encounter between Bhīma and Karṇa, many terrible omens indeed appeared.
ततः कर्णस्तु विंशत्या शराणां भीममार्दयत् ।
विव्याध चास्य त्वरितः सूतं पञ्चभिराशुगैः ॥१६॥
16. tataḥ karṇastu viṁśatyā śarāṇāṁ bhīmamārdayat ,
vivyādha cāsya tvaritaḥ sūtaṁ pañcabhirāśugaiḥ.
16. tataḥ karṇaḥ tu viṃśatyā śarāṇām bhīmam ārdayat
vivyādha ca asya tvaritaḥ sūtam pañcabhiḥ āśugaiḥ
16. tataḥ karṇaḥ tu viṃśatyā śarāṇām bhīmam ārdayat.
ca tvaritaḥ asya sūtam pañcabhiḥ āśugaiḥ vivyādha.
16. Then Karṇa, indeed, wounded Bhīma with twenty arrows. And swiftly, he pierced his charioteer with five swift arrows.
प्रहस्य भीमसेनस्तु कर्णं प्रत्यर्पयद्रणे ।
सायकानां चतुःषष्ट्या क्षिप्रकारी महाबलः ॥१७॥
17. prahasya bhīmasenastu karṇaṁ pratyarpayadraṇe ,
sāyakānāṁ catuḥṣaṣṭyā kṣiprakārī mahābalaḥ.
17. prahasya bhīmasenaḥ tu karṇam pratyarpayat raṇe
sāyakānām catuḥṣaṣṭyā kṣiprakārī mahābalaḥ
17. tu kṣiprakārī mahābalaḥ bhīmasenaḥ prahasya raṇe karṇam sāyakānām catuḥṣaṣṭyā pratyarpayat.
17. But Bhīmasena, the mighty and swift-acting one, having laughed, counter-attacked Karṇa in battle with sixty-four arrows.
तस्य कर्णो महेष्वासः सायकांश्चतुरोऽक्षिपत् ।
असंप्राप्तांस्तु तान्भीमः सायकैर्नतपर्वभिः ।
चिच्छेद बहुधा राजन्दर्शयन्पाणिलाघवम् ॥१८॥
18. tasya karṇo maheṣvāsaḥ sāyakāṁścaturo'kṣipat ,
asaṁprāptāṁstu tānbhīmaḥ sāyakairnataparvabhiḥ ,
ciccheda bahudhā rājandarśayanpāṇilāghavam.
18. tasya karṇaḥ mahāiṣvāsaḥ sāyakān
caturaḥ akṣipat asaṃprāptān tu tān
bhīmaḥ sāyakaiḥ nataparvabhiḥ ciccheda
bahudhā rājan darśayan pāṇilāghavam
18. rājan tasya mahāiṣvāsaḥ karṇaḥ caturaḥ sāyakān akṣipat.
tu bhīmaḥ tān asaṃprāptān nataparvabhiḥ sāyakaiḥ bahudhā pāṇilāghavam darśayan ciccheda.
18. O King, Karṇa, the great archer, shot four arrows at him. But Bhīma, before they arrived, repeatedly cut those arrows into many pieces with his well-jointed arrows, thus displaying his dexterity of hand.
तं कर्णश्छादयामास शरव्रातैरनेकशः ।
संछाद्यमानः कर्णेन बहुधा पाण्डुनन्दनः ॥१९॥
19. taṁ karṇaśchādayāmāsa śaravrātairanekaśaḥ ,
saṁchādyamānaḥ karṇena bahudhā pāṇḍunandanaḥ.
19. tam karṇaḥ chādayāmāsa śaravrātaiḥ anekaśaḥ
saṃchādyamānaḥ karṇena bahudhā pāṇḍunandanaḥ
19. karṇaḥ tam anekaśaḥ śaravrātaiḥ chādayāmāsa
saṃchādyamānaḥ karṇena bahudhā pāṇḍunandanaḥ
19. Karna covered him (Bhīma) with many multitudes of arrows. Being thus covered in various ways by Karna, the son of Pāṇḍu (Bhīma)...
चिच्छेद चापं कर्णस्य मुष्टिदेशे महारथः ।
विव्याध चैनं बहुभिः सायकैर्नतपर्वभिः ॥२०॥
20. ciccheda cāpaṁ karṇasya muṣṭideśe mahārathaḥ ,
vivyādha cainaṁ bahubhiḥ sāyakairnataparvabhiḥ.
