महाभारतः
mahābhārataḥ
-
book-7, chapter-104
धृतराष्ट्र उवाच ।
तथा तु नर्दमानं तं भीमसेनं महाबलम् ।
मेघस्तनितनिर्घोषं के वीराः पर्यवारयन् ॥१॥
तथा तु नर्दमानं तं भीमसेनं महाबलम् ।
मेघस्तनितनिर्घोषं के वीराः पर्यवारयन् ॥१॥
1. dhṛtarāṣṭra uvāca ,
tathā tu nardamānaṁ taṁ bhīmasenaṁ mahābalam ,
meghastanitanirghoṣaṁ ke vīrāḥ paryavārayan.
tathā tu nardamānaṁ taṁ bhīmasenaṁ mahābalam ,
meghastanitanirghoṣaṁ ke vīrāḥ paryavārayan.
1.
dhṛtarāṣṭraḥ uvāca tathā tu nardamānam tam bhīmasenam
mahābalam meghastanitanirghoṣam ke vīrāḥ paryavārayan
mahābalam meghastanitanirghoṣam ke vīrāḥ paryavārayan
1.
dhṛtarāṣṭraḥ uvāca tathā nardamānam tam mahābalam
meghastanitanirghoṣam bhīmasenam ke vīrāḥ paryavārayan tu
meghastanitanirghoṣam bhīmasenam ke vīrāḥ paryavārayan tu
1.
Dhritarashtra said: "Which warriors surrounded that immensely powerful Bhimasena, who was roaring like the thunder of clouds?"
न हि पश्याम्यहं तं वै त्रिषु लोकेषु संजय ।
क्रुद्धस्य भीमसेनस्य यस्तिष्ठेदग्रतो रणे ॥२॥
क्रुद्धस्य भीमसेनस्य यस्तिष्ठेदग्रतो रणे ॥२॥
2. na hi paśyāmyahaṁ taṁ vai triṣu lokeṣu saṁjaya ,
kruddhasya bhīmasenasya yastiṣṭhedagrato raṇe.
kruddhasya bhīmasenasya yastiṣṭhedagrato raṇe.
2.
na hi paśyāmi aham tam vai triṣu lokeṣu saṃjaya
kruddhasya bhīmasenasya yaḥ tiṣṭhet agrataḥ raṇe
kruddhasya bhīmasenasya yaḥ tiṣṭhet agrataḥ raṇe
2.
saṃjaya aham tam na hi paśyāmi vai yaḥ kruddhasya
bhīmasenasya raṇe agrataḥ tiṣṭhet triṣu lokeṣu
bhīmasenasya raṇe agrataḥ tiṣṭhet triṣu lokeṣu
2.
Indeed, O Sanjaya, I do not see anyone in the three worlds who could stand before the enraged Bhimasena in battle.
गदामुद्यच्छमानस्य कालस्येव महामृधे ।
न हि पश्याम्यहं तात यस्तिष्ठेत रणाजिरे ॥३॥
न हि पश्याम्यहं तात यस्तिष्ठेत रणाजिरे ॥३॥
3. gadāmudyacchamānasya kālasyeva mahāmṛdhe ,
na hi paśyāmyahaṁ tāta yastiṣṭheta raṇājire.
na hi paśyāmyahaṁ tāta yastiṣṭheta raṇājire.
3.
gadām udyacchamānasya kālasya iva mahāmṛdhe
na hi paśyāmi aham tāta yaḥ tiṣṭheta raṇājire
na hi paśyāmi aham tāta yaḥ tiṣṭheta raṇājire
3.
tāta,
aham gadām udyacchamānasya mahāmṛdhe kālasya iva yaḥ raṇājire tiṣṭheta,
na hi paśyāmi.
aham gadām udyacchamānasya mahāmṛdhe kālasya iva yaḥ raṇājire tiṣṭheta,
na hi paśyāmi.
3.
Indeed, dear one, I do not see anyone who could stand on the battlefield against him, who is like Time (kāla) raising his mace in a great battle.
रथं रथेन यो हन्यात्कुञ्जरं कुञ्जरेण च ।
कस्तस्य समरे स्थाता साक्षादपि शतक्रतुः ॥४॥
कस्तस्य समरे स्थाता साक्षादपि शतक्रतुः ॥४॥
4. rathaṁ rathena yo hanyātkuñjaraṁ kuñjareṇa ca ,
kastasya samare sthātā sākṣādapi śatakratuḥ.
kastasya samare sthātā sākṣādapi śatakratuḥ.
4.
ratham rathena yaḥ hanyāt kuñjaram kuñjareṇa ca
kaḥ tasya samare sthātā sākṣāt api śatakratuḥ
kaḥ tasya samare sthātā sākṣāt api śatakratuḥ
4.
yaḥ ratham rathena kuñjaram kuñjareṇa ca hanyāt,
tasya samare sākṣāt api śatakratuḥ kaḥ sthātā?
tasya samare sākṣāt api śatakratuḥ kaḥ sthātā?
4.
Who, even Indra (śatakratu) himself, could stand in battle against one who would strike down chariots with chariots and elephants with elephants?
क्रुद्धस्य भीमसेनस्य मम पुत्राञ्जिघांसतः ।
दुर्योधनहिते युक्ताः समतिष्ठन्त केऽग्रतः ॥५॥
दुर्योधनहिते युक्ताः समतिष्ठन्त केऽग्रतः ॥५॥
5. kruddhasya bhīmasenasya mama putrāñjighāṁsataḥ ,
duryodhanahite yuktāḥ samatiṣṭhanta ke'grataḥ.
duryodhanahite yuktāḥ samatiṣṭhanta ke'grataḥ.
