महाभारतः
mahābhārataḥ
-
book-2, chapter-71
धृतराष्ट्र उवाच ।
कथं गच्छति कौन्तेयो धर्मराजो युधिष्ठिरः ।
भीमसेनः सव्यसाची माद्रीपुत्रौ च तावुभौ ॥१॥
कथं गच्छति कौन्तेयो धर्मराजो युधिष्ठिरः ।
भीमसेनः सव्यसाची माद्रीपुत्रौ च तावुभौ ॥१॥
1. dhṛtarāṣṭra uvāca ,
kathaṁ gacchati kaunteyo dharmarājo yudhiṣṭhiraḥ ,
bhīmasenaḥ savyasācī mādrīputrau ca tāvubhau.
kathaṁ gacchati kaunteyo dharmarājo yudhiṣṭhiraḥ ,
bhīmasenaḥ savyasācī mādrīputrau ca tāvubhau.
1.
dhṛtarāṣṭraḥ uvāca katham gacchati kaunteyaḥ dharmarājaḥ
yudhiṣṭhiraḥ bhīmasenaḥ savyasācī mādrīputrau ca tau ubhau
yudhiṣṭhiraḥ bhīmasenaḥ savyasācī mādrīputrau ca tau ubhau
1.
Dhritarashtra said: 'How fares the son of Kunti, King of righteousness (dharma), Yudhishthira? And Bhimasena, Savyasaci (Arjuna), and both those sons of Madri?'
धौम्यश्चैव कथं क्षत्तर्द्रौपदी वा तपस्विनी ।
श्रोतुमिच्छाम्यहं सर्वं तेषामङ्गविचेष्टितम् ॥२॥
श्रोतुमिच्छाम्यहं सर्वं तेषामङ्गविचेष्टितम् ॥२॥
2. dhaumyaścaiva kathaṁ kṣattardraupadī vā tapasvinī ,
śrotumicchāmyahaṁ sarvaṁ teṣāmaṅgaviceṣṭitam.
śrotumicchāmyahaṁ sarvaṁ teṣāmaṅgaviceṣṭitam.
2.
dhaumyaḥ ca eva katham kṣattar draupadī vā tapasvinī
śrotum icchāmi aham sarvam teṣām aṅgaviceṣṭitam
śrotum icchāmi aham sarvam teṣām aṅgaviceṣṭitam
2.
And how fares Dhaumya, O charioteer (kṣattṛ)? And Draupadi, that ascetic (tapasvinī) lady? I wish to hear all their activities.
विदुर उवाच ।
वस्त्रेण संवृत्य मुखं कुन्तीपुत्रो युधिष्ठिरः ।
बाहू विशालौ कृत्वा तु भीमो गच्छति पाण्डवः ॥३॥
वस्त्रेण संवृत्य मुखं कुन्तीपुत्रो युधिष्ठिरः ।
बाहू विशालौ कृत्वा तु भीमो गच्छति पाण्डवः ॥३॥
3. vidura uvāca ,
vastreṇa saṁvṛtya mukhaṁ kuntīputro yudhiṣṭhiraḥ ,
bāhū viśālau kṛtvā tu bhīmo gacchati pāṇḍavaḥ.
vastreṇa saṁvṛtya mukhaṁ kuntīputro yudhiṣṭhiraḥ ,
bāhū viśālau kṛtvā tu bhīmo gacchati pāṇḍavaḥ.
3.
viduraḥ uvāca vastreṇa saṃvṛtya mukham kuntīputraḥ
yudhiṣṭhiraḥ bāhū viśālau kṛtvā tu bhīmaḥ gacchati pāṇḍavaḥ
yudhiṣṭhiraḥ bāhū viśālau kṛtvā tu bhīmaḥ gacchati pāṇḍavaḥ
3.
Vidura said: Yudhiṣṭhira, the son of Kuntī, goes covering his face with a cloth. And Bhīma, the Pāṇḍava, goes with his powerful arms (bāhu) spread wide.
सिकता वपन्सव्यसाची राजानमनुगच्छति ।
माद्रीपुत्रः सहदेवो मुखमालिप्य गच्छति ॥४॥
माद्रीपुत्रः सहदेवो मुखमालिप्य गच्छति ॥४॥
4. sikatā vapansavyasācī rājānamanugacchati ,
mādrīputraḥ sahadevo mukhamālipya gacchati.
mādrīputraḥ sahadevo mukhamālipya gacchati.
4.
sikatā vapan savyasācī rājānam anugacchati
mādrīputraḥ sahadevaḥ mukham ālipya gacchati
mādrīputraḥ sahadevaḥ mukham ālipya gacchati
4.
Savyasācī (Arjuna) follows the king, scattering sand. Sahadeva, the son of Mādrī, goes with his face smeared.
पांसूपलिप्तसर्वाङ्गो नकुलश्चित्तविह्वलः ।
दर्शनीयतमो लोके राजानमनुगच्छति ॥५॥
दर्शनीयतमो लोके राजानमनुगच्छति ॥५॥
5. pāṁsūpaliptasarvāṅgo nakulaścittavihvalaḥ ,
darśanīyatamo loke rājānamanugacchati.
darśanīyatamo loke rājānamanugacchati.
5.
pāṃsūpalaptasarvāṅgaḥ nakulaḥ cittavihvalaḥ
darśanīyatamaḥ loke rājānam anugacchati
darśanīyatamaḥ loke rājānam anugacchati
5.
Nakula, whose entire body is smeared with dust and whose mind is bewildered, the most handsome in the world, follows the king.
कृष्णा केशैः प्रतिच्छाद्य मुखमायतलोचना ।
दर्शनीया प्ररुदती राजानमनुगच्छति ॥६॥
दर्शनीया प्ररुदती राजानमनुगच्छति ॥६॥
6. kṛṣṇā keśaiḥ praticchādya mukhamāyatalocanā ,
darśanīyā prarudatī rājānamanugacchati.
darśanīyā prarudatī rājānamanugacchati.
