Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-9, chapter-64

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
संजय उवाच ।
वातिकानां सकाशात्तु श्रुत्वा दुर्योधनं हतम् ।
हतशिष्टास्ततो राजन्कौरवाणां महारथाः ॥१॥
1. saṁjaya uvāca ,
vātikānāṁ sakāśāttu śrutvā duryodhanaṁ hatam ,
hataśiṣṭāstato rājankauravāṇāṁ mahārathāḥ.
1. sañjayaḥ uvāca vātikānām sakāśāt tu śrutvā duryodhanam
hatam hataśiṣṭāḥ tataḥ rājan kauravāṇām mahārathāḥ
1. sañjayaḥ uvāca rājan vātikānām sakāśāt tu duryodhanam
hatam śrutvā tataḥ kauravāṇām hataśiṣṭāḥ mahārathāḥ
1. Sanjaya said: "O King, having heard from the messengers that Duryodhana was killed, then the remaining great charioteers of the Kauravas—"
विनिर्भिन्नाः शितैर्बाणैर्गदातोमरशक्तिभिः ।
अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः ।
त्वरिता जवनैरश्वैरायोधनमुपागमन् ॥२॥
2. vinirbhinnāḥ śitairbāṇairgadātomaraśaktibhiḥ ,
aśvatthāmā kṛpaścaiva kṛtavarmā ca sātvataḥ ,
tvaritā javanairaśvairāyodhanamupāgaman.
2. vinirbhinnāḥ śitaiḥ bāṇaiḥ gadā
tomara śaktibhiḥ aśvatthāmā kṛpaḥ ca
eva kṛtavarmā ca sātvataḥ tvaritāḥ
javanaiḥ aśvaiḥ āyodhanam upāgaman
2. śitaiḥ bāṇaiḥ gadā tomara śaktibhiḥ
vinirbhinnāḥ aśvatthāmā kṛpaḥ ca
eva kṛtavarmā sātvataḥ ca tvaritāḥ
javanaiḥ aśvaiḥ āyodhanam upāgaman
2. —pierced by sharp arrows, maces, javelins, and spears—Aśvatthāmā, Kṛpa, and Kṛtavarmā the Sātvata, hastened on swift horses and approached the battlefield.
तत्रापश्यन्महात्मानं धार्तराष्ट्रं निपातितम् ।
प्रभग्नं वायुवेगेन महाशालं यथा वने ॥३॥
3. tatrāpaśyanmahātmānaṁ dhārtarāṣṭraṁ nipātitam ,
prabhagnaṁ vāyuvegena mahāśālaṁ yathā vane.
3. tatra apaśyan mahātmānam dhārtarāṣṭram nipātitam
prabhagnam vāyuvegena mahāśālam yathā vane
3. tatra te mahātmānam dhārtarāṣṭram nipātitam
apaśyan yathā vane vāyuvegena prabhagnam mahāśālam
3. There they saw the great-souled son of Dhṛtarāṣṭra (Duryodhana) lying fallen, broken by the force of the wind, just like a great śāla tree in a forest.
भूमौ विवेष्टमानं तं रुधिरेण समुक्षितम् ।
महागजमिवारण्ये व्याधेन विनिपातितम् ॥४॥
4. bhūmau viveṣṭamānaṁ taṁ rudhireṇa samukṣitam ,
mahāgajamivāraṇye vyādhena vinipātitam.
4. bhūmau viveṣṭamānam tam rudhireṇa samukṣitam
mahāgajam iva araṇye vyādhena vinipātitam
4. bhūmau rudhireṇa samukṣitam viveṣṭamānam tam
(apaśyan) iva araṇye vyādhena vinipātitam mahāgajam
4. They saw him writhing on the ground, soaked in blood, like a great elephant struck down by a hunter in a forest.
विवर्तमानं बहुशो रुधिरौघपरिप्लुतम् ।
यदृच्छया निपतितं चक्रमादित्यगोचरम् ॥५॥
5. vivartamānaṁ bahuśo rudhiraughapariplutam ,
yadṛcchayā nipatitaṁ cakramādityagocaram.
5. vivartamānam bahuśaḥ rudhiraughaparịplutam
yadṛcchayā nipatitam cakram ādityagocaram
5. vivartamānam bahuśaḥ rudhiraughaparịplutam
yadṛcchayā nipatitam cakram ādityagocaram
5. Repeatedly struggling and turning, completely drenched in torrents of blood, fallen by chance, like a sun-bright disc.
महावातसमुत्थेन संशुष्कमिव सागरम् ।
पूर्णचन्द्रमिव व्योम्नि तुषारावृतमण्डलम् ॥६॥
6. mahāvātasamutthena saṁśuṣkamiva sāgaram ,
pūrṇacandramiva vyomni tuṣārāvṛtamaṇḍalam.