5.
kruddhasya bhīmasenasya mama putrān jighāṃsataḥ
duryodhanahite yuktāḥ samatiṣṭhanta ke agrataḥ
duryodhanahite yuktāḥ samatiṣṭhanta ke agrataḥ
5.
mama putrān jighāṃsataḥ kruddhasya bhīmasenasya agrataḥ,
duryodhanahite yuktāḥ ke samatiṣṭhanta?
duryodhanahite yuktāḥ ke samatiṣṭhanta?
5.
Who among those committed to Duryodhana's benefit could stand forth against the enraged Bhīmasena, who desires to kill my sons?
भीमसेनदवाग्नेस्तु मम पुत्रतृणोलपम् ।
प्रधक्ष्यतो रणमुखे के वीराः प्रमुखे स्थिताः ॥६॥
प्रधक्ष्यतो रणमुखे के वीराः प्रमुखे स्थिताः ॥६॥
6. bhīmasenadavāgnestu mama putratṛṇolapam ,
pradhakṣyato raṇamukhe ke vīrāḥ pramukhe sthitāḥ.
pradhakṣyato raṇamukhe ke vīrāḥ pramukhe sthitāḥ.
6.
bhīmasenadavāgneḥ tu mama putratṛṇolapam
pradhakṣyataḥ raṇamukhe ke vīrāḥ pramukhe sthitāḥ
pradhakṣyataḥ raṇamukhe ke vīrāḥ pramukhe sthitāḥ
6.
tu,
mama putratṛṇolapam pradhakṣyataḥ bhīmasenadavāgneḥ raṇamukhe pramukhe ke vīrāḥ sthitāḥ?
mama putratṛṇolapam pradhakṣyataḥ bhīmasenadavāgneḥ raṇamukhe pramukhe ke vīrāḥ sthitāḥ?
6.
Indeed, what heroes stood at the forefront of battle when Bhīmasena, a raging forest fire (davāgni), was about to burn up my sons, who are like dry grass and reeds?
काल्यमानान्हि मे पुत्रान्भीमेनावेक्ष्य संयुगे ।
कालेनेव प्रजाः सर्वाः के भीमं पर्यवारयन् ॥७॥
कालेनेव प्रजाः सर्वाः के भीमं पर्यवारयन् ॥७॥
7. kālyamānānhi me putrānbhīmenāvekṣya saṁyuge ,
kāleneva prajāḥ sarvāḥ ke bhīmaṁ paryavārayan.
kāleneva prajāḥ sarvāḥ ke bhīmaṁ paryavārayan.
7.
kālyamānān hi me putrān bhīmena āvekṣya saṃyuge
kālena iva prajāḥ sarvāḥ ke bhīmaṃ paryavārayan
kālena iva prajāḥ sarvāḥ ke bhīmaṃ paryavārayan
7.
me putrān saṃyuge bhīmena kālena iva sarvāḥ prajāḥ
kālyamānān āvekṣya hi ke bhīmaṃ paryavārayan
kālyamānān āvekṣya hi ke bhīmaṃ paryavārayan
7.
Indeed, observing my sons being tormented in battle by Bhīma, just as all creatures are consumed by Time (kāla), who then surrounded Bhīma?
भीमवह्नेः प्रदीप्तस्य मम पुत्रान्दिधक्षतः ।
के शूराः पर्यवर्तन्त तन्ममाचक्ष्व संजय ॥८॥
के शूराः पर्यवर्तन्त तन्ममाचक्ष्व संजय ॥८॥
8. bhīmavahneḥ pradīptasya mama putrāndidhakṣataḥ ,
ke śūrāḥ paryavartanta tanmamācakṣva saṁjaya.
ke śūrāḥ paryavartanta tanmamācakṣva saṁjaya.
8.
bhīmavahneḥ pradīptasya mama putrān didhakṣataḥ
ke śūrāḥ paryavartanta tat mama ācakṣva saṃjaya
ke śūrāḥ paryavartanta tat mama ācakṣva saṃjaya
8.
saṃjaya mama putrān didhakṣataḥ pradīptasya
bhīmavahneḥ ke śūrāḥ paryavartanta tat mama ācakṣva
bhīmavahneḥ ke śūrāḥ paryavartanta tat mama ācakṣva
8.
Saṃjaya, tell me, who were the heroes who resisted that blazing fire of Bhīma, which desired to consume my sons?
संजय उवाच ।
तथा तु नर्दमानं तं भीमसेनं महारथम् ।
तुमुलेनैव शब्देन कर्णोऽप्यभ्यपतद्बली ॥९॥
तथा तु नर्दमानं तं भीमसेनं महारथम् ।
तुमुलेनैव शब्देन कर्णोऽप्यभ्यपतद्बली ॥९॥
9. saṁjaya uvāca ,
tathā tu nardamānaṁ taṁ bhīmasenaṁ mahāratham ,
tumulenaiva śabdena karṇo'pyabhyapatadbalī.
tathā tu nardamānaṁ taṁ bhīmasenaṁ mahāratham ,
tumulenaiva śabdena karṇo'pyabhyapatadbalī.