6.
kṛṣṇā keśaiḥ praticchādya mukham āyatalocanā
darśanīyā prarudatī rājānam anugacchati
darśanīyā prarudatī rājānam anugacchati
6.
Kṛṣṇā (Draupadī), with wide eyes, goes covering her face with her hair. Beautiful to behold, and weeping loudly, she follows the king.
धौम्यो याम्यानि सामानि रौद्राणि च विशां पते ।
गायन्गच्छति मार्गेषु कुशानादाय पाणिना ॥७॥
गायन्गच्छति मार्गेषु कुशानादाय पाणिना ॥७॥
7. dhaumyo yāmyāni sāmāni raudrāṇi ca viśāṁ pate ,
gāyangacchati mārgeṣu kuśānādāya pāṇinā.
gāyangacchati mārgeṣu kuśānādāya pāṇinā.
7.
dhaumyaḥ yāmyāni sāmāni raudrāṇi ca viśām pate
gāyan gacchati mārgeṣu kuśān ādāya pāṇinā
gāyan gacchati mārgeṣu kuśān ādāya pāṇinā
7.
O lord of the people, Dhaumya walks along the paths, singing the Sāman melodies associated with Yama (yāmya) and Rudra (raudra), holding kusha grass in his hand.
धृतराष्ट्र उवाच ।
विविधानीह रूपाणि कृत्वा गच्छन्ति पाण्डवाः ।
तन्ममाचक्ष्व विदुर कस्मादेवं व्रजन्ति ते ॥८॥
विविधानीह रूपाणि कृत्वा गच्छन्ति पाण्डवाः ।
तन्ममाचक्ष्व विदुर कस्मादेवं व्रजन्ति ते ॥८॥
8. dhṛtarāṣṭra uvāca ,
vividhānīha rūpāṇi kṛtvā gacchanti pāṇḍavāḥ ,
tanmamācakṣva vidura kasmādevaṁ vrajanti te.
vividhānīha rūpāṇi kṛtvā gacchanti pāṇḍavāḥ ,
tanmamācakṣva vidura kasmādevaṁ vrajanti te.
8.
dhṛtarāṣṭraḥ uvāca vividhāni iha rūpāṇi kṛtvā gacchanti
pāṇḍavāḥ tat mama ācakṣva vidura kasmāt evam vrajanti te
pāṇḍavāḥ tat mama ācakṣva vidura kasmāt evam vrajanti te
8.
Dhritarashtra said: "The Pandavas are going forth having assumed various forms here. Therefore, tell me, Vidura, why do they proceed in this manner?"
विदुर उवाच ।
निकृतस्यापि ते पुत्रैर्हृते राज्ये धनेषु च ।
न धर्माच्चलते बुद्धिर्धर्मराजस्य धीमतः ॥९॥
निकृतस्यापि ते पुत्रैर्हृते राज्ये धनेषु च ।
न धर्माच्चलते बुद्धिर्धर्मराजस्य धीमतः ॥९॥
9. vidura uvāca ,
nikṛtasyāpi te putrairhṛte rājye dhaneṣu ca ,
na dharmāccalate buddhirdharmarājasya dhīmataḥ.
nikṛtasyāpi te putrairhṛte rājye dhaneṣu ca ,
na dharmāccalate buddhirdharmarājasya dhīmataḥ.
9.
viduraḥ uvāca nikṛtasya api te putraiḥ hṛte rājye dhaneṣu
ca na dharmāt calate buddhiḥ dharmarājasya dhīmataḥ
ca na dharmāt calate buddhiḥ dharmarājasya dhīmataḥ
9.
Vidura said: "Even though he has been cheated by your sons and his kingdom and wealth have been taken away, the mind (buddhi) of the wise King Yudhishthira (dharmarāja) does not deviate from his righteousness (dharma)."
योऽसौ राजा घृणी नित्यं धार्तराष्ट्रेषु भारत ।
निकृत्या क्रोधसंतप्तो नोन्मीलयति लोचने ॥१०॥
निकृत्या क्रोधसंतप्तो नोन्मीलयति लोचने ॥१०॥
10. yo'sau rājā ghṛṇī nityaṁ dhārtarāṣṭreṣu bhārata ,
nikṛtyā krodhasaṁtapto nonmīlayati locane.
nikṛtyā krodhasaṁtapto nonmīlayati locane.
10.
yaḥ asau rājā ghṛṇī nityam dhārtarāṣṭreṣu bhārata
nikṛtyā krodhasaṃtaptaḥ na unmīlayati locane
nikṛtyā krodhasaṃtaptaḥ na unmīlayati locane
10.
O Bharata, that King, who is always compassionate towards the sons of Dhritarashtra (dhārtarāṣṭreṣu), does not open his two eyes (in fury) even though he is consumed by anger (krodhasaṃtapta) due to their deception.
नाहं जनं निर्दहेयं दृष्ट्वा घोरेण चक्षुषा ।
स पिधाय मुखं राजा तस्माद्गच्छति पाण्डवः ॥११॥
स पिधाय मुखं राजा तस्माद्गच्छति पाण्डवः ॥११॥
11. nāhaṁ janaṁ nirdaheyaṁ dṛṣṭvā ghoreṇa cakṣuṣā ,
sa pidhāya mukhaṁ rājā tasmādgacchati pāṇḍavaḥ.
sa pidhāya mukhaṁ rājā tasmādgacchati pāṇḍavaḥ.
11.
na aham janam nirdheyam dṛṣṭvā ghoreṇa cakṣuṣā
saḥ pidhāya mukham rājā tasmāt gacchati pāṇḍavaḥ
saḥ pidhāya mukham rājā tasmāt gacchati pāṇḍavaḥ
11.
I would not consume people merely by looking at them with a terrible eye. Therefore, that king, the Pandava (Pāṇḍava) prince, goes with his face covered.