6. mahāvātasamutthena saṃśuṣkam iva sāgaram
pūrṇacandram iva vyomni tuṣārāvṛtamaṇḍalam
6. sāgaram iva mahāvātasamutthena saṃśuṣkam;
pūrṇacandram iva tuṣārāvṛtamaṇḍalam vyomni
6. Like an ocean dried up by a great wind, or like a full moon in the sky whose orb is covered with frost.
रेणुध्वस्तं दीर्घभुजं मातङ्गसमविक्रमम् ।
वृतं भूतगणैर्घोरैः क्रव्यादैश्च समन्ततः ।
यथा धनं लिप्समानैर्भृत्यैर्नृपतिसत्तमम् ॥७॥
7. reṇudhvastaṁ dīrghabhujaṁ mātaṅgasamavikramam ,
vṛtaṁ bhūtagaṇairghoraiḥ kravyādaiśca samantataḥ ,
yathā dhanaṁ lipsamānairbhṛtyairnṛpatisattamam.
7. reṇudhvastam dīrghabhujam mātaṅgasamavikramam
vṛtam bhūtagaṇaiḥ ghoraiḥ
kravyādaiḥ ca samantataḥ yathā dhanam
lipsamānaiḥ bhṛtyaiḥ nṛpatisattamam
7. reṇudhvastam dīrghabhujam mātaṅgasamavikramam (tam) ghoraiḥ bhūtagaṇaiḥ kravyādaiḥ ca samantataḥ vṛtam,
yathā dhanam lipsamānaiḥ bhṛtyaiḥ nṛpatisattamam.
7. Covered in dust, long-armed, having prowess equal to an elephant; surrounded on all sides by terrifying hordes of spirits and flesh-eaters, just as an excellent king is [surrounded] by servants desiring wealth.
भ्रुकुटीकृतवक्त्रान्तं क्रोधादुद्वृत्तचक्षुषम् ।
सामर्षं तं नरव्याघ्रं व्याघ्रं निपतितं यथा ॥८॥
8. bhrukuṭīkṛtavaktrāntaṁ krodhādudvṛttacakṣuṣam ,
sāmarṣaṁ taṁ naravyāghraṁ vyāghraṁ nipatitaṁ yathā.
8. bhrukuṭīkṛtavaktrāntam krodhāt udvṛttacakṣuṣam
sāmarṣam tam naravyāghram vyāghram nipatitam yathā
8. tam naravyāghram bhrukuṭīkṛtavaktrāntam krodhāt udvṛttacakṣuṣam sāmarṣam (paśya),
yathā nipatitam vyāghram
8. With the corners of his mouth furrowed in a frown, and eyes rolled up from anger, that tiger among men was filled with indignation, just like a fallen tiger.
ते तु दृष्ट्वा महेष्वासा भूतले पतितं नृपम् ।
मोहमभ्यागमन्सर्वे कृपप्रभृतयो रथाः ॥९॥
9. te tu dṛṣṭvā maheṣvāsā bhūtale patitaṁ nṛpam ,
mohamabhyāgamansarve kṛpaprabhṛtayo rathāḥ.
9. ते तु दृष्ट्वा महेष्वासाः भूतले पतितं नृपम्
मोहम् अभ्यागमन् सर्वे कृपप्रभृतयः रथाः
9. ते तु महेष्वासाः कृपप्रभृतयः रथाः भूतले पतितं नृपम् दृष्ट्वा सर्वे मोहम् अभ्यागमन्।
9. But they, the great archers and charioteers led by Kripa, having seen the king fallen on the ground, all became overcome with unconsciousness (moha).
अवतीर्य रथेभ्यस्तु प्राद्रवन्राजसंनिधौ ।
दुर्योधनं च संप्रेक्ष्य सर्वे भूमावुपाविशन् ॥१०॥
10. avatīrya rathebhyastu prādravanrājasaṁnidhau ,
duryodhanaṁ ca saṁprekṣya sarve bhūmāvupāviśan.
10. अवतीर्य रथेभ्यः तु प्राद्रवन् राजसंनिधौ
दुर्योधनम् च संप्रेक्ष्य सर्वे भूमौ उपाविशन्
10. रथेभ्यः अवतीर्य तु सर्वे राजसंनिधौ प्राद्रवन् दुर्योधनम् च संप्रेक्ष्य भूमौ उपाविशन्।
10. Descending from their chariots, they ran forth into the king's presence. And having seen Duryodhana, all of them sat down on the ground.
ततो द्रौणिर्महाराज बाष्पपूर्णेक्षणः श्वसन् ।
उवाच भरतश्रेष्ठं सर्वलोकेश्वरेश्वरम् ॥११॥
11. tato drauṇirmahārāja bāṣpapūrṇekṣaṇaḥ śvasan ,
uvāca bharataśreṣṭhaṁ sarvalokeśvareśvaram.