9.
saṃjaya uvāca tathā tu nardamānaṃ taṃ bhīmasenaṃ
mahāratham tumulena eva śabdena karṇaḥ api abhyapatat balī
mahāratham tumulena eva śabdena karṇaḥ api abhyapatat balī
9.
saṃjaya uvāca tu balī karṇaḥ tathā nardamānaṃ taṃ
mahārathaṃ bhīmasenaṃ tumulena eva śabdena api abhyapatat
mahārathaṃ bhīmasenaṃ tumulena eva śabdena api abhyapatat
9.
Saṃjaya said: Then, the powerful Karṇa, with a tumultuous roar, indeed rushed towards that great chariot-warrior Bhīmasena, who was thus roaring.
व्याक्षिपन्बलवच्चापमतिमात्रममर्षणः ।
कर्णस्तु युद्धमाकाङ्क्षन्दर्शयिष्यन्बलं बली ॥१०॥
कर्णस्तु युद्धमाकाङ्क्षन्दर्शयिष्यन्बलं बली ॥१०॥
10. vyākṣipanbalavaccāpamatimātramamarṣaṇaḥ ,
karṇastu yuddhamākāṅkṣandarśayiṣyanbalaṁ balī.
karṇastu yuddhamākāṅkṣandarśayiṣyanbalaṁ balī.
10.
vyākṣipan balavat cāpam atimātram amarṣaṇaḥ
karṇaḥ tu yuddham ākāṅkṣan darśayiṣyan balam balī
karṇaḥ tu yuddham ākāṅkṣan darśayiṣyan balam balī
10.
tu balī karṇaḥ atimātraṃ amarṣaṇaḥ balavat cāpaṃ
vyākṣipan yuddhaṃ ākāṅkṣan balaṃ darśayiṣyan
vyākṣipan yuddhaṃ ākāṅkṣan balaṃ darśayiṣyan
10.
But the powerful Karṇa, exceedingly indignant, drawing his mighty bow with great force, desiring battle and intending to display his strength (bala).
प्रावेपन्निव गात्राणि कर्णभीमसमागमे ।
रथिनां सादिनां चैव तयोः श्रुत्वा तलस्वनम् ॥११॥
रथिनां सादिनां चैव तयोः श्रुत्वा तलस्वनम् ॥११॥
11. prāvepanniva gātrāṇi karṇabhīmasamāgame ,
rathināṁ sādināṁ caiva tayoḥ śrutvā talasvanam.
rathināṁ sādināṁ caiva tayoḥ śrutvā talasvanam.
11.
prāvepan iva gātrāṇi karṇabhīmasamāgame
rathinām sādinām ca eva tayoḥ śrutvā talasvanam
rathinām sādinām ca eva tayoḥ śrutvā talasvanam
11.
rathinām sādinām ca eva karṇabhīmasamāgame
tayoḥ talasvanam śrutvā gātrāṇi iva prāvepan
tayoḥ talasvanam śrutvā gātrāṇi iva prāvepan
11.
When the charioteers and horsemen heard the sound of their slapping palms (or fists) at the encounter of Karṇa and Bhīma, their limbs, as it were, began to tremble.
भीमसेनस्य निनदं घोरं श्रुत्वा रणाजिरे ।
खं च भूमिं च संबद्धां मेनिरे क्षत्रियर्षभाः ॥१२॥
खं च भूमिं च संबद्धां मेनिरे क्षत्रियर्षभाः ॥१२॥
12. bhīmasenasya ninadaṁ ghoraṁ śrutvā raṇājire ,
khaṁ ca bhūmiṁ ca saṁbaddhāṁ menire kṣatriyarṣabhāḥ.
khaṁ ca bhūmiṁ ca saṁbaddhāṁ menire kṣatriyarṣabhāḥ.
12.
bhīmasenasya ninadam ghoram śrutvā raṇa ājire kham
ca bhūmim ca saṃbaddhām menire kṣatriyarṣabhāḥ
ca bhūmim ca saṃbaddhām menire kṣatriyarṣabhāḥ
12.
raṇa ājire bhīmasenasya ghoram ninadam śrutvā
kṣatriyarṣabhāḥ kham ca bhūmim ca saṃbaddhām menire
kṣatriyarṣabhāḥ kham ca bhūmim ca saṃbaddhām menire
12.
When the foremost warriors (kṣatriyarṣabhāḥ) heard Bhīmasena's terrible roar on the battlefield, they believed that the sky and the earth had become one (saṃbaddhām).
पुनर्घोरेण नादेन पाण्डवस्य महात्मनः ।
समरे सर्वयोधानां धनूंष्यभ्यपतन्क्षितौ ॥१३॥
समरे सर्वयोधानां धनूंष्यभ्यपतन्क्षितौ ॥१३॥
13. punarghoreṇa nādena pāṇḍavasya mahātmanaḥ ,
samare sarvayodhānāṁ dhanūṁṣyabhyapatankṣitau.
samare sarvayodhānāṁ dhanūṁṣyabhyapatankṣitau.
13.
punaḥ ghoreṇa nādena pāṇḍavasya mahātmanaḥ
samare sarvayodhānām dhanūṃṣi abhyapatan kṣitau
samare sarvayodhānām dhanūṃṣi abhyapatan kṣitau
13.
punaḥ pāṇḍavasya mahātmanaḥ ghoreṇa nādena
samare sarvayodhānām dhanūṃṣi kṣitau abhyapatan
samare sarvayodhānām dhanūṃṣi kṣitau abhyapatan
13.
