Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-13, chapter-22

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
युधिष्ठिर उवाच ।
न बिभेति कथं सा स्त्री शापस्य परमद्युतेः ।
कथं निवृत्तो भगवांस्तद्भवान्प्रब्रवीतु मे ॥१॥
1. yudhiṣṭhira uvāca ,
na bibheti kathaṁ sā strī śāpasya paramadyuteḥ ,
kathaṁ nivṛtto bhagavāṁstadbhavānprabravītu me.
भीष्म उवाच ।
अष्टावक्रोऽन्वपृच्छत्तां रूपं विकुरुषे कथम् ।
न चानृतं ते वक्तव्यं ब्रूहि ब्राह्मणकाम्यया ॥२॥
2. bhīṣma uvāca ,
aṣṭāvakro'nvapṛcchattāṁ rūpaṁ vikuruṣe katham ,
na cānṛtaṁ te vaktavyaṁ brūhi brāhmaṇakāmyayā.
स्त्र्युवाच ।
द्यावापृथिवीमात्रैषा काम्या ब्राह्मणसत्तम ।
शृणुष्वावहितः सर्वं यदिदं सत्यविक्रम ॥३॥
3. stryuvāca ,
dyāvāpṛthivīmātraiṣā kāmyā brāhmaṇasattama ,
śṛṇuṣvāvahitaḥ sarvaṁ yadidaṁ satyavikrama.
उत्तरां मां दिशं विद्धि दृष्टं स्त्रीचापलं च ते ।
अव्युत्थानेन ते लोका जिताः सत्यपराक्रम ॥४॥
4. uttarāṁ māṁ diśaṁ viddhi dṛṣṭaṁ strīcāpalaṁ ca te ,
avyutthānena te lokā jitāḥ satyaparākrama.
जिज्ञासेयं प्रयुक्ता मे स्थिरीकर्तुं तवानघ ।
स्थविराणामपि स्त्रीणां बाधते मैथुनज्वरः ॥५॥
5. jijñāseyaṁ prayuktā me sthirīkartuṁ tavānagha ,
sthavirāṇāmapi strīṇāṁ bādhate maithunajvaraḥ.
तुष्टः पितामहस्तेऽद्य तथा देवाः सवासवाः ।
स त्वं येन च कार्येण संप्राप्तो भगवानिह ॥६॥
6. tuṣṭaḥ pitāmahaste'dya tathā devāḥ savāsavāḥ ,
sa tvaṁ yena ca kāryeṇa saṁprāpto bhagavāniha.
प्रेषितस्तेन विप्रेण कन्यापित्रा द्विजर्षभ ।
तवोपदेशं कर्तुं वै तच्च सर्वं कृतं मया ॥७॥
7. preṣitastena vipreṇa kanyāpitrā dvijarṣabha ,
tavopadeśaṁ kartuṁ vai tacca sarvaṁ kṛtaṁ mayā.
क्षेमी गमिष्यसि गृहाञ्श्रमश्च न भविष्यति ।
कन्यां प्राप्स्यसि तां विप्र पुत्रिणी च भविष्यति ॥८॥
8. kṣemī gamiṣyasi gṛhāñśramaśca na bhaviṣyati ,
kanyāṁ prāpsyasi tāṁ vipra putriṇī ca bhaviṣyati.
काम्यया पृष्टवांस्त्वं मां ततो व्याहृतमुत्तरम् ।
अनतिक्रमणीयैषा कृत्स्नैर्लोकैस्त्रिभिः सदा ॥९॥
9. kāmyayā pṛṣṭavāṁstvaṁ māṁ tato vyāhṛtamuttaram ,
anatikramaṇīyaiṣā kṛtsnairlokaistribhiḥ sadā.
गच्छस्व सुकृतं कृत्वा किं वान्यच्छ्रोतुमिच्छसि ।
यावद्ब्रवीमि विप्रर्षे अष्टावक्र यथातथम् ॥१०॥
10. gacchasva sukṛtaṁ kṛtvā kiṁ vānyacchrotumicchasi ,
yāvadbravīmi viprarṣe aṣṭāvakra yathātatham.
ऋषिणा प्रसादिता चास्मि तव हेतोर्द्विजर्षभ ।
तस्य संमाननार्थं मे त्वयि वाक्यं प्रभाषितम् ॥११॥
11. ṛṣiṇā prasāditā cāsmi tava hetordvijarṣabha ,
tasya saṁmānanārthaṁ me tvayi vākyaṁ prabhāṣitam.
श्रुत्वा तु वचनं तस्याः स विप्रः प्राञ्जलिः स्थितः ।
अनुज्ञातस्तया चापि स्वगृहं पुनराव्रजत् ॥१२॥
12. śrutvā tu vacanaṁ tasyāḥ sa vipraḥ prāñjaliḥ sthitaḥ ,
anujñātastayā cāpi svagṛhaṁ punarāvrajat.
गृहमागम्य विश्रान्तः स्वजनं प्रतिपूज्य च ।
अभ्यगच्छत तं विप्रं न्यायतः कुरुनन्दन ॥१३॥
13. gṛhamāgamya viśrāntaḥ svajanaṁ pratipūjya ca ,
abhyagacchata taṁ vipraṁ nyāyataḥ kurunandana.
पृष्टश्च तेन विप्रेण दृष्टं त्वेतन्निदर्शनम् ।
प्राह विप्रं तदा विप्रः सुप्रीतेनान्तरात्मना ॥१४॥
14. pṛṣṭaśca tena vipreṇa dṛṣṭaṁ tvetannidarśanam ,
prāha vipraṁ tadā vipraḥ suprītenāntarātmanā.
भवताहमनुज्ञातः प्रस्थितो गन्धमादनम् ।
तस्य चोत्तरतो देशे दृष्टं तद्दैवतं महत् ॥१५॥
15. bhavatāhamanujñātaḥ prasthito gandhamādanam ,
tasya cottarato deśe dṛṣṭaṁ taddaivataṁ mahat.
तया चाहमनुज्ञातो भवांश्चापि प्रकीर्तितः ।
श्रावितश्चापि तद्वाक्यं गृहमभ्यागतः प्रभो ॥१६॥
16. tayā cāhamanujñāto bhavāṁścāpi prakīrtitaḥ ,
śrāvitaścāpi tadvākyaṁ gṛhamabhyāgataḥ prabho.
तमुवाच ततो विप्रः प्रतिगृह्णीष्व मे सुताम् ।
नक्षत्रतिथिसंयोगे पात्रं हि परमं भवान् ॥१७॥
17. tamuvāca tato vipraḥ pratigṛhṇīṣva me sutām ,
nakṣatratithisaṁyoge pātraṁ hi paramaṁ bhavān.
भीष्म उवाच ।
अष्टावक्रस्तथेत्युक्त्वा प्रतिगृह्य च तां प्रभो ।
कन्यां परमधर्मात्मा प्रीतिमांश्चाभवत्तदा ॥१८॥
18. bhīṣma uvāca ,
aṣṭāvakrastathetyuktvā pratigṛhya ca tāṁ prabho ,
kanyāṁ paramadharmātmā prītimāṁścābhavattadā.
कन्यां तां प्रतिगृह्यैव भार्यां परमशोभनाम् ।
उवास मुदितस्तत्र आश्रमे स्वे गतज्वरः ॥१९॥
19. kanyāṁ tāṁ pratigṛhyaiva bhāryāṁ paramaśobhanām ,
uvāsa muditastatra āśrame sve gatajvaraḥ.