11. ततः द्रौणिः महाराज बाष्पपूर्णेक्षणः श्वसन्
उवाच भरतश्रेष्ठम् सर्वलोकेश्वरेश्वरम्
11. महाराज! ततः बाष्पपूर्णेक्षणः श्वसन् द्रौणिः भरतश्रेष्ठम् सर्वलोकेश्वरेश्वरम् उवाच।
11. Then, O great king, Droṇa's son (Drauṇi), with eyes full of tears and breathing heavily, spoke to the best of the Bharatas, who was the lord of the lords of all worlds.
न नूनं विद्यतेऽसह्यं मानुष्ये किंचिदेव हि ।
यत्र त्वं पुरुषव्याघ्र शेषे पांसुषु रूषितः ॥१२॥
12. na nūnaṁ vidyate'sahyaṁ mānuṣye kiṁcideva hi ,
yatra tvaṁ puruṣavyāghra śeṣe pāṁsuṣu rūṣitaḥ.
12. न नूनम् विद्यते असह्यम् मानुष्ये किंचित् एव हि
यत्र त्वम् पुरुषव्याघ्र शेषे पांसुषु रूषितः
12. नूनम् हि मानुष्ये किंचित् असह्यम् न विद्यतेयत्र त्वम् पुरुषव्याघ्र पांसुषu रूषितः शेषे।
12. Indeed, nothing is truly unbearable in human existence, since you, O tiger among men, are lying covered in dust.
भूत्वा हि नृपतिः पूर्वं समाज्ञाप्य च मेदिनीम् ।
कथमेकोऽद्य राजेन्द्र तिष्ठसे निर्जने वने ॥१३॥
13. bhūtvā hi nṛpatiḥ pūrvaṁ samājñāpya ca medinīm ,
kathameko'dya rājendra tiṣṭhase nirjane vane.
13. bhūtvā hi nṛpatiḥ pūrvam samājñāpya ca medinīm
katham ekaḥ adya rājendra tiṣṭhase nirjane vane
13. rājendra pūrvam nṛpatiḥ bhūtvā ca medinīm
samājñāpya adya katham ekaḥ nirjane vane tiṣṭhase
13. Having indeed been a king previously and having commanded the entire earth, how is it, O King (rājendra), that today you remain alone in a desolate forest?
दुःशासनं न पश्यामि नापि कर्णं महारथम् ।
नापि तान्सुहृदः सर्वान्किमिदं भरतर्षभ ॥१४॥
14. duḥśāsanaṁ na paśyāmi nāpi karṇaṁ mahāratham ,
nāpi tānsuhṛdaḥ sarvānkimidaṁ bharatarṣabha.
14. duḥśāsanam na paśyāmi na api karṇam mahāratham
na api tān suhṛdaḥ sarvān kim idam bharatarṣabha
14. (aham) duḥśāsanam na paśyāmi na
api mahāratham karṇam (paśyāmi) na
api tān sarvān suhṛdaḥ (paśyāmi)
he bharatarṣabha idam kim (asti)
14. I do not see Duḥśāsana, nor the great warrior (mahāratha) Karṇa, nor all those friends. What is this, O Best of Bharatas (bharatarṣabha)?
दुःखं नूनं कृतान्तस्य गतिं ज्ञातुं कथंचन ।
लोकानां च भवान्यत्र शेते पांसुषु रूषितः ॥१५॥
15. duḥkhaṁ nūnaṁ kṛtāntasya gatiṁ jñātuṁ kathaṁcana ,
lokānāṁ ca bhavānyatra śete pāṁsuṣu rūṣitaḥ.
15. duḥkham nūnam kṛtāntasya gatim jñātum kathaṃcana
lokānām ca bhavān yatra śete pāṃsuṣu rūṣitaḥ
15. nūnam kathaṃcana kṛtāntasya gatim jñātum duḥkham ca yatra
bhavān pāṃsuṣu rūṣitaḥ lokānām (madhye) śete (idam duḥkham)
15. It is indeed difficult to truly know the course of destiny (kṛtānta). And where you, revered sir, lie covered in dust among the common people (loka).
एष मूर्धावसिक्तानामग्रे गत्वा परंतपः ।
सतृणं ग्रसते पांसुं पश्य कालस्य पर्ययम् ॥१६॥
16. eṣa mūrdhāvasiktānāmagre gatvā paraṁtapaḥ ,
satṛṇaṁ grasate pāṁsuṁ paśya kālasya paryayam.
16. eṣa mūrdhāvasiktānām agre gatvā paraṃtapaḥ
satṛṇam grasate pāṃsum paśya kālasya paryayam
16. eṣa paraṃtapaḥ mūrdhāvasiktānām agre gatvā
satṛṇam pāṃsum grasate kālasya paryayam paśya
16. This tormentor of foes (paraṃtapa), after having gone before those whose heads were anointed (mūrdhāvasikta), now eats dust with grass. Behold the change (paryaya) of time (kāla).
क्व ते तदमलं छत्रं व्यजनं क्व च पार्थिव ।
सा च ते महती सेना क्व गता पार्थिवोत्तम ॥१७॥
17. kva te tadamalaṁ chatraṁ vyajanaṁ kva ca pārthiva ,
sā ca te mahatī senā kva gatā pārthivottama.