Furthermore, due to the terrible roar of the great-souled Pāṇḍava (Bhīma), the bows of all the warriors on the battlefield fell to the ground.
वित्रस्तानि च सर्वाणि शकृन्मूत्रं प्रसुस्रुवुः ।
वाहनानि महाराज बभूवुर्विमनांसि च ॥१४॥
वाहनानि महाराज बभूवुर्विमनांसि च ॥१४॥
14. vitrastāni ca sarvāṇi śakṛnmūtraṁ prasusruvuḥ ,
vāhanāni mahārāja babhūvurvimanāṁsi ca.
vāhanāni mahārāja babhūvurvimanāṁsi ca.
14.
vitrastāni ca sarvāṇi śakṛt mūtram prasusruvuḥ
vāhanāni mahārāja babhūvuḥ vimanāṃsi ca
vāhanāni mahārāja babhūvuḥ vimanāṃsi ca
14.
mahārāja सर्वाणि वाहनानि वित्रस्तानि च
शकृत् मूत्रम् प्रसुस्रुvuḥ च विमनांसि बभूवुः
शकृत् मूत्रम् प्रसुस्रुvuḥ च विमनांसि बभूवुः
14.
O great king, all the animals (vāhanāni), terrified, discharged dung and urine and became distraught.
प्रादुरासन्निमित्तानि घोराणि च बहूनि च ।
तस्मिंस्तु तुमुले राजन्भीमकर्णसमागमे ॥१५॥
तस्मिंस्तु तुमुले राजन्भीमकर्णसमागमे ॥१५॥
15. prādurāsannimittāni ghorāṇi ca bahūni ca ,
tasmiṁstu tumule rājanbhīmakarṇasamāgame.
tasmiṁstu tumule rājanbhīmakarṇasamāgame.
15.
prādurasan nimittāni ghorāṇi ca bahūni ca
tasmin tu tumule rājan bhīmakarṇasamāgame
tasmin tu tumule rājan bhīmakarṇasamāgame
15.
rājan tasmin tumule bhīmakarṇasamāgame tu
ghorāṇi ca bahūni ca nimittāni prādurasan
ghorāṇi ca bahūni ca nimittāni prādurasan
15.
O King, in that tumultuous encounter between Bhīma and Karṇa, many terrible omens indeed appeared.
ततः कर्णस्तु विंशत्या शराणां भीममार्दयत् ।
विव्याध चास्य त्वरितः सूतं पञ्चभिराशुगैः ॥१६॥
विव्याध चास्य त्वरितः सूतं पञ्चभिराशुगैः ॥१६॥
16. tataḥ karṇastu viṁśatyā śarāṇāṁ bhīmamārdayat ,
vivyādha cāsya tvaritaḥ sūtaṁ pañcabhirāśugaiḥ.
vivyādha cāsya tvaritaḥ sūtaṁ pañcabhirāśugaiḥ.
16.
tataḥ karṇaḥ tu viṃśatyā śarāṇām bhīmam ārdayat
vivyādha ca asya tvaritaḥ sūtam pañcabhiḥ āśugaiḥ
vivyādha ca asya tvaritaḥ sūtam pañcabhiḥ āśugaiḥ
16.
tataḥ karṇaḥ tu viṃśatyā śarāṇām bhīmam ārdayat.
ca tvaritaḥ asya sūtam pañcabhiḥ āśugaiḥ vivyādha.
ca tvaritaḥ asya sūtam pañcabhiḥ āśugaiḥ vivyādha.
16.
Then Karṇa, indeed, wounded Bhīma with twenty arrows. And swiftly, he pierced his charioteer with five swift arrows.
प्रहस्य भीमसेनस्तु कर्णं प्रत्यर्पयद्रणे ।
सायकानां चतुःषष्ट्या क्षिप्रकारी महाबलः ॥१७॥
सायकानां चतुःषष्ट्या क्षिप्रकारी महाबलः ॥१७॥
17. prahasya bhīmasenastu karṇaṁ pratyarpayadraṇe ,
sāyakānāṁ catuḥṣaṣṭyā kṣiprakārī mahābalaḥ.
sāyakānāṁ catuḥṣaṣṭyā kṣiprakārī mahābalaḥ.
17.
prahasya bhīmasenaḥ tu karṇam pratyarpayat raṇe
sāyakānām catuḥṣaṣṭyā kṣiprakārī mahābalaḥ
sāyakānām catuḥṣaṣṭyā kṣiprakārī mahābalaḥ
17.
tu kṣiprakārī mahābalaḥ bhīmasenaḥ prahasya raṇe karṇam sāyakānām catuḥṣaṣṭyā pratyarpayat.
17.
But Bhīmasena, the mighty and swift-acting one, having laughed, counter-attacked Karṇa in battle with sixty-four arrows.
तस्य कर्णो महेष्वासः सायकांश्चतुरोऽक्षिपत् ।
असंप्राप्तांस्तु तान्भीमः सायकैर्नतपर्वभिः ।
चिच्छेद बहुधा राजन्दर्शयन्पाणिलाघवम् ॥१८॥
असंप्राप्तांस्तु तान्भीमः सायकैर्नतपर्वभिः ।
चिच्छेद बहुधा राजन्दर्शयन्पाणिलाघवम् ॥१८॥
18. tasya karṇo maheṣvāsaḥ sāyakāṁścaturo'kṣipat ,
asaṁprāptāṁstu tānbhīmaḥ sāyakairnataparvabhiḥ ,
ciccheda bahudhā rājandarśayanpāṇilāghavam.
asaṁprāptāṁstu tānbhīmaḥ sāyakairnataparvabhiḥ ,
ciccheda bahudhā rājandarśayanpāṇilāghavam.