यथा च भीमो व्रजति तन्मे निगदतः शृणु ।
बाह्वोर्बले नास्ति समो ममेति भरतर्षभ ॥१२॥
बाह्वोर्बले नास्ति समो ममेति भरतर्षभ ॥१२॥
12. yathā ca bhīmo vrajati tanme nigadataḥ śṛṇu ,
bāhvorbale nāsti samo mameti bharatarṣabha.
bāhvorbale nāsti samo mameti bharatarṣabha.
12.
yathā ca bhīmaḥ vrajati tat me nigadataḥ śṛṇu
bāhvoḥ bale na asti samaḥ mama iti bharatarṣabha
bāhvoḥ bale na asti samaḥ mama iti bharatarṣabha
12.
O best of Bharatas (Bharatarṣabha), listen as I narrate to you how Bhīma proceeds, (thinking), 'No one is equal to me in the strength of my arms.'
बाहू विशालौ कृत्वा तु तेन भीमोऽपि गच्छति ।
बाहू दर्शयमानो हि बाहुद्रविणदर्पितः ।
चिकीर्षन्कर्म शत्रुभ्यो बाहुद्रव्यानुरूपतः ॥१३॥
बाहू दर्शयमानो हि बाहुद्रविणदर्पितः ।
चिकीर्षन्कर्म शत्रुभ्यो बाहुद्रव्यानुरूपतः ॥१३॥
13. bāhū viśālau kṛtvā tu tena bhīmo'pi gacchati ,
bāhū darśayamāno hi bāhudraviṇadarpitaḥ ,
cikīrṣankarma śatrubhyo bāhudravyānurūpataḥ.
bāhū darśayamāno hi bāhudraviṇadarpitaḥ ,
cikīrṣankarma śatrubhyo bāhudravyānurūpataḥ.
13.
bāhū viśālau kṛtvā tu tena bhīmaḥ
api gacchati bāhū darśayamānaḥ hi
bāhudraviṇadarpitaḥ cikīrṣan
karma śatrubhyaḥ bāhudravyānurūpataḥ
api gacchati bāhū darśayamānaḥ hi
bāhudraviṇadarpitaḥ cikīrṣan
karma śatrubhyaḥ bāhudravyānurūpataḥ
13.
Indeed, Bhīma proceeds, spreading wide his mighty arms, displaying them, proud of the strength of his arms, and wishing to perform deeds against his enemies in a manner befitting the power of his arms.
प्रदिशञ्शरसंपातान्कुन्तीपुत्रोऽर्जुनस्तदा ।
सिकता वपन्सव्यसाची राजानमनुगच्छति ॥१४॥
सिकता वपन्सव्यसाची राजानमनुगच्छति ॥१४॥
14. pradiśañśarasaṁpātānkuntīputro'rjunastadā ,
sikatā vapansavyasācī rājānamanugacchati.
sikatā vapansavyasācī rājānamanugacchati.
14.
pradiśan śarasaṃpātān kuntīputraḥ arjunaḥ tadā
sikatā vapan savyasācī rājānam anugacchati
sikatā vapan savyasācī rājānam anugacchati
14.
Then, Arjuna (Kuntīputra), the ambidextrous one (Savyasācī), follows the king, demonstrating volleys of arrows and scattering sand.
असक्ताः सिकतास्तस्य यथा संप्रति भारत ।
असक्तं शरवर्षाणि तथा मोक्ष्यति शत्रुषु ॥१५॥
असक्तं शरवर्षाणि तथा मोक्ष्यति शत्रुषु ॥१५॥
15. asaktāḥ sikatāstasya yathā saṁprati bhārata ,
asaktaṁ śaravarṣāṇi tathā mokṣyati śatruṣu.
asaktaṁ śaravarṣāṇi tathā mokṣyati śatruṣu.
15.
asaktāḥ sikatāḥ tasya yathā saṃprati bhārata
asaktaṃ śaravarṣāṇi tathā mokṣyati śatruṣu
asaktaṃ śaravarṣāṇi tathā mokṣyati śatruṣu
15.
Just as grains of sand do not cling to him, O Bhārata, similarly, he will discharge showers of arrows upon his enemies without attachment (asakta).
न मे कश्चिद्विजानीयान्मुखमद्येति भारत ।
मुखमालिप्य तेनासौ सहदेवोऽपि गच्छति ॥१६॥
मुखमालिप्य तेनासौ सहदेवोऽपि गच्छति ॥१६॥
16. na me kaścidvijānīyānmukhamadyeti bhārata ,
mukhamālipya tenāsau sahadevo'pi gacchati.
mukhamālipya tenāsau sahadevo'pi gacchati.
16.
na me kaścit vijānīyāt mukham adya iti bhārata
mukham ālipya tena asau sahadevaḥ api gacchati
mukham ālipya tena asau sahadevaḥ api gacchati
16.
"Let no one recognize my face today, O Bhārata." Having smeared his face with that, even Sahadeva goes (forth).
नाहं मनांस्याददेयं मार्गे स्त्रीणामिति प्रभो ।
पांसूपचितसर्वाङ्गो नकुलस्तेन गच्छति ॥१७॥
पांसूपचितसर्वाङ्गो नकुलस्तेन गच्छति ॥१७॥
17. nāhaṁ manāṁsyādadeyaṁ mārge strīṇāmiti prabho ,
pāṁsūpacitasarvāṅgo nakulastena gacchati.
pāṁsūpacitasarvāṅgo nakulastena gacchati.
17.
na aham manāṃsi ādadeyam mārge strīṇām iti prabho
pāṃsūpacitasarvāṅgaḥ nakulaḥ tena gacchati
pāṃsūpacitasarvāṅgaḥ nakulaḥ tena gacchati
17.
"I would not win the hearts of women on the path, O Lord!"—with his entire body covered in dust, Nakula goes (forth) in that (manner).