20. ciccheda cāpam karṇasya muṣṭideśe mahārathaḥ
vivyādha ca enam bahubhiḥ sāyakaiḥ nataparvabhiḥ
20. mahārathaḥ karṇasya cāpam muṣṭideśe ciccheda ca
enam bahubhiḥ nataparvabhiḥ sāyakaiḥ vivyādha
20. Then the great warrior (Bhīma) cut Karna's bow at the grip. And he pierced him with many arrows having precise joints.
अथान्यद्धनुरादाय सज्यं कृत्वा च सूतजः ।
विव्याध समरे भीमं भीमकर्मा महारथः ॥२१॥
21. athānyaddhanurādāya sajyaṁ kṛtvā ca sūtajaḥ ,
vivyādha samare bhīmaṁ bhīmakarmā mahārathaḥ.
21. atha anyat dhanuḥ ādāya sajyam kṛtvā ca sūtajaḥ
vivyādha samare bhīmam bhīmakarmā mahārathaḥ
21. atha sūtajaḥ bhīmakarmā mahārathaḥ anyat dhanuḥ
ādāya ca sajyam kṛtvā samare bhīmam vivyādha
21. Then, taking up another bow and stringing it, the son of the charioteer (Karna), that great warrior of terrible deeds, pierced Bhīma in the battle.
तस्य भीमो भृशं क्रुद्धस्त्रीञ्शरान्नतपर्वणः ।
निचखानोरसि तदा सूतपुत्रस्य वेगितः ॥२२॥
22. tasya bhīmo bhṛśaṁ kruddhastrīñśarānnataparvaṇaḥ ,
nicakhānorasi tadā sūtaputrasya vegitaḥ.
22. tasya bhīmaḥ bhṛśam kruddhaḥ trīn śarān nataparvaṇaḥ
nicakhāna urasi tadā sūtaputrasya vegitaḥ
22. tadā bhṛśam kruddhaḥ vegitaḥ bhīmaḥ tasya
sūtaputrasya urasi trīn nataparvaṇaḥ śarān nicakhāna
22. Then, Bhīma, exceedingly enraged and swift, buried three arrows with precise joints into the chest of the son of the charioteer (Karna).
तैः कर्णोऽभ्राजत शरैरुरोमध्यगतैस्तदा ।
महीधर इवोदग्रस्त्रिशृङ्गो भरतर्षभ ॥२३॥
23. taiḥ karṇo'bhrājata śarairuromadhyagataistadā ,
mahīdhara ivodagrastriśṛṅgo bharatarṣabha.
23. taiḥ karṇaḥ abhrājata śaraiḥ uromadhyagataiḥ tadā
mahīdharaḥ iva udagraḥ triśṛṅgaḥ bharatarṣabha
23. bharatarṣabha tadā taiḥ uromadhyagataiḥ śaraiḥ
karṇaḥ udagraḥ triśṛṅgaḥ mahīdharaḥ iva abhrājata
23. O best among Bharatas, Karṇa then shone with those arrows lodged in the middle of his chest, like a lofty, three-peaked mountain.
सुस्राव चास्य रुधिरं विद्धस्य परमेषुभिः ।
धातुप्रस्यन्दिनः शैलाद्यथा गैरिकराजयः ॥२४॥
24. susrāva cāsya rudhiraṁ viddhasya parameṣubhiḥ ,
dhātuprasyandinaḥ śailādyathā gairikarājayaḥ.
24. susrāva ca asya rudhiram viddhasya parameṣubhiḥ
dhātuprasyandinaḥ śailāt yathā gairikarājayaḥ
24. ca asya parameṣubhiḥ viddhasya rudhiram susrāva
yathā dhātuprasyandinaḥ śailāt gairikarājayaḥ
24. And blood flowed profusely from him, wounded by excellent arrows, just as streaks of red ochre flow from a mountain rich in minerals.
किंचिद्विचलितः कर्णः सुप्रहाराभिपीडितः ।
ससायकं धनुः कृत्वा भीमं विव्याध मारिष ।
चिक्षेप च पुनर्बाणाञ्शतशोऽथ सहस्रशः ॥२५॥
25. kiṁcidvicalitaḥ karṇaḥ suprahārābhipīḍitaḥ ,
sasāyakaṁ dhanuḥ kṛtvā bhīmaṁ vivyādha māriṣa ,
cikṣepa ca punarbāṇāñśataśo'tha sahasraśaḥ.