18.
tasya karṇaḥ mahāiṣvāsaḥ sāyakān
caturaḥ akṣipat asaṃprāptān tu tān
bhīmaḥ sāyakaiḥ nataparvabhiḥ ciccheda
bahudhā rājan darśayan pāṇilāghavam
caturaḥ akṣipat asaṃprāptān tu tān
bhīmaḥ sāyakaiḥ nataparvabhiḥ ciccheda
bahudhā rājan darśayan pāṇilāghavam
18.
rājan tasya mahāiṣvāsaḥ karṇaḥ caturaḥ sāyakān akṣipat.
tu bhīmaḥ tān asaṃprāptān nataparvabhiḥ sāyakaiḥ bahudhā pāṇilāghavam darśayan ciccheda.
tu bhīmaḥ tān asaṃprāptān nataparvabhiḥ sāyakaiḥ bahudhā pāṇilāghavam darśayan ciccheda.
18.
O King, Karṇa, the great archer, shot four arrows at him. But Bhīma, before they arrived, repeatedly cut those arrows into many pieces with his well-jointed arrows, thus displaying his dexterity of hand.
तं कर्णश्छादयामास शरव्रातैरनेकशः ।
संछाद्यमानः कर्णेन बहुधा पाण्डुनन्दनः ॥१९॥
संछाद्यमानः कर्णेन बहुधा पाण्डुनन्दनः ॥१९॥
19. taṁ karṇaśchādayāmāsa śaravrātairanekaśaḥ ,
saṁchādyamānaḥ karṇena bahudhā pāṇḍunandanaḥ.
saṁchādyamānaḥ karṇena bahudhā pāṇḍunandanaḥ.
19.
tam karṇaḥ chādayāmāsa śaravrātaiḥ anekaśaḥ
saṃchādyamānaḥ karṇena bahudhā pāṇḍunandanaḥ
saṃchādyamānaḥ karṇena bahudhā pāṇḍunandanaḥ
19.
karṇaḥ tam anekaśaḥ śaravrātaiḥ chādayāmāsa
saṃchādyamānaḥ karṇena bahudhā pāṇḍunandanaḥ
saṃchādyamānaḥ karṇena bahudhā pāṇḍunandanaḥ
19.
Karna covered him (Bhīma) with many multitudes of arrows. Being thus covered in various ways by Karna, the son of Pāṇḍu (Bhīma)...
चिच्छेद चापं कर्णस्य मुष्टिदेशे महारथः ।
विव्याध चैनं बहुभिः सायकैर्नतपर्वभिः ॥२०॥
विव्याध चैनं बहुभिः सायकैर्नतपर्वभिः ॥२०॥
20. ciccheda cāpaṁ karṇasya muṣṭideśe mahārathaḥ ,
vivyādha cainaṁ bahubhiḥ sāyakairnataparvabhiḥ.
vivyādha cainaṁ bahubhiḥ sāyakairnataparvabhiḥ.
20.
ciccheda cāpam karṇasya muṣṭideśe mahārathaḥ
vivyādha ca enam bahubhiḥ sāyakaiḥ nataparvabhiḥ
vivyādha ca enam bahubhiḥ sāyakaiḥ nataparvabhiḥ
20.
mahārathaḥ karṇasya cāpam muṣṭideśe ciccheda ca
enam bahubhiḥ nataparvabhiḥ sāyakaiḥ vivyādha
enam bahubhiḥ nataparvabhiḥ sāyakaiḥ vivyādha
20.
Then the great warrior (Bhīma) cut Karna's bow at the grip. And he pierced him with many arrows having precise joints.
अथान्यद्धनुरादाय सज्यं कृत्वा च सूतजः ।
विव्याध समरे भीमं भीमकर्मा महारथः ॥२१॥
विव्याध समरे भीमं भीमकर्मा महारथः ॥२१॥
21. athānyaddhanurādāya sajyaṁ kṛtvā ca sūtajaḥ ,
vivyādha samare bhīmaṁ bhīmakarmā mahārathaḥ.
vivyādha samare bhīmaṁ bhīmakarmā mahārathaḥ.
21.
atha anyat dhanuḥ ādāya sajyam kṛtvā ca sūtajaḥ
vivyādha samare bhīmam bhīmakarmā mahārathaḥ
vivyādha samare bhīmam bhīmakarmā mahārathaḥ
21.
atha sūtajaḥ bhīmakarmā mahārathaḥ anyat dhanuḥ
ādāya ca sajyam kṛtvā samare bhīmam vivyādha
ādāya ca sajyam kṛtvā samare bhīmam vivyādha
21.
Then, taking up another bow and stringing it, the son of the charioteer (Karna), that great warrior of terrible deeds, pierced Bhīma in the battle.
तस्य भीमो भृशं क्रुद्धस्त्रीञ्शरान्नतपर्वणः ।
निचखानोरसि तदा सूतपुत्रस्य वेगितः ॥२२॥
निचखानोरसि तदा सूतपुत्रस्य वेगितः ॥२२॥
22. tasya bhīmo bhṛśaṁ kruddhastrīñśarānnataparvaṇaḥ ,
nicakhānorasi tadā sūtaputrasya vegitaḥ.
nicakhānorasi tadā sūtaputrasya vegitaḥ.