एकवस्त्रा तु रुदती मुक्तकेशी रजस्वला ।
शोणिताक्तार्द्रवसना द्रौपदी वाक्यमब्रवीत् ॥१८॥
शोणिताक्तार्द्रवसना द्रौपदी वाक्यमब्रवीत् ॥१८॥
18. ekavastrā tu rudatī muktakeśī rajasvalā ,
śoṇitāktārdravasanā draupadī vākyamabravīt.
śoṇitāktārdravasanā draupadī vākyamabravīt.
18.
ekavastrā tu rudatī muktakeśī rajasvalā
śoṇitāktārdravasanā draupadī vākyam abravīt
śoṇitāktārdravasanā draupadī vākyam abravīt
18.
But Draupadi, clad in a single garment, weeping, with disheveled hair, menstruating, and with her clothes wet and stained with blood, spoke these words.
यत्कृतेऽहमिमां प्राप्ता तेषां वर्षे चतुर्दशे ।
हतपत्यो हतसुता हतबन्धुजनप्रियाः ॥१९॥
हतपत्यो हतसुता हतबन्धुजनप्रियाः ॥१९॥
19. yatkṛte'hamimāṁ prāptā teṣāṁ varṣe caturdaśe ,
hatapatyo hatasutā hatabandhujanapriyāḥ.
hatapatyo hatasutā hatabandhujanapriyāḥ.
19.
yat kṛte aham imām prāptā teṣām varṣe caturdaśe
hatapatyaḥ hatasutāḥ hatabandhujanapriyāḥ
hatapatyaḥ hatasutāḥ hatabandhujanapriyāḥ
19.
For whose sake I have reached this state (of distress), in their fourteenth year, those women whose husbands are slain, whose sons are slain, and whose dear kinsmen are slain,
बन्धुशोणितदिग्धाङ्ग्यो मुक्तकेश्यो रजस्वलाः ।
एवं कृतोदका नार्यः प्रवेक्ष्यन्ति गजाह्वयम् ॥२०॥
एवं कृतोदका नार्यः प्रवेक्ष्यन्ति गजाह्वयम् ॥२०॥
20. bandhuśoṇitadigdhāṅgyo muktakeśyo rajasvalāḥ ,
evaṁ kṛtodakā nāryaḥ pravekṣyanti gajāhvayam.
evaṁ kṛtodakā nāryaḥ pravekṣyanti gajāhvayam.
20.
bandhuśoṇitadigdhāṅgyaḥ muktakeśyaḥ rajasvalāḥ
evam kṛtodakāḥ nāryaḥ pravekṣyanti gajāhvayam
evam kṛtodakāḥ nāryaḥ pravekṣyanti gajāhvayam
20.
Thus, the women, whose bodies are smeared with the blood of their kinsmen, with unbound hair, and appearing as if in a state of ritual impurity, after performing the water oblation for the dead, will enter Hastinapura.
कृत्वा तु नैरृतान्दर्भान्धीरो धौम्यः पुरोहितः ।
सामानि गायन्याम्यानि पुरतो याति भारत ॥२१॥
सामानि गायन्याम्यानि पुरतो याति भारत ॥२१॥
21. kṛtvā tu nairṛtāndarbhāndhīro dhaumyaḥ purohitaḥ ,
sāmāni gāyanyāmyāni purato yāti bhārata.
sāmāni gāyanyāmyāni purato yāti bhārata.
21.
kṛtvā tu nairṛtān darbān dhīraḥ dhaumyaḥ purohitaḥ
sāmāni gāyan yāmyāni purataḥ yāti bhārata
sāmāni gāyan yāmyāni purataḥ yāti bhārata
21.
But, O Bhārata, the resolute priest Dhaumya, having arranged the kusha grass towards the direction of the demons (nirṛta), proceeds in front, singing the mournful (yāmya) Sāman chants.
हतेषु भारतेष्वाजौ कुरूणां गुरवस्तदा ।
एवं सामानि गास्यन्तीत्युक्त्वा धौम्योऽपि गच्छति ॥२२॥
एवं सामानि गास्यन्तीत्युक्त्वा धौम्योऽपि गच्छति ॥२२॥
22. hateṣu bhārateṣvājau kurūṇāṁ guravastadā ,
evaṁ sāmāni gāsyantītyuktvā dhaumyo'pi gacchati.
evaṁ sāmāni gāsyantītyuktvā dhaumyo'pi gacchati.
22.
hateṣu bhārateṣu ājau kurūṇām guravaḥ tadā evam
sāmāni gāsyanti iti uktvā dhaumyaḥ api gacchati
sāmāni gāsyanti iti uktvā dhaumyaḥ api gacchati
22.
'Then, when the Bhāratas are slain in battle, the elders (guru) of the Kurus will thus chant the Sāman hymns.' Having spoken thus, Dhaumya also departs.
हा हा गच्छन्ति नो नाथाः समवेक्षध्वमीदृशम् ।
इति पौराः सुदुःखार्ताः क्रोशन्ति स्म समन्ततः ॥२३॥
इति पौराः सुदुःखार्ताः क्रोशन्ति स्म समन्ततः ॥२३॥
23. hā hā gacchanti no nāthāḥ samavekṣadhvamīdṛśam ,
iti paurāḥ suduḥkhārtāḥ krośanti sma samantataḥ.
iti paurāḥ suduḥkhārtāḥ krośanti sma samantataḥ.
23.
hā hā gacchanti naḥ nāthāḥ samavekṣadhvam īdṛśam
iti paurāḥ suduḥkhārtāḥ krośanti sma samantataḥ
iti paurāḥ suduḥkhārtāḥ krośanti sma samantataḥ
23.
"Oh no, our protectors are departing! Witness this tragic situation!" Thus, the citizens, deeply distressed, cried out from all sides.