25. kiṃcit vicalitaḥ karṇaḥ supraharābhipīḍitaḥ
sasāyakam dhanuḥ kṛtvā
bhīmam vivyādha māriṣa cikṣepa ca
punar bāṇān śataśaḥ atha sahasraśaḥ
25. māriṣa kiṃcit vicalitaḥ supraharābhipīḍitaḥ
karṇaḥ sasāyakam dhanuḥ
kṛtvā bhīmam vivyādha ca punar atha
śataśaḥ sahasraśaḥ bāṇān cikṣepa
25. Karṇa, slightly moved and greatly afflicted by the powerful blow, then, O respected one, prepared his bow with an arrow and pierced Bhīma. And then he again shot hundreds and thousands of arrows.
स छाद्यमानः सहसा कर्णेन दृढधन्विना ।
धनुर्ज्यामच्छिनत्तूर्णमुत्स्मयन्पाण्डुनन्दनः ॥२६॥
26. sa chādyamānaḥ sahasā karṇena dṛḍhadhanvinā ,
dhanurjyāmacchinattūrṇamutsmayanpāṇḍunandanaḥ.
26. sa chādyamānaḥ sahasā karṇena dṛḍhadhanvinā
dhanurjyām acchinat tūrṇam utsmayan pāṇḍunandanaḥ
26. dṛḍhadhanvinā karṇena sahasā chādyamānaḥ sa
pāṇḍunandanaḥ utsmayan tūrṇam dhanurjyām acchinat
26. While he (Arjuna) was suddenly being overwhelmed by Karṇa, the firm-bowed warrior, the son of Pāṇḍu (Arjuna), smiling, quickly cut the bowstring (of Karṇa).
सारथिं चास्य भल्लेन प्राहिणोद्यमसादनम् ।
वाहांश्च चतुरः संख्ये व्यसूंश्चक्रे महारथः ॥२७॥
27. sārathiṁ cāsya bhallena prāhiṇodyamasādanam ,
vāhāṁśca caturaḥ saṁkhye vyasūṁścakre mahārathaḥ.
27. sārathim ca asya bhallena prāhiṇot yamasādanam
vāhān ca caturaḥ saṃkhye vyasūn cakre mahārathaḥ
27. mahārathaḥ asya sārathim bhallena yamasādanam
prāhiṇot ca saṃkhye ca caturaḥ vāhān vyasūn cakre
27. With a broad-headed arrow, the great warrior sent his (opponent's) charioteer to the abode of Yama (death), and in that battle, he rendered the four horses lifeless.
हताश्वात्तु रथात्कर्णः समाप्लुत्य विशां पते ।
स्यन्दनं वृषसेनस्य समारोहन्महारथः ॥२८॥
28. hatāśvāttu rathātkarṇaḥ samāplutya viśāṁ pate ,
syandanaṁ vṛṣasenasya samārohanmahārathaḥ.
28. hatāśvāt tu rathāt karṇaḥ samāplutya viśām pate
syandanam vṛṣasenasya samārohat mahārathaḥ
28. viśāṃ pate,
tu mahārathaḥ karṇaḥ hatāśvāt rathāt samāplutya vṛṣasenasya syandanam samārohat
28. O lord of men, Karna, the great warrior, having jumped down from his chariot, which had its horses slain, then ascended Vṛṣasena's chariot.
निर्जित्य तु रणे कर्णं भीमसेनः प्रतापवान् ।
ननाद सुमहानादं पर्जन्यनिनदोपमम् ॥२९॥
29. nirjitya tu raṇe karṇaṁ bhīmasenaḥ pratāpavān ,
nanāda sumahānādaṁ parjanyaninadopamam.
29. nirjitya tu raṇe karṇam bhīmasenaḥ pratāpavān
nanāda sumahānādam parjanyaninadoṣpamam
29. tu pratāpavān bhīmasenaḥ raṇe karṇam nirjitya
parjanyaninadoṣpamam sumahānādam nanāda
29. Indeed, having conquered Karna in battle, the mighty Bhimasena roared a very great roar, resembling the sound of thunder.