22.
tasya bhīmaḥ bhṛśam kruddhaḥ trīn śarān nataparvaṇaḥ
nicakhāna urasi tadā sūtaputrasya vegitaḥ
nicakhāna urasi tadā sūtaputrasya vegitaḥ
22.
tadā bhṛśam kruddhaḥ vegitaḥ bhīmaḥ tasya
sūtaputrasya urasi trīn nataparvaṇaḥ śarān nicakhāna
sūtaputrasya urasi trīn nataparvaṇaḥ śarān nicakhāna
22.
Then, Bhīma, exceedingly enraged and swift, buried three arrows with precise joints into the chest of the son of the charioteer (Karna).
तैः कर्णोऽभ्राजत शरैरुरोमध्यगतैस्तदा ।
महीधर इवोदग्रस्त्रिशृङ्गो भरतर्षभ ॥२३॥
महीधर इवोदग्रस्त्रिशृङ्गो भरतर्षभ ॥२३॥
23. taiḥ karṇo'bhrājata śarairuromadhyagataistadā ,
mahīdhara ivodagrastriśṛṅgo bharatarṣabha.
mahīdhara ivodagrastriśṛṅgo bharatarṣabha.
23.
taiḥ karṇaḥ abhrājata śaraiḥ uromadhyagataiḥ tadā
mahīdharaḥ iva udagraḥ triśṛṅgaḥ bharatarṣabha
mahīdharaḥ iva udagraḥ triśṛṅgaḥ bharatarṣabha
23.
bharatarṣabha tadā taiḥ uromadhyagataiḥ śaraiḥ
karṇaḥ udagraḥ triśṛṅgaḥ mahīdharaḥ iva abhrājata
karṇaḥ udagraḥ triśṛṅgaḥ mahīdharaḥ iva abhrājata
23.
O best among Bharatas, Karṇa then shone with those arrows lodged in the middle of his chest, like a lofty, three-peaked mountain.
सुस्राव चास्य रुधिरं विद्धस्य परमेषुभिः ।
धातुप्रस्यन्दिनः शैलाद्यथा गैरिकराजयः ॥२४॥
धातुप्रस्यन्दिनः शैलाद्यथा गैरिकराजयः ॥२४॥
24. susrāva cāsya rudhiraṁ viddhasya parameṣubhiḥ ,
dhātuprasyandinaḥ śailādyathā gairikarājayaḥ.
dhātuprasyandinaḥ śailādyathā gairikarājayaḥ.
24.
susrāva ca asya rudhiram viddhasya parameṣubhiḥ
dhātuprasyandinaḥ śailāt yathā gairikarājayaḥ
dhātuprasyandinaḥ śailāt yathā gairikarājayaḥ
24.
ca asya parameṣubhiḥ viddhasya rudhiram susrāva
yathā dhātuprasyandinaḥ śailāt gairikarājayaḥ
yathā dhātuprasyandinaḥ śailāt gairikarājayaḥ
24.
And blood flowed profusely from him, wounded by excellent arrows, just as streaks of red ochre flow from a mountain rich in minerals.
किंचिद्विचलितः कर्णः सुप्रहाराभिपीडितः ।
ससायकं धनुः कृत्वा भीमं विव्याध मारिष ।
चिक्षेप च पुनर्बाणाञ्शतशोऽथ सहस्रशः ॥२५॥
ससायकं धनुः कृत्वा भीमं विव्याध मारिष ।
चिक्षेप च पुनर्बाणाञ्शतशोऽथ सहस्रशः ॥२५॥
25. kiṁcidvicalitaḥ karṇaḥ suprahārābhipīḍitaḥ ,
sasāyakaṁ dhanuḥ kṛtvā bhīmaṁ vivyādha māriṣa ,
cikṣepa ca punarbāṇāñśataśo'tha sahasraśaḥ.
sasāyakaṁ dhanuḥ kṛtvā bhīmaṁ vivyādha māriṣa ,
cikṣepa ca punarbāṇāñśataśo'tha sahasraśaḥ.
25.
kiṃcit vicalitaḥ karṇaḥ supraharābhipīḍitaḥ
sasāyakam dhanuḥ kṛtvā
bhīmam vivyādha māriṣa cikṣepa ca
punar bāṇān śataśaḥ atha sahasraśaḥ
sasāyakam dhanuḥ kṛtvā
bhīmam vivyādha māriṣa cikṣepa ca
punar bāṇān śataśaḥ atha sahasraśaḥ
25.
māriṣa kiṃcit vicalitaḥ supraharābhipīḍitaḥ
karṇaḥ sasāyakam dhanuḥ
kṛtvā bhīmam vivyādha ca punar atha
śataśaḥ sahasraśaḥ bāṇān cikṣepa
karṇaḥ sasāyakam dhanuḥ
kṛtvā bhīmam vivyādha ca punar atha
śataśaḥ sahasraśaḥ bāṇān cikṣepa
25.
Karṇa, slightly moved and greatly afflicted by the powerful blow, then, O respected one, prepared his bow with an arrow and pierced Bhīma. And then he again shot hundreds and thousands of arrows.
स छाद्यमानः सहसा कर्णेन दृढधन्विना ।
धनुर्ज्यामच्छिनत्तूर्णमुत्स्मयन्पाण्डुनन्दनः ॥२६॥
धनुर्ज्यामच्छिनत्तूर्णमुत्स्मयन्पाण्डुनन्दनः ॥२६॥
26. sa chādyamānaḥ sahasā karṇena dṛḍhadhanvinā ,
dhanurjyāmacchinattūrṇamutsmayanpāṇḍunandanaḥ.
dhanurjyāmacchinattūrṇamutsmayanpāṇḍunandanaḥ.