एवमाकारलिङ्गैस्ते व्यवसायं मनोगतम् ।
कथयन्तः स्म कौन्तेया वनं जग्मुर्मनस्विनः ॥२४॥
कथयन्तः स्म कौन्तेया वनं जग्मुर्मनस्विनः ॥२४॥
24. evamākāraliṅgaiste vyavasāyaṁ manogatam ,
kathayantaḥ sma kaunteyā vanaṁ jagmurmanasvinaḥ.
kathayantaḥ sma kaunteyā vanaṁ jagmurmanasvinaḥ.
24.
evam ākāra-liṅgaiḥ te vyavasāyam manogatam
kathayantaḥ sma kaunteyā vanam jagmuḥ manasvinaḥ
kathayantaḥ sma kaunteyā vanam jagmuḥ manasvinaḥ
24.
The resolute (manasvin) sons of Kunti (Kaunteyā), indicating their inner resolve through such gestures and signs, went to the forest.
एवं तेषु नराग्र्येषु निर्यत्सु गजसाह्वयात् ।
अनभ्रे विद्युतश्चासन्भूमिश्च समकम्पत ॥२५॥
अनभ्रे विद्युतश्चासन्भूमिश्च समकम्पत ॥२५॥
25. evaṁ teṣu narāgryeṣu niryatsu gajasāhvayāt ,
anabhre vidyutaścāsanbhūmiśca samakampata.
anabhre vidyutaścāsanbhūmiśca samakampata.
25.
evam teṣu narāgryeṣu niryatsu gajasāhvayāt
anabhre vidyutaḥ ca āsan bhūmiḥ ca samakampata
anabhre vidyutaḥ ca āsan bhūmiḥ ca samakampata
25.
Thus, as those foremost among men departed from Hastinapura, lightning flashed in a cloudless sky, and the earth trembled.
राहुरग्रसदादित्यमपर्वणि विशां पते ।
उल्का चाप्यपसव्यं तु पुरं कृत्वा व्यशीर्यत ॥२६॥
उल्का चाप्यपसव्यं तु पुरं कृत्वा व्यशीर्यत ॥२६॥
26. rāhuragrasadādityamaparvaṇi viśāṁ pate ,
ulkā cāpyapasavyaṁ tu puraṁ kṛtvā vyaśīryata.
ulkā cāpyapasavyaṁ tu puraṁ kṛtvā vyaśīryata.
26.
rāhuḥ agrasat ādityam aparvaṇi viśām pate ulkā
ca api apasavyam tu puram kṛtvā vyaśīryata
ca api apasavyam tu puram kṛtvā vyaśīryata
26.
O lord of the people, Rahu eclipsed the sun at an unpropitious time. And a meteor, having circled the city ominously (apasavya) from the right, then shattered.
प्रव्याहरन्ति क्रव्यादा गृध्रगोमायुवायसाः ।
देवायतनचैत्येषु प्राकाराट्टालकेषु च ॥२७॥
देवायतनचैत्येषु प्राकाराट्टालकेषु च ॥२७॥
27. pravyāharanti kravyādā gṛdhragomāyuvāyasāḥ ,
devāyatanacaityeṣu prākārāṭṭālakeṣu ca.
devāyatanacaityeṣu prākārāṭṭālakeṣu ca.
27.
pravyāharanti kravyādāḥ gṛdhragomāyuvāyasāḥ
devāyatanacaityeṣu prākārāṭṭālakeṣu ca
devāyatanacaityeṣu prākārāṭṭālakeṣu ca
27.
Flesh-eating vultures, jackals, and crows shriek loudly in temples, sacred enclosures, ramparts, and watchtowers.
एवमेते महोत्पाता वनं गच्छति पाण्डवे ।
भारतानामभावाय राजन्दुर्मन्त्रिते तव ॥२८॥
भारतानामभावाय राजन्दुर्मन्त्रिते तव ॥२८॥
28. evamete mahotpātā vanaṁ gacchati pāṇḍave ,
bhāratānāmabhāvāya rājandurmantrite tava.
bhāratānāmabhāvāya rājandurmantrite tava.
28.
evam ete mahotpātāḥ vanam gacchati pāṇḍave
bhāratānām abhāvāya rājan durmantrite tava
bhāratānām abhāvāya rājan durmantrite tava
28.
O King, these great omens (utpāta) manifest in this way for the destruction of the Bharatas, due to your evil counsel, as the Pandava (Yudhishthira) goes to the forest.
नारदश्च सभामध्ये कुरूणामग्रतः स्थितः ।
महर्षिभिः परिवृतो रौद्रं वाक्यमुवाच ह ॥२९॥
महर्षिभिः परिवृतो रौद्रं वाक्यमुवाच ह ॥२९॥
29. nāradaśca sabhāmadhye kurūṇāmagrataḥ sthitaḥ ,
maharṣibhiḥ parivṛto raudraṁ vākyamuvāca ha.
maharṣibhiḥ parivṛto raudraṁ vākyamuvāca ha.
29.
nāradaḥ ca sabhāmadhye kurūṇām agrataḥ sthitaḥ
maharṣibhiḥ parivṛtaḥ raudram vākyam uvāca ha
maharṣibhiḥ parivṛtaḥ raudram vākyam uvāca ha
29.
And Narada, surrounded by great sages (ṛṣi), stood before the Kurus in the midst of the assembly and indeed spoke terrible words.
इतश्चतुर्दशे वर्षे विनङ्क्ष्यन्तीह कौरवाः ।
दुर्योधनापराधेन भीमार्जुनबलेन च ॥३०॥
दुर्योधनापराधेन भीमार्जुनबलेन च ॥३०॥
30. itaścaturdaśe varṣe vinaṅkṣyantīha kauravāḥ ,
duryodhanāparādhena bhīmārjunabalena ca.
duryodhanāparādhena bhīmārjunabalena ca.
30.
itaḥ caturdaśe varṣe vinaṅkṣyanti iha kauravāḥ
duryodhanāparādhena bhīmārjunabalena ca
duryodhanāparādhena bhīmārjunabalena ca
30.