17. kva te tat amalam chatram vyajanam kva ca pārthiva
sā ca te mahatī senā kva gatā pārthivottama
17. pārthiva pārthivottama te tat amalam chatram kva
ca te vyajanam kva sā ca te mahatī senā kva gatā
17. O King, where are your spotless royal umbrella and fan? And O best among kings, where has that mighty army of yours gone?
दुर्विज्ञेया गतिर्नूनं कार्याणां कारणान्तरे ।
यद्वै लोकगुरुर्भूत्वा भवानेतां दशां गतः ॥१८॥
18. durvijñeyā gatirnūnaṁ kāryāṇāṁ kāraṇāntare ,
yadvai lokagururbhūtvā bhavānetāṁ daśāṁ gataḥ.
18. durvijñeyā gatiḥ nūnam kāryāṇām kāraṇāntare yat
vai lokaguruḥ bhūtvā bhavān etām daśām gataḥ
18. nūnam kāryāṇām gatiḥ durvijñeyā kāraṇāntare yat
vai bhavān lokaguruḥ bhūtvā etām daśām gataḥ
18. Indeed, the course of affairs is difficult to comprehend, influenced by various underlying causes; for you, who became a preceptor (guru) to the world, have now reached this condition.
अध्रुवा सर्वमर्त्येषु ध्रुवं श्रीरुपलक्ष्यते ।
भवतो व्यसनं दृष्ट्वा शक्रविस्पर्धिनो भृशम् ॥१९॥
19. adhruvā sarvamartyeṣu dhruvaṁ śrīrupalakṣyate ,
bhavato vyasanaṁ dṛṣṭvā śakravispardhino bhṛśam.
19. adhruvā sarvamartyeṣu dhruvam śrīḥ upalakṣyate
bhavataḥ vyasanam dṛṣṭvā śakravispardhinaḥ bhṛśam
19. sarvamartyeṣu śrīḥ adhruvā dhruvam upalakṣyate
śakravispardhinaḥ bhavataḥ bhṛśam vyasanam dṛṣṭvā
19. Prosperity is certainly observed to be transient among all mortals, especially after seeing your immense misfortune, you who were a rival of Indra.
तस्य तद्वचनं श्रुत्वा दुःखितस्य विशेषतः ।
उवाच राजन्पुत्रस्ते प्राप्तकालमिदं वचः ॥२०॥
20. tasya tadvacanaṁ śrutvā duḥkhitasya viśeṣataḥ ,
uvāca rājanputraste prāptakālamidaṁ vacaḥ.
20. tasya tat vacanam śrutvā duḥkhitasya viśeṣataḥ
uvāca rājan putraḥ te prāptakālam idam vacaḥ
20. rājan duḥkhitasya viśeṣataḥ tasya tat vacanam
śrutvā te putraḥ idam prāptakālam vacaḥ uvāca
20. Having heard those words of his, especially since he was distressed, your son, O King, then spoke these opportune words.
विमृज्य नेत्रे पाणिभ्यां शोकजं बाष्पमुत्सृजन् ।
कृपादीन्स तदा वीरान्सर्वानेव नराधिपः ॥२१॥
21. vimṛjya netre pāṇibhyāṁ śokajaṁ bāṣpamutsṛjan ,
kṛpādīnsa tadā vīrānsarvāneva narādhipaḥ.
21. vimṛjya netre pāṇibhyām śokajam bāṣpam utsṛjan
sa tadā kṛpādīn sarvān eva vīrān narādhipaḥ
21. narādhipaḥ pāṇibhyām netre vimṛjya śokajam
bāṣpam utsṛjan tadā kṛpādīn sarvān eva vīrān
21. Then, the king, wiping his eyes with his hands and shedding tears born of sorrow, [addressed] all those heroes, including Kṛpa.
ईदृशो मर्त्यधर्मोऽयं धात्रा निर्दिष्ट उच्यते ।
विनाशः सर्वभूतानां कालपर्यायकारितः ॥२२॥
22. īdṛśo martyadharmo'yaṁ dhātrā nirdiṣṭa ucyate ,
vināśaḥ sarvabhūtānāṁ kālaparyāyakāritaḥ.
22. īdṛśaḥ martyadharmaḥ ayam dhātrā nirdiṣṭaḥ
ucyate vināśaḥ sarvabhūtānām kālaparyāyakāritaḥ
22. ayam īdṛśaḥ martyadharmaḥ dhātrā nirdiṣṭaḥ
ucyate sarvabhūtānām vināśaḥ kālaparyāyakāritaḥ
22. This mortal intrinsic nature (dharma) is declared to be ordained by the Creator. The destruction of all beings is caused by the succession of time.