तस्य तं निनदं श्रुत्वा प्रहृष्टोऽभूद्युधिष्ठिरः ।
कर्णं च निर्जितं मत्वा भीमसेनेन भारत ॥३०॥
30. tasya taṁ ninadaṁ śrutvā prahṛṣṭo'bhūdyudhiṣṭhiraḥ ,
karṇaṁ ca nirjitaṁ matvā bhīmasenena bhārata.
30. tasya tam ninadam śrutvā prahr̥ṣṭaḥ abhūt yudhiṣṭhiraḥ
karṇam ca nirjitam matvā bhīmasenena bhārata
30. bhārata,
tasya tam ninadam śrutvā,
bhīmasenena karṇam nirjitam matvā ca,
yudhiṣṭhiraḥ prahr̥ṣṭaḥ abhūt
30. O descendant of Bharata, having heard that roar of his (Bhima's), Yudhisthira became greatly delighted, considering that Karna had been conquered by Bhimasena.
समन्ताच्छङ्खनिनदं पाण्डुसेनाकरोत्तदा ।
शत्रुसेनाध्वनिं श्रुत्वा तावका ह्यपि नानदन् ।
गाण्डीवं प्राक्षिपत्पार्थः कृष्णोऽप्यब्जमवादयत् ॥३१॥
31. samantācchaṅkhaninadaṁ pāṇḍusenākarottadā ,
śatrusenādhvaniṁ śrutvā tāvakā hyapi nānadan ,
gāṇḍīvaṁ prākṣipatpārthaḥ kṛṣṇo'pyabjamavādayat.
31. samantāt śaṅkha-ninadam pāṇḍu-senā
akarot tadā śatru-senā-dhvanim śrutvā
tāvakāḥ hi api nānanadan gāṇḍīvam
prākṣipat pārthaḥ kṛṣṇaḥ api abjam avādayat
31. tadā pāṇḍu-senā samantāt śaṅkha-ninadam akarot.
śatru-senā-dhvanim śrutvā tāvakāḥ hi api nānanadan.
pārthaḥ gāṇḍīvam prākṣipat,
kṛṣṇaḥ api abjam avādayat.
31. Then, the Pāṇḍava army created the sound of conch shells from all sides. Hearing the noise of the enemy army, even your (Duryodhana's) warriors roared. Arjuna (Pārtha) readied his Gāṇḍīva bow, and Kṛṣṇa blew his conch shell (abjam).
तमन्तर्धाय निनदं ध्वनिर्भीमस्य नर्दतः ।
अश्रूयत महाराज सर्वसैन्येषु भारत ॥३२॥
32. tamantardhāya ninadaṁ dhvanirbhīmasya nardataḥ ,
aśrūyata mahārāja sarvasainyeṣu bhārata.
32. tam antardhāya ninadam dhvaniḥ bhīmasya nardataḥ
aśrūyata mahārāja sarva-sainyeṣu bhārata
32. mahārāja bhārata,
tam ninadam antardhāya nardataḥ bhīmasya dhvaniḥ sarva-sainyeṣu aśrūyata.
32. O great king (mahārāja), O descendant of Bharata (bhārata), Bhīma's roar, bellowing and overpowering that (other) sound, was heard among all the armies.
ततो व्यायच्छतामस्त्रैः पृथक्पृथगरिंदमौ ।
मृदुपूर्वं च राधेयो दृढपूर्वं च पाण्डवः ॥३३॥
33. tato vyāyacchatāmastraiḥ pṛthakpṛthagariṁdamau ,
mṛdupūrvaṁ ca rādheyo dṛḍhapūrvaṁ ca pāṇḍavaḥ.
33. tataḥ vyāyacchatām astraiḥ pṛthak pṛthak arindamau
mṛdu-pūrvam ca rādheyaḥ dṛḍha-pūrvam ca pāṇḍavaḥ
33. tataḥ arindamau pṛthak pṛthak astraiḥ vyāyacchatām.
ca rādheyaḥ mṛdu-pūrvam,
ca pāṇḍavaḥ dṛḍha-pūrvam (vyāyacchatām).
33. Then, the two subduers of foes (arindamau) engaged in battle with their weapons, each separately. Rādhā's son (Rādheya) began with gentleness, while the son of Pāṇḍu (Pāṇḍava) began with force.