26.
sa chādyamānaḥ sahasā karṇena dṛḍhadhanvinā
dhanurjyām acchinat tūrṇam utsmayan pāṇḍunandanaḥ
dhanurjyām acchinat tūrṇam utsmayan pāṇḍunandanaḥ
26.
dṛḍhadhanvinā karṇena sahasā chādyamānaḥ sa
pāṇḍunandanaḥ utsmayan tūrṇam dhanurjyām acchinat
pāṇḍunandanaḥ utsmayan tūrṇam dhanurjyām acchinat
26.
While he (Arjuna) was suddenly being overwhelmed by Karṇa, the firm-bowed warrior, the son of Pāṇḍu (Arjuna), smiling, quickly cut the bowstring (of Karṇa).
सारथिं चास्य भल्लेन प्राहिणोद्यमसादनम् ।
वाहांश्च चतुरः संख्ये व्यसूंश्चक्रे महारथः ॥२७॥
वाहांश्च चतुरः संख्ये व्यसूंश्चक्रे महारथः ॥२७॥
27. sārathiṁ cāsya bhallena prāhiṇodyamasādanam ,
vāhāṁśca caturaḥ saṁkhye vyasūṁścakre mahārathaḥ.
vāhāṁśca caturaḥ saṁkhye vyasūṁścakre mahārathaḥ.
27.
sārathim ca asya bhallena prāhiṇot yamasādanam
vāhān ca caturaḥ saṃkhye vyasūn cakre mahārathaḥ
vāhān ca caturaḥ saṃkhye vyasūn cakre mahārathaḥ
27.
mahārathaḥ asya sārathim bhallena yamasādanam
prāhiṇot ca saṃkhye ca caturaḥ vāhān vyasūn cakre
prāhiṇot ca saṃkhye ca caturaḥ vāhān vyasūn cakre
27.
With a broad-headed arrow, the great warrior sent his (opponent's) charioteer to the abode of Yama (death), and in that battle, he rendered the four horses lifeless.
हताश्वात्तु रथात्कर्णः समाप्लुत्य विशां पते ।
स्यन्दनं वृषसेनस्य समारोहन्महारथः ॥२८॥
स्यन्दनं वृषसेनस्य समारोहन्महारथः ॥२८॥
28. hatāśvāttu rathātkarṇaḥ samāplutya viśāṁ pate ,
syandanaṁ vṛṣasenasya samārohanmahārathaḥ.
syandanaṁ vṛṣasenasya samārohanmahārathaḥ.
28.
hatāśvāt tu rathāt karṇaḥ samāplutya viśām pate
syandanam vṛṣasenasya samārohat mahārathaḥ
syandanam vṛṣasenasya samārohat mahārathaḥ
28.
viśāṃ pate,
tu mahārathaḥ karṇaḥ hatāśvāt rathāt samāplutya vṛṣasenasya syandanam samārohat
tu mahārathaḥ karṇaḥ hatāśvāt rathāt samāplutya vṛṣasenasya syandanam samārohat
28.
O lord of men, Karna, the great warrior, having jumped down from his chariot, which had its horses slain, then ascended Vṛṣasena's chariot.
निर्जित्य तु रणे कर्णं भीमसेनः प्रतापवान् ।
ननाद सुमहानादं पर्जन्यनिनदोपमम् ॥२९॥
ननाद सुमहानादं पर्जन्यनिनदोपमम् ॥२९॥
29. nirjitya tu raṇe karṇaṁ bhīmasenaḥ pratāpavān ,
nanāda sumahānādaṁ parjanyaninadopamam.
nanāda sumahānādaṁ parjanyaninadopamam.
29.
nirjitya tu raṇe karṇam bhīmasenaḥ pratāpavān
nanāda sumahānādam parjanyaninadoṣpamam
nanāda sumahānādam parjanyaninadoṣpamam
29.
tu pratāpavān bhīmasenaḥ raṇe karṇam nirjitya
parjanyaninadoṣpamam sumahānādam nanāda
parjanyaninadoṣpamam sumahānādam nanāda
29.
Indeed, having conquered Karna in battle, the mighty Bhimasena roared a very great roar, resembling the sound of thunder.
तस्य तं निनदं श्रुत्वा प्रहृष्टोऽभूद्युधिष्ठिरः ।
कर्णं च निर्जितं मत्वा भीमसेनेन भारत ॥३०॥
कर्णं च निर्जितं मत्वा भीमसेनेन भारत ॥३०॥
30. tasya taṁ ninadaṁ śrutvā prahṛṣṭo'bhūdyudhiṣṭhiraḥ ,
karṇaṁ ca nirjitaṁ matvā bhīmasenena bhārata.
karṇaṁ ca nirjitaṁ matvā bhīmasenena bhārata.
30.
tasya tam ninadam śrutvā prahr̥ṣṭaḥ abhūt yudhiṣṭhiraḥ
karṇam ca nirjitam matvā bhīmasenena bhārata
karṇam ca nirjitam matvā bhīmasenena bhārata
30.
bhārata,
tasya tam ninadam śrutvā,
bhīmasenena karṇam nirjitam matvā ca,
yudhiṣṭhiraḥ prahr̥ṣṭaḥ abhūt
tasya tam ninadam śrutvā,
bhīmasenena karṇam nirjitam matvā ca,
yudhiṣṭhiraḥ prahr̥ṣṭaḥ abhūt
30.