सोऽयं मां समनुप्राप्तः प्रत्यक्षं भवतां हि यः ।
पृथिवीं पालयित्वाहमेतां निष्ठामुपागतः ॥२३॥
23. so'yaṁ māṁ samanuprāptaḥ pratyakṣaṁ bhavatāṁ hi yaḥ ,
pṛthivīṁ pālayitvāhametāṁ niṣṭhāmupāgataḥ.
23. saḥ ayam mām samanuprāptaḥ pratyakṣam bhavatām hi
yaḥ pṛthivīm pālayitvā aham etām niṣṭhām upāgataḥ
23. yaḥ saḥ ayam [vināśaḥ] hi bhavatām pratyakṣam mām
samanuprāptaḥ aham pṛthivīm pālayitvā etām niṣṭhām upāgataḥ
23. Indeed, this very [destruction] which is manifest before your eyes, has now reached me. Having protected this earth, I have arrived at this end.
दिष्ट्या नाहं परावृत्तो युद्धे कस्यांचिदापदि ।
दिष्ट्याहं निहतः पापैश्छलेनैव विशेषतः ॥२४॥
24. diṣṭyā nāhaṁ parāvṛtto yuddhe kasyāṁcidāpadi ,
diṣṭyāhaṁ nihataḥ pāpaiśchalenaiva viśeṣataḥ.
24. diṣṭyā na aham parāvṛttaḥ yuddhe kasyāñcit āpadi
diṣṭyā aham nihataḥ pāpaiḥ chalena eva viśeṣataḥ
24. diṣṭyā aham yuddhe kasyāñcit āpadi na parāvṛttaḥ
diṣṭyā aham pāpaiḥ viśeṣataḥ chalena eva nihataḥ
24. Luckily, I never retreated in any calamity during battle. Fortunately, I was killed by the wicked, especially through deceit alone.
उत्साहश्च कृतो नित्यं मया दिष्ट्या युयुत्सता ।
दिष्ट्या चास्मि हतो युद्धे निहतज्ञातिबान्धवः ॥२५॥
25. utsāhaśca kṛto nityaṁ mayā diṣṭyā yuyutsatā ,
diṣṭyā cāsmi hato yuddhe nihatajñātibāndhavaḥ.
25. utsāhaḥ ca kṛtaḥ nityam mayā diṣṭyā yuyutsatā
diṣṭyā ca asmi hataḥ yuddhe nihatajñātibāndhavaḥ
25. दिष्ट्या मया युयुत्सता नित्यम् उत्साहः च कृतःदिष्ट्या च अस्मि युद्धे निहतज्ञातिबान्धवः हतः।
25. Fortunately, I always maintained my enthusiasm (utsāha) for battle, desiring to fight. And fortunately, I have been killed in this war, having seen my kinsmen and relatives (jñāti-bāndhava) also slain.
दिष्ट्या च वोऽहं पश्यामि मुक्तानस्माज्जनक्षयात् ।
स्वस्तियुक्तांश्च कल्यांश्च तन्मे प्रियमनुत्तमम् ॥२६॥
26. diṣṭyā ca vo'haṁ paśyāmi muktānasmājjanakṣayāt ,
svastiyuktāṁśca kalyāṁśca tanme priyamanuttamam.
26. diṣṭyā ca vaḥ aham paśyāmi muktān asmāt janakṣayāt
svastiyuktān ca kalyān ca tat me priyam anuttamam
26. दिष्ट्या च अहम् वः अस्मात् जनक्षयात् मुक्तान् स्वस्तियुक्तान् च कल्यान् च पश्यामितत् मे अनुत्तमम् प्रियम्।
26. And fortunately, I see all of you freed from this devastation of people, safe and healthy. That is my supreme delight (priyam) and unsurpassed.
मा भवन्तोऽनुतप्यन्तां सौहृदान्निधनेन मे ।
यदि वेदाः प्रमाणं वो जिता लोका मयाक्षयाः ॥२७॥
27. mā bhavanto'nutapyantāṁ sauhṛdānnidhanena me ,
yadi vedāḥ pramāṇaṁ vo jitā lokā mayākṣayāḥ.
27. mā bhavantaḥ anutapya-antām sauhṛdāt nidhanena me
yadi vedāḥ pramāṇam vaḥ jitāḥ lokāḥ mayā akṣayāḥ
27. मा भवन्तः मे निधनेन सौहृदात् अनुतप्यन्ताम्यदि वः वेदाः प्रमाणम्,
(तर्हि) अक्षयाः लोकाः मया जिताः।
27. May you not grieve for my death out of friendship (sauhṛda). If the Vedas are your authority (pramāṇa), then imperishable (akṣaya) worlds have been conquered by me.
मन्यमानः प्रभावं च कृष्णस्यामिततेजसः ।
तेन न च्यावितश्चाहं क्षत्रधर्मात्स्वनुष्ठितात् ॥२८॥
28. manyamānaḥ prabhāvaṁ ca kṛṣṇasyāmitatejasaḥ ,
tena na cyāvitaścāhaṁ kṣatradharmātsvanuṣṭhitāt.