From now, in the fourteenth year, the Kauravas will perish in this world due to Duryodhana's offense and the might of Bhima and Arjuna.
इत्युक्त्वा दिवमाक्रम्य क्षिप्रमन्तरधीयत ।
ब्राह्मीं श्रियं सुविपुलां बिभ्रद्देवर्षिसत्तमः ॥३१॥
ब्राह्मीं श्रियं सुविपुलां बिभ्रद्देवर्षिसत्तमः ॥३१॥
31. ityuktvā divamākramya kṣipramantaradhīyata ,
brāhmīṁ śriyaṁ suvipulāṁ bibhraddevarṣisattamaḥ.
brāhmīṁ śriyaṁ suvipulāṁ bibhraddevarṣisattamaḥ.
31.
iti uktvā divam ākramya kṣipram antaradhīyata
brāhmīm śriyam suvipulām bibhrat devarṣisattamaḥ
brāhmīm śriyam suvipulām bibhrat devarṣisattamaḥ
31.
Having thus spoken, the foremost among the divine sages (devarṣi), bearing immense divine (brāhmī) splendor, quickly ascended to the sky and disappeared.
ततो दुर्योधनः कर्णः शकुनिश्चापि सौबलः ।
द्रोणं द्वीपममन्यन्त राज्यं चास्मै न्यवेदयन् ॥३२॥
द्रोणं द्वीपममन्यन्त राज्यं चास्मै न्यवेदयन् ॥३२॥
32. tato duryodhanaḥ karṇaḥ śakuniścāpi saubalaḥ ,
droṇaṁ dvīpamamanyanta rājyaṁ cāsmai nyavedayan.
droṇaṁ dvīpamamanyanta rājyaṁ cāsmai nyavedayan.
32.
tataḥ duryodhanaḥ karṇaḥ śakuniḥ ca api saubalaḥ
droṇam dvīpam amanyanta rājyam ca asmai nyavedayan
droṇam dvīpam amanyanta rājyam ca asmai nyavedayan
32.
Then Duryodhana, Karṇa, and also Śakuni, the son of Subala, regarded Droṇa as their refuge (dvīpa) and offered the kingdom to him.
अथाब्रवीत्ततो द्रोणो दुर्योधनममर्षणम् ।
दुःशासनं च कर्णं च सर्वानेव च भारतान् ॥३३॥
दुःशासनं च कर्णं च सर्वानेव च भारतान् ॥३३॥
33. athābravīttato droṇo duryodhanamamarṣaṇam ,
duḥśāsanaṁ ca karṇaṁ ca sarvāneva ca bhāratān.
duḥśāsanaṁ ca karṇaṁ ca sarvāneva ca bhāratān.
33.
atha abravīt tataḥ droṇaḥ duryodhanam amarṣaṇam
duḥśāsanam ca karṇam ca sarvān eva ca bhāratān
duḥśāsanam ca karṇam ca sarvān eva ca bhāratān
33.
Then Droṇa spoke to the impatient Duryodhana, and to Duḥśāsana, and to Karṇa, and indeed to all the Bhāratas (Kauravas).
अवध्यान्पाण्डवानाहुर्देवपुत्रान्द्विजातयः ।
अहं तु शरणं प्राप्तान्वर्तमानो यथाबलम् ॥३४॥
अहं तु शरणं प्राप्तान्वर्तमानो यथाबलम् ॥३४॥
34. avadhyānpāṇḍavānāhurdevaputrāndvijātayaḥ ,
ahaṁ tu śaraṇaṁ prāptānvartamāno yathābalam.
ahaṁ tu śaraṇaṁ prāptānvartamāno yathābalam.
34.
avadhyān pāṇḍavān āhuḥ devaputrān dvijātayaḥ
aham tu śaraṇam prāptān vartamānaḥ yathābalam
aham tu śaraṇam prāptān vartamānaḥ yathābalam
34.
The twice-born ones (dvijāti) declare the Pāṇḍavas, as sons of gods, to be inviolable. But I, acting to the best of my ability, will protect those who seek refuge (śaraṇa).
गतान्सर्वात्मना भक्त्या धार्तराष्ट्रान्सराजकान् ।
नोत्सहे समभित्यक्तुं दैवमूलमतः परम् ॥३५॥
नोत्सहे समभित्यक्तुं दैवमूलमतः परम् ॥३५॥
35. gatānsarvātmanā bhaktyā dhārtarāṣṭrānsarājakān ,
notsahe samabhityaktuṁ daivamūlamataḥ param.
notsahe samabhityaktuṁ daivamūlamataḥ param.
35.
gatān sarvātmanā bhaktyā dhārtarāṣṭrān sarājakān
na utsahe samabhityaktum daivamūlam ataḥ param
na utsahe samabhityaktum daivamūlam ataḥ param
35.
I cannot bring myself to completely abandon the sons of Dhṛtarāṣṭra, along with their rulers, who have approached (me) with complete devotion (bhakti). What lies beyond this is rooted in divine will.
धर्मतः पाण्डुपुत्रा वै वनं गच्छन्ति निर्जिताः ।
ते च द्वादश वर्षाणि वने वत्स्यन्ति कौरवाः ॥३६॥
ते च द्वादश वर्षाणि वने वत्स्यन्ति कौरवाः ॥३६॥
36. dharmataḥ pāṇḍuputrā vai vanaṁ gacchanti nirjitāḥ ,
te ca dvādaśa varṣāṇi vane vatsyanti kauravāḥ.
te ca dvādaśa varṣāṇi vane vatsyanti kauravāḥ.
36.
dharmataḥ pāṇḍuputrā vai vanam gacchanti nirjitāḥ
te ca dvādaśa varṣāṇi vane vatsyanti kauravāḥ
te ca dvādaśa varṣāṇi vane vatsyanti kauravāḥ
36.