O descendant of Bharata, having heard that roar of his (Bhima's), Yudhisthira became greatly delighted, considering that Karna had been conquered by Bhimasena.
समन्ताच्छङ्खनिनदं पाण्डुसेनाकरोत्तदा ।
शत्रुसेनाध्वनिं श्रुत्वा तावका ह्यपि नानदन् ।
गाण्डीवं प्राक्षिपत्पार्थः कृष्णोऽप्यब्जमवादयत् ॥३१॥
शत्रुसेनाध्वनिं श्रुत्वा तावका ह्यपि नानदन् ।
गाण्डीवं प्राक्षिपत्पार्थः कृष्णोऽप्यब्जमवादयत् ॥३१॥
31. samantācchaṅkhaninadaṁ pāṇḍusenākarottadā ,
śatrusenādhvaniṁ śrutvā tāvakā hyapi nānadan ,
gāṇḍīvaṁ prākṣipatpārthaḥ kṛṣṇo'pyabjamavādayat.
śatrusenādhvaniṁ śrutvā tāvakā hyapi nānadan ,
gāṇḍīvaṁ prākṣipatpārthaḥ kṛṣṇo'pyabjamavādayat.
31.
samantāt śaṅkha-ninadam pāṇḍu-senā
akarot tadā śatru-senā-dhvanim śrutvā
tāvakāḥ hi api nānanadan gāṇḍīvam
prākṣipat pārthaḥ kṛṣṇaḥ api abjam avādayat
akarot tadā śatru-senā-dhvanim śrutvā
tāvakāḥ hi api nānanadan gāṇḍīvam
prākṣipat pārthaḥ kṛṣṇaḥ api abjam avādayat
31.
tadā pāṇḍu-senā samantāt śaṅkha-ninadam akarot.
śatru-senā-dhvanim śrutvā tāvakāḥ hi api nānanadan.
pārthaḥ gāṇḍīvam prākṣipat,
kṛṣṇaḥ api abjam avādayat.
śatru-senā-dhvanim śrutvā tāvakāḥ hi api nānanadan.
pārthaḥ gāṇḍīvam prākṣipat,
kṛṣṇaḥ api abjam avādayat.
31.
Then, the Pāṇḍava army created the sound of conch shells from all sides. Hearing the noise of the enemy army, even your (Duryodhana's) warriors roared. Arjuna (Pārtha) readied his Gāṇḍīva bow, and Kṛṣṇa blew his conch shell (abjam).
तमन्तर्धाय निनदं ध्वनिर्भीमस्य नर्दतः ।
अश्रूयत महाराज सर्वसैन्येषु भारत ॥३२॥
अश्रूयत महाराज सर्वसैन्येषु भारत ॥३२॥
32. tamantardhāya ninadaṁ dhvanirbhīmasya nardataḥ ,
aśrūyata mahārāja sarvasainyeṣu bhārata.
aśrūyata mahārāja sarvasainyeṣu bhārata.
32.
tam antardhāya ninadam dhvaniḥ bhīmasya nardataḥ
aśrūyata mahārāja sarva-sainyeṣu bhārata
aśrūyata mahārāja sarva-sainyeṣu bhārata
32.
mahārāja bhārata,
tam ninadam antardhāya nardataḥ bhīmasya dhvaniḥ sarva-sainyeṣu aśrūyata.
tam ninadam antardhāya nardataḥ bhīmasya dhvaniḥ sarva-sainyeṣu aśrūyata.
32.
O great king (mahārāja), O descendant of Bharata (bhārata), Bhīma's roar, bellowing and overpowering that (other) sound, was heard among all the armies.
ततो व्यायच्छतामस्त्रैः पृथक्पृथगरिंदमौ ।
मृदुपूर्वं च राधेयो दृढपूर्वं च पाण्डवः ॥३३॥
मृदुपूर्वं च राधेयो दृढपूर्वं च पाण्डवः ॥३३॥
33. tato vyāyacchatāmastraiḥ pṛthakpṛthagariṁdamau ,
mṛdupūrvaṁ ca rādheyo dṛḍhapūrvaṁ ca pāṇḍavaḥ.
mṛdupūrvaṁ ca rādheyo dṛḍhapūrvaṁ ca pāṇḍavaḥ.
33.
tataḥ vyāyacchatām astraiḥ pṛthak pṛthak arindamau
mṛdu-pūrvam ca rādheyaḥ dṛḍha-pūrvam ca pāṇḍavaḥ
mṛdu-pūrvam ca rādheyaḥ dṛḍha-pūrvam ca pāṇḍavaḥ
33.
tataḥ arindamau pṛthak pṛthak astraiḥ vyāyacchatām.
ca rādheyaḥ mṛdu-pūrvam,
ca pāṇḍavaḥ dṛḍha-pūrvam (vyāyacchatām).
ca rādheyaḥ mṛdu-pūrvam,
ca pāṇḍavaḥ dṛḍha-pūrvam (vyāyacchatām).
33.
Then, the two subduers of foes (arindamau) engaged in battle with their weapons, each separately. Rādhā's son (Rādheya) began with gentleness, while the son of Pāṇḍu (Pāṇḍava) began with force.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104 (current chapter)
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47