28. manyamānaḥ prabhāvam ca kṛṣṇasya amitatejasaḥ tena
na cyāvitaḥ ca aham kṣatradharmāt suanuṣṭhitāt
28. अहम् च कृष्णस्य अमिततेजसः प्रभावम् मन्यमानः तेन सुअनुष्ठितात् क्षत्रधर्मात् न च्यावितः।
28. And considering the power (prabhāva) of Krishna, whose splendor (tejas) is immeasurable, I was not dislodged from my well-observed natural law (dharma) as a warrior (kṣatra).
स मया समनुप्राप्तो नास्मि शोच्यः कथंचन ।
कृतं भवद्भिः सदृशमनुरूपमिवात्मनः ।
यतितं विजये नित्यं दैवं तु दुरतिक्रमम् ॥२९॥
29. sa mayā samanuprāpto nāsmi śocyaḥ kathaṁcana ,
kṛtaṁ bhavadbhiḥ sadṛśamanurūpamivātmanaḥ ,
yatitaṁ vijaye nityaṁ daivaṁ tu duratikramam.
29. saḥ mayā samanuprāptaḥ na asmi śocyaḥ
kathaṃcana kṛtam bhavadbhiḥ
sadṛśam anurūpam iva ātmanaḥ yatitam
vijaye nityam daivam tu duratikramam
29. mayā saḥ samanuprāptaḥ kathaṃcana
śocyaḥ na asmi bhavadbhiḥ ātmanaḥ
sadṛśam anurūpam iva kṛtam vijaye
nityam yatitam tu daivam duratikramam
29. I have reached him (the desired state), and thus I am not to be grieved for in any way. What you all have done is fitting and appropriate to your own intrinsic nature (ātman). You always strived for victory, but destiny is indeed insurmountable.
एतावदुक्त्वा वचनं बाष्पव्याकुललोचनः ।
तूष्णीं बभूव राजेन्द्र रुजासौ विह्वलो भृशम् ॥३०॥
30. etāvaduktvā vacanaṁ bāṣpavyākulalocanaḥ ,
tūṣṇīṁ babhūva rājendra rujāsau vihvalo bhṛśam.
30. etāvat uktvā vacanam bāṣpavyākulalocanaḥ tūṣṇīm
babhūva rājendra rujā asau vihvalaḥ bhṛśam
30. etāvat vacanam uktvā,
bāṣpavyākulalocanaḥ asau,
rājendra,
rujā bhṛśam vihvalaḥ,
tūṣṇīm babhūva
30. Having spoken these words, with his eyes agitated by tears, he became silent, O king of kings (Dhṛtarāṣṭra), for he was extremely overcome by pain.
तथा तु दृष्ट्वा राजानं बाष्पशोकसमन्वितम् ।
द्रौणिः क्रोधेन जज्वाल यथा वह्निर्जगत्क्षये ॥३१॥
31. tathā tu dṛṣṭvā rājānaṁ bāṣpaśokasamanvitam ,
drauṇiḥ krodhena jajvāla yathā vahnirjagatkṣaye.
31. tathā tu dṛṣṭvā rājānam bāṣpaśokasammanvitam
drauṇiḥ krodhena jajjvāla yathā vahniḥ jagatkṣaye
31. tu tathā bāṣpaśokasammanvitam rājānam dṛṣṭvā,
drauṇiḥ krodhena jajjvāla,
yathā jagatkṣaye vahniḥ
31. But having seen the king thus afflicted with tears and sorrow, Drauṇi blazed with anger, just like the fire at the dissolution of the world.
स तु क्रोधसमाविष्टः पाणौ पाणिं निपीड्य च ।
बाष्पविह्वलया वाचा राजानमिदमब्रवीत् ॥३२॥
32. sa tu krodhasamāviṣṭaḥ pāṇau pāṇiṁ nipīḍya ca ,
bāṣpavihvalayā vācā rājānamidamabravīt.
32. saḥ tu krodhasamāviṣṭaḥ pāṇau pāṇim nipīḍya
ca bāṣpavihvalayā vācā rājānam idam abravīt
32. tu saḥ krodhasamāviṣṭaḥ,
पाणौ पाणिम् च निपीड्य,
बाष्पविह्वलया वाचा इदम् राजानम् अब्रवीत्
32. But he, overcome by anger and pressing his hand with his (other) hand, spoke this to the king with a voice choked with tears.
पिता मे निहतः क्षुद्रैः सुनृशंसेन कर्मणा ।
न तथा तेन तप्यामि यथा राजंस्त्वयाद्य वै ॥३३॥
33. pitā me nihataḥ kṣudraiḥ sunṛśaṁsena karmaṇā ,
na tathā tena tapyāmi yathā rājaṁstvayādya vai.