Indeed, by natural law (dharma), the sons of Pāṇḍu, though defeated, are going to the forest. And they, the Kauravas (Pāṇḍavas), will dwell in the forest for twelve years.
चरितब्रह्मचर्याश्च क्रोधामर्षवशानुगाः ।
वैरं प्रत्यानयिष्यन्ति मम दुःखाय पाण्डवाः ॥३७॥
वैरं प्रत्यानयिष्यन्ति मम दुःखाय पाण्डवाः ॥३७॥
37. caritabrahmacaryāśca krodhāmarṣavaśānugāḥ ,
vairaṁ pratyānayiṣyanti mama duḥkhāya pāṇḍavāḥ.
vairaṁ pratyānayiṣyanti mama duḥkhāya pāṇḍavāḥ.
37.
caritabrahmacaryāḥ ca krodhamarṣavaśānugāḥ
vairam pratyānayiṣyanti mama duḥkhāya pāṇḍavāḥ
vairam pratyānayiṣyanti mama duḥkhāya pāṇḍavāḥ
37.
And the Pāṇḍavas, having observed their spiritual discipline (brahmacarya) and now governed by anger and resentment, will retaliate (lit. bring back enmity), which will cause me sorrow.
मया तु भ्रंशितो राज्याद्द्रुपदः सखिविग्रहे ।
पुत्रार्थमयजत्क्रोधाद्वधाय मम भारत ॥३८॥
पुत्रार्थमयजत्क्रोधाद्वधाय मम भारत ॥३८॥
38. mayā tu bhraṁśito rājyāddrupadaḥ sakhivigrahe ,
putrārthamayajatkrodhādvadhāya mama bhārata.
putrārthamayajatkrodhādvadhāya mama bhārata.
38.
mayā tu bhraṃśitaḥ rājyāt drupadaḥ sakhivigrahe
putrārtham ayajat krodhāt vadhāya mama bhārata
putrārtham ayajat krodhāt vadhāya mama bhārata
38.
bhārata tu mayā sakhivigrahe rājyāt bhraṃśitaḥ
drupadaḥ krodhāt mama vadhāya putrārtham ayajat
drupadaḥ krodhāt mama vadhāya putrārtham ayajat
38.
But, O Bhārata, Drupada, whom I had deprived of his kingdom due to a quarrel between friends, then out of anger performed a Vedic ritual (yajña) to obtain a son for my destruction.
याजोपयाजतपसा पुत्रं लेभे स पावकात् ।
धृष्टद्युम्नं द्रौपदीं च वेदीमध्यात्सुमध्यमाम् ॥३९॥
धृष्टद्युम्नं द्रौपदीं च वेदीमध्यात्सुमध्यमाम् ॥३९॥
39. yājopayājatapasā putraṁ lebhe sa pāvakāt ,
dhṛṣṭadyumnaṁ draupadīṁ ca vedīmadhyātsumadhyamām.
dhṛṣṭadyumnaṁ draupadīṁ ca vedīmadhyātsumadhyamām.
39.
yājopayājatapasā putram lebhe saḥ pāvakāt
dhṛṣṭadyumnam draupadīm ca vedīmadhyāt sumadhyamām
dhṛṣṭadyumnam draupadīm ca vedīmadhyāt sumadhyamām
39.
He obtained a son, Dhṛṣṭadyumna, and the slender-waisted Draupadī from the sacrificial fire, emerging from the middle of the altar, due to the austerities (tapas) performed by Yaja and Upayaja.
ज्वालावर्णो देवदत्तो धनुष्मान्कवची शरी ।
मर्त्यधर्मतया तस्मादिति मां भयमाविशत् ॥४०॥
मर्त्यधर्मतया तस्मादिति मां भयमाविशत् ॥४०॥
40. jvālāvarṇo devadatto dhanuṣmānkavacī śarī ,
martyadharmatayā tasmāditi māṁ bhayamāviśat.
martyadharmatayā tasmāditi māṁ bhayamāviśat.
40.
jvālāvarṇaḥ devadattaḥ dhanuṣmān kavacī śarī
martyadharmatayā tasmāt iti mām bhayam āviśat
martyadharmatayā tasmāt iti mām bhayam āviśat
40.
That divinely-endowed (devadatta) warrior, with a flame-like radiance, armed with a bow, clad in armor, and equipped with arrows—from him, fear (bhaya) thus assailed me, owing to the inherent nature (dharma) of mortals.
गतो हि पक्षतां तेषां पार्षतः पुरुषर्षभः ।
सृष्टप्राणो भृशतरं तस्माद्योत्स्ये तवारिभिः ॥४१॥
सृष्टप्राणो भृशतरं तस्माद्योत्स्ये तवारिभिः ॥४१॥
41. gato hi pakṣatāṁ teṣāṁ pārṣataḥ puruṣarṣabhaḥ ,
sṛṣṭaprāṇo bhṛśataraṁ tasmādyotsye tavāribhiḥ.
sṛṣṭaprāṇo bhṛśataraṁ tasmādyotsye tavāribhiḥ.
41.
gataḥ hi pakṣatām teṣām pārṣataḥ puruṣarṣabhaḥ
sṛṣṭaprāṇaḥ bhṛśataram tasmāt yotsye tava aribhiḥ
sṛṣṭaprāṇaḥ bhṛśataram tasmāt yotsye tava aribhiḥ
41.
Indeed, that Pārṣata (Dhṛṣṭadyumna), the best among men (puruṣarṣabha), has sided with them, created with an abundance of life. Therefore, I shall fight your enemies.
मद्वधाय श्रुतो ह्येष लोके चाप्यतिविश्रुतः ।
नूनं सोऽयमनुप्राप्तस्त्वत्कृते कालपर्ययः ॥४२॥
नूनं सोऽयमनुप्राप्तस्त्वत्कृते कालपर्ययः ॥४२॥
42. madvadhāya śruto hyeṣa loke cāpyativiśrutaḥ ,
nūnaṁ so'yamanuprāptastvatkṛte kālaparyayaḥ.
nūnaṁ so'yamanuprāptastvatkṛte kālaparyayaḥ.
42.
mad-vadhāya śrutaḥ hi eṣaḥ loke ca api ativisrutaḥ
nūnam saḥ ayam anuprāptaḥ tvat-kṛte kālaparyayaḥ
nūnam saḥ ayam anuprāptaḥ tvat-kṛte kālaparyayaḥ
42.
Indeed, this (Dhṛṣṭadyumna) is renowned and very well-known in the world for my destruction. Surely, this destined turn of time (kālaparyaya) has now arrived on your behalf.
त्वरिताः कुरुत श्रेयो नैतदेतावता कृतम् ।
मुहूर्तं सुखमेवैतत्तालच्छायेव हैमनी ॥४३॥
मुहूर्तं सुखमेवैतत्तालच्छायेव हैमनी ॥४३॥
43. tvaritāḥ kuruta śreyo naitadetāvatā kṛtam ,
muhūrtaṁ sukhamevaitattālacchāyeva haimanī.
muhūrtaṁ sukhamevaitattālacchāyeva haimanī.
43.
tvaritāḥ kuruta śreyaḥ na etat etāvatā kṛtam
muhūrtaṃ sukham eva etat tāla-cchāyā iva haimanī
muhūrtaṃ sukham eva etat tāla-cchāyā iva haimanī
43.
Quickly strive for the ultimate good (śreyaḥ)! This much is not enough. This happiness is merely momentary, like the shade of a palm tree in winter.
यजध्वं च महायज्ञैर्भोगानश्नीत दत्त च ।
इतश्चतुर्दशे वर्षे महत्प्राप्स्यथ वैशसम् ॥४४॥
इतश्चतुर्दशे वर्षे महत्प्राप्स्यथ वैशसम् ॥४४॥
44. yajadhvaṁ ca mahāyajñairbhogānaśnīta datta ca ,
itaścaturdaśe varṣe mahatprāpsyatha vaiśasam.
itaścaturdaśe varṣe mahatprāpsyatha vaiśasam.
44.
yajadhvaṃ ca mahā-yajñaiḥ bhogān aśnīta datta ca
itaḥ caturdaśe varṣe mahat prāpsyatha vaiśasam
itaḥ caturdaśe varṣe mahat prāpsyatha vaiśasam
44.
And perform great sacrifices (yajñas), enjoy pleasures, and give [charity]! From now, in the fourteenth year, you will experience a great catastrophe.
दुर्योधन निशम्यैतत्प्रतिपद्य यथेच्छसि ।
साम वा पाण्डवेयेषु प्रयुङ्क्ष्व यदि मन्यसे ॥४५॥
साम वा पाण्डवेयेषु प्रयुङ्क्ष्व यदि मन्यसे ॥४५॥
45. duryodhana niśamyaitatpratipadya yathecchasi ,
sāma vā pāṇḍaveyeṣu prayuṅkṣva yadi manyase.
sāma vā pāṇḍaveyeṣu prayuṅkṣva yadi manyase.
45.
duryodhana niśamya etat pratipadya yathā icchasi
sāma vā pāṇḍaveyeṣu prayuṅkṣva yadi manyase
sāma vā pāṇḍaveyeṣu prayuṅkṣva yadi manyase
45.
O Duryodhana, having heard this, you may act as you wish. Or, if you deem it proper, employ conciliation (sāma) towards the Pāṇḍavas.
वैशंपायन उवाच ।
द्रोणस्य वचनं श्रुत्वा धृतराष्ट्रोऽब्रवीदिदम् ।
सम्यगाह गुरुः क्षत्तरुपावर्तय पाण्डवान् ॥४६॥
द्रोणस्य वचनं श्रुत्वा धृतराष्ट्रोऽब्रवीदिदम् ।
सम्यगाह गुरुः क्षत्तरुपावर्तय पाण्डवान् ॥४६॥
46. vaiśaṁpāyana uvāca ,
droṇasya vacanaṁ śrutvā dhṛtarāṣṭro'bravīdidam ,
samyagāha guruḥ kṣattarupāvartaya pāṇḍavān.
droṇasya vacanaṁ śrutvā dhṛtarāṣṭro'bravīdidam ,
samyagāha guruḥ kṣattarupāvartaya pāṇḍavān.
46.
vaiśaṃpāyana uvāca droṇasya vacanaṃ śrutvā dhṛtarāṣṭraḥ
abravīt idam samyak āha guruḥ kṣattaḥ upāvartaya pāṇḍavān
abravīt idam samyak āha guruḥ kṣattaḥ upāvartaya pāṇḍavān
46.
Vaiśaṃpāyana said: Having heard Droṇa's words, Dhṛtarāṣṭra then said this: 'The preceptor (guru) has spoken well, O charioteer (kṣatta)! Bring back the Pāṇḍavas.'
यदि वा न निवर्तन्ते सत्कृता यान्तु पाण्डवाः ।
सशस्त्ररथपादाता भोगवन्तश्च पुत्रकाः ॥४७॥
सशस्त्ररथपादाता भोगवन्तश्च पुत्रकाः ॥४७॥
47. yadi vā na nivartante satkṛtā yāntu pāṇḍavāḥ ,
saśastrarathapādātā bhogavantaśca putrakāḥ.
saśastrarathapādātā bhogavantaśca putrakāḥ.
47.
yadi vā na nivartante satkṛtāḥ yāntu pāṇḍavāḥ
| saśastrarathapādātāḥ bhogavantaḥ ca putrakāḥ
| saśastrarathapādātāḥ bhogavantaḥ ca putrakāḥ
47.
If, however, the Pāṇḍavas do not return after being honored, then let them go [their own way]. And your sons (the Kauravas) are prosperous, possessing weapons, chariots, and foot soldiers.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71 (current chapter)
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47