33. pitā me nihataḥ kṣudraiḥ sunṛśaṃsena karmaṇā na
tathā tena tapyāmi yathā rājan tvayā adya vai
33. rājan me pitā kṣudraiḥ sunṛśaṃsena karmaṇā
nihataḥ tena tathā na tapyāmi yathā adya tvayā vai
33. My father was killed by ignoble people through an extremely cruel deed (karma). O King, I do not grieve so much by that (death) as I do by you today.
शृणु चेदं वचो मह्यं सत्येन वदतः प्रभो ।
इष्टापूर्तेन दानेन धर्मेण सुकृतेन च ॥३४॥
34. śṛṇu cedaṁ vaco mahyaṁ satyena vadataḥ prabho ,
iṣṭāpūrtena dānena dharmeṇa sukṛtena ca.
34. śṛṇu ca idaṃ vacaḥ mahyaṃ satyena vadataḥ
prabho iṣṭāpūrtena dānena dharmaṇā sukṛtena ca
34. prabho ca mahyaṃ satyena vadataḥ idaṃ vacaḥ
śṛṇu iṣṭāpūrtena dānena dharmaṇā sukṛtena ca
34. O Lord, listen to these words of mine, spoken truthfully. By (the merit of) sacrifices and charitable deeds (iṣṭāpūrta), by giving (dāna), by natural law (dharma), and by virtuous acts.
अद्याहं सर्वपाञ्चालान्वासुदेवस्य पश्यतः ।
सर्वोपायैर्हि नेष्यामि प्रेतराजनिवेशनम् ।
अनुज्ञां तु महाराज भवान्मे दातुमर्हति ॥३५॥
35. adyāhaṁ sarvapāñcālānvāsudevasya paśyataḥ ,
sarvopāyairhi neṣyāmi pretarājaniveśanam ,
anujñāṁ tu mahārāja bhavānme dātumarhati.
35. adya ahaṃ sarvapāñcālān vāsudevasya
paśyataḥ sarvopāyaiḥ hi neṣyāmi
pretarājaniveśanam anujñāṃ tu
mahārāja bhavān me dātum arhati
35. adya ahaṃ vāsudevasya paśyataḥ
sarvopāyaiḥ hi sarvapāñcālān
pretarājaniveśanam neṣyāmi tu mahārāja
bhavān me anujñāṃ dātum arhati
35. Today, by all means, I will surely lead all the Pāñcālas to the abode of the king of the departed (Yama), in the very sight of Vāsudeva (Kṛṣṇa). But, O Great King, you should grant me permission for this.
इति श्रुत्वा तु वचनं द्रोणपुत्रस्य कौरवः ।
मनसः प्रीतिजननं कृपं वचनमब्रवीत् ।
आचार्य शीघ्रं कलशं जलपूर्णं समानय ॥३६॥
36. iti śrutvā tu vacanaṁ droṇaputrasya kauravaḥ ,
manasaḥ prītijananaṁ kṛpaṁ vacanamabravīt ,
ācārya śīghraṁ kalaśaṁ jalapūrṇaṁ samānaya.
36. iti śrutvā tu vacanaṃ droṇaputrasya
kauravaḥ manasaḥ prītijananaṃ
kṛpaṃ vacanam abravīt ācārya
śīghraṃ kalaśaṃ jalapūrṇaṃ samānaya
36. iti droṇaputrasya vacanaṃ śrutvā
tu kauravaḥ manasaḥ prītijananaṃ
vacanam kṛpaṃ abravīt ācārya
śīghraṃ jalapūrṇaṃ kalaśaṃ samānaya
36. Having heard these words of Drona's son, the Kaurava (Duryodhana) spoke these joy-producing words to Kṛpa: "O Teacher, quickly bring a jar filled with water."
स तद्वचनमाज्ञाय राज्ञो ब्राह्मणसत्तमः ।
कलशं पूर्णमादाय राज्ञोऽन्तिकमुपागमत् ॥३७॥
37. sa tadvacanamājñāya rājño brāhmaṇasattamaḥ ,
kalaśaṁ pūrṇamādāya rājño'ntikamupāgamat.
37. saḥ tat vacanam ājñāya rājñaḥ brāhmaṇasattamaḥ
kalaśam pūrṇam ādāya rājñaḥ antikam upāgamat
37. saḥ brāhmaṇasattamaḥ rājñaḥ tat vacanam ājñāya
pūrṇam kalaśam ādāya rājñaḥ antikam upāgamat
37. That excellent brahmin, having understood the king's command, took a full pitcher and approached the king's presence.
तमब्रवीन्महाराज पुत्रस्तव विशां पते ।
ममाज्ञया द्विजश्रेष्ठ द्रोणपुत्रोऽभिषिच्यताम् ।
सेनापत्येन भद्रं ते मम चेदिच्छसि प्रियम् ॥३८॥
38. tamabravīnmahārāja putrastava viśāṁ pate ,
mamājñayā dvijaśreṣṭha droṇaputro'bhiṣicyatām ,
senāpatyena bhadraṁ te mama cedicchasi priyam.
38. tam abravīt mahārāja putraḥ tava
viśām pate mama ājñayā dvijaśreṣṭha
droṇaputraḥ abhiṣicyatām senāpatyena
bhadram te mama cet icchasi priyam
38. mahārāja viśām pate,
saḥ tam abravīt: tava putraḥ droṇaputraḥ,
dvijaśreṣṭha,
mama ājñayā senāpatyena abhiṣicyatām.
cet mama priyam icchasi,
te bhadram [astu].
38. O great king, lord of the people, he said to him, "By my command, let your son, Droṇa's son, that best of brahmins, be consecrated as commander. If you desire my favor, may good fortune be yours."
राज्ञो नियोगाद्योद्धव्यं ब्राह्मणेन विशेषतः ।
वर्तता क्षत्रधर्मेण ह्येवं धर्मविदो विदुः ॥३९॥
39. rājño niyogādyoddhavyaṁ brāhmaṇena viśeṣataḥ ,
vartatā kṣatradharmeṇa hyevaṁ dharmavido viduḥ.
39. rājñaḥ niyogāt yoddhavyam brāhmaṇena viśeṣataḥ
vartatā kṣatradharmeṇa hi evam dharmavidaḥ viduḥ
39. rājñaḥ niyogāt brāhmaṇena yoddhavyam viśeṣataḥ.
hi evam kṣatradharmeṇa vartatā iti dharmavidaḥ viduḥ.
39. By the king's command, a brahmin should especially fight. Indeed, those who understand (natural) law (dharma) know that one should act according to the intrinsic nature (kṣatradharma) of a warrior in such a situation.
राज्ञस्तु वचनं श्रुत्वा कृपः शारद्वतस्ततः ।
द्रौणिं राज्ञो नियोगेन सेनापत्येऽभ्यषेचयत् ॥४०॥
40. rājñastu vacanaṁ śrutvā kṛpaḥ śāradvatastataḥ ,
drauṇiṁ rājño niyogena senāpatye'bhyaṣecayat.
40. rājñaḥ tu vacanam śrutvā kṛpaḥ śāradvatas tataḥ
drauṇim rājñaḥ niyogena senāpatye abhyaṣecayat
40. tu tataḥ,
rājñaḥ vacanam śrutvā,
śāradvataḥ kṛpaḥ,
rājñaḥ niyogena drauṇim senāpatye abhyaṣecayat.
40. But then, having heard the king's command, Kṛpa, the son of Śaradvan, consecrated Droṇa's son as commander, according to the king's appointment.
सोऽभिषिक्तो महाराज परिष्वज्य नृपोत्तमम् ।
प्रययौ सिंहनादेन दिशः सर्वा विनादयन् ॥४१॥
41. so'bhiṣikto mahārāja pariṣvajya nṛpottamam ,
prayayau siṁhanādena diśaḥ sarvā vinādayan.
41. saḥ abhiṣiktaḥ mahārāja pariṣvajya nṛpottamam
prayayau siṃhanādena diśaḥ sarvāḥ vinādayan
41. mahārāja saḥ abhiṣiktaḥ nṛpottamam pariṣvajya
siṃhanādena sarvāḥ diśaḥ vinādayan prayayau
41. O great King, he (Aśvatthāman), having been consecrated, embraced the best of kings (Duryodhana) and then departed, making all directions resound with a lion's roar.
दुर्योधनोऽपि राजेन्द्र शोणितौघपरिप्लुतः ।
तां निशां प्रतिपेदेऽथ सर्वभूतभयावहाम् ॥४२॥
42. duryodhano'pi rājendra śoṇitaughapariplutaḥ ,
tāṁ niśāṁ pratipede'tha sarvabhūtabhayāvahām.
42. duryodhanaḥ api rājendra śoṇitaughapariplutaḥ
tām niśām pratipede atha sarvabhūtabhayāvahām
42. rājendra duryodhanaḥ api śoṇitaughapariplutaḥ
atha sarvabhūtabhayāvahām tām niśām pratipede
42. O King of kings, Duryodhana also, bathed in streams of blood, then experienced that night which was terrifying to all beings.
अपक्रम्य तु ते तूर्णं तस्मादायोधनान्नृप ।
शोकसंविग्नमनसश्चिन्ताध्यानपराभवन् ॥४३॥
43. apakramya tu te tūrṇaṁ tasmādāyodhanānnṛpa ,
śokasaṁvignamanasaścintādhyānaparābhavan.
43. apakramya tu te tūrṇam tasmāt āyodhanāt nṛpa
śokasaṃvignamanasaḥ cintādhyānaparābhavan
43. nṛpa tu te tūrṇam tasmāt āyodhanāt apakramya
śokasaṃvignamanasaḥ cintādhyānaparābhavan
43. But O King, they (the remaining warriors), having quickly retreated from that battlefield, their minds agitated by sorrow, were overcome by anxious contemplation (dhyāna).